SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 124 धातुरत्नाकर द्वितीय भाग २७९ अत (अत्) सातत्यगमने। आत्यासुः परस्मैपद व. आतयति आतयत: आतयन्ति स. आतयेत् आतयेताम् आतयेयुः प. आतयतु/आतयतात् आतयताम् आतयन्तु ह्य. आतयत् आतयताम् आतयन् अ. आतितत् आतितताम् आतितन् प. आतयाञ्चकार आतयाञ्चक्रतुः आतयाञ्चक्रुः आ. आत्यात् आत्यास्ताम् श्व. आतयिता आतयितारौ आतयितारः भ. आतयिष्यति आतयिष्यतः आतयिष्यन्ति क्रि. आतयिष्यत् आतयिष्यताम् आतयिष्यन् आत्मनेपद व. आतयते आतयेते आतयन्ते स. आतयेत आतयेयाताम् आतयेरन् प. आतयताम् आतयेताम् आतयन्ताम् ह्य. आतयत आतयेताम् आतयन्त अ. आतितत आतितेताम् आतितन्त प. आतयाञ्चक्रे आतयाञ्चक्राते आतयाञ्चक्रिरे आ. आतयिषीष्ट आतयिषीयास्ताम् आतयिषीरन् श्व. आतयिता आतयितारौ आतयितारः भ. आतयिष्यते आतायष्येते आतयिष्यन्ते क्रि. आतयिष्यत आतयिष्येताम् आतयिष्यन्त २८० च्युत् (च्युत्) आसेचने। परस्मैपद व. च्योतयति च्योतयतः च्योतयन्ति स. च्योतयेत् च्योतयेताम् च्योतयेयुः प. च्योतयतु/च्योतयतात् च्योतयताम् च्योतयन्तु ह्य. अच्योतयत् अच्योतयताम् अच्योतयन् अ. अचुच्युतत् अचुच्युतताम् अचुच्युतन् प. च्योतयाञ्चकार च्योतयाञ्चक्रतुः च्योतयाञ्चक्रुः आ. च्योत्यात् च्योत्यास्ताम् च्योत्यासुः श्व. च्योतयिता च्योतयितारौ च्योतयितारः विंकल ल भ. च्योतयिष्यति च्योतयिष्यतः च्योतयिष्यन्ति क्रि. अच्योतयिष्यत् अच्योतयिष्यताम् अच्योतयिष्यन् आत्मनेपद व. च्योतयते च्योतयेते च्योतयन्ते स. च्योतयेत च्योतयेयाताम् च्योतयेरन् प. च्योतयताम् च्योतयेताम् च्योतयन्ताम् ह्य. अच्योतयत अच्योतयेताम् अच्योतयन्त अ. अचुच्युतत अचुच्युतेताम् अचुच्युतन्त प. च्योतयाञ्चके च्योतयाञ्चक्राते च्योतयाञ्चक्रिरे आ. च्योतयिषीष्ट च्योतयिषीयास्ताम् च्योतयिषीरन् श्व. च्योतयिता च्योतयितारौ च्योतयितारः भ. च्योतयिष्यते च्योतयिष्येते च्योतयिष्यन्ते क्रि. अच्योतयिष्यत अच्योतयिष्येताम् अच्योतयिष्यन्त २८१ चुत् (चुत्) क्षरणे। परस्मैपद व. चोतयति चोतयतः चोतयन्ति स. चोतयेत् चोतयेताम् चोतयेयुः प. चोतयतु/चोतयतात् चोतयताम् चोतयन्तु अचोतयत् अचोतयताम् अचोतयन् अ. अचूचुतत् अचूचुतताम् अचूचुतन् प. चोतयाञ्चकार चोतयाञ्चक्रतुः चोतयाञ्चक्रुः आ. चोत्यात् चोत्यास्ताम् चोत्यासुः श्व. चोतयिता चोतयितारौ चोतयितारः भ. चोतयिष्यति चोतयिष्यतः चोतयिष्यन्ति क्रि. अचोतयिष्यत् अचोतयिष्यताम् अचोतयिष्यन् आत्मनेपद व. चोतयते चोतयेते चोतयन्ते स. चोतयेत चोतयेयाताम् चोतयेरन् प. चोतयताम् चोतयेताम् चोतयन्ताम् ह्य. अचोतयत अचोतयेताम् अचोतयन्त अ. अचूचुतत अचूचुतेताम् अचूचुतन्त प. चोतयाञ्चक्रे चोतयाञ्चक्राते चोतयाञ्चक्रिरे आ. चोतयिषीष्ट चोतयिषीयास्ताम् चोतयिषीरन् श्व. चोतयिता चोतयितारौ चोतयितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy