SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( भ्वादिगण ) ८५५ ग्लसूङ् (ग्लस्) अदने । परस्मैपद व. ग्लासयति स. ग्लासयेत् प. ह्य. अग्लासयत् अग्लासयताम् अग्लासयन् अ. अजिग्लसत् अजिग्लसताम् अजिग्लसन् प. ग्लासयाञ्चकार ग्लासयाञ्चक्रतुः ग्लासयाञ्चक्रुः आ. ग्लास्यात् ग्लास्यास्ताम् ग्लास्यासुः श्व. ग्लासयिता ग्लासयितारौ ग्लासयितारः भ. ग्लासयिष्यति ग्लासयिष्यतः ग्लासयिष्यन्ति क्रि. अग्लासयिष्यत् अग्लासयिष्यताम् अग्लासयिष्यन् आत्मनेपद ग्लासयतु / ग्लासयतात् ग्लासयताम् व. ग्लासयते स. ग्लासयेत प. ग्लासयताम् ह्य. अग्लासयत अ. अजिग्लसत प. ग्लासयाञ्चक्रे आ. ग्लासयिषीष्ट श्व. ग्लासयिता भ. ग्लासयिष्यते क्रि. अग्लासयिष्यत व. स्रंसयति घंसयसि घंसयामि स. घंसयेत् ग्लासयतः ग्लासयेताम् Jain Education International ग्लासयेते ग्लासयन्ते ग्लासयेयाताम् ग्लासयेरन् ग्लासयेताम् ग्लासयन्ताम् अग्लासयेताम् अग्लासयन्त अजिग्लसन्त अजिग्लसेताम ग्लासयाञ्चक्राते ग्लासयाञ्चक्रिरे ग्लासयिषीयास्ताम् ग्लासयिषीरन् ग्लासयितारौ ग्लासयितारः ग्लासयिष्येते ग्लासयिष्यन्ते अग्लासयिष्येताम् अग्लासयिष्यन्त ८५६ घसुङ् (घंस्) करणे । परस्मैपद ग्लासयन्ति ग्लासयेयुः ग्लासयन्तु घंसयतः घंसयथः घंसयावः घंसयेताम् घंसतम् घंसयेव स्रंसयेः घंसयेयम् प. घंसयतु / घंसयतात् घंसयताम् घंसय/घंसयतात् घंसयतम् घंसयन्ति घंसयथ घंसयामः घंसयेयुः घंसयेत घंसयेम घंसयन्तु घंसयत घंसयानि ह्य. अघंसत् अघंसयः अघंसयम् अ. अजघंसत् अजघंसः अजघंसम् प. घंसयाञ्चकार घंसयाञ्चक्रतुः घंसयाञ्चक्रुः घंसयाञ्चकर्थ घंसयाञ्चक्रथुः घंसयाञ्चक्र घंसयाञ्चकार/चकर घंसयाञ्चकृव घंसयाञ्चकृम घंसयाम्बभूव / घंसयामास आ. घंस्यात् घंस्याः घंस्यासम् श्व. घंसयिता घंसयितासि घंसयितास्मि भ. घंसयिष्यति घंसयिष्यसि घंसयिष्यामि क्रि. अघंसयिष्यत् अघंसयिष्यः अघंसयिष्यम् व. घंसयते घंसयसे घंसये स. घंसयेत घंसयेथाः घंसयेय घंसयाव घंसयाम अघंसयताम् अघंसयन् अघंसतम् अघंसयत अघंसयाव अघंसयाम अजघंसताम् अजघंसन् अजघंसतम् अजघंसत अजघंसाव अजघंसाम प. घंसयताम् घंसयस्व घंसयै For Private & Personal Use Only घंस्यास्ताम् घंस्यास्तम् घंस्यास्व घंस्यास्म घंसयितारौ घंसयितारः घंसयितास्थः घंसयितास्थ घंसयितास्वः घंसयितास्मः घंसयिष्यतः घंसयिष्यन्ति घंसयिष्यथः घंसयिष्यथ घंसयिष्यावः घंसयिष्यामः घंस्यासुः घंस्यास्त अघंसयिष्यताम् अघंसयिष्यन् अघंसयिष्यतम् अघंसयिष्यत अघंसयिष्याव अघंसयिष्याम आत्मनेपद घंसयेते घंसयेथे घंसयाव घंसयेयाताम् घंसयेयाथाम् घंसयेवहि घंसयेताम् घंसयेथाम् घंसयाव है घंसयन्ते घंसयध्वे घंसयामहे घंसयेरन् घंसयेध्वम् घंसयेमहि घंसयन्ताम् घंसयध्वम् घंसयाम है 367 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy