________________
णिगन्तप्रक्रिया (भ्वादिगण )
प. श्वाययाञ्चक्रे
आ. श्राययिषीष्ट
श्व. श्वाययिता
भ. श्वाययिष्यते
क्रि. अश्वाययिष्यत
व. वादयति
स. वादयेत्
2 4 244
प.
९९८ वद (वद्) व्यक्तायां वाचि ।
परस्मैपद
ह्य. अवादयत्
अ. अवीवदत्
वादयतः
वादयेताम्
वादयतु/ वादयतात् वादयताम्
प. वादयाञ्चकार
आ. वाद्यात् श्व. वादयिता
भ. वादयिष्यति
क्रि. अवादयिष्यत्
व. वादयते
स. वादयेत
प. वादयताम्
ह्य अवादयत
अ. अवीवदत
प. वादयाञ्चक्रे
श्वाययाञ्चक्राते श्वाययाञ्चक्रिरे श्वाययिषीयास्ताम् श्वाययिषीरन्
श्वाययितारः श्वाययिष्यन्ते
अश्वाययिष्येताम् अश्वाययिष्यन्त
आ. वादयिषीष्ट
श्व वादयिता
भ. वादयिष्यते
क्रि. अवादयिष्यत
श्वाययितारौ
श्वाययिष्येते
वादयन्ति
वादयेयुः
वादयन्तु
अवादयन्
अवीवदन्
वादयाञ्चक्रतुः
वादयाञ्चक्रुः
वाद्यास्ताम्
वाद्यासुः
वादयितारौ
वादयितार:
वादयिष्यतः
वादयिष्यन्ति
अवादयिष्यताम् अवादयिष्यन्
आत्मनेपद
Jain Education International
अवादयताम्
अवीवदताम्
वादयेते
वादयन्ते
वादयेयाताम् वादयेरन्
वादयेताम्
वादयन्ताम्
अवादयेताम्
अवादयन्त
अवीवदेताम
अवीवदन्त
वादयाञ्चक्राते
वादयाञ्चक्रिरे
वादयिषीयास्ताम् वादयिषीरन्
वादयितारौ
वादयिष्येते
वादयितार:
वादयिष्यन्ते
अवादयिष्येताम् अवादयिष्यन्त
९९९ वसं (वस्) निवासे ।
परस्मैपद
व. वासयति
वासयतः
स. वासयेत्
वासयेताम्
प. वासयतु, वासयतात् वासयताम्
वासयन्ति
वासयेयुः
वासयन्तु
ह्य. अवासयत् अ. अवीवसत्
प. वासयाञ्चकार वासयाञ्चक्रतुः वासयाञ्चक्रुः
आ. वास्यात्
श्व. वासयिता
भ. वासयिष्यति
क्रि. अवासयिष्यत्
व. वासयते
स. वासयेत
प. वासयताम्
ह्य. अवासयत
अ. अवीवसत
प. वासयाञ्चक्रे
आ. वासयिषीष्ट
श्व. वासयिता
भ. वासयिष्यते
क्रि. अवासयिष्यत
अवासयताम् अवासयन् अवीवसताम् अवीवसन्
घटय/घटयतात्
घटयानि
ह्य. अघटयत्
अघटयः
अघटयम्
वास्यास्ताम् वास्यासुः
वासयितारौ
वासयितारः
वासयिष्यतः वासयिष्यन्ति अवापयिष्यताम् अवासयिष्यन्
आत्मनेपद
॥ अथ घटादिः ॥
१००० घटिषू (घट्) चेष्टायाम् ।
परस्मैपद
For Private & Personal Use Only
वासयेते
वासयन्ते
वासयेयाताम्
वासयेरन्
वासयेताम्
वासयन्ताम्
अवासयेताम्
अवासयन्त
अवीवसेताम
अवीवसन्त
वासयाञ्चक्राते वासयाञ्चक्रिरे
वासयिषीयास्ताम् वासयिषीरन् वासयितारः
वासयितारौ वासयिष्येते वासयिष्यन्ते
अवासयिष्येताम् अवासयिष्यन्त
व. घटयति
घटयसि
घटयामि
स. घटयेत्
घटयेः
घटयेयम्
प. घटयतु/ घटयतात् घटयताम्
घटयतम्
घटयाव
घटयतः
घटयथः
घटयावः
घटयेताम्
घटतम्
घटयेव
अघटयताम्
अघटयतम्
अघटयाव
घटयन्ति
घटयथ
घटयामः
घटयेयुः
घटयेत
घटयेम
घटयन्तु
घटयत
घटयाम
अघटयन्
अघटयत
अघटयाम
433
www.jainelibrary.org