SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. ज्यावयति स. ज्यावयेत् प. ह्य. अ. प. व. आ. श्र. भ. ज्यावयिष्यति क्रि. अज्यावयिष्यत् स. प. हा. अ. आ. श्र. ज्यावयताम् अज्यावयत अजुज्यवत प. ज्यावयाञ्चक्रे ज्याव्यात् ज्यावयिता व. स. ५९५ ज्युंङ् (ज्यु) गतौ । परस्मैपद प. ज्यावयतु / ज्यावयतात् ज्यावयताम् अज्यावयत् अज्यावयताम् अजुज्यवत् अजुज्यवताम् ज्यावयाञ्चकार ज्यावयाञ्चक्रतुः ज्याव्यास्ताम् ज्यावयितारौ ज्यावयिष्यतः ज्यावयते ज्यावयेत ज्यावयतः ज्यावयेताम् ज्यावयन्ति ज्यावयेयुः ज्यावयन्तु अज्यावयन् अजुज्यवन् ज्यावयाञ्चक्रुः ज्याव्यासुः ज्यावयितारः ज्यावयिष्यन्ति भ. अज्यावयिष्यताम् अज्यावयिष्यन् क्रि. आत्मनेपद ज्यावयेते भ. क्रि. अज्यावयिष्यत अज्यावयिष्येताम् ज्यावयिषीष्ट ज्यावयिषीयास्ताम् ज्यावयिषीरन् ज्यावयितारौ ज्यावयितारः ज्यावयिता ज्यावयिष्यते ज्यावयिष्येते ज्यावयिष्यन्ते ह्य. अजावयत् अ. अजीजवत् प. जावयाञ्चकार आ. जाव्यात् श्व. जावयिता Jain Education International ५९६ जुंङ् (जु) गतौ। परस्मैपद जावयति जावयतः जावयेत् जावयेताम् जावयतु/जावयतात् जावयताम् अजावयताम् अजीजवताम् जावयाञ्चक्रतुः जाव्यास्ताम् जावयितारौ ज्यावयन्ते ज्यावयेयाताम् ज्यावयेरन् ज्यावयेताम् ज्यावयन्ताम् अज्यावयेताम् अज्यावयन्त प. अजुज्यवेताम् अजुज्यवन्त ज्यावयाञ्चक्राते ज्यावयाञ्चक्रिरे ह्य. भ. जावयिष्यति क्रि. अजावयिष्यत् जावयन्ति जावयेयुः जावयन्तु अजावयन् अजीजवन् जावयाञ्चक्रुः जाव्यासुः जावयितारः व. स. प. जावयताम् ह्य. अजावयत अ. अजीजवत प. जावयाञ्चक्रे जावयिषीष्ट जावयिता जावयिष्यते आ. श्व. व. R जावयते जावयेत स. आ. प्राव्यात् अज्यावयिष्यन्त श्व. प्रावयिता अप्रावयत् अ. अपिप्रवत् प. प्रावयाञ्चकार अजावयिष्यत अजावयिष्येताम् ५९७ प्रुङ् (प्रु) गतौ। परस्मैपद प्रावयति प्रावयेत् प्रावयतु / प्रावयतात् प्रावयताम् अप्रावयताम् अपिप्रवताम् भ. प्रावयिष्यति क्रि. अप्रावयिष्यत् व. प्रावयते स. प्रावयेत प. प्रावयताम् ह्य. अप्रावयत अ. अपिप्रवत प. प्रावयाञ्चक्रे आ. प्रावयिषीष्ट ঋ. प्रावयिता जावयिष्यतः जावयिष्यन्ति अजावयिष्यताम् अजावयिष्यन् आत्मनेपद जावयेते जावयन्ते जावयेयाताम् जावयेरन् जावयेताम् जावयन्ताम् अजावयेताम् अजावयन्त अजीजवेताम् अजीजवन्त For Private & Personal Use Only जावयाञ्चक्राते जावयाञ्चक्रिरे जावयिषीयास्ताम् जावयिषीरन् जावयितारौ जावयितारः जाव जावयिष्यन्ते अजावयिष्यन्त 259 प्रावयत: प्रावयेताम् प्रावयन्ति प्रावयेयुः प्रावयन्तु अप्रावयन् अपिप्रवन् प्रावयाञ्चक्रतुः प्रावयाञ्चक्रुः प्राव्यास्ताम् प्राव्यासुः प्रावयितारौ प्रावयितार: प्रावयिष्यतः प्रावयिष्यन्ति अप्रावयिष्यन् अप्रावयिष्यताम् आत्मनेपद प्रावयेते प्रावयन्ते प्राव प्रावयेरन् प्रावयेताम् प्रावयन्ताम् अप्रावयेताम् अप्रावयन्त अपिप्रवेताम् अपिप्रवन्त प्रावयाञ्चक्राते प्रावयाञ्चक्रिरे प्रावयिषीयास्ताम् प्रावयिषीरन् प्रावयितारौ प्रावयितार: www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy