SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( तनादिगण ) भ. हिंसयिष्यते हिंसयिष्येते अहिंसयिष्येताम् क्रि. अहिंसयिष्यत १४९५ तृहप् (तृह्) हिंसायाम् । १४२२ तृहौत् वद्रूपाणि । १४९६ खिदिप् (खिद्) दैन्ये । १२५९ खिदिंच्-वदूपाणि । १४९७ विदिप् (विद्) विचारणे । १०९९ विदक्वदूपाणि । १४९८ इन्वैपि (इन्ध) दीप्तौ । व इन्धयति स. इन्धयेत् इन्धयत: इन्धम् प. इन्धयतु / इन्धयतात् इन्धयताम् ह्य. ऐन्धयत् ऐन्धयताम् अ. ऐन्दिधत् ऐन्दिधताम् प. इन्धयाञ्चकार आ. इन्ध्यात् श्व इन्धयिता भ. इन्धयिष्यति क्रि. ऐन्धयिष्यत् 1 व. इन्धयते स. इन्धयेत परस्मैपद प. इन्धयताम् ह्य ऐन्धयत अ. ऐन्दिधत प. इन्धयाञ्चक्रे आ. इन्धयिषीष्ट श्व इन्धयिता भ. इन्धयिष्यते क्रि. ऐन्धयिष्यत Jain Education International इन्धयाञ्चक्रतुः इन्ध्यास्ताम् इन्धयिता हिंसयिष्यन्ते अहिंसयिष्यन्त इन्धयन्ति इन्धयेयुः इन्धयन्तु ऐन्धयन् ऐन्दिधन् इन्धयितारौ इन्धयिष्येते इन्धयाञ्चक्रुः इन्ध्यासुः इन्धयितार: इन्धयिष्यन्ति इन्धयिष्यतः ऐन्धयिष्यताम् ऐन्धयिष्यन् आत्मनेपद इन्धयेते इन्धयेयाताम् इन्धयेताम् इन्धयन्ताम् ऐन्धयेताम् ऐन्धयन्त ऐन्दिधन्त ऐन्दिधेताम इन्धयाञ्चक्राते इन्धयाञ्चक्रिरे इन्धयिषीयास्ताम् इन्धयिषीरन् इन्धयितार: इन्धयिष्यन्ते म् ऐन्धयिष्यन्त धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे रुधादिगणः सम्पूर्णः ॥ इन्धयन्ते इन्धयेरन् अथ तनादयः ॥ १४९९ तनूयी (तन्) विस्तारे | परस्मैपद व. तानयति स. तानयेत् प. तानयतु / तानयतात् तानयताम् ह्य. अतानयत् अतानयताम् अ. अतीतनत् अतीतनताम् प. तानयाञ्चकार तानयाञ्चक्रतुः तान्यास्ताम् तानयितारौ तानयिष्यतः आ. तान्यात् श्व तानयिता भ. तानयिष्यति क्रि. अतानयिष्यत् व. तानयते स. तानयेत प. तानयताम् ह्य. अतानयत अ. अतीतनत प. तानयाञ्चक्रे आ. तानयिषीष्ट श्व तानयिता भ. तानयिष्यते क्रि. अतानयिष्यत तानयतः तायेताम् ह्य. अक्षाणयत् अ. अचिक्षणत् प. क्षाणयाञ्चकार आ. क्षाण्यात् व. क्षाणयति क्षाणयतः स. क्षाणयेत् क्षाणाम् प. क्षाणयतु/ क्षाणयतात् क्षाणयताम् For Private & Personal Use Only तानताम् नन् तानताम् तानयन्ताम् अतानयेताम् अतानयन्त अतीतनन्त अतीतनेताम तानयाञ्चक्राते तानयाञ्चक्रिरे तानयिषीयास्ताम् तानयिषीरन् तानयितारौ तानयितार: तानयिष्यन्ते तानयिष्येते अतानयिष्येताम् अतानयिष्यन्त १५०० षणूयी (सन्) दाने । ३३० षनवद्रूपाणि । १५०१ क्षणूयी (क्षण) हिंसायाम् । परस्मैपद तानयन्तु अतानयन् अतीतनन् तानयाञ्चक्रुः तान्यासुः तानयितार: तानयिष्यन्ति अतानयिष्यताम् अतानयिष्यन् आत्मनेपद तानयेते तानयन्ति तानयेयुः अक्षाणयताम् अचिक्षणताम् क्षाणयाञ्चक्रतुः क्षाण्यास्ताम् 597 तानयन्ते क्षाणयन्ति क्षाणयेयुः क्षाणयन्तु अक्षाणयन् अचिक्षणन् क्षाणयाञ्चक्रुः क्षाण्यासुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy