SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 260 धातुरत्नाकर द्वितीय भाग # # ल # भ. प्रावयिष्यते प्रावयिष्येते प्रावयिष्यन्ते क्रि. अप्रावयिष्यत अप्रावयिष्येताम् अप्रावयिष्यन्त ___ ५९८ प्लुंङ् (प्लु) गतौ। परस्मैपद व. प्लावयति प्लावयतः प्लावयन्ति स. प्लावयेत् प्लावयेताम् प्लावयेयुः प. प्लावयतु/प्लावयतात् प्लावयताम्। प्लावयन्तु अप्लावयत् अप्लावयताम् अप्लावयन् अपिप्लवत् अपिप्लवताम् अपिप्लवन् प. प्लावयाञ्चकार प्लावयाञ्चक्रतुः प्लावयाञ्चक्रुः आ. प्लाव्यात् प्लाव्यास्ताम् प्लाव्यासुः श्व. प्लावयिता प्लावयितारौ प्लावयितार: भ. प्लावयिष्यति प्लावयिष्यतः प्लावयिष्यन्ति क्रि. अप्लावयिष्यत् अप्लावयिष्यताम् अप्लावयिष्यन् आत्मनेपद प्लावयते प्लावयेते प्लावयन्ते प्लावयेत प्लावयेयाताम् प्लावयेरन् प्लावयताम् प्लावयेताम् प्लावयन्ताम् अप्लावयत अप्लावयेताम् अप्लावयन्त अपिप्लवत अपिप्लवेताम् अपिप्लवन्त प. प्लावयाञ्चक्रे प्लावयाञ्चक्राते प्लावयाञ्चक्रिरे प्लावयिषीष्ट प्लावयिषीयास्ताम् प्लावयिषीरन् प्लावयिता प्लावयितारौ प्लावयितारः भ. प्लावयिष्यते प्लावयिष्येते प्लावयिष्यन्ते क्रि. अप्लावयिष्यत अप्लावयिष्येताम् अप्लावयिष्यन्त ५९९ रुङ् (रु) रेषणे च। चकारद्गतौ। परस्मैपद व. रावयति रावयत: रावयन्ति स. रावयेत् रावयेताम् रावयेयुः रावयतु/रावयतात् रावयताम् रावयन्तु ह्य. अरावयत् अरावयताम् अरावयन् अ. अरीरवत् अरीरवताम् अरीरवन् प. रावयाञ्चकार रावयाञ्चक्रतुः रावयाञ्चक्रुः आ. राव्यात् राव्यास्ताम् राव्यासुः श्व. रावयिता रावयितारौ रावयितार: भ. रावयिष्यति रावयिष्यतः रावयिष्यन्ति क्रि. अरावयिष्यत् अरावयिष्यताम् अरावयिष्यन् आत्मनेपद व. रावयते रावयेते रावयन्ते रावयेत रावयेयाताम् रावयेरन् रावयताम् रावयेताम् रावयन्ताम् अरावयत अरावयेताम् अरावयन्त अरीरवत अरीरवेताम् अरीरवन्त रावयाञ्चक्रे रावयाञ्चक्राते रावयाञ्चक्रिरे रावयिषीष्ट रावयिषीयास्ताम् रावयिषीरन् रावयिता रावयितारौ रावयितारः रावयिष्यते रावयिष्येते रावयिष्यन्ते क्रि. अरावयिष्यत अरावयिष्येताम् अरावयिष्यन्त ॥ अथ उदन्तौ।। ६०० पूङ् (पू) पवने। परस्मैपद व. पावयति पावयतः पावयन्ति पावयसि पावयथ पावयामि पावयावः पावयामः स. पावयेत् पावयेताम् पावयेयुः पावये: पावयेतम् पावयेत पावयेयम् पावयेव पावयेम | प. पावयतु/पावयतात् पावयताम् पावयन्तु पावय/पावयतात् पावयतम् पावयत पावयानि पावयाव पावयाम ह्य. अपावयत् अपावयताम् अपावयन् अपावयः अपावयतम् अपावयत अपावयम् अपावयाव अपावयाम अ. अपीपवत् अपीपवताम् अपीपवन् अपीपवः अपीपवतम् अपीपवत अपीपवम् अपीपवाव अपीपवाम प. पावयाञ्चकार पावयाञ्चक्रतुः पावयाञ्चक्रुः पावयाञ्चकर्थ पावयाञ्चक्रथुः पावयाञ्चक्र पावयथः # FF Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy