SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 362 धातुरत्नाकर द्वितीय भाग आ. घुष्यात् घुष्यास्ताम् घुष्यासुः श्व. धुंषयिता पुंषयितारौ धुंषयितारः भ. धुंषयिष्यति धूषयिष्यतः धुंषयिष्यन्ति क्रि. अधुषयिष्यत् अपुंषयिष्यताम् अधूषयिष्यन् आत्मनेपद व. धुंषयते Wषयेते Wषयन्ते स. धुंषयेत पुंषयेयाताम् धुंषयेरन् प. पुंषयताम् घुषयेताम् पुंषयन्ताम् ह्य. अधुंषयत अपुंषयेताम् अपुंषयन्त अ. अजुपुंषत अजुधुंषताम अजुधुंषन्त प. पुंषयाञ्चक्रे धुंषयाञ्चक्राते धुंषयाञ्चक्रिरे आ. पुंषयिषीष्ट धुंषयिषीयास्ताम् पुंषयिषीरन् श्व. धूषयिता धूषयितारौ घुषयितारः भ. पुंषयिष्यते घुषयिष्येते धुंषयिष्यन्ते क्रि. अघुषयिष्यत अधूषयिष्येताम् अपुंषयिष्यन्त ॥ अथ सान्तास्त्रयोदश ॥ ८४४ स्रंसूङ् (संस्) प्रमादे । परस्मैपद व. संसयति स्रंसयतः स्रंसयन्ति स्रंसयसि स्रंसयथः स्रंसयथ स्रंसयामि स्रंसयावः स्रंसयामः स. स्रंसयेत् स्रंसयेताम् स्रंसयेयुः स्रंसये: स्रंसयेतम् स्रंसयेत स्रंसयेयम् संसयेव संसयेम प. स्रंसयतु संसयतात् स्रंसयताम् नसयन्तु स्रंसय स्रंसयतात् स्रंसयतम् स्रंसयत स्रंसयानि स्रंसयाव संसयाम ह्य. असंसयत् अस्त्रंसयताम् अस्रंसयन् अख्सयः अस्रंसयतम् अख्सयत अख्सयम् अस्रंसयाव अस्त्रंसयाम अ. असप्रेसत् असलंसताम् असस्रसन् असस्रंसः असलंसतम् असलंसत असतंसम् असत्रेसाव असासाम प. स्रंसयाञ्चकार स्रंसयाञ्चक्रतुः स्रंसयाञ्चक्रुः संसयाञ्चकर्थ स्रंसयाञ्चक्रथुः संसयाञ्चक्र स्रंसयाञ्चकार-चकर संसयाञ्चकृव संसयाञ्चकृम स्रंसयाम्बभूव/संसयामास आ. संस्यात् टेस्यास्ताम् स्रंस्यासुः स्रेस्याः स्रेस्यास्तम् स्रेस्यास्त स्रंस्यासम् स्रेस्यास्व स्रस्यास्म श्व. स्रंसयिता स्रंसयितारौ स्रंसयितारः स्रंसयितासि स्रंसयितास्थः स्रंसयितास्थ संसयितास्मि स्रंसयितास्वः संसयितास्मः | भ. स्रंसयिष्यति स्रंसयिष्यतः स्रंसयिष्यन्ति स्रंसयिष्यसि स्रंसयिष्यथ: स्रंसयिष्यथ संसयिष्यामि स्रंसयिष्याव: संसयिष्यामः क्रि. अत्रंसयिष्यत् अस्रंसयिष्यताम् अस्रंसयिष्यन् अस्रंसयिष्यः असंसयिष्यतम् अस्रंसयिष्यत असंसयिष्यम् असंसयिष्याव असंसयिष्याम आत्मनेपद व. संसयते स्रंसयेते स्रंसयन्ते स्रसयसे स्रंसयेथे स्रंसयध्वे स्रंसये स्रंसयावहे स्रंसयामहे स. स्रंसयेत स्रंसयेयाताम् स्रंसयेरन् स्रंसयेथाः स्रंसयेयाथाम् स्रंसयेध्वम् संसयेय स्रंसयेवहि स्रंसयेमहि प. संसयताम् स्रंसयेताम् संसयन्ताम् स्रंसयस्व स्रंसयेथाम् स्रंसयध्वम् स्रंसयै स्रंसयावहै संसयामहै ह्य. अख्स यत अस्रंसयेताम् अस्रंसयन्त असंसयथाः अख्सयेथाम् अस्रंसयध्वम् असंसये अख्सयावहि असंसयामहि अ. असस्रंसत असत्रंसेताम असलंसन्त असत्रंसथाः असत्रंसेथाम् असलंसध्वम् असस्रंसे असलंसावहि असलंसामहि प. स्रंसयाञ्चक्रे स्रंसयाञ्चक्राते संसयाञ्चक्रिरे स्रंसयाञ्चकृषे स्रंसयाञ्चक्राथे स्रंसयाञ्चकृढ्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy