SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 10 धातुरत्नाकर द्वितीय भाग सावयानि सावयाव - सावयाम ह्य. असावयत् असावयताम् असावयन् असावयः असावयतम् असावयत असावयम् असावयाव असावयाम अ. असूसवत् असूसवताम् असूसवन् असूसवः असूसवतम् असूसवत असूसवम् असूसवाव असूसवाम सावयाञ्चकार सावयाञ्चक्रतुः सावयाश्चक्रुः सावयाञ्चकर्थ सावयाञ्चक्रथुः सावयाश्चक्र सावयाञ्चकार/चकर सावयाञ्चकृव सावयाञ्चकम सावयाम्बभूव/सावयामास आ. साव्यात् साव्या: साव्यासम् शु. सावयिता सावयितासि सावयितास्मि भ. सावयिष्यति सावयिष्यसि सावयिष्यामि क्रि. असावयिष्यत् असावयिष्यः असावयिष्यम् साव्यास्ताम् साव्यासुः साव्यास्तम् साव्यास्त साव्यास्व साव्यास्म सावयितारौ सावयितार: सावयितास्थ: सावयितास्थ सावयितास्वः सावयितास्मः सावयिष्यतः सावयिष्यन्ति' सावयिष्यथः सावयिष्यथ सावयिष्यावः सावयिष्याम: असावयिष्यताम् असावयिष्यन् असावयिष्यतम् असावयिष्यत असावयिष्याव असावयिष्याम | ह्य. असावयत असावयेताम् असावयन्त असावयथाः असावयेथाम् असावयध्वम् असावये असावयावहि असावयामहि अ. असूसवत असूसवेताम् असूसवन्त असूसवथाः असूसवेथाम् असूसवध्वम् असूसवे असूसवावहि असूसवामहि प. सावयाञ्चक्रे सावयाञ्चक्राते सावयाञ्चक्रिरे सावयाञ्चकृषे सावयाञ्चक्राथे सावयाञ्चकृढ्वे सावयाञ्चक्रे सावयाञ्चकृवहे सावयाञ्चकृमहे सावयाम्बभूव/सावयामास आ. सावयिषीष्ट सावयिषीयास्ताम् सावयिषीरन् सावयिषीष्ठाः सावयिषीयास्थामसावयिषीदवम्/ सावयिषीध्वम् सावयिषीय सावयिषीवहि सावयिषीमहि श्व. सावयिता सावयितारौ सावयितार: सावयितासे सावयितासाथे सावयिताध्वे सावयिताहे सावयितास्वहे सावयितास्महे भ, सावयिष्यते सावयिष्येते सावयिष्यन्ते सावयिष्यसे सावयिष्येथे सावयिष्यध्वे सावयिष्ये सावयिष्यावहे सावयिष्यामहे क्रि. असावयिष्यत असावयिष्येताम् असावयिष्यन्त असावयिष्यथाः असावयिष्येथाम् असावयिष्यध्वम् असावयिष्ये असावयिष्यावहि असावयिष्यामहि ॥ ऋदन्ता नव।। १८ स्मृ (स्मृ) चिन्तायाम्। परस्मैपद स्मारयन्ति स्मारयथ. व. सावयते सावयसे सावये स. सावयेत सावयेथाः सावयेय प. सावयताम् सावयस्व सावयै आत्मनेपद सावयेते सावयन्ते सावयेथे सावयध्वे सावयावहे सावयामहे सावयेयाताम् सावयेरन् सावयेयाथाम् सावयेध्वम् सावयेवहि सावयेमहि सावयेताम् सावयन्ताम् सावयेथाम् सावयध्वम् सावयावहै सावयामहै व. स्मारयति स्मारयत: स्मारयसि स्मारयथः स्मारयामि स्मारयावः स. स्मारयेत् स्मारयेताम् स्मारये: स्मारयेतम् स्मारयेयम् स्मारयेव स्मारयतु/स्मारयतात् स्मारयताम् स्मारयामः स्मारयेयुः स्मारयेत स्मारयेम स्मारयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy