SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. माण्यात् माप्याः व. भ. व. स. क्रि. अमापयिष्यत् प. ह्य. अ. मापयाम्बभूव / मापयामास प. आ. माप्यासम् मापयिता मापयते मापसे मापये मापयेत मापयेथाः मापयेय मापयितासि मापयितास्थः मापयितास्थ मापयितास्मि मापयितास्वः मापयितास्मः मापयिष्यति मापयिष्यतः मापयिष्यन्ति मापयिष्यसि मापयिष्यथः मापयिष्यथ मापयिष्यामि मापयिष्यावः मापयिष्यामः अमापयिष्यताम् अमापयिष्यन् अमापयिष्यः अमापयिष्यतम् अमापयिष्यत अमापयिष्यम् अमापयिष्याव अमापयिष्याम आत्मनेपद मापयेते मापयेथे मापयावहे मापयताम् मापयस्व मापयै माप्यास्ताम् माप्यास्तम् माप्यास्व मापयितारौ मापयिषीष्ट माप्यासुः माप्यास्त मापयाम्बभूव/मापयामास Jain Education International माप्यास्म मापयितारः मापयन्ताम् मापयध्वम् मापयाम अमापयत अमापयेताम् अमापयन्त अमापयथाः अमापयेथाम् अमापयध्वम् अमापये अमापयावहि अमापयामहि अमीमपत अमीमपेताम् अमीमपन्त अमीमपथाः अमीमपेथाम् अमीमपध्वम् अमीमपे अमीमपावहि अमीमपामहि मापयाञ्चक्रे मापयाञ्चक्राते मापयाञ्चक्रिरे मापयाञ्चकृषे मापयाञ्चक्राथे मापयाञ्चकृवे मापयाञ्चक्रे मापयाञ्चकृवहे मापयाञ्चकृमहे मापयिषीयास्ताम् मापयिषीरन् मापयन्ते मापयध्वे मायाम मापयेयाताम् मापयेरन् मापयेयाथाम् मापयेध्वम् मापयेवहि मापयेमहि मापयेताम् मापयेथाम् माया है व. भ. क्रि. व. प. त्रापयति त्रापयसि त्रापयामि स. त्रापयेत् त्रापयेः त्रापयेयम् ह्य. मापयिषीष्ठाः मापयिषीयास्थाम् मापयिषीदवम् मापयिषीध्वम् मापयिषीय मापयिषीवहि मापयिषीमहि मापयितारौ प. मापयिता मापयितासे मापयिता मापयितास्वहे मापयितास्महे मापयिष्यते मापयिष्येते मापयिष्यन्ते मापयिष्यध्वे मापयिष्यसे मापयिष्येथे मापयिष्ये मापयिष्यावहे मापयिष्यामहे अमापयिष्यत अमापयिष्येताम् अमापयिष्यन्त अमापयिष्यथाः अमापयिष्येथाम् अमापयिष्यध्वम् अमापयिष्ये अमापयिष्यावहि अमापयिष्यामहि ६०४ दें (दे) पालने । २९ वद्रूपाणि । ।। अथैदन्तास्त्रयः।। ६०५ (त्रै) पालने । परस्मैपद अत्रापयम् अ. अतित्रपत् अतित्रपः अतित्रपम् मापयितार: मापयितासाथे मापयिताध्वे त्रापयतु /त्रापयतात् त्रापयताम् त्रापय/त्रापयतात् त्रापयतम् त्रापयाणि त्रापयाव अत्रापयत् अत्रापयः त्रापयतः त्रापयथ: त्रापयाव: त्रापयेताम् त्रापयेतम् त्राव For Private & Personal Use Only अत्रापयताम् अत्रापयतम् अत्रापयाव अतित्रपताम् अतित्रपतम् अतिपाव त्रापयाञ्चकार त्रापयाञ्चक्रतुः त्रापयाञ्चकर्थ त्रापयाञ्चक्रथुः त्रापयाञ्चकार/चकर त्रापयाञ्चकृव त्रापयन्ति त्रापयथ त्रापयामः त्रापयेयुः त्रापयेत त्रापयेम 263 त्रापयन्तु त्रापयत त्रापयाम अत्रापयन् अत्रापयत अत्रापयाम अतित्रपन् अतित्रपत अतित्रपाम त्रापयाञ्चक्रुः त्रापयाञ्चक्र त्रापयाञ्चकृम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy