________________
266
धातुरत्नाकर द्वितीय भाग
मङ्कयेते
.
वङ्कयिषीय
ह्य. अवङ्कयत अवङ्कयेताम् अवङ्कयन्त | क्रि. अमङ्कयिष्यत् अमङ्कयिष्यताम् अमङ्कयिष्यन् अवङ्कयथाः अवयेथाम अवङ्कयध्वम्
आत्मनेपद अवङ्कये अवयावहि अवङ्कयामहि
मङ्कयते
मङ्कयन्ते अववङ्कत अववङ्केताम् अववङ्कन्त
मङ्कयेत मङ्कयेयाताम् मङ्कयेरन् अववङ्कथाः
अववङ्कध्वम्
मङ्कयताम् मङ्कयेताम् मङ्कयन्ताम् अववङ्के अववङ्कावहि अववङ्कामहि
अमङ्कयत अमङ्कयेताम् अमङ्कयन्त वङ्कयाञ्चक्रे वङ्कयाञ्चक्राते वङ्कयाञ्चक्रिरे
अममङ्कत अममङ्केताम् अममन्त वङ्कयाञ्चकृषे वयाञ्चक्राथे वङ्कयाञ्चकृढ्वे प. मङ्कयाञ्चक्रे मङ्कयाञ्चक्राते मङ्कयाश्चक्रिरे वङ्कयाञ्चक्रे वयाञ्चकृवहे वङ्कयाञ्चकृमहे आ. मङ्कयिषीष्ट मङ्कयिषीयास्ताम् मङ्कयिषीरन् वङ्कयाम्बभूव/वङ्कयामास
श्व. मङ्कयिता मङ्कयितारौ मङ्कयितार: आ. वङ्कयिषीष्ट वङ्कयिषीयास्ताम् वङ्कयिषीरन् भ. मङ्कयिष्यते मङ्कयिष्येते मङ्कयिष्यन्ते वङ्कयिषीष्ठाः वङ्कयिषीयास्थाम् वङ्कयिषीढ्वम् । क्रि. अमङ्कयिष्यत अमङ्कयिष्येताम् अमङ्कयिष्यन्त वङ्कयिषीध्वम्
६१० अकुङ् (अड्क्) लक्षणे। वयिषीवहि वङ्कयिषीमहि
परस्मैपद वङ्कयिता वङ्कयितारौ
वङ्कयितारः वङ्कयितासे वङ्कयितासाथे वङ्कयिताध्वे |
व. अङ्कयति अङ्कयतः अङ्कयन्ति वङ्कयिताहे वङ्कयितास्वहे वङ्कयितास्महे
अङ्कयेत् अङ्कयेताम् अङ्कयेयुः __ भ. वङ्कयिष्यते वङ्कयिष्येते वङ्कयिष्यन्ते
प. अङ्कयतु/अङ्कयतात् अङ्कयताम् अङ्कयन्तु वङ्कयिष्यसे वङ्कयिष्येथे वतयिष्यध्वे
ह्य. आङ्कयत् आङ्कयताम् आङ्कयन् वकयिष्ये वङ्कयिष्यावहे वङ्कयिष्यामहे
अ. आञ्चिकत् आञ्चिकताम् आञ्चिकन् क्रि. अवङ्कयिष्यत अवङ्कयिष्येताम् अवङ्कयिष्यन्त अङ्कयाञ्चकार अङ्कयाञ्चक्रतुः अङ्कयाञ्चक्रुः अवङ्कयिष्यथाः अवङ्कयिष्येथाम् अवङ्कयिष्यध्वम्
अङ्ग्यात् अङ्क्यास्ताम् अङ्ग्यासुः अवङ्कयिष्ये अवङ्कयिष्यावहि अवतयिष्यामहि
श्व. अङ्कयिता अङ्कयितारौ अङ्कयितारः
भ. अङ्कयिष्यति अङ्कयिष्यतः अङ्कयिष्यन्ति ६०९ मकुङ् (मड्क्) मण्डने।
क्रि. आङ्कयिष्यत् आङ्कयिष्यताम् आङ्कयिष्यन् परस्मैपद
आत्मनेपद व. मङ्कयति मङ्कयतः
मङ्कयन्ति
व. अङ्कयते अङ्कयेते अङ्कयन्ते . मङ्कयेत् मङ्कयेताम् मङ्कयेयुः
अङ्कयेत
अङ्कयेयाताम् अङ्कयेरन् प. मयतु/मङ्कयतात् मङ्कयताम् मङ्कयन्तु
अङ्कयताम् अङ्कयेताम् अङ्कयन्ताम् अमङ्कयत् अमङ्कयताम् अमङ्कयन्
आङ्कयत आङ्कयेताम् आङ्कयन्त अ. अममङ्कत् अममङ्कताम् अममङ्कन्
आञ्चिकत आञ्चिकेताम् आञ्चिकन्त मङ्कयाञ्चकार मङ्कयाञ्चक्रतुः मङ्कयाश्चक्रुः प. अङ्कयाञ्चक्रे अङ्कयाञ्चक्राते अङ्कयाञ्चक्रिरे आ. मक्यात् मक्यास्ताम् मङ्क्यासुः आ. अङ्कयिषीष्ट अङ्कयिषीयास्ताम् अङ्कयिषीरन् श्व. मङ्कयिता
मङ्कयितारः | श्व. अङ्कयिता अङ्कयितारौ अङ्कयितार: भ. मङ्कयिष्यति मङ्कयिष्यतः मङ्कयिष्यन्ति
मङ्कयितारौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org