SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 444 धातुरत्नाकर द्वितीय भाग नरयेयुः नरयन्तु नर्यासुः १०१६ नृ (न) नये। परस्मैपद व. नरयति नरयतः नरयन्ति स. नरयेत् नरयेताम् प. नरयतु/नरयतात् नरयताम् ह्य. अनरयत् अनरयताम् अनरयन् अ. अनीनरत् अनीनरताम् अनीनरन् प. नरयाञ्चकार नरयाञ्चक्रतुः नरयाञ्चक्रुः आ. नर्यात् नर्यास्ताम् श्र. नरयिता नरयितारौ नरयितार: भ. नरयिष्यति नरयिष्यतः नरयिष्यन्ति क्रि. अनरयिष्यत् अनरयिष्यताम् अनरयिष्यन् आत्मनेपद व. नरयते नरयेते नरयन्ते स. नरयेत नरयेयाताम् नरयेरन् प. नरयताम् नरयेताम् नरयन्ताम् ह्य. अनरयत अनरयेताम् अनरयन्त अ. अनीनरत अनीनरेताम अनीनरन्त प. नरयाञ्चक्रे नरयाञ्चक्राते नरयाञ्चक्रिरे आ. नरयिषीष्ट नरयिषीयास्ताम् नरयिषीरन् व. नरयिता नरयितारौ नरयितारः भ. नरयिष्यते नरयिष्येते नरयिष्यन्ते क्रि. अनरयिष्यत अनरयिष्येताम् अनरयिष्यन्त स्तकय स्तकयतात् स्तकयतम् स्तकयत स्तकयानि स्तकयाव स्तकयाम ह्य. अस्तकयत् अस्तकयताम् अस्तकयन् अस्तकयः अस्तकयतम् अस्तकयत अस्तकयम् अस्तकयाव अस्तकयाम अतिष्टकत् अतिष्टकताम् अतिष्टकन् अतिष्टक: अतिष्टकतम् अतिष्टकत अतिष्टकम् अतिष्टकाव अतिष्टकाम प. स्तकयाञ्चकार स्तकयाञ्चक्रतुः स्तकयाञ्चक्रुः स्तकयाञ्चकर्थ स्तकयाञ्चक्रथुः स्तकयाञ्चक्र स्तकयाञ्चकार-चकर स्तकयाञ्चकव स्तकयाञ्चकम स्तकयाम्बभूव/स्तकयामास आ. स्तक्यात् स्तक्यास्ताम् स्तक्यासुः स्तक्या: स्तक्यास्तम् स्तक्यास्त स्तक्यासम् स्तक्यास्व स्तक्यास्म श्व. स्तकयिता स्तकयितारौ स्तकयितार: स्तकयितासि स्तकयितास्थः स्तकयितास्थ स्तकयितास्मि स्तकयितास्वः स्तकयितास्मः भ. स्तकयिष्यति स्तकयिष्यतः स्तकयिष्यन्ति स्तकयिष्यसि स्तकयिष्यथ: स्तकयिष्यथ स्तकयिष्यामि स्तकयिष्याव: स्तकयिष्यामः क्रि. अस्तकयिष्यत् अस्तकयिष्यताम् अस्तकयिष्यन् अस्तकयिष्यः अस्तकयिष्यतम् अस्तकयिष्यत अस्तकयिष्यम् अस्तकयिष्याव अस्तकयिष्याम आत्मनेपद व. स्तकयते स्तकयेते स्तकयन्ते स्तकयसे स्तकयेथे स्तकयध्वे स्तकये स्तकयावहे स्तकयामहे स. स्तकयेत स्तकयेयाताम् स्तकयेरन् स्तकयेथाः स्तकयेयाथाम् स्तकयेध्वम् स्तकयेय स्तकयेवहि स्तकयेमहि प. स्तकयताम् स्तकयेताम् स्तकयन्ताम् स्तकयस्व स्तकयेथाम् स्तकयध्वम् स्तकयै स्तकयावहै स्तकयामहै ॥ अथ कान्ताश्चत्वारः ॥ १०१७ ष्टक (स्तक्) प्रतीघाते । परस्मैपद व, स्तकयति स्तकयतः स्तकयन्ति स्तकयसि स्तकयथः स्तकयथ स्तकयामि स्तकयावः स्तकयाम: स. स्तकयत् स्तकयेताम् स्तकयेयुः स्तकये: स्तकयेतम् स्तकयेत स्तकयेयम् स्तकयेव स्तकयेम प, स्तकयतु/स्तकयतात् स्तकयताम् स्तकयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy