SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 224 धातुरत्नाकर द्वितीय भाग शेषयेयुः . शेषयन्तु कर्षयताम् कर्षयेताम् कर्षयन्ताम् अकर्षयत अकर्षयेताम् अकर्षयन्त , अचीकृषत अचीकृषेताम् अचीकृषन्त कर्षयाञ्चके कर्षयाञ्चक्राते कर्षयाञ्चक्रिरे आ. कर्षयिषीष्ट कर्षयिषीयास्ताम् कर्षयिषीरन् २. कर्षयिता कर्षयितारौ कर्षयितार: कर्षयिष्यते कर्षयिष्येते कर्षयिष्यन्ते क्रि. अकर्षयिष्यत अकर्षयिष्येताम् अकर्षयिष्यन्त ५०७ कष (कष्) हिंसायाम्। शेष्यासुः व. शेषयति शेषयतः शेषयन्ति स. शेषयेत् शेषयेताम् प. शेषयतु/शेषयतात् शेषयताम् अशेषयत् अशेषयताम् अशेषयन् अ. अशीशिषत् अशीशिषताम् अशीशिषन् प. शेषयाञ्चकार शेषयाञ्चक्रतुः शेषयाञ्चक्रुः आ. शेष्यात् शेष्यास्ताम् श्व. शेषयिता शेषयितारौ शेषयितारः भ. शेषयिष्यति शेषयिष्यतः शेषयिष्यन्ति क्रि. अशेषयिष्यत् अशेषयिष्यताम् अशेषयिष्यन् आत्मनेपद व. शेषयते शेषयेते शेषयन्ते शेषयेत शेषयेयाताम् शेषयेरन् शेषयताम् शेषयेताम शेषयन्ताम् अशेषयत अशेषयेताम् अशेषयन्त अशीशिषत अशीशिषेताम् अशीशिषन्त शेषयाञ्चके शेषयाञ्चक्राते शेषयाञ्चक्रिरे शेषयिषीष्ट शेषयिषीयास्ताम् शेषयिषीरन् श्व. शेषयिता शेषयितारौ शेषयितार: भ. शेषयिष्यते शेषयिष्येते शेषयिष्यन्ते क्रि. अशेषयिष्यत अशेषयिष्येताम अशेषयिष्यन्त ५०९ जप (जष्) हिंसायाम्। ह्य. परस्मैपद व. काषयति काषयतः काषयन्ति स. काषयेत् काषयेताम् काषयेयुः प. काषयतु/काषयतात् काषयताम् काषयन्तु ह्य. अकाषयत् अकाषयताम् अकाषयन् अ. अचीकषत् अचीकषताम् अचीकषन् प. काषयाञ्चकार काषयाञ्चक्रतुः काषयाञ्चक्रुः आ. काष्यात् काष्यास्ताम् काष्यासुः श्व. काषयिता काषयितारौ काषयितार: भ. काषयिष्यति काषयिष्यतः काषयिष्यन्ति क्रि. अकाषयिष्यत् अकाषयिष्यताम् अकाषयिष्यन् आत्मनेपद काषयते काषयेते काषयन्ते काषयेत काषयेयाताम् काषयेरन् काषयताम् काषयेताम् काषयन्ताम् अकाषयत अकाषयेताम् अकाषयन्त अचीकषत अचीकषेताम् अचीकषन्त ___ काषयाञ्चक्रे काषयाञ्चक्राते काषयाञ्चक्रिरे काषयिषीष्ट काषयिषीयास्ताम् काषयिषीरन् । काषयिता कापयितारौ काषयितार: काषयिष्यते काषयिष्येते काषयिष्यन्ते अकाषयिष्यत अकाषयिष्येताम अकाषयिष्यन्त ५०८ शेष (शेष्) हिंसायाम्। अश अ. परस्मैपद व. जाषयति जाषयत: स. जाषयेत् जाषयेताम् प. जाषयतु/जाषयतात् जाषयताम् अजाषयत् अजाषयताम् अजीजषत् अजीजषताम् जाषयाञ्चकार जाषयाञ्चक्रतुः जाष्यात् जाष्यास्ताम् श्व. जापयिता जापयितारौ भ. जाषयिष्यति जापयिष्यतः क्रि. अजापयिष्यत् अजापयिष्यताम् जाषयन्ति जाषयेयुः जाषयन्तु अजाषयन् अजीजषन् जाषयाञ्चक्रुः जाष्यासुः जापयितारः जापयिष्यन्ति अजापयिष्यन् परस्मैपद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy