SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ 594 धातुरत्नाकर द्वितीय भाग वर्चयन्तु अवर्चयन् प. छर्दयताम् छर्दयेताम् छर्दयन्ताम् ह्य. अच्छर्दयत अच्छदयेताम् अच्छर्दयन्त अ. अचिच्छ्रदत अचिच्छृदेताम अचिच्छृदन्त प. छर्दयाञ्चके छर्दयाञ्चक्राते छर्दयाश्चक्रिरे आ. छर्दयिषीष्ट छर्दयिषीयास्ताम् छर्दयिषीरन् श्व छर्दयिता छर्दयितारौ छर्दयितारः भ. छर्दयिष्यते छर्दयिष्येते छर्दयिष्यन्ते क्रि. अच्छर्दयिष्यत अच्छदयिष्येताम् अच्छर्दयिष्यन्त १४८१ ऊतृदूपी (तृद्) हिंसानादरयोः । परस्मैपद व. तर्दयति तर्दयतः तर्दयन्ति स. तर्दयेत् तर्दयेताम् तर्दयेयुः प. तर्दयतु/तर्दयतात् तर्दयताम् तर्दयन्तु ह्य. अतर्दयत् अतर्दयताम् अतर्दयन् अ. अतीतृदत् अतीतृदताम् अतीतृदन् प. तर्दयाञ्चकार तर्दयाञ्चक्रतुः तर्दयाञ्चक्रुः आ. तात् तर्यास्ताम् तासुः श्व. तर्दयिता तर्दयितारौ तर्दयितार: भ. तर्दयिष्यति तर्दयिष्यतः तर्दयिष्यन्ति क्रि, अतर्दयिष्यत् अतर्दयिष्यताम् अतर्दयिष्यन् आत्मनेपद व. तर्दयते तर्दयेते तर्दयन्ते स. तर्दयेत तर्दयेयाताम् तर्दयेरन् प. तर्दयताम् तर्दयेताम् तर्दयन्ताम् ह्य. अतर्दयत अतर्दयेताम् अतर्दयन्त अ. अतीतृदत अतीतदेताम अतीतृदन्त प. तर्दयाञ्चके तर्दयाञ्चक्राते तर्दयाश्चक्रिरे आ. तर्दयिषीष्ट तर्दयिषीयास्ताम् तर्दयिषीरन् श्व. तर्दयिता तर्दयितारौ तर्दयितारः भ. तर्दयिष्यते तर्दयिष्येते तर्दयिष्यन्ते क्रि. अतर्दयिष्यत अतर्दयिष्येताम् अतर्दयिष्यन्त १४८२. पृचैप् (पृच्) सम्पर्के। १४८३ वृचैप् (वृच्) वरणे। परस्मैपद व. वर्चयति वर्चयतः वर्चयन्ति स. वर्चयेत् वर्चयेताम् वर्चयेयुः प. वर्चयतु/वर्चयतात् वर्चयताम् ह्य. अवर्चयत् अवर्चयताम् अ. अवीवृचत् अवीवृचताम् अवीवृचन् प. वर्चयाञ्चकार वर्चयाञ्चक्रतुः वर्चयाञ्चक्रुः आ. वर्ध्यात् वास्ताम् वासुः श्व. वर्चयिता वर्चयितारौ वर्चयितारः भ. वर्चयिष्यति वर्चयिष्यतः वर्चयिष्यन्ति क्रि. अवर्चयिष्यत् अवर्चयिष्यताम् अवर्चयिष्यन् आत्मनेपद व. वर्चयते वर्चयेते वर्चयन्ते स. वर्चयेत वर्चयेयाताम् वर्चयेरन् प. वर्चयताम् वर्चयेताम् वर्चयन्ताम् ह्य. अवर्चयत अवर्चयेतान् अवर्चयन्त अ. अवीवृचत अवीवृचेताम अवीवृचन्त प. वर्चयाञ्चके वर्चयाञ्चक्राते वर्चयाञ्चक्रिरे आ. वर्चयिषीष्ट वर्चयिषीयास्ताम् वर्चयिषीरन् श्व. वर्चयिता वर्चयितारौ वर्चयितारः भ, वर्चयिष्यते वर्चयिष्येते वर्चयिष्यन्ते क्रि. अवर्चयिष्यत अवर्चयिष्येताम् अवर्चयिष्यन्त १४८४ तमू (त) संकोचने। १०८ तवदूपाणि । १४८५ तञ्जौप् (तज्) संकोचने । परस्मैपद व. तञ्जयति तञ्जयतः तञ्जयन्ति स. तञ्जयेत् तञ्जयेताम् तञ्जयेयुः | प. तञ्जयतु/तञ्जयतात् तञ्जयताम् तजयन्तु ह्य. अतञ्जयत् अतञ्जयताम् अतञ्जयन् अ. अततञ्जत् अततञ्जताम् अततञ्जन् प. तञ्जयाञ्चकार तञ्जयाञ्चक्रतुः तञ्जयाञ्चक्रुः आ. तयात् तज्यास्ताम् तज्यासुः श्व. तञ्जयिता तञ्जयितारौ तञ्जयितार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy