SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ 508 धातुरत्नाकर द्वितीय भाग ११५० षोंच् (सो) अन्तकर्मणि। ४४ वदूपाणि । ॥ अथ डान्तः॥ ११५१ ब्रीडच् (व्रीड्) लजायाम् । परस्मैपद व. वीडयति वीडयतः वीडयन्ति वीडयसि व्रीडयथः वीडयथ व्रीडयामि व्रीडयाव: वीडयामः स. वीडयेत वीडयेताम् वीडयेयुः वीडये: वीडयेतम् वीडयेत व्रीडयेयम् वीडयेव व्रीडयेम प. वीडयत/वीडयतात्वीडयताम् वीडयन्तु वीडय वीडयतात् वीडयतम् वीडयत वीडयानि व्रीडयाव वीडयाम ह्य. अव्रीडयत् अव्रीडयताम् अव्रीडयन् अव्रीडयः अव्रीडयतम् अव्रीडयत अव्रीडयम् अव्रीडयाव अव्रीडयाम अ. अविविडत् अविविडताम् अविविडन् अविविडः अविविडतम् अविविडत अविविडम् अविव्रिडाव अविव्रिडान वीडयाञ्चकार वीडयाञ्चक्रतुः व्रीडयाञ्चक्रुः वीडयाञ्चकर्थ वीडयाञ्चक्रथुः व्रीडयाञ्चक्र वीडयाञ्चकार/चकर व्रीडयाञ्चकव वीडयाञ्चकम वीडयाम्बभूव/व्रीडयामास आ. व्रीड्यात् वीड्यास्ताम् वीड्यासुः व्रीड्याः व्रीड्यास्तम् वीड्यास्त वीड्यासम् वीड्यास्व वीड्यास्म श्व. वीडयिता व्रीडयितारौ वीडयितारः वीडयितासि जीडयितास्थ: वीडयितास्थ व्रीडयितास्मि व्रीडयितास्वः व्रीडयितास्मः भ. ब्रीडयिष्यति व्रीडयिष्यतः व्रीडयिष्यन्ति वीडयिष्यसि वीडयिष्यथ: वीडयिष्यथ ब्रीडयिष्यामि व्रीडयिष्याव: व्रीडयिष्यामः क्रि. अव्रीडयिष्यत् अव्रीडयिष्यताम् अव्रीडयिष्यन् अव्रीडयिष्यः अव्रीडयिष्यतम् अव्रीडयिष्यत अव्रीडयिष्यम् अव्रीडयिष्याव अव्रीडयिष्याम आत्मनेपद व. वीडयते वीडयेते व्रीडयन्ते वीडयसे वीडयेथे वीडयध्वे वीडये वीडयावहे व्रीडयामहे स. वीडयेत वीडयेयाताम् व्रीडयेरन् वीडयेथाः व्रीडयेयाथाम् व्रीडयेध्वम् व्रीडयेय व्रीडयेवहि वीडयेमहि प. वीडयताम् वीडयेताम् वीडयन्ताम् वीडयस्व व्रीडयेथाम् व्रीडयध्वम् वीडयै व्रीडयावहै वीडयामहै ह्य. अव्रीडयत अव्रीडयेताम् अवीडयन्त अव्रीडयथाः अव्रीडयेथाम् अव्रीडयध्वम् अव्रीडये अव्रीडयावहि अव्रीडयामहि अ. अविविडत अविव्रिडेताम अविव्रिडन्त अविविडथाः अविविडेथाम् अविव्रिडध्वम् अविविडे अविव्रिडावहि अविव्रिडामहि प. वीडयाञ्चक्रे व्रीडयाञ्चक्राते वीडयाञ्चक्रिरे व्रीडयाञ्चकषे वीडयाञ्चक्राथे व्रीडयाञ्चकृट्वे व्रीडयाञ्चके व्रीडयाञ्चकृवहे व्रीडयाञ्चकृमहे व्रीडयाम्बभूव/वीडयामास आ. वीडयिषीष्ट व्रीडयिषीयास्ताम् वीडयिषीरन् व्रीडयिषीष्ठाः वीडयिषीयास्थाम् वीडयिषीदवम् व्रीडयिषीध्वम् व्रीडयिषीय व्रीडयिषीवहि व्रीडयिषीमहि श्व. वीडयिता व्रीडयितारौ वीडयितारः व्रीडयितासे व्रीडयितासाथे वीडयिताध्वे वीडयिताहे व्रीडयितास्वहे व्रीडयितास्महे भ. व्रीडयिष्यते व्रीडयिष्येते वीडयिष्यन्ते व्रीडयिष्यसे व्रीडयिष्येथे व्रीडयिष्यध्वे व्रीडयिष्ये व्रीडयिष्यावहे व्रीडयिष्यामहे क्रि. अव्रीडयिष्यत अव्रीडयिष्येताम् अव्रीडयिष्यन्त अव्रीडयिष्यथाः अव्रीडयिष्येथाम् अव्रीडयिष्यध्वम् अव्रीडयिष्ये अव्रीडयिष्यावहि अव्रीडयिष्यामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy