SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 261 पावयाञ्चकार/चकर पावयाञ्चकृव पावयाञ्चकम पावयाम्बभूव/पावयामास आ. पाव्यात् पाव्यास्ताम पाव्यासुः पाव्यास्त पाव्यास्म पावयितारः पावयितास्थ पावयितास्मः पावयिष्यन्ति पावयिष्यथ पावयिष्यामः अपावयिष्यन् अपावयिष्यत अपावयिष्याम पाव्या: पाव्यास्तम् पाव्यासम् पाव्यास्व श्व. पावयिता पावयितारौ पावयितासि पावयितास्थ: पावयितास्मि पावयितास्वः भ. पावयिष्यति पावयिष्यतः पावयिष्यसि पावयिष्यथ: पावयिष्यामि पावयिष्याव: क्रि. अपावयिष्यत् अपावयिष्यताम् अपावयिष्यः अपावयिष्यतम् अपावयिष्यम् अपावयिष्याव आत्मनेपद पावयते पावयेते पावयसे पावयेथे पावये पावयावहे पावयेत पावयेयाताम् पावयेथाः पावयेयाथाम् पावयेय पावयेवहि पावयताम् पावयेताम् पावयस्व पावयेथाम् पावयै पावयावहै अपावयत अपावयेताम् अपावयथाः अपावयेथाम् अपावये अपावयावहि अपीपवत अपीपवेताम् अपीपवथाः अपीपवेथाम् अपीपवे अपीपवावहि पावयाचक्रे पावयाञ्चक्राते पावयाञ्चकृषे पावयाञ्चक्राथे पावयाञ्चक्रे पावयाञ्चकृवहे पावयाम्बभूव/पावयामास आ. पावयिषीष्ट पावयिषीयास्ताम् पावयिषीरन् पावयिषीष्ठाः पावयिषीयास्थाम पावयिषीदवम् पावयिषीध्वम् पावयिषीय पावयिषीवहि पावयिषीमहि पावयिता पावयितारौ पावयितार: पावयितासे पावयितासाथे पावयिताध्वे पावयिताहे पावयितास्वहे पावयितास्महे | भ. पावयिष्यते पावयिष्येते पावयिष्यन्ते पावयिष्यसे पावयिष्येथे पावयिष्यध्वे पावयिष्ये पावयिष्यावहे पावयिष्यामहे अपावयिष्यत अपावयिष्येताम् अपावयिष्यन्त अपावयिष्यथाः अपावयिष्येथाम् अपावयिष्यध्वम् अपावयिष्ये अपावयिष्यावहि अपावयिष्यामहि ६०१ मूङ् (मू) बन्धने। ४८० भव वद्रूपाणि। ६०२ धूङ () अविध्वंसने। परस्मैपद व. धारयति धारयत: धारयन्ति धारयसि धारयथ: धारयथ धारयामि धारयावः धारयामः स. धारयेत् धारयेताम् धारयेयुः धारयः धारयेतम् धारयेत धारयेयम् धारयेव धारयेम धारयतु/धारयतात् धारयताम् धारयन्तु धारय/धारयतात् धारयतम् धारयत धारयाणि धारयाव धारयाम अधारयत् अधारयताम् अधारयन् अधारयः अधारयतम् अधारयत अधारयम् अधारयाव अधारयाम अ. अदीधरत् अदीधरताम् अदीधरन् अदीधरः अदीधरतम् अदीधरत अदीधरम् अदीधराव अदीधराम | प. धारयाञ्चकार धारयाञ्चक्रतुः धारयाञ्चक्रुः धारयाञ्चकर्थ धारयाञ्चक्रथुः धारयाञ्चक्र पावयन्ते पावयध्वे पावयामहे पावयेरन् पावयेध्वम् पावयेमहि पावयन्ताम् पावयध्वम् पावयामहै अपावयन्त अपावयध्वम् अपावयामहि अपीपवन्त अपीपवध्वम् अपीपवामहि पावयाञ्चक्रिरे पावयाञ्चकृढ्वे पावयाञ्चकृमहे प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy