________________
णिगन्तप्रक्रिया (भ्वादिगण)
293
एठयामः एठयेयुः एठयेत एठयेम एठयन्तु एठयत एठयाम ऐठयन् ऐठयत ऐठयाम ऐटिठन्
ऐटिठः ऐटिठम्
ऐटिठत ऐटिठाम
एठयाञ्चक्रुः एठयाञ्चक्र एठयाञ्चकृम
प. वेष्टयाञ्चके वेष्टयाञ्चक्राते वेष्टयाञ्चक्रिरे आ. वेष्टयिषीष्ट वेष्टयिषीयास्ताम् वेष्टयिषीरन् श्व. वेष्टयिता वेष्टयितारौ वेष्टयितार: भ. वेष्टयिष्यते वेष्टयिष्येते वेष्टयिष्यन्ते क्रि. अवेष्टयिष्यत अवेष्टयिष्येताम् अवेष्टयिष्यन्त ६७४ अट्टि (अटू) हिंसातिक्रमयोः।
परस्मैपद व. अट्टयति अट्टयतः अट्टयन्ति स. अट्टयेत् अट्टयेताम् अट्टयेयुः प. अट्टयतु/अट्टयतात् अट्टयताम् अट्टयन्तु ह्य. आट्टयत् आट्टयताम् आट्टयन् अ. आट्टिटत् आट्टिटताम् आट्टिटन् प. अट्टयाञ्चकार अट्टयाञ्चक्रतुः अट्टयाञ्चक्रुः आ. अध्यात् अभ्यास्ताम् अध्यासुः श्व. अट्टयिता अट्टयितारौ अयितारः भ. अट्टयिष्यति अट्टयिष्यतः अट्टयिष्यन्ति क्रि. आदृयिष्यत् आट्टयिष्यताम् आट्टयिष्यन्
आत्मनेपद व. अट्टयते अट्टयेते स. अट्टयेत अट्टयेयाताम् अट्टयेरन् प. अट्टयताम् अट्टयेताम् अट्टयन्ताम् ह्य. आट्टयत आट्टयेताम् आट्टयन्त अ. आट्टिटत आट्टिटेताम् आट्टिटन्त प. अट्टयाञ्चक्रे अट्टयाञ्चक्राते अट्टयाञ्चक्रिरे आ. अट्टयिषीष्ट अट्टयिषीयास्ताम् अट्टयिषीरन् श्व. अट्टयिता अट्टयितारौ अट्टयितारः भ. अट्टयिष्यते अट्टयिष्येते अट्टयिष्यन्ते क्रि. आदृयिष्यत आदृयिष्येताम् आदृयिष्यन्त
।। अथ ठान्ताः सप्त।। ६७५ एठि (ए) विबाधायाम्।
परस्मैपद व. एठयति
एठयतः
एठयन्ति एठयसि एठयथः
एठयथ
एठयामि
एठयावः स. एठयेत्
एठयेताम् एठये: एठयेतम्
एठयेयम् एठयेव प. एठयतु/एठयतात् एठयताम्
एठय/एठयतात् एठयतम्
एठयानि एठयाव ह्य. ऐठयत् ऐठयताम्
ऐठयः ऐठयतम्
ऐठयम् ऐठयाव अ. ऐटिठत् ऐटिठताम्
ऐटिठतम्
ऐटिठाव प. एठयाञ्चकार
एठयाञ्चक्रतुः एठयाञ्चकर्थ एठयाञ्चक्रथुः एठयाञ्चकार/चकर एठयाञ्चकृव
एठयाम्बभूव/एठयामास आ. एठ्यात् एठ्यास्ताम् एठ्याः
एठ्यास्तम् एठ्यासम् एठ्यास्व श्व. एठयिता
एठयितारौ एठयितासि एठयितास्थ:
एठयितास्मि एठयितास्व: भ. एठयिष्यति एठयिष्यतः
एठयिष्यसि एठयिष्यथ:
एठयिष्यामि एठयिष्याव: क्रि. ऐठयिष्यत् ऐठयिष्यताम्
ऐठयिष्यः ऐठयिष्यतम् ऐठयिष्यम् ऐठयिष्याव
आत्मनेपद व. एठयते एठयेते एठयसे एठयेथे
एठयावहे स. एठयेत
एठयेयाताम्
अट्टयन्ते
एठ्यासुः एठ्यास्त एठ्यास्म एठयितारः एठयितास्थ एठयितास्मः एठयिष्यन्ति एठयिष्यथ एठयिष्यामः ऐठयिष्यन् ऐठयिष्यत ऐठयिष्याम
एठयन्ते एठयध्वे एठयामहे एठयेरन्
एठये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org