SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 107 रौडयाञ्चक्रुः अ. अरुरौडत् प. रौडयाञ्चकार आ. रौड्यात् श्व. रोडयिता भ. रोडयिष्यति क्रि. अरौडयिष्यत् रौडयेते व. रौडयते स. रौडयेत प. रौडयताम् ह्य. अरौडयत अ. अरुरौडत प. रौडयाञ्चके आ. रौडयिषीष्ट श्व. रौडयिता भ. रोडयिष्यते क्रि. अरोडयिष्यत अरुरौडताम् अरुरौडन् रौडयाञ्चक्रतुः रौड्यास्ताम् रौड्यासुः रौडयितारौ रौडयितारः रौडयिष्यतः रौडयिष्यन्ति अरौडयिष्यताम् अरोडयिष्यन् आत्मनेपद रौडयन्ते रौडयेयाताम् रौडयेरन् रौडयेताम् रौडयन्ताम् अरौडयेताम् अरौडयन्त अरुरौडेताम् अरुरौडन्त रौडयाञ्चक्राते रौडयाञ्चक्रिरे रौडयिषीयास्ताम् रौडयिषीरन् रौडयितारौ रौडयितारः रौडयिष्यते रौडयिष्यन्ते अरोडयिष्येताम् अरौडयिष्यन्त । प. तौडयताम् तौडयेताम् तौडयन्ताम् ह्य. अतौडयत अतौड़येताम् अतौडयन्त अ. अतुतौडत अतुतौडेताम् अतुतौडन्त प. तौडयाञ्चक्रे तौडयाचक्राते तौडयाञ्चक्रिरे आ. तौडयिषीष्ट तौडयिषीयास्ताम् तौडयिषीरन् श्व. तौडयिता तौडयितारौ तौडयितार: भ. तौडयिष्यते तौडयिष्येते तौडयिष्यन्ते क्रि. अतौडयिष्यत अतौयिष्येताम् अतौडयिष्यन्त | २४३ क्रीड़ (क्रीड्) विहारे। परस्मैपद व. क्रीडयति क्रीडयतः क्रीडयन्ति स. क्रीडयेत् क्रीडयेताम् क्रीडयेयुः प. क्रीडयतु/क्रीडयतात् क्रीडयताम् क्रोडयन्तु ह्य, अक्रीडयत् अक्रीडयताम् अक्रीडयन् अ. अचिक्रीडत् अचिक्रीडताम् अचिक्रीडन् प. क्रीडयाञ्चकार क्रीडयाञ्चक्रतुः क्रीडयाञ्चक्रुः आ. क्रीड्यात् क्रीड्यास्ताम् क्रीड्यासुः श्व. क्रीडयिता क्रीडयितारौ क्रीडयितारः भ. क्रीडयिष्यति क्रीडयिष्यतः क्रीडयिष्यन्ति क्रि. अक्रीडयिष्यत् अक्रीडयिष्यताम् अक्रीडयिष्यन् आत्मनेपद व. क्रीडयते क्रीडयेते क्रीडयन्ते स. क्रीडयेत क्रीडयेयाताम् क्रीडयेरन् प. क्रीडयताम् क्रीडयेताम् क्रीडयन्ताम् ह्य. अक्रीडयत अक्रीडयेताम् अक्रीडयन्त अ. अचिक्रीडत अचिक्रीडेताम् अचिक्रीडन्त प. क्रीडयाञ्चके क्रीडयाञ्चक्राते क्रीडयाञ्चक्रिरे आ. क्रीडयिषीष्ट क्रीडयिषीयास्ताम् क्रीडयिषीरन् श्व. क्रीडयिता क्रीडयितारौ क्रीडयितार: भ. क्रीडयिष्यते क्रीडयिष्येते क्रीडयिष्यन्ते क्रि. अक्रीडयिष्यत अक्रीडयिष्येताम् अक्रीडयिष्यन्त ___ २४२ तौड़ (तौड्) अनादरे। तौडयेयुः तौडयन्तु परस्मैपद व. तौडयति तौडयतः तौडयन्ति स. तौडयेत् तौड़येताम् प. तौडयतु/तौडयतात् तौडयताम् ह्य. अतौडयत् अतौडयताम् अतौडयन् अ. अतुतौडत् अतुतौडताम् अतुतौडन् प. तौडयाञ्चकार तौडयाञ्चक्रतुः तौडयाञ्चक्रुः आ. तौड्यात् तौड्यास्ताम् श्व. तौडयिता तौडयितारी तौडयितार: भ. तौडयिष्यति तौडयिष्यतः तौडयिष्यन्ति क्रि. अतौडयिष्यत् अतौडयिष्यताम् अतौडयिष्यन् आत्मनेपद व. तौडयते तौडयेते तौडयन्ते स. तौडयेत तौडयेयाताम् तोडयेरन् तौड्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy