________________
णिगन्तप्रक्रिया ( भ्वादिगण)
अस्तकयेताम्
अस्तकयेथाम्
अस्तकयावहि
अतिष्टकेताम
अतिष्टकथाः
अतिष्टकेथाम्
अष्टकम्
अतिष्टके
अतिष्टकावहि
अतिष्टकामहि
प. स्तकयाञ्चक्रे
स्तकयाञ्चक्राते स्तकयाञ्चक्रिरे
स्तकाञ्चकृष स्तकयाञ्चक्राथे स्तकयाञ्चकृवे स्तकयाञ्चक्रे स्तकयाञ्चकृवहे स्तकयाञ्चकृमहे
ह्य अस्तकयत
अस्तकयथाः
अस्तकये
अ. अतिष्टकत
स्तकयाम्बभूव/स्तकयामास
आ. स्तकयिषीष्ट
स्तकयिषीयास्ताम् स्तकयिषीरन्
स्तकयिषीयास्थाम् स्तकयिषीद्वम् स्तकयिषीध्वम्
स्तकयिषीवहि स्तकयिषीमहि स्तकयितारौ स्तकयितारः स्तकयितासाथे स्तकयिताध्वे
स्तकयितास्वहे स्तकयितास्महे
स्तकयिष्येते स्तकयिष्यन्ते
स्तकयिष्येथे स्तकयिष्यध्वे स्तकयिष्यावहे अस्तकयिष्येताम् अस्तकयिष्यन्त
स्तकयिष्यामहे
अस्तकयिष्यथाः अस्तकयिष्येथाम् अस्तकयिष्यध्वम्
अस्तकयिष्ये
अस्तकयिष्यावहि अस्तकयिष्यामहि
स्तकयिषीष्ठाः
स्तकयिषीय
व. स्तकयिता
स्तकयितासे
स्तकयिताहे
भ. स्तकयिष्यते
स्तकयिष्यसे
स्तकयिष्ये
क्रि. अस्तकयिष्यत
व. स्तकयति
स्तकयसि
स्तकयामि
स. स्तकयेत्
स्तकये:
स्तकयेयम्
१०१८ स्तक (स्तक्) प्रतीघाते ।
परस्मैपद
स्तकय
स्तकयन्ति
स्तकयथ
स्तकयामः
स्तकयेयुः
स्तकयेत
स्तकम
प. स्तकयतु/स्तकयतात् स्तकयताम् स्तकयन्तु
स्तकयतात् स्तकयतम् स्तकयत
अस्तकयन्त
अस्तकयध्वम्
अस्तकयामहि
अतिष्टकन्त
Jain Education International
स्तकयतः
स्तकयथः
स्तकयावः
स्तकयेताम्
स्तकम्
स्तकयेव
स्तकयानि
ह्य. अस्तकयत्
अस्तकयः
अस्तकयम्
अ. अतिस्तकत्
अतिस्तकः
अतिस्तकम्
प. स्तकयाञ्चकार
आ. स्तक्यात्
स्तक्या:
स्तकयाञ्चक्रतुः स्तकयाञ्चक्रुः स्तकयाञ्चकर्थ स्तकयाञ्चक्रथुः स्तकयाञ्चक्र
स्तकयाञ्चकार-चकर स्तकयाञ्चकृव स्तकयाञ्चकृम
स्तकयाम्बभूव/स्तकयामास
स्तक्यासम्
श्व. स्तकयिता
स्तकयितासि
स्तकयितास्मि
भ. स्तकयिष्यति
स्तकयिष्यसि
स्तकयिष्यामि
क्रि. अस्तकयिष्यत्
अस्तकयिष्यः
अस्तकयिष्यम्
व. स्तकयते
स्तकयसे
स्तकये
स. स्तकयेत
स्तकयेथाः
स्तकयेय
प. स्तकयताम्
स्तकयस्व
स्तकयै
स्तकयाव
स्तकयाम
अस्तकयताम्
अस्तकयन्
अस्तकयतम् अस्तकयत
अस्तकयाव
अस्तकयाम
अतिस्तकताम् अतिस्तकन्
अतिस्तकतम् अस्ति
अतिस्तकाव
For Private & Personal Use Only
अतिस्तकाम
स्तक्यास्ताम् स्तक्यासुः
स्तक्यास्तम् स्तक्यास्त
स्तक्यास्व
स्तक्यास्म
स्तकयितारौ
स्तकयितार:
स्तकयितास्थः
स्तकयितास्थ
स्तकयितास्वः
स्तकयितास्मः
स्तकयिष्यतः
स्तकयिष्यन्ति
स्तकयिष्यथः
स्तकयिष्यथ
स्तकयिष्यावः स्तकयिष्यामः
अस्तकयिष्यताम् अस्तकयिष्यन्
अस्तकयिष्यतम् अस्तकयिष्यत
अस्तकयिष्याव अस्तकयिष्याम
आत्मनेपद
स्तकयेते
स्तकयन्ते
स्तकयेथे
स्तकयध्वे
स्तकयावहे
स्तकयामहे
स्तकयेयाताम् स्तकयेरन्
स्तकयेयाथाम् स्तकयेध्वम्
स्तकयेवहि
स्तकयेमहि
स्तकयन्ताम्
स्तकयध्वम्
स्तकया है
स्तम्
स्तकयेथाम्
स्तकया है
445
www.jainelibrary.org