SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 368 धातुरत्नाकर द्वितीय भाग भ. ईहयिष्यति क्रि. ऐहयिष्यत् ईहयिष्यतः ऐहयिष्यताम् ईहयिष्यन्ति ऐहयिष्यन् आत्मनेपद ह्य. अघसयत अघंसयेताम् अघसयन्त अघंसयथाः अघंसयेथाम् अर्घसयध्वम् अघंसये अघंसयावहि अघसयामहि अ. अजघंसत अजघंसेताम अजघंसन्त अजघंसथा: अजघंसेथाम् अजघंसध्वम् अजघंसे अजघंसावहि अजघंसामहि प. घंसयाञ्चके घंसयाञ्चक्राते घंसयाञ्चक्रिरे घंसयाञ्चकृषे घंसयाञ्चक्राथे घंसयाञ्चकृढ्वे घंसयाञ्चक्रे घंसयाञ्चकृवहे घंसयाञ्चकृमहे घंसयाम्बभूव/घंसयामास आ. घंसयिषीष्ट घंसयिषीयास्ताम् घंसयिषीरन् घंसयिषीष्ठा: घंसयिषीयास्थाम् घंसयिषीदवम् घंसयिषीध्वम् घंसयिषीय घंसयिषीवहि घंसयिषीमहि २. घंसयिता घंसयितारौ घंसयितारः घंसयितासे घंसयितासाथे घंसयिताध्वे घंसयिताहे घंसयितास्वहे घंसयितास्महे भ. घंसयिष्यते घंसयिष्येते घंसयिष्यन्ते घंसयिष्यसे घंसयिष्येथे घंसयिष्यध्वे घंसयिष्ये घंसयिष्यावहे घंसयिष्यामहे क्रि. अघंसयिष्यत अघंसयिष्येताम् अघंसयिष्यन्त अघंसयिष्यथाः अघंसयिष्येथाम् अघंसयिष्यध्वम् अघंसयिष्ये अघंसयिष्यावहि अघंसयिष्यामहि ८५७ ईहि (ई) चेष्टायाम् । परस्मैपद व. ईहयति ईहयतः ईहयन्ति स. ईहयेत् ईहयेताम् ईहयेयुः प. ईहयतु/ईहयतात् ईहयताम् ह्य. ऐहयत् ऐहयताम् अ. ऐजिहत् ऐजिहताम् प. ईहयाञ्चकार ईहयाञ्चक्रतुः ईहयाञ्चक्रुः आ. ईह्यात् ईह्यास्ताम् ईह्यासुः श्व. ईहयिता ईहयितारौ ईहयितार: व. ईहयते ईहयेते ईहयन्ते स. ईहयेत ईहयेयाताम् ईहयेरन् प. ईहयताम् ईहयेताम् ईहयन्ताम् ह्य. ऐहयत ऐहयेताम् ऐहयन्त अ. ऐजिहत ऐजिहेताम ऐजिहन्त प. ईहयाञ्चके ईहयाञ्चक्राते ईहयाश्चक्रिरे आ. ईहयिषीष्ट ईहयिषीयास्ताम् ईहयिषीरन् श्व. ईहयिता ईहयितारौ ईहयितारः भ. ईहयिष्यते ईहयिष्येते ईहयिष्यन्ते क्रि. ऐहयिष्यत ऐहयिष्येताम् ऐहयिष्यन्त ८५८ अहुङ् (अंह) गतौ । परस्मैपद व. अंहयति अंहयतः अंहयन्ति स. अंहयेत् अंहयेताम् अंहयेयुः प. अंहयतु/अंहयतात् अंहयताम् अंहयन्तु ह्य. आंहयत् आंहयताम् आंहयन् अ. आंजिहत् आंजिहताम् आंजिहन् प. अंहयाञ्चकार अंहयाञ्चक्रतुः अंहयाञ्चक्रुः आ. अंह्यात् अंह्यास्ताम् अंह्यासुः श्व. अंहयिता अंहयितारौ अंहयितारः भ. अंहयिष्यति अंहयिष्यतः अंहयिष्यन्ति क्रि. आंहयिष्यत् आंहयिष्यताम् आंहयिष्यन् आत्मनेपद व. अंहयते अंहयेते . अंहयन्ते स. अंहयेत अंहयेयाताम् अंहयेरन् प. अंहयताम् अंहयेताम् अंहयन्ताम् ह्य. आंहयत आंहयेताम् आंहयन्त अ. आंजिहत आंजिहेताम आंजिहन्त प. अंहयाञ्चक्रे अंहयाञ्चक्राते अंहयाञ्चक्रिरे आ. अंहयिषीष्ट अंहयिषीयास्ताम् अंहयिषीरन् ईहयन्तु ऐहयन् ऐजिहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy