SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 596 व. उन्दयति स. उन्दयेत् १४९१ उन्दैर् (उन्द्) क्लेदने । परस्मैपद प. उन्दयतु / उन्दयतात् उन्दयताम् ह्य. औन्दयत् औन्दयताम् अ. औन्दिदत् औन्दिदताम् प. उन्दयाञ्चकार उन्दयाञ्चक्रतुः उन्द्यास्ताम् उन्दयितारौ उन्दयिष्यतः व. उदय स. उन्दयेत आ. उन्द्यात् श्व. उन्दयिता भ. उन्दयिष्यति क्रि. औन्दयिष्यत् / आ. पेष्यात् श्व. पेषयिता व. पेषयति स. पेषयेत् प. पेषयतु / पेषयतात् ह्य. अपेषयत् अ. अपीपिषत् प. पेषयाञ्चकार उन्दयतः उन्दयेताम् Jain Education International प. उन्दयताम् ह्य. औन्दयत अ. औन्दिदत प. उन्दयाञ्चक्रे उन्दयाञ्चक्रिरे आ. उन्दयिषीष्ट उन्दयिषीयास्ताम् उन्दयिषीरन् व उन्दयिता उन्दयितार: भ. उन्दयिष्यते उन्दयिष्यन्ते क्रि. औन्दयिष्यत औन्दयिष्यन्त औन्दयिष्येताम् १४९२ शिष्टंप (शिष्) विशेषणे । ५०८ शिषवद्रूपाणि । १४९३ पिष्टं (पिष्) सञ्चूर्णने । परस्मैपद पेषयतः पेषयेताम् पेषयताम् पे उन्दयन्तु औन्दयन् औन्दिदन् उन्दयाञ्चक्रुः उन्द्यासुः उन्दयितारः उन्दयिष्यन्ति औन्दयिष्यताम् औन्दयिष्यन् आत्मनेपद उन्दयेते उन्दयन्ति उन्दयेयुः उन्दयन्ते उन्दयेयाताम् उन्दयेरन् उन्दयेताम् औन्दयेताम् औन्दिदेता उन्दयाञ्चक्राते उन्दति उन्दयिष्येते अपीपिषताम् पेषयाञ्चक्रतुः पेष्यास्ताम् पेषयितारौ उन्दयन्ताम् औन्दयन्त औन्दिदन्त पेषयन्ति पेषयेयुः पेषयन्तु अपेषयन् अपीपिषन् पेषयाञ्चक्रुः पेष्यासुः पेषयितार: भ. पेषयिष्यति क्रि. अपेषयिष्यत् व. पेषयते स. पेषयेत प. पेषयताम् ह्य. अपेषयत अ. अपीपिषत प. पेषयाञ्चक्रे आ. पेषयिषीष्ट श्व. पेषयिता भ. पेषयिष्यते क्रि. अपेषयिष्यत ह्य. अहिंसयत् अ. अजिहिंसत् प. हिंसयाञ्चकार आ. हिंस्यात् श्व हिंसयिता भ. हिंसयिष्यति क्रि. अहिंसयिष्यत् अपेषयिष्येताम् १४९४ हिंसुप् (हिंस्) हिंसायाम् । परस्मैपद व. हिंसयति हिंसयत: स. हिंसयेत् हिंसयेताम् प. हिंसयतु / हिंसयतात् हिंसयताम् व. हिंसय स. हिंसयेत प. हिंसयताम् ह्य. अहिंसयत अ. अजिहिंसत प. हिंसयाञ्चक्रे आ. हिंसयिषीष्ट श्व. हिंसयिता पेषयिष्यतः अपेषयिष्यताम् आत्मनेपद पेषयेते For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग पेषयिष्यन्ति अपेषयिष्यन् पेषयन्ते पेषयेयाताम् पेषयेरन् पेषयेताम् पेषयन्ताम् अपेषयेताम् अपेषयन्त अपीपिषेताम अपीपिषन्त पेषयाञ्चक्राते पेषयाञ्चक्रिरे पेषयिषीयास्ताम् पेषयिषीरन् पेषयितार: पेषयिष्यन्ते पेषयितारौ पेषयिष्येते अपेषयिष्यन्त हिंसयन्ति हिंसयेयुः हिंसयन्तु अहिंसयन् अहिंसयताम् अजिहिंसताम् अजिहिंसन् हिंसयाञ्चक्रतुः हिंसयाञ्चक्रुः हिंस्यास्ताम् हिंस्यासुः हिंसयितारौ हिंसयितार: हिंसयिष्यतः हिंसयिष्यन्ति अहिंसयिष्यताम् अहिंसयिष्यन् आत्मनेपद हिंसयेते हिंसयन्ते हिंसयेयाताम् हिंसयेरन् हिंसयेताम् हिंसयन्ताम् अहिंसयेताम् अहिंसयन्त अजिहिंसेताम अजिहिंसन्त हिंसयाञ्चक्राते हिंसयाञ्चक्रिरे हिंसयिषीयास्ताम् हिंसयिषीरन् हिंसयितारौ हिंसयितार: www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy