SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 292 भ. चेष्टयिष्यते क्रि. अचेष्टयिष्यत चेष्टयिष्येते अचेष्टयिष्येताम् ६७१ गोष्टि (गोष्ट्) सङ्घाते । व. गोष्टयति गोष्टयतः स. गोष्टयेत् गोष्टयेताम् प. गोष्टयतु/गोष्टयतात् गोष्टयताम् ह्य. अगोष्टयत् अगोष्टताम् अ. अजुगोष्टत् प. गोष्टयाञ्चकार आ. गोष्ट्यात श्र. गोष्टयिता भ गोष्टयिष्यति क्रि. अगोष्टयिष्यत् व. गोष्टयते स. गोष्टयेत प. गोष्टयताम् ह्य. अगोष्टयत अ. अजुगोष्टत प. गोष्टयाञ्चक्रे आ. गोष्टयिषीष्ट श्र. गोष्टयिता भ गोष्टयिष्यते क्रि. अगोष्टयिष्यत परस्मैपद गोष्टयाञ्चक्रतुः गोष्ट्यास्ताम् गोष्टतारौ गोष्टयिष्यतः Jain Education International गोष्टताम् अगोष्टताम् अजुगोष्टेताम् गोष्टाञ्चक्राते चेष्टयिष्यन्ते अचेष्टयिष्यन्त गोष्ट्यासुः गोष्टयतारः गोष्टयिष्यन्ति अगोष्टयिष्यताम् अगोष्टयिष्यन् आत्मनेपद गोष्ट येते गोष्ट गोष्टयतारौ गोष्टयिष्येते गोष्टयन्ति गोष्टयेयुः परस्मैपद व. लोष्टयति लोष्टतः स. लोष्टयेत् लोष्टताम् प. लोष्टयतु/लोष्टयतात् लोष्टयताम् ह्य अलोष्टयत् अलोष्टयताम् अ. अलुलोष्टत् अलुलोष्टताम् प. लोष्टयाञ्चकार लोष्टयाञ्चक्रतुः गोष्टयन्तु अगोष्टयन् अजुगोष्टन् गोष्टयाञ्चक्रुः गोष्ट गोष्टयाञ्चक्रिरे गोष्टयिषीयास्ताम् गोष्टयिषीरन् गोष्ट यतार: गोष्टयिष्यन्ते अगोष्टयिष्यन्त अगोष्टयिष्येताम् ६७२ लोष्टि (लोष्ट) संघाते । गोष्टयन्ते गोष्टयेरन् गोष्टयन्ताम् अगोष्टयन्त लोष्टयन्ति लोष्टयेयुः लोष्टयन्तु अलोष्टयन् अलुलोष्टन् लोष्टयाञ्चक्रुः आ. लोष्ट्यात् श्व. लोष्टयिता भ. लोष्टयिष्यति क्रि. अलोष्टयिष्यत् व. लोष्टयते स. लोष्टयेत प. लोष्टयताम् ह्य. अलोष्टयत अ. अलुलोष्टत प. लोष्टयाञ्चक्रे आ. लोष्टयिषीष्ट श्व. लोष्टयिता भ. लोष्टयिष्यते क्रि. अलोष्टयिष्यत ह्य. अवेष्टयत् अ. अविवेष्टत् प. वेष्टयाञ्चकार आ. वेष्ट्यात् श्व. वेष्टयिता भ. वेष्टयिष्यति क्रि. अवेष्टयिष्यत् व. वेष्टयते स. वेष्टयेत प. वेष्टयताम् ह्य. अवेष्टयत अ. अविवेष्टत धातुरत्नाकर द्वितीय भाग लोष्ट्यास्ताम् लोष्ट्यासुः लोष्टयितारौ लोष्टयितार: लोष्टयिष्यतः लोष्टयिष्यन्ति अलोष्टयिष्यताम् अलोष्टयिष्यन् आत्मनेपद लोष्टयेते परस्मैपद व. वेष्टयति वेष्टयतः स. वेष्टयेत् वेष्टताम् प. वेष्टयतु/वेष्टयतात् वेष्टयताम् अवेष्टयताम् अविवेष्टताम् For Private & Personal Use Only ६७३ वेष्टि (वेष्ट) वेष्टने । लोष्टयेयाताम् लोष्टताम् अलोष्टयेताम् अलुष्टेम् - अलुलोष्टन्त लोष्टयाञ्चक्राते लोष्टयाञ्चक्रिरे लोष्टयिषीयास्ताम् लोष्टयिषीरन् लोष्टयितारौ लोष्टयितार: लोष्टयिष्यन्ते लोष्टयिष्येते अलोष्टयिष्येताम् अलोष्टयिष्यन्त लोष्टयन्ते लोष्टरन् लोष्टयन्ताम् अलोष्टयन्त वेष्टयाञ्चक्रतुः वेष्ट्यास्ताम् वेष्टयतारौ वेष्टयिष्यतः अष्टताम् अविवेष्टेताम् वेष्टयन्ति वेष्टः वेष्टयन्तु अवेष्टयन् अविवेष्टन् वेष्टयाञ्चक्रुः वेष्ट्यासुः वेष्टयितार: वेष्टयष्यन्ति अवेष्टयिष्यन् अष्टयिष्यताम् आत्मनेपद वेष्टयेते वेष्टन्ते वेष्टयेयाताम् वेष्टयेरन् वेष्टयेताम् वेष्टयन्ताम् अवेष्टयन्त अविवेष्टन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy