SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) 497 दोहयन्तु भ. स्तावयिष्यति स्तावयिष्यतः स्तावयिष्यन्ति क्रि. अस्तावयिष्यत् अस्तावयिष्यताम अस्तावयिष्यन आत्मनेपद व. स्तावयते स्तावयेते स्तावयन्ते स. स्तावयेत स्तावयेयाताम् स्तावयेरन् प. स्तावयताम् स्तावयेताम् स्तावयन्ताम् ह्य. अस्तावयत अस्तावयेताम् अस्तावयन्त अ. अतुष्टवत अतुष्टवेताम अतुष्टवन्त प. स्तावयाञ्चक्रे स्तावयाञ्चक्राते स्तावयाञ्चक्रिरे आ. स्तावयिषीष्ट स्तावयिषीयास्ताम् स्तावयिषीरन् श्र. स्तावयिता स्तावयितारौ स्तावयितार: भ. स्तावयिष्यते स्तावयिष्येते स्तावयिष्यन्ते क्रि. अस्तावयिष्यत अस्तावयिष्येताम अस्तावयिष्यन्त ११२५ बॅग्क् (ब्रू-वच्) व्यक्तायां वाचि, १०९६ वचंक् वदूपाणि । ।। अथ षान्तः ॥ ११२६ द्विषींक् (द्विष्) अप्रीतौ । परस्मैपद व. द्वेषयति द्वेषयतः द्वेषयन्ति स. द्वेषयेत् द्वेषयेताम् प. द्वेषयतु/ द्वेषयतात् द्वेषयताम् द्वेषयन्तु ह्य. अद्वेषयत् अद्वेषयताम् अद्वेषयन् अ. अदिद्विषत् अदिद्विषताम् अदिद्विषन् प. द्वेषयाञ्चकार द्वेषयाञ्चक्रतुः द्वेषयाञ्चक्रुः आ.. द्वेष्यात् द्वेष्यास्ताम् द्वेष्यासुः व. द्वेषयिता द्वेषयितारौ द्वेषयितारः भ. द्वेषयिष्यति द्वेषयिष्यतः द्वेषयिष्यन्ति क्रि. अद्वेषयिष्यत् अद्वेषयिष्यताम् अद्वेषयिष्यन् आत्मनेपद व. द्वेषयते द्वेषयेते स. द्वेषयेत द्वेषयेयाताम् प. द्वेषयताम् द्वेषयेताम् द्वेषयन्ताम् ह्य. अद्वेषयत अद्वेषयेताम् अद्वेषयन्त अ. अदिद्विषत अदिद्विषेताम अदिद्विषन्त प. द्वेषयाञ्चके द्वेषयाञ्चक्राते द्वेषयाञ्चक्रिरे आ. द्वेषयिषीष्ट द्वेषयिषीयास्ताम् द्वेषयिषीरन् श्व. ' द्वेषयिता द्वेषयितारौ द्वेषयितारः भ. द्वेषयिष्यते द्वेषयिष्येते द्वेषयिष्यन्ते क्रि. अद्वेषयिष्यत अद्वेषयिष्येताम् अद्वेषयिष्यन्त ॥ हान्तास्त्रयः ॥ ११२७ दुहीक् (दुह्) क्षरणे। परस्मैपद व. दोहयति दोहयतः दोहयन्ति स. दोहयेत् दोहयेताम् दोहयेयुः प. दोहयतु/दोहयतात् दोहयताम् ह्य. अदोहयत् अदोहयताम् अदोहयन् अ. अदूदुहत् अदूदुहताम् अदूदुहन् प. दोहयाञ्चकार दोहयाञ्चक्रतुः दोहयाञ्चक्रुः आ. दोह्यात् दोह्यास्ताम् दोह्यासुः श्व. दोहयिता दोहयितारौ दोहयितार: भ. दोहयिष्यति दोहयिष्यतः दोहयिष्यन्ति क्रि, अदोहयिष्यत् ___ अदोहयिष्यताम् अदोहयिष्यन् आत्मनेपद व. दोहयते दोहयेते . दोहयन्ते स. दोहयेत दोहयेयाताम् दोहयेरन् प. दोहयताम् दोहयेताम् दोहयन्ताम् ह्य. अदोहयत अदोहयेताम् अदोहयन्त अ. अदूदुहत अदूदुहेताम अदूदुहन्त प. दोहयाञ्चक्रे दोहयाञ्चक्राते दोहयाञ्चक्रिरे आ. दोहयिषीष्ट दोहयिषीयास्ताम् दोहयिषीरन् श्व. दोहयिता दोहयितारौ दोहयितार: भ. दोहयिष्यते दोहयिष्येते दोहयिष्यन्ते क्रि. अदोहयिष्यत अदोहयिष्येताम् अदोहयिष्यन्त द्वेषयेयुः द्वेषयन्ते । द्वेषयेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy