SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 223 ईषयन्तु ऐषयन् व. ऊषयेत् ईषयेत औषिषन् अ. असूषुषत असूषुषेताम् असूषुषन्त प. सूषयाञ्चक्रे सूषयाञ्चक्राते सूषयाञ्चक्रिरे आ. सूषयिषीष्ट सूषयिषीयास्ताम् सूषयिषीरन् व. सूषयिता सूषयितारौ सूषयितारः भ. सूषयिष्यते सूषयिष्येते सूषयिष्यन्ते क्रि. असूषयिष्यत असूषयिष्येताम् असूषयिष्यन्त ५०४ ऊष (ऊष्) रुजायाम्। परस्मैपद ऊषयति ऊषयतः ऊषयन्ति ऊषयेताम् ऊषयेयुः ऊषयतु/ऊषयतात् ऊषयताम् ऊषयन्तु औषयत् औषयताम् औषयन् औषिषत् औषिषताम् ऊषयाञ्चकार ऊषयाञ्चक्रतुः ऊषयाञ्चक्रुः ऊष्यात् ऊष्यास्ताम् ऊष्यासुः श्व. ऊषयिता ऊषयितारौ ऊषयितार: भ. ऊषयिष्यति ऊषयिष्यतः ऊषयिष्यन्ति क्रि. औषयिष्यत् औषयिष्यताम् औषयिष्यन् आत्मनेपद ऊषयते ऊषयेते ऊषयन्ते ऊषयेत ऊषयेयाताम् ऊषयेरन् ऊषयताम् ऊषयेताम् ऊषयन्ताम् औषयत औषयेताम् औषयन्त औषिषत औषिषेताम् औषिषन्त ऊषयाञ्चके ऊषयाञ्चक्राते ऊषयाञ्चक्रिरे ऊषयिषीष्ट ऊषयिषीयास्ताम् ऊषयिषीरन् ऊषयिता ऊषयितारौ ऊषयितारः भ. ऊषयिष्यते ऊषयिष्येते ऊषयिष्यन्ते क्रि. औषयिष्यत औषयिष्येताम् औषयिष्यन्त ५०५ ईष (ईष्) ऊर्छ। | प. ईषयतु/ईषयतात् ईषयताम् ह्य. ऐषयत् ऐषयताम् अ. ऐषिषत् ऐषिषताम् ऐषिषन् प. ईषयाञ्चकार ईषयाञ्चक्रतुः ईषयाञ्चक्रुः आ. ईष्यात् ईष्यास्ताम् ईष्यासुः श्व. ईषयिता . ईषयितारौ ईषयितार: भ. ईषयिष्यति ईषयिष्यतः ईषयिष्यन्ति क्रि. ऐषयिष्यत् ऐषयिष्यताम् ऐषयिष्यन् आत्मनेपद व. ईषयते ईषयेते ईषयन्ते ईषयेयाताम् ईषयेरन् ईषयताम् ईषयेताम् ईषयन्ताम् ऐषयत ऐषयेताम् ऐषयन्त अ. ऐषिषत ऐषिषेताम् ऐषिषन्त प. ईषयाञ्चक्रे ईषयाञ्चक्राते ईषयाञ्चक्रिरे आ. ईषयिषीष्ट ईषयिषीयास्ताम् ईषयिषीरन् श्व, ईषयिता ईषयितारौ ईषयितारः भ. ईषयिष्यते ईषयिष्येते ईषयिष्यन्ते क्रि. ऐषयिष्यत ऐषयिष्येताम् ऐषयिष्यन्त ५०६ कृषं (कृष्) विलेखने। परस्मैपद व. कर्षयति कर्षयतः कर्षयन्ति स. कर्षयेत् कर्षयेताम् कर्षयेयुः प. कर्षयतु/कर्षयतात् कर्षयताम् कर्षयन्तु ह्य. अकर्षयत् अकर्षयताम् अकर्षयन् अ. अचीकृषत् अचीकृषताम् अचीकृषन् प. कर्षयाञ्चकार कर्षयाञ्चक्रतुः कर्षयाञ्चक्रुः आ. कात् कास्ताम् श्व. कर्षयिता कर्षयितारौ कर्षयितार: भ. कर्षयिष्यति कर्षयिष्यतः कर्षयिष्यन्ति क्रि. अकर्षयिष्यत् अकर्षयिष्यताम् अकर्षयिष्यन् आत्मनेपद व. कर्षयते कर्षयेते कर्षयन्ते स. कर्षयेत कर्षयेयाताम् कर्षयेरन् कासुः व. ईषयति स. ईषयेत् परस्मैपद ईषयत: ईषयेताम् ईषयन्ति ईषयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy