SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( रुधादिगण) अ. अबीभिदत प. भेदयाञ्चक्रे आ. भेदयिषीष्ट श्व. भेदयिता भ. भेदयिष्यते क्रि. अभेदयिष्यत व. छेदयति स. छेदयेत् प. छेदयतु / छेदयतात् ह्य. अछेदयत् अ. अचिच्छिदत् प. छेदयाञ्चकार आ. छेद्यात् श्व. छेदयिता भ. छेदयिष्यति क्रि. अछेदयिष्यत् व. छेदयते स. छेदयेत प. छेदयताम् ह्य. अछेदयत १४७८ छिम्पी (छिद्) द्वैधीकरणे । अ. अचिच्छिदत प. छेदयाञ्चक्रे आ. छेदयिषीष्ट श्व. छेदयिता भ. छेदयिष्यते क्रि. अछेदयिष्यत व. क्षोदयति स. क्षोदयेत् अबीभिदेताम भेदयाञ्चक्राते Jain Education International भेदयिषीयास्ताम् भेदयिषीरन् भेदयितार: भेदयिष्यन्ते अभेदयिष्येताम् अभेदयिष्यन्त भेदयितारौ भेदयिष्येते परस्मैपद अबीभिदन्त भेदयाञ्चक्रिरे छेदयतः छेदयेताम् छेदयताम् अछेदाम् अचिच्छिदताम् छेदयाञ्चक्रतुः छेद्यास्ताम् छेदयितारौ छेदयिष्यतः अछेदयिष्यताम् आत्मनेपद छेदयेते छेदयेयाताम् छेदयेताम् अछेदताम् अचिच्छिदेताम छेदयाञ्चक्राते छेदयन्ति छेदयेयुः छेदयन्तु अछेदयन् अचिच्छिदन् छेदयाञ्चक्रुः छेद्यासुः छेदयितार: छेदयिष्यन्ति अछेदयिष्यन् छेदयन्ते छेदयेरन् छेदयन्ताम् अछेदयन्त छेदयितारौ छेदयिष्येते अछेदयिष्येताम् १४७९ क्षुदृम्पी (क्षुद्) संपेषे । परस्मैपद क्षोदयतः क्षोदयेताम् अचिच्छिदन्त छेदयाञ्चक्रिरे छेदयिषीयास्ताम् छेदयिषीरन् छेदयितारः छेदयिष्यन्ते अछेदयिष्यन्त क्षोदयन्ति क्षोदयेयुः प. क्षोदयतु/ क्षोदयतात् क्षोदयताम् ह्य. अक्षोदयत् अक्षोदयताम् अ. अचुक्षुदत् प. क्षोदयाञ्चकार आ. क्ष श्व. क्षोदयिता भ. क्षोदयिष्यति क्रि. अक्षोदयिष्यत् व. क्षोदयते स. क्षोदयेत प. क्षोदयताम् ह्य. अक्षोदयत अ. अचुक्षुदत प. क्षोदयाञ्चक्रे आ. क्षोदयिषीष्ट श्व. क्षोदयिता भ. क्षोदयिष्यते क्रि. अक्षोदयिष्यत अ. अचिच्छ्रदत् प. छर्दयाञ्चकार आ. छर्द्यात् श्व छर्दयिता भ. छर्दयिष्यति क्रि. अच्छर्दयिष्यत् व. छर्दयते स. छर्दयेत For Private & Personal Use Only अचुक्षुदताम् क्षोदयाञ्चक्रतुः क्षोद्यास्ताम् क्षोदवितारौ अचुक्षुदन् क्षोदयाञ्चक्रुः क्षोद्यासुः क्षोदयितार: क्षोदयिष्यतः क्षोदयिष्यन्ति अक्षोदयिष्यताम् अक्षोदयिष्यन् आत्मनेपद क्षोदयेते क्षोदयेयाताम् क्षोदयेताम् अक्षोदताम् अचुक्षुदेता क्षोदयाञ्चक्राते १४८० उछृदृम्पी (छ्द्) दीप्तिदेवनयोः । परस्मैपद व. छर्दयति छर्दयतः स. छर्दयेत् छर्दयेताम् प. छर्दयतु/छर्दयतात् छर्दयताम् ह्य. अच्छर्दयत् क्षोदयन्तु अक्षोदयन् अच्छर्दयताम् अचिच्छृदताम् छर्दयाञ्चक्रतुः छर्द्यास्ताम् छर्दयितारौ छर्दयिष्यतः क्षोदयन्ते क्षोदयेरन् क्षोदयन्ताम् अक्षोदयन्त अचुक्षुदन्त क्षोदयाञ्चक्रिरे क्षोदयिषीयास्ताम् क्षोदयिषीरन् क्षोदयितारौ क्षोदयितारः क्षोदयिष्येते क्षोदयिष्यन्ते अक्षोदयिष्येताम् अक्षोदयिष्यन्त आत्मनेपद छर्दयेते छर्दयेयाताम 593 छर्दयन्ति छर्दयेयुः छर्दयन्तु अच्छर्दयन् अचिच्छ्रदन् छर्दयाञ्चक्रुः छर्द्यासुः छर्दयितारः छर्दयिष्यन्ति अच्छर्दयिष्यताम् अच्छर्दयिष्यन् छर्दयन्ते छर्दयेरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy