SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 196 धातुरत्नाकर द्वितीय भाग सेल्यासुः प. सेलयतु/सेलयतात् सेलयताम् सेलयन्तु ह्य. असेलयत् असेलयताम् असेलयन् अ. असिषेलत् असिषेलताम् असिषेलन् प. सेलयाञ्चकार सेलयाञ्चक्रतुः सेलयाञ्चक्रुः आ. सेल्यात् सेल्यास्ताम् श्व. सेलयिता सेलयितारौ सेलयितार: भ. सेलयिष्यति सेलयिष्यतः सेलयिष्यन्ति क्रि. असेलयिष्यत् असेलयिष्यताम् असेलयिष्यन् आत्मनेपद व. सेलयते सेलयेते सेलयन्ते स. सेलयेत सेलयेयाताम् सेलयेरन् प. सेलयताम् सेलयेताम् सेलयन्ताम् ह्य. असेलयत असेलयेताम् असेलयन्त अ. असिषेलत असिषेलेताम् असिषेलन्त प. सेलयाञ्चके सेलयाञ्चक्राते सेलयाञ्चक्रिरे आ. सेलयिषीष्ट सेलयिषीयास्ताम् सेलयिषीरन् श्व. सेलयिता सेलयितारौ सेलयितार: भ. सेलयिष्यते सेलयिष्येते सेलयिष्यन्ते क्रि. असेलयिष्यत असेलयिष्येताम् असेलयिष्यन्त ४३६ सेल (सेल्) गतौ। परस्मैपद वेह्रयेयुः वेह्रयन्तु व. सेलयते सेलयेते सेलयन्ते स. सेलयेत सेलयेयाताम् सेलयेरन् प. सेलयताम् सेलयेताम् सेलयन्ताम् ह्य. असेलयत असेलयेताम् असेलयन्त अ. असिसेलत असिसेलेताम् असिसेलन्त प. सेलयाञ्चके सेलयाञ्चक्राते सेलयाञ्चक्रिरे आ. सेलयिषीष्ट सेलयिषीयास्ताम् सेलयिषीरन् श्व. सेलयिता सेलयितारौ सेलयितार: भ. सेलयिष्यते सेलयिष्येते सेलयिष्यन्ते क्रि. असेलयिष्यत असेलयिष्येताम असेलयिष्यन्त ४३७ वेहू (वेहल्) गतौ। परस्मैपद व. वेलयति वेलयतः वेह्लयन्ति स. वेह्रयेत् वेहूयेताम् प. वेहयतु/वेढ्यतात् वेह्रयताम् ह्य. अवेह्रयत् अवेहयताम् अवेह्रयन् अ. अविवेत् अविवेह्नताम् अविवेतन् प. वेलयाञ्चकार वेह्रयाञ्चक्रतुः वेलयाञ्चक्रुः आ. वेढ्यात् वेढ्यास्ताम् वेलयासुः श्व, वेलयिता वेलयितारौ वेलयितार: भ. वेहूयिष्यति वेलयिष्यतः वेलयिष्यन्ति क्रि. अवेह्लयिष्यत् अवेहूयिष्यताम् अवेलयिष्यन् आत्मनेपद व. वेह्रयते वेह्नयेते वेह्रयन्ते स. वह्नयेत वेलयेयाताम् वेह्लयेरन् प. वेहयताम् वेह्रयेताम् वेयन्ताम् ह्य. अवेह्लयत अवेहूयेताम् अवेह्लयन्त अ. अविवेह्नत अविवेढेताम् अविवेहन्त प. वेहयाञ्चक्रे वेलयाञ्चक्राते वेतयाञ्चक्रिरे आ. वेहूयिषीष्ट वेलयिषीयास्ताम् वेयिषीरन् श्व. वेलयिता वेलयितारौ वेह्लयितार: भ. वेहूयिष्यते वेहूयिष्यते वेलयिष्यन्ते क्रि. अवेहयिष्यत अवलयिष्येताम् अवलयिष्यन्त व. सेलयति सेलयत: स. सेलयेत् सेलयेताम् प. सेलयतु/सेलयतात् सेलयताम् ह्य. असेलयत् असेलयताम् अ. असिसेलत् असिसेलताम् प. सेलयाञ्चकार सेलयाञ्चक्रतुः आ. सेल्यात् सेल्यास्ताम् श्व. सेलयिता सेलयितारौ भ. सेलयिष्यति सेलयिष्यतः क्रि. असेलयिष्यत् असेलयिष्यताम् आत्मनेपद सेलयन्ति सेलयेयुः सेलयन्तु असेलयन् असिसेलन् सेलयाञ्चक्रुः सेल्यासुः सेलयितार: सेलयिष्यन्ति असेलयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy