SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( रुधादिगण ) भ. तञ्जयिष्यति क्रि. अतञ्जयिष्यत् व. तञ्जयते स. तञ्जयेत प. तञ्जयताम् ह्य. अतञ्जयत अ. अततञ्जत प. तञ्जयाञ्चक्रे आ. तञ्जयिषीष्ट श्व. तञ्जयिता भ. तञ्जयिष्यते क्रि. अतञ्जयिष्यत आ. भञ्ज्यात् श्व. भञ्जयिता भ. भञ्जयिष्यति क्रि. अभञ्जयिष्यत् व. भञ्जयते स. भञ्जयेत प. भञ्जयताम् ह्य. अभञ्जयत अ. अबभञ्जत प. भञ्जयाञ्चक्रे तञ्जयिष्यतः तञ्जयिष्यन्ति अतञ्जयिष्यताम् अतञ्जयिष्यन् आत्मनेपद तञ्जयेते आ. भञ्जयिषीष्ट श्व. भञ्जयिता व. भञ्जयति स. भञ्जयेत् प. भञ्जयतु/भञ्जयतात् भञ्जयताम् ह्य. अभञ्जयत् अभञ्जयताम् अ. अबभञ्जत् अबभञ्जताम् प. भजयाञ्चकार भञ्जयाञ्चक्रतुः भञ्ज्यास्ताम् भञ्जयितारौ भञ्जयिष्यतः Jain Education International तञ्जयेयाताम् ञ्जम् अतञ्जयेताम् अततञ्जेताम अततञ्जन्त तञ्जयाञ्चक्राते तञ्जयाञ्चक्रिरे तञ्जयिषीयास्ताम् तञ्जयिषीरन् तञ्जयितार: तञ्जयिष्यन्ते तञ्जयितारौ तज्जयिष्येते १४८६ भञ्जोंप् (भञ्ज) आमर्दने । परस्मैपद तञ्जयन्ते तञ्जयेरन् अतञ्जयिष्येताम् अतञ्जयिष्यन्त तञ्जयन्ताम् अतञ्जयन्त भञ्जयतः भञ्जयेताम् भञ्जयन्ति भञ्जयेयुः भञ्जयन्तु अभञ्जयन् भञ्जयन्ते भञ्जयेरन् भञ्जयेयाताम् भञ्जयेताम् भञ्जयन्ताम् अभञ्जयेताम् अभञ्जयन्त अबभञ्जन्त अबभञ्जेताम भञ्जयाञ्चक्राते भञ्जयाञ्चक्रिरे भञ्जयिषीयास्ताम् भञ्जयिषीरन् भञ्जयितारौ भञ्जयितारः भ. भञ्जयिष्यते भञ्जयिष्येते भञ्जयिष्यन्ते क्रि. अभञ्जयिष्यत अभञ्जयिष्येताम् अभञ्जयिष्यन्त १४८७ भुजंप् (भुज्) पालनाभ्यवहारयोः, १३५१ भुजोंत् वदूपाणि । १४८८ अञ्जौप् (अञ्ज्) व्यक्तिप्रक्षणगतिषु । परस्मैपद व. अञ्जयति स. अञ्जयेत् प. ह्य. आञ्जयत् अ. आञ्जिजत् प. अञ्जयाञ्चकार अञ्जयतु / अञ्जयतात् अञ्जयताम् आजयताम् आञ्जिजताम् आ. अञ्ज्यात् श्व. अञ्जयिता भ. अञ्जयिष्यति क्रि. आञ्जयिष्यत् अञ्जयतः अञ्जयेताम् व. अञ्जयते स. अञ्जयेत अबभञ्जन् प. अञ्जयताम् भञ्जयाञ्चक्रुः ह्य. आञ्जयत भञ्ज्यासुः अ. आञ्जिजत भञ्जयितार: प. अञ्जयाञ्चक्रे भञ्जयिष्यन्ति आ. अञ्जयिषीष्ट अभञ्जयिष्यताम् अभञ्जयिष्यन् श्व. अञ्जयिता आत्मनेपद भ. अञ्जयिष्यते भञ्जयेते क्रि. आजयिष्यत आञ्जयिष्येताम् आजयिष्यन्त १४८९ ओविजैप् (विज्) भयचलनयोः । ११४२ अञ्जयाञ्चक्रतुः अञ्ज्यास्ताम् अञ्जयितारौ For Private & Personal Use Only अञ्जयिष्यतः आञ्जयिष्यताम् आत्मनेपद अञ्जयेते 595 अञ्जयन्ति अञ्जयेयुः अञ्जयन्तु आञ्जयन् आञ्जिजन् अञ्जयाञ्चक्रुः अञ्ज्यासुः अञ्जयितारः अञ्जयिष्यन्ति आञ्जयिष्यन् अञ्जयन्ते अञ्जयेयाताम् अञ्जयेरन् अञ्जयेताम् अञ्जयन्ताम् आञ्जयेताम् आञ्जयन्त आजिजेताम आञ्जिजन्त अञ्जयाञ्चक्राते अञ्जयाञ्चक्रिरे अञ्जयिषीयास्ताम् अञ्जयिषीरन् अञ्जयितारौ अञ्जयितारः अञ्जयिष्यन्ते अञ्जयिष्येते विजृम्कीवरूपाणि । १४९० कृतैप् (कृत्) वेष्टने । १३२५ कृत्वपाणि । www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy