SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 509 नर्तयेताम् नर्तयन्तु ॥ अथ तान्तः ॥ ११५२ नृतैच् (नृत्) नर्तने । परस्मैपद व. नर्तयति नर्तयतः नर्तयन्ति नर्तयसि नर्तयथः नर्तयथ नर्तयामि नर्तयावः नर्तयामः स. नर्तयेत् नर्तयेताम् नर्तयेयुः नर्तयः नर्तयेतम् नर्तयेत नर्तयेयम् नर्तयेव नर्तयेम नर्तयतु/नर्तयतात् नर्तयताम् नर्तय नर्तयतात् नर्तयतम् नर्तयत नर्तयानि नर्तयाव नर्तयाम ह्य. अनर्तयत् अनर्तयताम् अनर्तयन् अनर्तयः अनर्तयतम् अनर्तयत अनर्तयम् अनर्तयाव अनर्तयाम अ. अनीनृतत् अनीनृतताम् अनीनृतन् अनीनृतः अनीनृततम् अनीनृतत अनीनृतम् अनीनृताव अनीनृताम अननर्तत् अननर्तताम् अननर्तन् इ. नर्तयाञ्चकार नर्तयाञ्चक्रतुः नर्तयाञ्चक्रुः नर्तयाञ्चकर्थ नर्तयाञ्चक्रथुः नर्तयाञ्चक्र नर्तयाञ्चकार/चकर नर्तयाञ्चकव नर्तयाञ्चकृम नर्तयाम्बभूव/नर्तयामास आ. नात् नास्ताम् नासुः नाः नास्तम् नास्त नासम् नास्व नास्म श्व. नर्तयिता नर्तयितारौ नर्तयितारः नर्तयितासि नर्तयितास्थ: नर्तयितास्थ नर्तयितास्मि नर्तयितास्वः नर्तयितास्मः भ. नर्तयिष्यति नर्तयिष्यतः नर्तयिष्यन्ति नर्तयिष्यसि नर्तयिष्यथ: नर्तयिष्यथ नर्तयिष्यामि नर्तयिष्याव: नर्तयिष्यामः क्रि. अनर्तयिष्यत् अनर्तयिष्यताम् अनर्तयिष्यन् अनर्तयिष्यः अनर्तयिष्यतम् अनर्तयिष्यत अनर्तयिष्यम् अनर्तयिष्याव अनर्तयिष्याम आत्मनेपद व. नर्तयते नर्तयेते नर्तयन्ते नर्तयसे नर्तयेथे नर्तयध्वे नर्तये नर्तयावहे नर्तयामहे स. नर्तयेत नर्तयेयाताम् नर्तयेरन् नर्तयेथाः नर्तयेयाथाम् नर्तयेध्वम् नर्तयेय नर्तयेवहि नर्तयेमहि प. नर्तयताम् नर्तयन्ताम् नर्तयस्व नर्तयेथाम् नर्तयध्वम् नर्तयै नर्तयावहै नर्तयामहै ह्य. अनर्तयत अनर्तयेताम् अनर्तयन्त अनर्तयथाः अनर्तयेथाम् अनर्तयध्वम् अनर्तये अनर्तयावहि अनर्तयामहि अ. अनीनृतत अनीनृतेताम अनीनृतन्त अनीनृतथाः अनीनृतेथाम् अनीनृतध्वम् अनीनृते अनीनृतावहि अनीनृतामहि अननर्तत अननतेताम् अननर्तन्त इ. प. नर्तयाञ्चक्रे नर्तयाञ्चक्राते नर्तयाञ्चक्रिरे नर्तयाञ्चकृषे नर्तयाञ्चक्राथे नर्तयाञ्चकदवे नर्तयाञ्चक्रे नर्तयाञ्चकृवहे नर्तयाञ्चकृमहे नर्तयाम्बभूव/नर्तयामास आ. नर्तयिषीष्ट नर्तयिषीयास्ताम् नर्तयिषीरन् । नर्तयिषीष्ठाः नर्तयिषीयास्थाम् नर्तयिषीढ्वम् नर्तयिषीध्वम् नर्तयिषीय नर्तयिषीवहि नर्तयिषीमहि श्व. नर्तयिता नर्तयितारौ नर्तयितारः नर्तयितासे नर्तयितासाथे नर्तयिताध्वे नर्तयिताहे नर्तयितास्वहे नर्तयितास्महे भ. नर्तयिष्यते नर्तयिष्यते नर्तयिष्यन्ते नर्तयिष्यसे नर्तयिष्येथे नर्तयिष्यध्वे नर्तयिष्ये नर्तयिष्यावहे नर्तयिष्यामहे क्रि. अनर्तयिष्यत अनर्तयिष्येताम् अनर्तयिष्यन्त अनर्तयिष्यथाः अनर्तयिष्येथाम् अनर्तयिष्यध्वम् अनर्तयिष्ये अनर्तयिष्यावहि अनर्तयिष्यामहि कार पतासि Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy