SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ 598 श्व. क्षाणयिता भ. क्षाणयिष्यति क्रि. अक्षाणयिष्यत् व. क्षाणयते स. क्षाणयेत प. क्षाणयताम् ह्य. अक्षाणयत अ. अचिक्षणत प. क्षाणयाञ्चक्रे आ. क्षाणयिषीष्ट श्व. क्षाणयिता भ. क्षाणयिष्यते क्रि. अक्षाणयिष्यत ह्य. अक्षेणयत् अ. अचिक्षिणत् प. क्षेणयाञ्चकार आ. क्षेण्यात् श्व. क्षेणयिता १५०२ क्षिणूयी (क्षिण) दाने । परस्मैपद व. क्षेणयति क्षेणयतः स. क्षेणयेत् क्षेणयेताम् प. क्षेणयतु / क्षेणयतात् क्षेणयताम् भ. क्षेणयिष्यति क्रि. अक्षेणयिष्यत् व. क्षेणयते स. क्षेणयेत प. क्षेणयताम् ह्य. अक्षेणयत क्षाणयितारौ क्षाणयितारः क्षाणयिष्यतः क्षणयिष्यन्ति अक्षाणयिष्यताम् अक्षाणयिष्यन् आत्मनेपद क्षाणयेते अ. अचिक्षिणत प. क्षेणयाञ्चक्रे आ. क्षेणयिषीष्ट Jain Education International क्षाणयन्ते क्षाणयेरन् अक्षेताम् अचिक्षिणताम् क्षेणयाञ्चक्रतुः क्षेप्यास्ताम् क्षेणयितारौ क्षेणयिष्यतः क्षाणयेयाताम् क्षाणयेताम् क्षाणयन्ताम् अक्षाणयेताम् अक्षाणयन्त 'अचिक्षणेताम अचिक्षणन्त ह्य. आर्णयत् क्षाणयाञ्चक्राते क्षाणयाञ्चक्रिरे अ. आर्णिणत् क्षाणयिषीयास्ताम् क्षाणयिषीरन् प. अर्णयाञ्चकार क्षाणयितारौ क्षाणयितारः आ. अर्ण्यात् क्षाणयिष्येते क्षाणयिष्यन्ते श्व. अर्णयिता अक्षाणयिष्येताम् अक्षाणयिष्यन्त भ. अर्णयिष्यति क्रि. आर्णयिष्यत् क्षेणयेयाताम् क्षेणयेताम् अक्षेणयेताम् अचिक्षिणेताम क्षेणयाञ्चक्राते क्षेणयन्ति क्षेणयेयुः क्षेणयन्तु अक्षेणयन् अचिक्षिणन् क्षेणयाञ्चक्रुः क्षेण्यासुः क्षेणयितार: क्षेणयिष्यन्ति अक्षेणयिष्यताम् अक्षेणयिष्यन् आत्मनेपद क्षेणयेते क्षेणयन्ते क्षेणयेरन् क्षेणयन्ताम् अक्षेणयन्त श्व. क्षेणयिता भ. क्षेणयिष्यते क्रि. अक्षेणयिष्यत अचिक्षिणन्त क्षेणयाञ्चक्रिरे क्षेणयिषीयास्ताम् क्षेणयिषीरन् अक्षेणयिष्येताम् १५०३ ऋणूयी (ऋण्) गतौ । क्षेणयितारौ क्षेणयिष्येते परस्मैपद व. अर्णयति अर्णयतः स. अर्णयेत् अर्णयेताम् प. अर्णयतु / अर्णयतात् अर्णयताम् आर्णयाम् आर्णितम् अर्णयाञ्चक्रतुः व. अर्णयते स. अर्णयेत प. अर्णयताम् ह्य. आर्णयत अ. आणिणत प. अर्णयाञ्चक्रे आ. अर्णयिषीष्ट श्व. अर्णयिता भ. अर्णयिष्यते क्रि. आर्णयिष्यत For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग क्षेणयितारः क्षेणयिष्यन्ते अक्षेणयिष्यन्त अस्ताम् अर्णयितारौ अर्णयिष्यतः आर्णयिष्यताम् आत्मनेपद अर्णयेते परस्मैपद व. तर्णयति तर्णयतः स. तर्णयेत् तर्णयेताम् प. तर्णयतु/तर्णयतात् तर्णयताम् ह्य. अतर्णयत् अतर्णताम् अ. अतीतृणत् प. तर्णयाञ्चकार अर्णयन्ति अर्णयेयुः अर्णयन्तु अर्णयेयाताम् अर्णयेताम् आर्णयेताम् आर्णिणेताम अर्णयाञ्चक्राते अर्णयाञ्चक्रिरे अर्णयिषीयास्ताम् अर्णयिषीरन् अर्णयितारौ अर्णयितारः अर्णयिष्येते अर्णयिष्यन्ते आर्णयिष्येताम् आर्णयिष्यन्त आर्णयन् आर्णिणन् अर्णयाञ्चक्रुः अर्ण्यासुः अर्णयितार: अर्णयिष्यन्ति आर्णयिष्यन् १५०४ तृणूयी (तृण्) अदने । अतीतृणताम् तर्णयाञ्चक्रतुः अर्णयन्ते अर्णयेरन् अर्णयन्ताम् आर्णयन्त आर्णिणन्त तर्णयन्ति तर्णयेयुः तर्णयन्तु अर्णयन् अतीतृणन् तर्णयाञ्चक्रुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy