SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 291 चेष्टयतः घट्टयाञ्चकार/चकर घट्टयाञ्चकृव घट्टयाञ्चकृम घट्टयाम्बभूव/घट्टयामास आ. घट्ट्यात् घटेयास्ताम् घट्ट्यासुः घट्टयाः घट्ट्यास्तम् घट्ट्यास्त घट्टयासम् घट्ट्यास्व घट्यास्म श्व. घट्टयिता घट्टयितारौ घट्टयितार: घट्टयितासि घट्टयितास्थः घट्टयितास्थ घट्टयितास्मि घट्टयितास्वः घट्टयितास्मः भ. घट्टयिष्यति घट्टयिष्यतः घट्टयिष्यन्ति घट्टयिष्यसि घट्टयिष्यथ: घट्टयिष्यथ घट्टयिष्यामि घट्टयिष्याव: घट्टयिष्यामः क्रि. अघट्टयिष्यत् अघट्टयिष्यताम् अघट्टयिष्यन् अघट्टयिष्य: अघट्टयिष्यतम् अघट्टयिष्यत अघट्टयिष्यम् अघट्टयिष्याव अघट्टयिष्याम आत्मनेपद व. घट्टयते घट्टयेते घट्टयन्ते घट्टयसे घट्टयेथे घट्टयध्वे घट्टये घट्टयावहे घट्टयामहे स. घट्टयेत घट्टयेयाताम् घट्टयेरन् घट्टयेथाः घट्टयेयाथाम् घट्टयेध्वम् घट्टयेय घट्टयेवहि घट्टयेमहि प. घट्टयताम् घट्टयेताम् घट्टयन्ताम् घट्टयस्व घट्टयेथाम् घट्टये घट्टयावहै घट्टयामहै ह्य. अघट्टयत अघट्टयेताम् अघट्टयन्त अघट्टयथाः अघट्टयेथाम् अघट्टयध्वम् अघट्टये अघट्टयावहि अघट्टयामहि अ. अजघट्टत अजघट्टेताम् अजघट्टन्त अजघट्टथाः अजघट्टेथाम् अजघट्टध्वम् अजघट्टे अजघट्टावहि अजघट्टामहि धट्टयाञ्चके घट्टयाञ्चक्राते घट्टयाञ्चक्रिरे घट्टयाञ्चकृषे घट्टयाञ्चक्राथे घट्टयाञ्चकृढ्वे घट्टयाञ्चक्रे घट्टयाञ्चकृवहे घट्टयाञ्चकृमहे घट्टयाम्बभूव/घट्टयामास आ. घट्टयिषीष्ट घट्टयिषीयास्ताम् घट्टयिषीरन् घट्टयिषीष्ठाः घट्टयिषीयास्थाम् घट्टयिषीदवम् घट्टयिषीध्वम् घट्टयिषीय घट्टयिषीवहि घट्टयिषीमहि श्व. घट्टयिता घट्टयितारौ घट्टयितार: घट्टयितासे घट्टयितासाथे घट्टयिताध्वे घट्टयिताहे घट्टयितास्वहे घट्टयितास्महे भ. घट्टयिष्यते घट्टयिष्येते घट्टयिष्यन्ते घट्टयिष्यसे घट्टयिष्येथे घट्टयिष्यध्वे घट्टयिष्ये घट्टयिष्यावहे घट्टयिष्यामहे क्रि. अघट्टयिष्यत अघट्टयिष्येताम् अघट्टयिष्यन्त अघट्टयिष्यथाः अघट्टयिष्येथाम् अघट्टयिष्यध्वम् अघट्टयिष्ये अघट्टयिष्यावहि अघट्टयिष्यामहि | ६६९ स्फुटि (स्फुट) विकसने। २०९ स्फुट वदूपाणि। ६७० चेष्टि (चेष्ट) चेष्टायाम्। परस्मैपद व. चेष्टयति चेष्टयन्ति स. चेष्टयेत् चेष्टयेताम् प. चेष्टयतु/चेष्टयतात् चेष्टयताम् चेष्टयन्तु ह्य. अचेष्टयत् अचेष्टयताम् अचेष्टयन् अ. अचिचेष्टत् अचिचेष्टताम् अचिचेष्टन् प. चेष्टयाञ्चकार चेष्टयाञ्चक्रतुः चेष्टयाञ्चक्रुः आ. चेष्ट्यात् चेष्ट्यास्ताम् श्व. चेष्टयिता चेष्टयितारौ चेष्टयितार: भ. चेष्टयिष्यति चेष्टयिष्यतः चेष्टयिष्यन्ति क्रि. अचेष्टयिष्यत् अचेष्टयिष्यताम् अचेष्टयिष्यन् आत्मनेपद व. चेष्टयते चेष्टयेते चेष्टयन्ते स. चेष्टयेत चेष्टयेयाताम् चेष्टयेरन् प. चेष्टयताम् चेष्टयेताम् चेष्टयन्ताम् ह्य. अचेष्टयत अचेष्टयेताम् अचेष्टयन्त अ. अचिचेष्टत अचिचेष्टेताम् अचिचेष्टन्त प. चेष्टयाञ्चके चेष्टयाञ्चक्राते चेष्टयाञ्चक्रिरे आ. चेष्टयिषीष्ट चेष्टयिषीयास्ताम् चेष्टयिषीरन् श्व. चेष्टयिता चेष्टयितारौ चेष्टयितार: चेष्टयेयुः चेष्ट्यासुः घट्टयध्वम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy