SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 294 धातुरत्नाकर द्वितीय भाग एठयेय एठयै ऐटिठेताम् एठयेथाः एठयेयाथाम् एठयेध्वम् एठयेवहि एठयमहि प. एठयताम् एठयेताम् एठयन्ताम् एठयस्व एठयेथाम् एठयध्वम् एठयावहै एठयामहै ह्य. ऐठयत ऐठयेताम् एठयन्त ऐठयथाः ऐठयेथाम् ऐठयध्वम् ऐठये ऐठयावहि ऐठयामहि अ. ऐटिठत ऐटिठन्त ऐटिठथाः ऐटिठेथाम् ऐटिठध्वम् ऐटिठे ऐटिठावहि ऐटिठामहि प. एठयाञ्चके एठयाञ्चक्राते एठयाञ्चक्रिरे एठयाञ्चकृषे एठयाञ्चक्राथे एठयाञ्चकृट्वे एठयाञ्चके एठयाञ्चकृवहे एठयाञ्चकृमहे एठयाम्बभूव/एठयामास आ. एठयिषीष्ट एठयिषीयास्ताम् एठयिषीरन् एठयिषीष्ठाः एठयिषीयास्थाम् एठयिषीढ्वम् एठयिषीध्वम् एठयिषीय एठयिषीवहि एठयिषीमहि श्व. एठयिता एठयितारौ एठयितारः एठयितासे एठयितासाथे एठयिताध्वे एठयिताहे एठयितास्वहे एठयितास्महे भ. एठयिष्यते एठयिष्येते एठयिष्यन्ते एठयिष्यसे एठयिष्येथे एठयिष्यध्वे एठयिष्ये एठयिष्यावहे एठयिष्यामहे क्रि. ऐठयिष्यत ऐठयिष्येताम् ऐठायष्यन्त ऐठयिष्यथाः ऐठयिष्येथाम् ऐठयिष्यध्वम् ऐठयिष्ये ऐठयिष्यावहि ऐठयिष्यामहि ६७६ हेठि (हेल्) विबाधायाम्। ह्य. अहेठयत् अहेठयताम् अहेठयन् अ. अजीहिठत् अजीहिठताम् अजीहिठन् प. हेठयाञ्चकार हेठयाञ्चक्रतुः हेठयाञ्चक्रुः आ. हेठ्यात् हेठ्यास्ताम् हेठ्यासुः श्व. हेठयिता हेठयितारौ हेठयितारः भ. हेठयिष्यति हेठयिष्यतः हेठयिष्यन्ति क्रि. अहेठयिष्यत् अहेठयिष्यताम् अहेठयिष्यन् आत्मनेपद व. हेठयते हेठयेते हेठयन्ते स. हेठयेत हेठयेयाताम् हेठयेरन् प. हेठयताम् हेठयेताम् हेठयन्ताम् ह्य. अहेठयत अहेठयेताम् अहेठयन्त अ. अजीहिठत अजीहिठेताम् अजीहिठन्त प. हेठयाञ्चके हेठयाञ्चक्राते हेठयाञ्चक्रिरे आ. हेठयिषीष्ट हेठयिषीयास्ताम् हेठयिषीरन् श्व. हेठयिता हेठयितारौ हेठयितारः भ. हेठयिष्यते हेठयिष्येते हेठयिष्यन्ते क्रि. अहेठयिष्यत अहेठयिष्येताम् अहेठयिष्यन्त ६७७ मठुङ् (मण्ल्) शोके। परस्मैपद व. मण्ठयति मण्ठयतः मण्ठयन्ति स. मण्ठयेत् मण्ठयेताम् मण्ठयेयुः प. मण्ठयतु/मण्ठयतात् मण्ठयताम् मण्ठयन्तु ह्य. अमण्ठयत् अमण्ठयताम् अमण्ठयन् अ. अममण्ठत् अममण्ठताम् अममण्ठन् प. मण्ठयाञ्चकार मण्ठयाञ्चक्रतुः मण्ठयाञ्चक्रुः आ. मण्ठ्यात् मण्ठ्यास्ताम् मण्ठ्यासुः श्व. मण्ठयिता मण्ठयितारौ मण्ठयितार: भ. मण्ठयिष्यति मण्ठयिष्यतः मण्ठयिष्यन्ति क्रि. अमण्ठयिष्यत् अमण्ठयिष्यताम् अमण्ठयिष्यन् आत्मनेपद व. मण्ठयते मण्ठयेते मण्ठयन्ते स. मण्ठयेत मण्ठयेयाताम् मण्ठयेरन् प. मण्ठयताम् मण्ठयेताम् मण्ठयन्ताम् परस्मैपद व. हेठयति हेठयतः स. हेठयेत् हेठयेताम् प. हेठयतु/हेठयतात् हेठयताम् हेठयन्ति हेठयेयुः हेठयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy