SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 198 धातुरत्नाकर द्वितीय भाग आ. तिल्लयिषीष्ट तिल्लयिषीयास्ताम् तिल्लयिषीरन् श्व. तिल्लयिता तिल्लयितारौ तिल्लयितारः भ. तिल्लयिष्यते तिल्लयिष्येते तिल्लयिष्यन्ते क्रि. अतिल्लयिष्यत अतिल्लयिष्येताम् अतिल्लयिष्यन्त ४४१ पल्ल (पल्ल्) गतौ। परस्मैपद व. पल्लयति पल्लयत: पल्लयन्ति स. पल्लयेत् पल्लयेताम् पल्लयेयुः प. पल्लयतु/पल्लयतात् पल्लयताम् पल्लयन्तु ह्य. अपल्लयत् अपल्लयताम् अपल्लयन् अ. अपपल्लत् अपपल्लताम् अपपल्लन् प. पल्लयाञ्चकार पल्लयाञ्चक्रतुः पल्लयाञ्चक्रुः आ. पल्ल्यात् पल्ल्यास्ताम् पल्ल्यासुः व. पल्लयिता पल्लयितारौ पल्लयितार: भ. पल्लयिष्यति पल्लयिष्यतः पल्लयिष्यन्ति क्रि. अपल्लयिष्यत् अपल्लयिष्यताम् अपल्लयिष्यन् आत्मनेपद व. पल्लयते पल्लयेते पल्लयन्ते स. पल्लयेत पल्लयेयाताम् पल्लयेरन् प. पल्लयताम् पल्लयेताम् पल्लयन्ताम् अपल्लयत अपल्लयेताम् अपल्लयन्त अपपल्लत अपपल्लेताम् अपपल्लन्त प. पल्लयाञ्चके पल्लयाञ्चक्राते आ. पल्लयिषीष्ट पल्लयिषीयास्ताम् पल्लयिषीरन् श्व. पल्लयिता पल्लयितारौ पल्लयितार: भ. पल्लयिष्यते पल्लयिष्येते पल्लयिष्यन्ते क्रि. अपल्लयिष्यत अपल्लयिष्येताम् अपल्लयिष्यन्त ४४२ वेल्ल (वेल्ल) गतौ। परस्मैपद व. वेल्लयति वेल्लयतः वेल्लयन्ति स. वेल्लयेत् वेल्लयेताम् प. वेल्लयतु/वेल्लयतात् वेल्लयताम् ह्य. अवेल्लयत् अवेल्लयताम् अवेल्लयन् अ. अविवेल्लत् अविवेल्लताम् अविवेल्लन् प. वेल्लयाञ्चकार वेल्लयाञ्चक्रतुः वेल्लयाञ्चक्रुः आ. वेल्ल्यात् वेल्ल्यास्ताम् वेल्ल्यासुः श्व. वेल्लयिता वेल्लयितारौ वेल्लयितारः भ. वेल्लयिष्यति वेल्लयिष्यतः वेल्लयिष्यन्ति क्रि. अवेल्लयिष्यत् अवेल्लयिष्यताम् अवेल्लयिष्यन् आत्मनेपद व. वेल्लयते वेल्लयेते वेल्लयन्ते स. वेल्लयेत वेल्लयेयाताम् वेल्लयेरन् प. वेल्लयताम् वेल्लयेताम् वेल्लयन्ताम् ह्य. अवेल्लयत अवेल्लयेताम् अवेल्लयन्त अ. अविवेल्लत अविवेल्लेताम् अविवेल्लन्त प. वेल्लयाञ्चके वेल्लयाञ्चक्राते वेल्लयाञ्चक्रिरे आ. वेल्लयिषीष्ट वेल्लयिषीयास्ताम् वेल्लयिषीरन् श्व. वेल्लयिता वेल्लयितारौ वेल्लयितारः भ. वेल्लयिष्यते वेल्लयिष्येते वेल्लयिष्यन्ते क्रि. अवेल्लयिष्यत अवेल्लयिष्येताम् अवेल्लयिष्यन्त ___ ४४३ वेल (वेल्) चलने। परस्मैपद व. वेलयति वेलयतः वेलयन्ति स. वेलयेत् वेलयेताम् प. वेलयतु/वेलयतात् वेलयताम् वेलयन्तु ह्य. अवेलयत् अवेलयताम् अवेलयन् अ. अविवेलत् अविवेलताम् अविवेलन् प. वेलयाञ्चकार वेलयाञ्चक्रुः आ. वेल्यात् वेल्यास्ताम् वेल्यासुः श्व. वेलयिता वेलयितारौ वेलयितारः भ. वेलयिष्यति वेलयिष्यतः वेलयिष्यन्ति क्रि. अवेलयिष्यत् अवेलयिष्यताम् अवेलयिष्यन् आत्मनेपद व. वेलयते वेलयेते वेलयन्ते स. वेलयेत वेलयेयाताम् वेलयेरन् वेलयेयुः वेलयाञ्चक्रतुः वेल्लयेयुः वेल्लयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy