SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 366 धातुरलाकर द्वितीय भाग ग्रासयै ८५३ आङः शसुङ् (: आ शंस्) इच्छायाम्। ५५० | अग्रासयिष्यम् अग्रासयिष्याव अग्रासयिष्याम शंसूवदूपाणि । आत्मनेपद ग्रासयेते व. ग्रासयते ८५४ ग्रसूङ् (ग्रस्) अदने । ग्रासयन्ते ग्रासयेथे ग्रासयसे ग्रासयध्वे परस्मैपद ग्रासये ग्रासयावहे ग्रासयामहे व. ग्रासयति ग्रासयतः ग्रासयन्ति स. ग्रासयेत ग्रासयेयाताम् ग्रासयेरन् ग्रासयसि ग्रासयथ: ग्रासयथ ग्रासयेथाः ग्रासयेयाथाम् ग्रासयेध्वम् ग्रासयामि ग्रासयावः ग्रासयामः ग्रासयेय ग्रासयेवहि ग्रासयेमहि स. ग्रासयेत् ग्रासयेताम् ग्रासयेयुः ग्रासयताम् ग्रासयेताम् ग्रासयन्ताम् ग्रासयेः ग्रासयेतम् ग्रासयेत ग्रासयस्व ग्रासयेथाम् ग्रासयध्वम् ग्रासयेयम् ग्रासयेव ग्रासयेम ग्रासयावहै ग्रासयामहै प. ग्रासयतु/ग्रासयतात् ग्रासयताम् ग्रासयन्तु अग्रासयत अग्रासयेताम् अग्रासयन्त ग्रासय/ग्रासयतात् ग्रासयतम् ग्रासयत अग्रासयथाः अग्रासयेथाम् अग्रासयध्वम् ग्रासयानि ग्रासयाव ग्रासयाम अग्रासये अग्रासयावहि अग्रासयामहि ह्य. अग्रासयत् अग्रासयताम् अग्रासयन् अ. अजिग्रसत अजिग्रसेताम अजिग्रसन्त अग्रासयः अग्रासयतम् अग्रासयत अजिग्रसथाः अजिग्रसेथाम् अजिग्रसध्वम् अग्रासयम् अग्रासयाव अग्रासयाम अजिग्रसे अजिनसावहि अजिग्रसामहि अ. अजिग्रसत् अजिग्रसताम् अजिग्रसन् प. ग्रासयाञ्चके ग्रासयाञ्चक्राते ग्रासयाञ्चक्रिरे अजिग्रस: अजिग्रसतम् अजिग्रसत ग्रासयाञ्चकृषे ग्रासयाञ्चक्राथे ग्रासयाञ्चकृढ्वे अजिग्रसम् अजिनसाव अजिग्रसाम ग्रासयाञ्चके ग्रासयाञ्चकृवहे ग्रासयाञ्चकृमहे ग्रासयाञ्चकार ग्रासयाञ्चक्रतुः ग्रासयाञ्चक्रुः ग्रासयाम्बभूव/ग्रासयामास ग्रासयाञ्चकर्थ ग्रासयाञ्चक्रथुः । ग्रासयाञ्चक्र आ. ग्रासयिषीष्ट ग्रासयिषीयास्ताम् ग्रासयिषीरन् ग्रासयाञ्चकार/चकर ग्रासयाञ्चकृव ग्रासयाञ्चकृम ग्रासयिषीष्ठाः ग्रासयिषीयास्थाम् ग्रासयिषीढ्वम् ग्रासयाम्बभूव/ग्रासयामास ग्रासयिषीध्वम् आ. ग्रास्यात् ग्रास्यास्ताम् ग्रास्यासुः ग्रासयिषीय ग्रासयिषीवहि ग्रासयिषीमहि ग्रास्याः ग्रास्यास्तम् ग्रास्यास्त | श्व. ग्रासयिता ग्रासयितारौ ग्रासयितार: ग्रास्यासम् ग्रास्यास्व ग्रास्यास्म ग्रासयितासे ग्रासयितासाथे ग्रासयिताध्वे श्व. ग्रासयिता ग्रासयितारौ ग्रासयितारः ग्रासयिताहे ग्रासयितास्वहे ग्रासयितास्महे ग्रासयितासि ग्रासयितास्थः ग्रासयितास्थ भ. ग्रासयिष्यते ग्रासयिष्येते ग्रासयिष्यन्ते ग्रासयितास्मि ग्रासयितास्वः ग्रासयितास्मः ग्रासयिष्यसे ग्रासयिष्येथे ग्रासयिष्यध्वे भ. ग्रासयिष्यति ग्रासयिष्यतः ग्रासयिष्यन्ति ग्रासयिष्ये ग्रासयिष्यावहे ग्रासयिष्यामहे ग्रासयिष्यसि ग्रासयिष्यथ: ग्रासयिष्यथ क्रि. अग्रासयिष्यत अग्रासयिष्येताम् अग्रासयिष्यन्त ग्रासयिष्यामि ग्रासयिष्याव: ग्रासयिष्यामः अग्रासयिष्यथाः अग्रासयिष्येथाम् अग्रासयिष्यध्वम् अग्रासयिष्ये क्रि. अग्रासयिष्यत् अग्रासयिष्यताम् अग्रासयिष्यन् अग्रासयिष्यावहि अग्रासयिष्यामहि अग्रासयिष्यः अग्रासयिष्यतम् अग्रासयिष्यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy