SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 187 खोरयितासे खोरयितासाथे खोरयिताध्वे | श्व. दालयिता दालयितारौ दालयितार: खोरयिताहे खोरयितास्वहे खोरयितास्महे दालयितासि दालयितास्थ: दालयितास्थ भ. खोरयिष्यते खोरयिष्येते खोरयिष्यन्ते दालयितास्मि दालयितास्वः दालयितास्मः खोरयिष्यसे खोरयिष्येथे खोरयिष्यध्वे भ. दालयिष्यति दालयिष्यतः दालयिष्यन्ति खोरयिष्ये खोरयिष्यावहे खोरयिष्यामहे दालयिष्यसि दालयिष्यथ: दालयिष्यथ क्रि. अखोरयिष्यत अखोरयिष्येताम् अखोरयिष्यन्त दालयिष्यामि दालयिष्याव: दालयिष्यामः अखोरयिष्यथाः अखोरयिष्येथाम् अखोरयिष्यध्वम् | क्रि. अदालयिष्यत् अदालयिष्यताम् अदालयिष्यन् अखोरयिष्ये अखोरयिष्यावहि अखोरयिष्यामहि अदालयिष्यः अदालयिष्यतम् अदालयिष्यत ॥ अथ लान्ताश्चत्वारिशत्।। अदालयिष्यम् अदालयिष्याव अदालयिष्याम आत्मनेपद ४१३ दल (दल्) विशरणे। व. दालयते दालयेते दालयन्ते परस्मैपद दालयसे दालयेथे दालयध्वे व. दालयति दालयतः दालयन्ति दालये दालयावहे दालयामहे दालयसि दालयथः दालयध स. दालयेत दालयेयाताम् दालयेरन् दालयामि दालयावः दालयामः दालयेथाः दालयेयाथाम् दालयेध्वम् स. दालयेत् दालयेताम् दालयेयुः दालयेय दालयेवहि दालयेमहि दालयः दालयेतम् दालयेत प. दालयताम् दालयेताम् दालयन्ताम् दालयेयम् दालयेव दालयेम दालयस्व दालयेथाम् दालयध्वम् प. दालयतु/दालयतात् दालयताम् दालयन्तु दालय दालयावहै दालयामहै दालय/दालयतात् दालयतम् दालयत ह्य. अदालयत अदालयेताम् अदालयन्त दालयानि दालयाव दालयाम अदालयथाः अदालयेथाम् अदालयध्वम् ह्य. अदालयत् अदालयताम् अदालयन् अदालये अदालयावहि अदालयामहि अदालयः अदालयतम् अदालयत अ. अदीदलत अदीदलेताम् अदीदलन्त अदालयम् अदालयाव अदालयाम अदीदलथाः अदीदलेथाम् अदीदलध्वम् अ. अदीदलत् अदीदलताम् अदीदलन् अदीदले अदीदलावहि अदीदलामहि अदीदल: अदीदलतम् अदीदलत प. दालयाञ्चक्रे दालयाञ्चक्राते दालयाञ्चक्रिरे अदीदलम् अदीदलाव अदीदलाम दालयाञ्चकृषे दालयाञ्चक्राथे दालयाञ्चकृवे दालयाञ्चकार दालयाञ्चक्रतुः दालवाञ्चक्रुः दालयाञ्चके दालयाञ्चकृवहे दालयाञ्चकृमहे दालयाञ्चकर्थ दालयाञ्चक्रथुः दालयाञ्चक्र दालयाम्बभूव/दालयामास दालयाञ्चकार/चकर दालयाञ्चकृव दालयाञ्चकृम आ. दालयिषीष्ट दालयिषीयास्ताम् दालयिषीरन् दालयाम्बभूव/दालयामास दालयिषीष्ठाः दालयिषीयास्थाम. दालयिषीदवम् आ. दाल्यात् दाल्यास्ताम् दाल्यासुः दालयिषीध्वम् दाल्याः दाल्यास्तम् दाल्यास्त दालयिषीय दालयिषीवहि दालयिषीमहि दाल्यासम् दाल्यास्व दाल्यास्म श्व. दालयिता दालयितारौ दालयितार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy