SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 125 श्चोत्यासुः भ. चोतयिष्यते चोतयिष्येते चोतयिष्यन्ते क्रि. अचोतयिष्यत अचोतयिष्येताम् अचोतयिष्यन्त २८२ स्चुत् (श्चत्) क्षरणे। परस्मैपद व. श्चोतयति श्चोतयतः श्चोतयन्ति स. श्चोतयेत् श्चोतयेताम् श्चोतयेयुः प. श्रोतयतु/श्चोतयतात् श्चोतयताम् श्चोतयन्तु ह्य. अश्चोतयत् अश्चोतयताम् अश्चोतयन् अ. अचुचुतत् अचुश्चतताम् अचुश्चतन् प. श्चोतयाञ्चकार श्चोतयाञ्चक्रतुः श्चोतयाञ्चक्रुः आ. श्चोत्यात् श्चोत्यास्ताम् श्व. श्चोतयिता श्चोतयितारौ श्चोतयितार: भ. श्चोतयिष्यति श्चोतयिष्यतः श्चोतयिष्यन्ति क्रि. अश्चोतयिष्यत् अश्चोतयिष्यताम् अश्चोतयिष्यन् आत्मनेपद व. श्चोतयते श्चोतयेते श्चोतयन्ते स. श्चोतयेत श्चोतयेयाताम् श्चोतयेरन् प. श्चोतयताम् श्चोतयेताम् श्चोतयन्ताम् ह्य. अश्चोतयत अश्चोतयेताम् अश्चोतयन्त अ. अचुश्चुतत अचश्चतेताम् अचुश्चुतन्त प. श्चोतयाञ्चके श्चोतयाञ्चक्राते श्चोतयाञ्चक्रिरे आ. श्चोतयिषीष्ट श्चोतयिषीयास्ताम् श्चोतयिषीरन् श्व. श्चोतयिता श्चोतयितारौ श्चोतयितारः भ. श्चोतयिष्यते श्चोतयिष्येते श्चोतयिष्यन्ते क्रि. अश्चोतयिष्यत अश्चोतयिष्येताम् अश्चोतयिष्यन्त २८३ स्व्युत् (श्च्युत्) क्षरणे। परस्मैपद व. श्च्योतयति श्च्योतयतः श्च्योतयन्ति स. श्च्योतयेत् श्च्योतयेताम् श्च्योतयेयुः प. श्च्यातयतु/श्च्योतयतात् श्च्योतयताम् श्च्योतयन्तु ह्य. अश्च्योतयत् अश्च्योतयताम् अश्च्योतयन् अ. अचुश्च्युतत् अचुश्च्युतताम् अचुश्च्युतन् प. श्च्योतयाञ्चकार श्च्योतयाञ्चक्रतुः श्च्योतयाञ्चक्रुः आ. श्च्योत्यात् श्च्योत्यास्ताम् श्च्योत्यासुः श्व. श्च्योतयिता श्च्योतयितारौ श्च्योतयितार: भ. श्च्योतयिष्यति श्च्योतयिष्यतः श्च्योतयिष्यन्ति क्रि. अश्च्योतयिष्यत् अश्च्योतयिष्यताम् अश्च्योतयिष्यन् आत्मनेपद व. श्च्योतयते श्च्योतयेते श्च्योतयन्ते स. श्च्योतयेत श्च्योतयेयाताम् श्च्योतयेरन् प. श्च्योतयताम् श्च्योतयेताम् श्च्योतयन्ताम् ह्य. अश्च्योतयत अश्च्योतयेताम् अश्च्योतयन्त अ. अचुश्च्युतत अचुश्च्युतेताम् अचुश्च्युतन्त प. श्च्योतयाञ्चक्रे श्च्योतयाञ्चक्राते श्च्योतयाञ्चक्रिरे आ. श्च्योतयिषीष्ट श्च्योतयिषीयास्ताम् श्च्योतयिषीरन् श्व. श्च्योतयिता श्च्योतयितारौ श्च्योतयितार: भ. श्च्योतयिष्यते श्च्योतयिष्येते श्च्योतयिष्यन्ते क्रि. अश्च्योतयिष्यत अश्च्योतयिष्येताम् अश्च्योतयिष्यन्त २८४ जुत् (जुत्) भासने। परस्मैपद व. जोतयति जोतयतः जोतयन्ति स. जोतयेत् जोतयेताम् जोतयेयुः प. जोतयतु/जोतयतात् जोतयताम् जोतयन्तु ह्य. अजोतयत् अजोतयताम् अजोतयन् अ. अजूजुतत् अजूजुतताम् अजूजुतन् प. जोतयाञ्चकार जोतयाञ्चक्रतुः जोतयाञ्चक्रुः आ. जोत्यात् जोत्यास्ताम् श्व. जोतयिता जोतयितारौ जोतयितार: भ. जोतयिष्यति जोतयिष्यतः जोतयिष्यन्ति क्रि. अजोतयिष्यत् अजोतयिष्यताम् अजोतयिष्यन् आत्मनेपद व. जोतयते जोतयेते जोतयन्ते स. जोतयेत जोतयेयाताम् जोतयेरन प. जोतयताम् जोतयेताम् जोतयन्ताम् ह्य. अजोतयत अजोतयेताम् अजोतयन्त जोत्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy