SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. स. प. ह्य. अप्यापयत् अ. अपिप्यपत् प. प्यापयाञ्चकार प्याप्यात् श्र. प्यापयिता भ. प्यापयिष्यति क्रि. अप्यापयिष्यत् आ. श्र. भ. क्रि. ६०७ प्यै (प्यै) वृद्धौ । परस्मैपद प्यापयति प्यापयतः प्यापयेत् प्यापयेताम् व. प. प्यापयतु/प्यापयतात् प्यापयताम् अप्यापयताम् अपिप्यपताम् व. स. प. प्यापयताम् हा. अप्यापयत अ. अपिप्यपत प. प्यापयाञ्चक्रे आ. प्यापयिषीष्ट प्यापयिता प्यापयिष्यते अप्यापयिष्यत अप्यापयिष्येताम् अप्यापयिष्यन्त ।। अथ कान्ता एकोनत्रिंशत् ।। ६०८ वकुङ् (वक्) कौटिल्ये। प्यापयते प्यापयेत वङ्कयति वङ्कयसि वङ्कयामि स. वङ्कयेत् वङ्कयेः वङ्कयेयम् प्यापयन्ति प्यापयेयुः प्यापयन्तु अप्यापयन् अपिप्यपन् प्यापयाञ्चक्रतुः प्यापयाञ्चक्रुः प्याप्यास्ताम् प्याप्यासुः प्यापयितारौ प्यापयितारः प्यापयिष्यतः प्यापयिष्यन्ति अप्यापयिष्यताम् अप्यापयिष्यन् आत्मनेपद प्यापयेते प्यापयन्ते प्यापयेयाताम् प्यापयेरन् प्यापयेताम् प्यापयन्ताम् अप्यापयेताम् अप्यापयन्त अपिप्यपेताम् अपिप्यपन्त प्यापयाञ्चक्राते प्यापयाञ्चक्रिरे प्यापयिषीयास्ताम् प्यापयिषीरन् प्यापयितारः प्यापयिष्यन्ते Jain Education International प्यापयितारौ प्यापयिष्येते परस्मैपद वङ्कयतः वङ्कयथ: वङ्कयावः वङ्कयेताम् वङ्कतम् वङ्कयेव वङ्कयतु/वङ्कयतात् वङ्कयताम् वयन्ति वङ्कयथ वङ्कयामः वङ्कयेयुः वङ्कयेत वङ्कम वङ्कयन्तु ह्य. अ. प. आ. वङ्क्यात् वङ्क्या: वङ्कय/वङ्कयतात् वङ्कयानि अवङ्कयत् अवङ्कयः अवङ्कयम् अववङ्कत् अववङ्कः अववङ्कम् वङ्कयाञ्चकार वङ्काञ्चक व. श्व. वङ्कयिता स. वङ्कयितासि वङ्कयितास्मि भ. वङ्कयिष्यति वङ्कयिष्यसि वङ्कयिष्यामि क्रि. अवङ्कयिष्यत् अवङ्कयिष्यः अवङ्कष्यम् प. वङ्कयाञ्चकार/चकर वङ्कयाञ्चकृव वङ्कयाम्बभूव / वङ्कयामास वङ्क्यासम् वङ्कयते वङ्कयसे वङ्कये वङ्कयेत वङ्कयेथाः वङ्कय वङ्कयताम् वङ्कयस्व वङ्कयै For Private & Personal Use Only वङ्कयतम् वङ्कयत वङ्कयाव वङ्कयाम अवङ्कयताम् अवङ्कयन् अवङ्कयतम् अवङ्कयत अवङ्कयाव अवङ्कयाम अववङ्कताम् अववङ्कन् अववङ्कतम् अववङ्कत अववङ्काव अववङ्काम वङ्कयाञ्चक्रतुः वङ्कयाञ्चक्रुः वङ्कयाञ्चक्रथुः वङ्कयाञ्चक्र वङ्कयाञ्चकृम वङ्क्यास्ताम् वङ्क्यासुः वङ्क्यास्तम् वङ्क्यास्त वङ्क्यास्व वङ्कयितारौ वङ्कयितास्थः वङ्कयेते येथे वङ्कयितास्वः वङ्कयिष्यतः वङ्कयिष्यथः वङ्कयिष्यावः वङ्कयिष्यामः अवङ्कयिष्यताम् अवङ्कयिष्यन् अवङ्कयिष्यतम् अवङ्कयिष्यत अङ्क अवङ्कयिष्याम आत्मनेपद वङ्कयावहे वङ्कयेयाताम् ङ्कथम् वङ्कवहि वङ्कयेताम् वङ्क्यास्म वङ्कयितार: वङ्कयितास्थ वङ्कयितास्मः वङ्कयिष्यन्ति वङ्कयिप्यथ वङ्कथम् वङ्कयावहै वङ्कयन्ते वङ्कयध्वे वङ्कयामहे 265 वङ्कयेरन् वङ्कयेध्वम् वङ्कयन्ताम् वङ्कयध्वम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy