SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) स्रंसयाञ्चक्रे स्रंसयाम्बभूव/स्रंसयामास आ. स्रंसयिषीष्ट स्रंसयिषीष्ठाः स्रंसयिषीय श्व स्रंसयिता स्रंसयितासे स्रंसयिताहे भ. स्रंसयिष्यते संसयिष्यसे संसयिष्ये क्रि. अस्रंसयिष्यत अस्त्रसयिष्यथाः अस्रंसयिष्ये व. कासयति स. कासयेत् ८४५ कासृङ् (कास्) शब्दकुत्सायाम् । परस्मैपद आ. कास्यात् श्व कासयिता भ. कासयिष्यति क्रि. अकासयिष्यत् स्रंसयाञ्चकृवहे स्रंसयाञ्चकृमहे त्रसयिषीयास्ताम् स्रंसयिषीरन् स्रंसयिषीयास्थाम् स्स्रंसयिषीवम् स्रंसयिषीध्वम् त्रसयिषीवहि स्रंसयिषीमहि संसयितारौ स्रंसयितारः स्रंसयिताध्वे व. कासयते स. कासयेत प. कासयताम् ह्य. अकासयत अ. अचकासत प. कासयाञ्चक्रे प. कासयतु / कासयतात् कासयताम् ह्य. अकासयत् अ. अचकासत् प. कासयाञ्चकार Jain Education International स्रंसयितासाथे स्रंसयितास्वहे स्रंसयिष्येते स्रंसयिष्येथे स्रंसयिष्यावहे कासयत: कासयन्ति कासयेताम् कासयेयुः कासयन्तु अकासयताम् अकासयन् अचकासताम् अचकासन् कासयाञ्चक्रतुः कासयाञ्चक्रुः कास्यास्ताम् कास्यासुः कासयितारौ कासयितार: कासयिष्यतः कासयिष्यन्ति अकासयिष्यताम् अकासयिष्यन् आत्मनेपद व. भासयति भासयतः त्रसयितास्महे स. भासयेत् भासयेताम् स्रंसयिष्यन्ते प. भारायतु / भासयतात् भासयताम् स्रंसयिष्यध्वे ह्य. अभासयत् अभासयताम् स्रंसयिष्यामहे अ. अबीभसत् अबीभसताम् प. भासयाञ्चकार भासयाञ्चक्रतुः भासयाञ्चक्रुः अस्त्रसयिष्येताम् अस्रंसयिष्यन्त अस्रंसयिष्येथाम् अस्रंसयिष्यध्वम् आ. भास्यात् अस्रंसयिष्यावहि अस्रंसयिष्यामहि भास्यास्ताम् भास्यासुः श्व. भासयिता भासयितारौ भासयितारः भासयिष्यतः भासयिष्यन्ति अभासयिष्यताम् अभासयिष्यन् आत्मनेपद कासयेते कासयन्ते कासयेयाताम् कासयेरन् कासयेताम् कासयन्ताम् अकासयेताम् अकासयन्त अचकासेताम कासयाञ्चक्राते आ. कासयिषीष्ट श्व. कासयिता भ. कासयिष्यते क्रि. अकासयिष्यत अचकासन्त कासयाञ्चक्रिरे भ. भासयिष्यति क्रि. अभासयिष्यत् ८४६ भासि (भास्) दीप्तौ । परस्मैपद व. भासयते स. भासयेत प. भासयताम् ह्य. अभासयत अ. अबीभसत प. भासयाञ्चक्रे आ. भासयिषीष्ट श्व. भासयिता भ. भासयिष्यते क्रि. अभासयिष्यत कासयिषीयास्ताम् कासयिषीरन् कासयितार: कासयिष्यन्ते अकासयिष्येताम् अकासयिष्यन्त व. भ्रासयति स. भ्रासयेत् प. ह्य. कासयितारौ कासयिष्येते For Private & Personal Use Only भासयन्ति भासयेयुः भासयन्तु अभासयन् अबीभसन् ८४७ टुभ्रासि (भ्रास्) दीप्तौ । परस्मैपद भासयेते भासयन्ते भासयेयाताम् भासयेरन् भासयेताम् भासयन्ताम् अभासयेताम् अभासयन्त अबीभसेताम अबीभसन्त भासयाञ्चक्राते भासयाञ्चक्रिरे भासयिषीयास्ताम् भासयिषीरन् भासयितारौ भासयितारः भासयिष्येते भासयिष्यन्ते अभासयिष्येताम् अभासयिष्यन्त भ्रासयतु / भ्रासयतात् अभ्रासयत् भ्रासयतः भ्रासयन्ति भ्रासयेताम् भ्रासयेयुः भ्रासयताम् भ्रासयन्तु अभ्रासयताम् अभ्रासयन् 363 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy