SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) जाषयते जाषयेत ह्य. व. स. प. जाषयताम् ह्य. अजाषयत अ. अजीजषत प. जाषयाञ्चक्रे आ. जाषयिषीष्ट श्र. जापयिता भ. जाषयिष्यते क्रि. अजाषयिष्यत अजाषयिष्येताम् ल आ. झाष्यात् श्व. झाषयिता आत्मनेपद जाषयेते व. झाषयति झाषयतः स. झाषयेत् झाषयेताम् प. झाषयतु / झाषयतात् झाषयताम् झाषयन्तु अझाषयत् अझाषयताम् अझाषयन् अ. अजीझषत् अजीझषताम् अजीझषन् प. झाषयाञ्चकार झाषयाञ्चक्रतुः झाषयाञ्चक्रुः झाष्यास्ताम् झाष्यासुः झायिता झाषयितार: झाषयिष्यन्ति झाषयिष्यतः अझाषयिष्यताम् अझाषयिष्यन् आत्मनेपद झाषयेते भ. झाषयिष्यति क्रि. अझाषयिष्यत् जाषयन्ते जायेरन् जाषयन्ताम् अजाषयन्त अजीज ताम् अजीजषन्त जाषयाञ्चक्राते जाषयाञ्चक्रिरे जाषयिषीयास्ताम् जाषयिषीरन् जाषयितार: जाषयिष्यन्ते अजाषयिष्यन्त ५१० झष (झष्) हिंसायाम् । परस्मैपद व. झाषयते स. झाषयेत प. झाषयताम् ह्य. अझाषयत अ. अजीझषत प. झायाञ्चक्रे आ. झाषयिषीष्ट व. झाषयिता भ. झाषयिष्यते क्रि. अझाषयिष्यत Jain Education International जाषयेयाताम् जायेताम् अजाषयेताम् जाषयितारौ जाषयिष्येते झाषयन्ति झाषयेयुः झाषयन्ते झाषयेरन् झाषयन्ताम् अझाषयन्त अजीझषन्त झाषयाञ्चक्रिरे झाषयिषीयास्ताम् झाषयिषीरन् झाषयितारौ झाषयितार: झाषयिष्येते झाषयिष्यन्ते अझाषयिष्येताम् अझाषयिष्यन्त झाषयेयाताम् झायेताम् अझाषयेताम् अजीझषेताम् झाषयाञ्चक्राते व. वाषयति स. वाषयेत् प. ह्य. अवाषयत् अ. अवीवषत् प. वाषयाञ्चकार वाषयत: वाषताम् वाषयतु / वाषयतात् वाषयताम् अवाषयताम् अवीवषताम् आ. वाष्यात् श्व वाषयिता व. ५११ वष (वष्) हिंसायाम् । परस्मैपद वाषयाञ्चक्रतुः वाष्यास्ताम् वाषयितारौ वाषयिष्यतः अवाषयिष्यताम् आत्मनेपद वाषयते वाषयेते स. वाषयेत वाष प. वाषयताम् वाषयेताम् वाषयन्ताम् ह्य. अवाषयत अवाषयेताम् अवाषयन्त अ. अवीवषत अवीवताम् अवीवषन्त प. वाषयाञ्चक्रे वाषयाञ्चक्राते वाषयाञ्चक्रिरे आ. वाषयिषीष्ट वाषयिषीयास्ताम् वाषयिषीरन् वाषयितारौ श्व. वाषयिता वाषयितार: भ. वाषयिष्येते वाषयिष्यन्ते वाषयिष्यते क्रि. अवाषयिष्यत वाषयिष्येताम् अवाषयिष्यन्त ५१२ मष (मष्) हिंसायाम् । परस्मैपद भ. वाषयिष्यति क्रि. अवाषयिष्यत् 5 व. स. प. ह्य. अ. प. माषयाञ्चकार माषयति माषयतः माषयेत् माषयेताम् माषयतु / माषयतात् माषयताम् अमाषयत् अमाषयताम् अमीष अमीमषताम् माषयाञ्चक्रतुः माष्यास्ताम् माषयितारौ आ. माण्यात् व. माषयिता For Private & Personal Use Only वाषयन्ति वाषयेयुः वाषयन्तु अवाषयन् अवीवषन् वाषयाञ्चक्रुः वाष्यासुः वाषयितार: वाषयिष्यन्ति अवाषयिष्यन् 225 वाषयन्ते वाषयेरन् भाषयन्ति माषयेयुः माषयन्तु अमाषयन् अमीमषन् माषयाञ्चक्रुः माष्यासुः माषयितारः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy