SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 365 स. नासयेत् नासयेताम् नासयेयुः प. नासयतु/नासयतात् नासयताम् नासयन्तु ह्य. अनासयत् अनासयताम् अनासयन् अ. अननासत् अननासताम् अननासन् प. नासयाञ्चकार नासयाञ्चक्रतुः नासयाञ्चक्रुः आ. नास्यात् नास्यास्ताम् नास्यासुः श्व. नासयिता नासयितारौ नासयितारः भ. नासयिष्यति नासयिष्यतः नासयिष्यन्ति क्रि. अनासयिष्यत् अनासयिष्यताम् अनासयिष्यन् आत्मनेपद व. नासयते नासयेते नासयन्ते स. नासयेत नासयेयाताम् नासयेरन् प. नासयताम् नासयेताम् नासयन्ताम् ह्य. अनासयत अनासयेताम् अनासयन्त अ. अननासत अननासेताम अननासन्त प. नासयाञ्चक्रे नासयाञ्चक्राते नासयाञ्चक्रिरे आ. नासयिषीष्ट नासयिषीयास्ताम् नासयिषीरन् श्व. नासयिता नासयितारौ नासयितारः भ, नासयिष्यते नासयिष्येते नासयिष्यन्ते क्रि. अनासयिष्यत अनासयिष्येताम् अनासयिष्यन्त ८५१ णसि (नस्) कौटिल्ये । परस्मैपद व. नासयति नासयतः नासयन्ति स. नासयेत् नासयेताम् नासयेयुः प. नासयतु/नासयतात् नासयताम् नासयन्तु ह्य. अनासयत् अनासयताम् अनासयन् अ. अनीनसत् अनीनसताम् अनीनसन् प. नासयाञ्चकार नासयाञ्चक्रतुः नासयाञ्चक्रुः आ. नास्यात् नास्यास्ताम् नास्यासुः श्व. नासयिता नासयितारौ नासयितारः भ. नासयिष्यति नासयिष्यतः नासयिष्यन्ति क्रि. अनासयिष्यत् अनासयिष्यताम् अनासयिष्यन् आत्मनेपद व. नासयते नासयेते नासयन्ते स. नासयेत नासयेयाताम् नासयेरन् प. नासयताम् नासयेताम् नासयन्ताम् ह्य. अनासयत अनासयेताम् अनासयन्त अ. अनीनसत अनीनसेताम अनीनसन्त प. नासयाञ्चक्रे नासयाञ्चक्राते नासयाञ्चक्रिरे आ. नासयिषीष्ट नासयिषीयास्ताम् नासयिषीरन् श्व. नासयिता नासयितारौ नासयितारः भ. नासयिष्यते नासयिष्येते नासयिष्यन्ते क्रि. अनासयिष्यत अनासयिष्येताम अनासयिष्यन्त ८५२ भ्यसि (भ्यस्) भये । परस्मैपद व. भ्यासयति भ्यासयतः भ्यासयन्ति स. भ्यासयेत् भ्यासयेताम् भ्यासयेयुः प. भ्यासयतु/भ्यासयतात् भ्यासयताम् भ्यासयन्तु ह्य. अभ्यासयत् अभ्यासयताम् अभ्यासयन् अ. अबिभ्यसत् अबिभ्यसताम् अबिभ्यसन् प. भ्यासयाञ्चकार भ्यासयाञ्चक्रतुः भ्यासयाञ्चक्रुः आ. भ्यास्यात् भ्यास्यास्ताम् भ्यास्यासुः श्व. भ्यासयिता भ्यासयितारौ भ्यासयितारः भ. भ्यासयिष्यति भ्यासयिष्यतः भ्यासयिष्यन्ति क्रि. अभ्यासयिष्यत् अभ्यासयिष्यताम् अभ्यासयिष्यन् आत्मनेपद व. भ्यासयते भ्यासयेते भ्यासयन्ते स. भ्यासयेत भ्यासयेयाताम् भ्यासयेरन् प. भ्यासयताम् भ्यासयेताम् भ्यासयन्ताम् ह्य. अभ्यासयत अभ्यासयेताम् अभ्यासयन्त अ. अबिभ्यसत अबिभ्यसेताम अबिभ्यसन्त प. भ्यासयाञ्चके भ्यासयाञ्चक्राते भ्यासयाञ्चक्रिरे आ. भ्यासयिषीष्ट भ्यासयिषीयास्ताम् भ्यासयिषीरन् श्व. भ्यासयिता भ्यासयितारौ भ्यासयितारः भ. भ्यासयिष्यते भ्यासयिष्येते भ्यासयिष्यन्ते क्रि. अभ्यासयिष्यत अभ्यासयिष्येताम् अभ्यासयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy