SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 109 हूडयन्ति हूडयन्ते प. होडयाञ्चक्रे होडयाञ्चक्राते होडयाञ्चक्रिरे । प. इडयतु/हूडयतात् ढूडयताम् एडयन्तु आ. होडयिषीष्ट होडयिषीयास्ताम् होडयिषीरन् ह्य. अहूडयत् अढूडयताम् अहूडयन् श्व. होडयिता होडयितारौ होडयितारः अ. अजुहूडत् अजुहूडताम् अजुहूडन् भ. होडयिष्यते होडयिष्येते होडयिष्यन्ते प. हूडयाञ्चकार हूडयाञ्चक्रतुः ढूडयाञ्चक्रुः क्रि. अहोडयिष्यत अहोडयिष्येताम् अहोडयिष्यन्त आ. हुड्यात् हूड्यास्ताम् ढूड्यासुः २४८ हूड (हूड्) गतौ। श्व. ढूडयिता हूडयितारौ हूडयितारः भ. हूडयिष्यति हुडयिष्यन्ति परस्मैपद हूडयिष्यतः क्रि. अहूडयिष्यत् अढूडयिष्यताम् अहूडयिष्यन् व. हूडयति हूडयत: आत्मनेपद स. हूडयेत् हूडयेताम् हूडयेयुः प. हूडयतु/हूडयतात् हूडयताम् व. इडयते हूडयेते हूडयन्तु ह्य. अहूडयत् स. हूडयेत अहूडयताम् हूडयेयाताम् हूडयेरन् अहूडयन् अ. अजुहूडत् अजुहूडताम् अजुहूडन् प. हूडयताम् हूडयेताम् इडयन्ताम् प. हूडयाञ्चकार ह्य. अहूडयत अढूडयेताम् __ अढूडयन्त हूडयाञ्चक्रतुः हूडयाञ्चक्रुः अ. अजुहूडत अजुहूडेताम् ___ अजुहूडन्त आ. हूड्यात् हूड्यास्ताम् हूड्यासुः प. हूडयाञ्चक्रे हूडयाञ्चक्राते हूडयाञ्चक्रिरे श्व. हूडयिता हूडयितारौ हूडयितारः आ. हूडयिषीष्ट ढूडयिषीयास्ताम् ढूडयिषीरन् भ. हूडयिष्यति हूडयिष्यतः हूडयिष्यन्ति श्व. हूडयिता हूडयितारौ हूडयितारः क्रि. अहूडयिष्यत् अहूडयिष्यताम् अहूडयिष्यन् भ. हूडयिष्यते एडयिष्येते ढूडयिष्यन्ते आत्मनेपद क्रि. अहूडयिष्यत अहूडयिष्येताम् अहूडयिष्यन्त व. हूडयते हूडयन्ते २५० हौड़ (हौड्) गतौ। स. हूडयेत हूडयेयाताम् हूडयेरन् प. हूडयताम् हूडयेताम् हूडयन्ताम् परस्मैपद ह्य. अहूडयत अहूडयेताम् अहूडयन्त व. हौडयति हौडयतः हौडयन्ति अ. अजुहूडत अजुहूडेताम् अजुहूडन्त स. हौडयेत् हौडयेताम् हौडयेयुः प. हूडयाञ्चके हूडयाञ्चक्राते हूडयाञ्चक्रिरे प. हौडयतु/हौडयतात् हौडयताम् हौडयन्तु आ. हूडयिषीष्ट हूडयिषीयास्ताम् हूडयिषीरन् ह्य. अहौडयत् अहौडयताम् अहौडयन् श्व. हूडयिता हूडयितारौ हूडयितार: अ. अजुहौडत् अजुहौडताम् अजुहौडन् भ. हूडयिष्यते हूडयिष्येते हूडयिष्यन्ते प. हौडयाञ्चकार हौडयाञ्चक्रतुः हौडयाञ्चक्रुः क्रि. अहूडयिष्यत अहूडयिष्येताम् अहूडयिष्यन्त आ. हौड्यात् हौड्यास्ताम् २४९ हूड (हड्) गतौ। श्व. हौडयिता हौडयितारौ हौडयितार: भ. हौडयिष्यति हौडयिष्यतः परस्मैपद हौडयिष्यन्ति क्रि. अहौडयिष्यत् व. ड्डयति अहौडयिष्यताम् अहौडयिष्यन् ढूडयतः आत्मनेपद स. हृडयेत् ढूडयेताम् ढूडयेयुः | व. हौडयते हौड़येते हौडयन्ते Jain Education International www.jainelibrary.org हूडयेते हौड्यासुः हूडयन्ति For Private & Personal Use Only
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy