SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ 496 धातुरत्नाकर द्वितीय भाग और्णवयम् ऊर्णवय ऊर्णवयतात् ऊर्णवयतम् ऊर्णवयत ऊर्णवयानि ऊर्णवयाव ऊर्णवयाम ह्य. और्णवयत् और्णवयताम् और्णवयन् और्णवयः और्णवयतम् और्णवयत और्णवयाव और्णवयाम अ. औणुनवत् और्गुनवताम् औMनवन् औणुनवः औMनवतम् औणुनवत और्णनवम् औणुनवाव औणुनवाम प. ऊर्णवयाञ्चकार ऊर्णवयाञ्चक्रतुः ऊर्णवयाञ्चक्रुः ऊर्णवयाञ्चकर्थ ऊर्णवयाञ्चक्रथुः ऊर्णवयाञ्चक्र ऊर्णवयाञ्चकार-चकर ऊर्णवयाञ्चकृव ऊर्णवयाञ्चकृम ऊर्णवयाम्बभूव/ऊर्णवयामास आ. ऊर्णवय्यात् ऊर्णवय्यास्ताम् ऊर्णवय्यासुः ऊर्णवय्याः ऊर्णवय्यास्तम ऊर्णवय्यास्त ऊर्णवय्यासम् ऊर्णवय्यास्व ऊर्णवय्यास्म श्व, ऊर्णवयिता ऊर्णवयितारौ ऊर्णवयितार: ऊर्णवयितासि ऊर्णवयितास्थः ऊर्णवयितास्थ ऊर्णवयितास्मि ऊर्णवयितास्वः ऊर्णवयितास्मः भ. ऊर्णवयिष्यति ऊर्णवयिष्यतः ऊर्णवयिष्यन्ति ऊर्णवयिष्यसि ऊर्णवयिष्यथः ऊर्णवयिष्यथ ऊर्णवयिष्यामि ऊर्णवयिष्यावः ऊर्णवयिष्यामः क्रि. और्णवयिष्यत् और्णवयिष्यताम् और्णवयिष्यन् और्णवयिष्यः और्णवयिष्यतम् और्णवयिष्यत और्णवयिष्यम् और्णवयिष्याव और्णवयिष्याम आत्मनेपद व. ऊर्णवयते ऊर्णवयेते ऊर्णवयन्ते ऊर्णवयसे ऊर्णवयेथे ऊर्णवयध्वे ऊर्णवये ऊर्णवयावहे ऊर्णवयामहे स. ऊर्णवयेत ऊर्णवयेयाताम् ऊर्णवयेरन् ऊर्णवयेथाः ऊर्णवयेयाथाम् ऊर्णवयेध्वम् ऊर्णवयेय ऊर्णवयेवहि ऊर्णवयेमहि प. ऊर्णवयताम् ऊर्णवयेताम् ऊर्णवयन्ताम् ऊर्णवयस्व ऊर्णवयेथाम् ऊर्णवयध्वम् ऊर्णवयै ऊर्णवयावहै ऊर्णवयामहै ह्य. और्णवयत और्णवयेताम् और्णवयन्त और्णवयथाः और्णवयेथाम् और्णवयध्वम् और्णवये और्णवयावहि और्णवयामहि अ. औMनवत और्गुनवेताम औणुनवन्त औणुनवथाः औMनवेथाम् औणुनवध्वम् औMनवे और्गुनवावहि औणुनवामहि | प. ऊर्णवयाञ्चक्रे ऊर्णवयाञ्चक्राते ऊर्णवयाञ्चक्रिरे ऊर्णवयाञ्चकृषे ऊर्गवयाञ्चक्राथे ऊर्णवयाञ्चकृढ्वे ऊर्णवयाञ्चक्रे ऊर्णवयाञ्चकृवहे ऊर्णवयाञ्चकृमहे ऊर्णवयाम्बभूव/ऊर्णवयामास | आ. ऊर्णवयिषीष्ट ऊर्णवयिषीयास्ताम् ऊर्णवयिषीरन् ऊर्णवयिषीष्ठाः ऊर्णवयिषीयास्थामऊर्णवयिषीदवम् ऊर्णवयिषीध्वम् ऊर्णवयिषीय ऊर्णवयिषीवहि ऊर्णवयिषीमहि श्व. ऊर्णवयिता ऊर्णवयितारौ ऊर्णवयितार: ऊर्णवयितासे ऊर्णवयितासाथे ऊर्णवयिताध्वे ऊर्णवयिताहे ऊर्णवयितास्वहे ऊर्णवयितास्महे " भ. ऊर्णवयिष्यते ऊर्णवयिष्येते ऊर्णवयिष्यन्ते ऊर्णवयिष्यसे ऊर्णवयिष्येथे ऊर्णवयिष्यध्वे ऊर्णवयिष्ये ऊर्णवयिष्यावहे ऊर्णवयिष्यामहे क्रि. और्णवयिष्यत और्णवयिष्येताम् और्णवयिष्यन्त और्णवयिष्यथाः और्णवयिष्येथाम् और्णवयिष्यध्वम् और्णवयिष्ये और्णवयिष्यावहि और्णवयिष्यामहि . ११२४ ष्टुं (स्तु) स्तुतौ । परस्मैपद व. स्तावयति स्तावयतः स्तावयन्ति स. स्तावयेत् स्तावयेताम् । स्तावयेयुः प. स्तावयतु/स्तावयतात् स्तावयताम् स्तावयन्तु ह्य. अस्तावयत् अस्तावयताम् अस्तावयन् अ. अतुष्टवत् अतुष्टवताम् अतुष्टवन् प. स्तावयाञ्चकार स्तावयाञ्चक्रतुः स्तावयाञ्चक्रुः आ. स्ताव्यात् स्ताव्यास्ताम् स्ताव्यासुः श्व. स्तावयिता स्तावयितारौ स्तावयितार: ले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy