SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ 606 धातुरत्नाकर द्वितीय भाग ह्य. अबन्धयत् अबन्धयताम् अबन्धयन् अ. अबबन्धत् अबबन्धताम् अबबन्धन् प. बन्धयाञ्चकार बन्धयाञ्चक्रतुः बन्धयाञ्चक्रुः आ. बन्ध्यात् बन्ध्यास्ताम् बन्ध्यासुः श्व. बन्धयिता बन्धयितारौ बन्धयितारः भ. बन्धयिष्यति बन्धयिष्यतः बन्धयिष्यन्ति क्रि. अबन्धयिष्यत् अबन्धयिष्यताम् अबन्धयिष्यन् आत्मनेपद व. बन्धयते बन्धयेते बन्धयन्ते स. बन्धयेत बन्धयेयाताम् बन्धयेरन् प. बन्धयताम् बन्धयेताम् बन्धयन्ताम् ह्य. अबन्धयत अबन्धयेताम् । अबन्धयन्त अ. अबबन्धत अबबन्धेताम अबबन्धन्त प. बन्धयाञ्चक्रे बन्धयाञ्चक्राते बन्धयाञ्चक्रिरे आ. बन्धयिषीष्ट बन्धयिषीयास्ताम् बन्धयिषीरन् श्. बन्धयिता बन्धयितारौ बन्धयितारः भ. बन्धयिष्यते बन्धयिष्येते बन्धयिष्यन्ते क्र. अबन्धयिष्यत अबन्धयिष्येताम् अबन्धयिष्यन्त १५५३ क्षुभश् (क्षुभ्) संचलने। ९४८ क्षुभिवद्रूपाणि। १५५४ णभश् (नभ) हिंसायाम् । ९४९ णभिवदूपाणि । १५५५ तुभश् (तुभ्) हिंसायाम् । ९५० तुभिवद्रूपाणि । १५५६ खवश् (खव्) भूतप्रादुर्भावे । परस्मैपद व. खावयति खावयत: खावयन्ति स. खावयेत् खावयेताम् खावयेयुः प. खावयतु/खावयतात् खावयताम् खावयन्तु ह्य. अखावयत् अखावयताम् अखावयन् अ. अचीखवत् अचीखवताम् अचीखवन् प. खावयाञ्चकार खावयाञ्चक्रतुः खावयाञ्चक्रुः आ. खाव्यात् खाव्यास्ताम् खाव्यासुः श्व. खावयिता खावयितारौ खावयितारः भ. खावयिष्यति खावयिष्यतः खावयिष्यन्ति क्रि. अखावयिष्यत् अखावयिष्यताम् अखावयिष्यन् आत्मनेपद व. खावयते खावयेते खावयन्ते स. खावयेत खावयेयाताम् खावयेरन् प. खावयताम् खावयेताम् खावयन्ताम् ह्य. अखावयत अखावयेताम् अखावयन्त अ. अचीखवत अचीखवेताम अचीखवन्त प. खावयाञ्चके खावयाञ्चक्राते खावयाञ्चक्रिरे आ. खावयिषीष्ट खावयिषीयास्ताम् खावयिषीरन् श्व. खावयिता खावयितारौ खावयितार: भ. खावयिष्यते खावयिष्येते खावयिष्यन्ते क्रि. अखावयिष्यत अखावयिष्येताम् अखावयिष्यन्त १५५७ किशोश् (किश्) विबाधने । ८३१ केशिवदूपाणि । १५५८ अशश् (अश्) भोजने । १३ १४ अशौटिवद्रूपाणि । भोजने - आत्मनेपदन्तु नेति विशेषः। १५५९ इषश् (इष्) ___आभीक्ष्ण्ये। ११६५ इषच्-वद्रूपाणि । १५६० विषश् (विष्) विप्रयोगे। ५२८ विषवद्रूपाणि । १५६ १ पुषश् (पुष्) स्नेहसेचनपूरणेषु। ५३२ पुषवद्रूपाणि। १५६२ प्लुषश् (प्लुए) स्नेहसेसचनपूरणेषु। ५३३ प्लुफ़्वद्रूपाणि । १५६३ मुषश् (मुष्) स्तेये। ५१३ मुषवद्रूपाणि। १५६४ पुषश् (पुष्) पुष्टौ । ५३६ पुषवद्रूपाणि । १५६५ कुषश् (कुष्) निष्कर्षे । परस्मैपद व. कोषयति कोषयतः कोषयन्ति स. कोषयेत् कोषयेताम् कोषयेयुः प. कोषयतु/कोषयतात् कोषयताम् कोषयन्तु ह्य. अकोषयत् अकोषयताम् अकोषयन् अ. अचूकुषत् अचूकुषताम् अचूकुषन् प. कोषयाञ्चकार कोषयाञ्चक्रतुः कोषयाञ्चक्रुः आ. कोष्यात् कोष्यास्ताम् कोष्यासुः श्व. कोषयिता कोषयितारौ कोषयितार: भ. कोषयिष्यति कोषयिष्यतः कोषयिष्यन्ति क्रि. अकोषयिष्यत् ___ अकोषयिष्यताम् अकोषयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy