SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 376 दक्षयाञ्चक्रे दक्षयाञ्चकृवहे दक्षयाञ्चकृमहे दक्षयाम्बभूव/दक्षयामास आ. दक्षयिषीष्ट दक्षयिषीष्ठाः दक्षयिषीय श्व. दक्षयिता दक्षयितासे दक्षयिताहे दक्षयितास्व दक्षयितास्महे भ. दक्षयिष्यते दक्षयिष्येते दक्षयिष्यन्ते दक्षयिष्यसे दक्षयिष्येथे दक्षयिष्यध्वे दक्षयिष्ये दक्षयिष्यावहे दक्षयिष्यामहे अदक्षयिष्येताम् अदक्षयिष्यन्त क्रि. अदक्षयिष्यत अदक्षयिष्यथाः अदक्षयिष्येथाम् अदक्षयिष्यध्वम् अदक्षयिष्ये अदक्षयिष्यावहि अदक्षयिष्यामहि ८७६ धुक्षि (धुक्ष) संदीपनकेशनजीवनेषु । आ. धुक्ष्यात् श्व. धुक्षयिता व. धुक्षयति धुक्षयतः स. धुक्षयेत् धुक्षताम् प. धुक्षयतु / धुक्षयतात् धुक्षयताम् ह्य. अधुक्षयत् अधुक्षयताम् अ. अदुधुक्षत् अदुधुक्षताम् प. धुक्षयाञ्चकार धुक्षयाञ्चक्रतुः धुक्ष्यास्ताम् धुक्षयितारौ धुक्षयिष्यतः भ. धुक्षयिष्यति क्रि. अधुक्षयिष्यत् दक्षयिषीयास्ताम् दक्षयिषीरन् दक्षयिषीयास्थाम् दक्षयिषीढ्वम् दक्षयिषीध्वम् दक्षयिषीवहि दक्षयिषीमहि दक्षयितारौ दक्षयितार: दक्षयितासाथे दक्षयिताध्वे व. धुक्षयते स. धुक्षयेत प. धुक्षयताम् ह्य. अधुक्षयत अ. अदुधुक्षत Jain Education International परस्मैपद धुक्षयन्ति धुक्षयेयुः धुक्षयन्तु अधुक्षयन् अदुधुक्षन् धुक्षयाञ्चक्रुः धुक्ष्यासुः धुक्षयितारः धुक्षयिष्यन्ति अधुक्षयिष्यताम् अधुक्षयिष्यन् आत्मनेपद धुक्ष धुक्षयन्ते धुक्षयेयाताम् धुक्षयेरन् धुक्षयेताम् धुक्षयन्ताम् अधुक्षयन्त अदुधुक्षन्त अधुक्ष अधुक्षेत प. धुक्षयाञ्चक्रे आ. धुक्षष्टि श्व. धुक्षयिता भ. धुक्षयिष्यते क्रि. अधुक्षयिष्यत ८७७ धिक्षि (घिक्ष्) संदीपनकेशनजीवनेषु । ह्य. अधिक्षयत् अ. अदिधिक्षत् प. धिक्षयाञ्चकार व. धिक्षयति धिक्षयतः स. धिक्षयेत् धिक्षताम् प. धिक्षयतु/धिक्षयतात् धिक्षयताम् अधिक्षयताम् अधिक्षताम् आ. धिक्ष्यात् श्व. धिक्षयिता भ. धिक्षयिष्यति क्रि. अधिक्षयिष्यत् व. धिक्षयते स. धिक्षयेत प. धिक्षयताम् ह्य. अधिक्षयत अ. अदिधिक्षत प. धिक्षयाञ्चक्रे आ. धिक्षयिषीष्ट श्व. धिक्षयिता भ. धिक्षयिष्यते क्रि. अधिक्षयिष्यत व. वृक्षयति स. वृक्षयेत् धुक्षयाञ्चक्राते धुक्षयाञ्चक्रिरे धुक्षयिषीयास्ताम् धुक्षयिषीरन् धुक्षयित धुक्षयितारः धुक्षयिष्ये धुक्षयिष्यन्ते अधुक्षयिष्येताम् अधुक्षयिष्यन्त For Private & Personal Use Only परस्मैपद धातुरत्नाकर द्वितीय भाग धिक्षयन्ति धिक्षयेयुः धिक्षयन्तु अधिक्षयन् अधिक्षन् धिक्षयाञ्चक्रुः धिक्षयाञ्चक्रतुः धिक्ष्यासुः धिक्ष्यास्ताम् धिक्षयितारौ धिक्षयितार: धिक्षयिष्यतः धिक्षयिष्यन्ति अधिक्षयिष्यताम् अधिक्षयिष्यन् आत्मनेपद धिक्षयेते धिक्षयन्ते धिक्षयेयाताम् धन् धिक्षयेताम् धिक्षयन्ताम् अधिक्षताम् अधिक्षयन्त अदिधिक्षेताम अधिक्षन्त धिक्षयाञ्चक्राते धिक्षयाञ्चक्रिरे धिक्षयिषीयास्ताम् धिक्षयिषीरन् धिक्षयितारौ धिक्षयितारः धिक्षयिष्यन्ते धिक्षयिष्येते अधिक्षयिष्येताम् अधिक्षयिष्यन्त वृक्षयतः वृक्षयेताम् ८७८ वृक्ष (वृक्ष) वरणे । परस्मैपद वृक्षयन्ति वृक्षयेयुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy