SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 364 धातुरलाकर द्वितीय भाग अ. अबभ्रासत् अबभ्रासताम् अबभ्रासन् प. भ्रासयाञ्चकार भ्रासयाञ्चक्रतुः भ्रासयाञ्चक्रुः आ. भ्रास्यात् भ्रास्यास्ताम् भ्रास्यासुः श्व. भ्रासयिता भ्रासयितारौ भ्रासयितार: भ. भ्रासयिष्यति भ्रासयिष्यतः भ्रासयिष्यन्ति क्रि. अभ्रासयिष्यत् अभ्रासयिष्यताम् अभ्रासयिष्यन् आत्मनेपद व. भ्रासयते भ्रासयेते भ्रासयन्ते स. भ्रासयेत भ्रासयेयाताम् भ्रासयेरन् भ्रासयताम् भ्रासयेताम् भ्रासयन्ताम् ह्य. अभ्रासयत अभ्रासयेताम् अभ्रासयन्त अ. अबभ्रासत अबभ्रासेताम अबभ्रासन्त प. भ्रासयाञ्चके भ्रासयाञ्चक्राते भ्रासयाञ्चक्रिरे आ. भ्रासयिषीष्ट भ्रासयिषीयास्ताम् भ्रासयिषीरन् श्व. भ्रासयिता भ्रासयितारौ भ्रासयितार: भ. भ्रासयिष्यते भ्रासयिष्येते भ्रासयिष्यन्ते क्रि. अभ्रासयिष्यत अभ्रासयिष्येताम् अभ्रासयिष्यन्त ८४८ टुभ्लासृङ् (भ्लास्) दीप्तौ । परस्मैपद व. भ्लासयति भ्लासयतः भ्लासयन्ति स. भ्लासयेत् भ्लासयेताम् भ्लासयेयुः प. भ्लासयतु/भ्लासयतात् भ्लासयताम् भ्लासयन्तु ह्य. अभ्लासयत् अभ्लासयताम् अभ्लासयन् अ. अबभ्लासत् अबभ्लासताम् अबभ्लासन् भ्लासयाञ्चक्रतुः भ्लासयाञ्चक्रुः आ. भ्लास्यात् भ्लास्यास्ताम् भ्लास्यासुः श्व. भ्लासयिता भ्लासयितारौ भ्लासयितारः भ. भ्लासयिष्यति भ्लासयिष्यतः भ्लासयिष्यन्ति क्रि. अभ्लासयिष्यत् अभ्लासयिष्यताम् अभ्लासयिष्यन् आत्मनेपद व. भ्लासयते भ्लासयेते भ्लासयन्ते स. भ्लासयेत भ्लासयेयाताम् भ्लासयेरन् प. भ्लासयताम् भ्लासयेताम् भ्लासयन्ताम् ह्य. अभ्लासयत अभ्लासयेताम् अभ्लासयन्त अ. अबभ्लासत अबभ्लासेताम अबभ्लासन्त प. भ्लासयाञ्चके भ्लासयाञ्चक्राते भ्लासयाञ्चक्रिरे आ. भ्लासयिषीष्ट भ्लासयिषीयास्ताम् भ्लासयिषीरन् श्व. भ्लासयिता भ्लासयितारौ भ्लासयितार: भ. भ्लासयिष्यते भ्लासयिष्येते भ्लासयिष्यन्ते क्रि. अभ्लासयिष्यत अभ्लासयिष्येताम् अभ्लासयिष्यन्त ८४९ रासृङ् (रास्) शब्दे। परस्मैपद व. रासयति रासयतः रासयन्ति स. रासयेत् रासयेताम् रासयेयुः प. रासयतु/रासयतात् रासयताम् । रासयन्तु ह्य. अरासयत् अरासयताम् अरासयन् अ. अररासत् अररासताम् अररासन् प. रासयाञ्चकार रासयाञ्चक्रतुः रासयाञ्चक्रुः आ. रास्यात् रास्यास्ताम् रास्यासुः श्व. रासयिता रासयितारौ रासयितार: भ. रासयिष्यति रासयिष्यतः रासयिष्यन्ति क्रि. अरासयिष्यत् ___ अरासयिष्यताम् अरासयिष्यन् आत्मनेपद व. रासयते रासयेते रासयन्ते स. रासयेत रासयेयाताम् रासयेरन् प. रासयताम् रासयेताम् रासयन्ताम् ह्य. अरासयत अरासयेताम् अरासयन्त अ. अररासत अररासेताम अररासन्त प. रासयाञ्चके रासयाञ्चक्राते रासयाञ्चक्रिरे आ. रासयिषीष्ट रासयिषीयास्ताम् रासयिषीरन् श्व. रासयिता रासयितारौ रासयितारः भ. रासयिष्यते रासयिष्येते रासयिष्यन्ते क्रि. अरासयिष्यत अरासयिष्येताम् अरासयिष्यन्त ८५० णासृङ् (नास्) शब्दे । परस्मैपद व. नासयति नासयत: नासयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy