SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. सालयति स. सालयेत् प. सालयतु/ सालयतात् सालयताम् ४३८ सल (सल्) गतौ । परस्मैपद ह्य. असालयत् अ. असीसत् प. सालयाञ्चकार आ. साल्यात् श्व सालयिता भ. सालयिष्यति क्रि. असालयिष्यत् व. सालय स. सालयेत प. सालयताम् ह्य. असालयत अ. असीसलत प. सालयाञ्चक्रे आ. सालयिषीष्ट व. सालयिता भ. सालयिष्यते क्रि. असालयिष्यत सालयतः सालयेताम् असालयताम् असीसलताम् सालयाञ्चक्रतुः साल्यास्ताम् सालयितारौ सालयिष्यतः Jain Education International साल्यासुः सालयितारः सालयिष्यन्ति असालयिष्यताम् असालयिष्यन् आत्मनेपद सालयेते ४३९ तिल (तिल) गतौ । सालयन्ते सालयेयाताम् सालयेरन् सालयेताम् सालयन्ताम् असाल असालयन्त असीसलेताम् असीसलन्त सालयाञ्चक्राते सालयाञ्चक्रिरे सालयिषीयास्ताम् सालयिषीरन् सालयितारौ सालयितार: सालयिष्येते सालयिष्यन्ते असालयिष्येताम् असालयिष्यन्त परस्मैपद व. तेलयति स. तेलयेत् तेलयेताम् प. तेलयतु / तेलयतात् तेलयताम् ह्य. अतेलयत् अ. अतीतिलत् प. तेलयाञ्चकार आ. तेल्यात् सालयन्ति सालयेयुः सालयन्तु असालयन् असीसलन् सालयाञ्चक्रुः तेलयतः अलम् अतीतिलताम् तेलयाञ्चक्रतुः तेल्यास्ताम् तेलयन्ति तेलयेयुः तेलयन्तु अतेलयन् अतीतिलन् तेलयाञ्चक्रुः तेल्यासुः श्व तेलयिता भ. तेलयिष्यति क्रि. अतेलयिष्यत् व. तेलयते स. तेलयेत प. तेलयताम् ह्य. अतेलयत अ. अतीतिलत प. तेलयाञ्चक्रे आ. तेलयिषीष्ट श्व. तेलयिता भ. तेलयिष्यते क्रि. अतेलयिष्यत व. तिल्लयते स. तिल्लयेत प. तिल्लयताम् ह्य. अतिल्लयत अ. अतितिल्लत प. तिल्लयाञ्चक्रे तेलयितारौ तेलयिष्यतः For Private & Personal Use Only तेलयितार: तेलयिष्यन्ति अतेलयिष्यताम् अतेलयिष्यन् आत्मनेपद तेलयेते तेलयेयाताम् तेलयेताम् अतेलयेताम् अतीतिलेताम् तेलयाञ्चक्राते व. तिल्लयति स. तिल्लयेत् तिल्लयेताम् प. तिल्लयतु/तिल्लयतात् तिल्लयताम् ह्य. अतिल्लयत् अतिल्लयताम् अ. अतितिल्लत् अतितिल्लताम् प. तिल्लयाञ्चकार आ. तिल्ल्यात् श्व तिल्लयिता भ. तिल्लयिष्यति क्रि. अतिल्लयिष्यत् तेलयाञ्चक्रिरे तेलयिषीयास्ताम् तेलयिषीरन् तेलयितारौ तेलयितार: तेलयिष्येते तेलयिष्यन्ते अतेलयिष्येताम् अतेलयिष्यन्त ४४० तिल्ल (तिल्ल) गतौ। परस्मैपद तेलयन्ते तेलयेरन् तेलयन्ताम् अतेलयन्त अतीतिलन्त तिलयत: तिल्लयन्ति तिल्लयेयुः तिल्लयन्तु अतिल्लयन् अतितिल्लन् तिल्लयाञ्चक्रतुः तिल्लयाञ्चक्रुः तिल्ल्यास्ताम् तिल्ल्यासुः तिल्लयितारौ तिल्लयितार: तिल्लयिष्यतः तिल्लयिष्यन्ति अतिल्लयिष्यताम् अतिल्लयिष्यन् आत्मनेपद तिल्लयेते 197 तिल्लयेयाताम् तिल्लयेताम् अतिल्लयेताम् अतितिल्लेताम् तिल्लयाञ्चक्राते तिल्लयन्ते तिल्लयेरन् तिल्लयन्ताम् अतिल्लयन्त अतितिल्लन्त तिल्लयाञ्चक्रिरे www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy