Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / / कोबातीर्थमंडन श्री महावीरस्वामिने नमः । / / / अनंतलब्धिनिधान श्री गौतमस्वामिने नमः । / / / गणधर भगवंत श्री सुधर्मास्वामिने नमः । / / / योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः । / / चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः । / आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक :1 जैन आराधन श्री महावी केन्द्र को कोबा. ॥ अमतं तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-382007 (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हओण्ल की गली में पालडी, अहमदाबाद - 380007 (079)26582355 - - - For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीमद्वाल्मीकीयरामायणम् THE VALMIKIYARAMAYANA श्री गोविन्दराजीय-रामानुजोय- तनिश्लोकी - महेश्वरतीर्थोयाख्याम्पाख्याचतुष्टयालङ्कृतं मुनिमावप्रकाशिका - सत्यतीर्थीयादिव्यास्पोट्र्स टिप्पणी संचलितं ca For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir महापुराणम् 1. ब्रह्म महापुराणम् 11. लिंग महापुराणम् 2. पन महापुराणम् 12. वाराह महापुराणम् 3. विष्णु महापुराणम् 13. स्कन्द महापुराणम् 4. शिव महापुराणम् 14. वामन महापुराणम् 5. नारदीय महापुराणम् 15 कूर्म महापुराणम् 6. मार्कण्डेय महापुराणम् 16. मत्स्य महापुराणम् 7. अग्नि महापुराणम् 17 गरुड महापुराणम् 8. भागवत महापुराणम् 18. ब्रह्माण्ड महापुराणम् 6. भविष्य महापुराणम् 16. वायु महापुराणम् 10. ब्रह्मवैवर्त महापुराणम् 20. विष्णुधर्मोत्तरपुराणम् हरिवंश पुराणम् : देवीभागवतम् वासुकि पुराणम् : कालिका पुराणम् कल्किपुराणम् : एकाम्रपुराणम् सौर पुराणम् : नरसिंह पुराणम् [महाभारत-नीलकंठी टीका sahita] For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीमद्वाल्मीकीयरामायणम् TIETALHIKIYA RAMAYANA [बी-गोविन्दराजीय-रामानुजीय-समिश्लोकी-महेश्वरती याचपण्याच्या चतुष्टयालमतं मुनिमावप्रकाशिका-सत्यतो याविण्यायोइत टिप्पची संवलितम् ] द्वितीय सण : अयोध्याकाम AMAR PUBLICATION VARANASI (INDIA) For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir 1 500.00 Published by: Ms. Amar Publication Satti Chuutra Varanasi (U.P.) Printed by : Jain Amar Printing Press Delhi-7 For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir // atha श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डम् // श्रीभूषणादिव्याख्याचतुष्टयालंकृतं मुनिभावप्रकाशिकादिल्याख्योबृतटिप्पणांसंबलितं ca // For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Manyar Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir ayodhyAkANDam // 2 // Searn 205 challA kala For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavn Aradhana Kendra Acharya Shri Kalassagarsuri Gyarmandir श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरघुनन्दनपरब्रह्मणे नमः । श्रीमते रामानुजाय नमः ॥ श्रावधावं शठारेः शमदमवपुषः फुल्लवकारविन्दादालोच्यालोच्य वाचा प्रकृतिमधुरया प्रोच्य विद्धजनेभ्यः । गोविन्दार्यः सुधीशः कुशिककुलमणिगूढगाढाशयाढ्यं सम्यक् साकेतकाण्डं सरसजनमुदे सादरं व्याकरोति ॥ प्रथम काण्डे " एतस्मिन्नन्तरे विष्णुः" इत्यादिना " यतो वा इमानि " इत्यादिश्रुतिप्रतिपादितं जगत्कारणत्वम् "अहं वेद्मि महात्मानम्" इत्या । दिना पुरुषसूक्तोक्तमहापुरुषत्वम् "त्वमनादिरनिर्देश्यः" इत्यादिना अचिन्त्यवैभवत्वम् इत्येवं सर्वस्मात्परत्वमुक्तम् " अधिक मेनिरे विष्णुम्" इत्यादिना तदितरेषामपरत्वं च । सम्प्रति तस्य हेयप्रत्यनीककल्याणकतानता प्रतिपाद्यते द्वितीयकाण्डेन । अथवा पूर्व वक्ष्यमाणधर्मानुष्ठानोपयोगि गच्छता मातुलकुलं भरतेन तदानघः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ 1 ॥ तया रामायणपुरुषाणां महाकुलप्रसूतत्वमहागुरुकृपालब्धधनुर्वेदरहस्यत्वतत्संवादभूतताटकाताटकयादिनिरासहरधनुर्भङ्गवैष्णवचापपरिग्रहप्रभृति । गुणाः सहधर्मचारिणीयोगश्च सप्रपञ्च दर्शिताः । अथ तदनुष्ठिताः पितृवचनपरिपालनादिसामान्यधर्माः भगवच्छेपत्वपारतन्ध्यभागवताभिमाननिष्टा रूपविशेषधर्माश्च प्रतिपाद्यन्ते । पूर्वकाण्डे लक्ष्मीयोगो दर्शितः । अत्र भूमियोगः प्रदर्शित इत्यपि त्रुवते । पूर्व परत्वमुक्तम् अत्र सौलभ्यमित्यप्याहुः । / पूर्व लक्ष्मीविशिष्टं प्राप्यस्वरूपमुक्तम्, प्राप्तृरूपजीवस्वरूपमत्र निरूप्यते । तत्र प्रथममतिरहस्यतयावश्यविज्ञातव्या लघूपपादनां भागवताभिमान निष्ठां शत्रुनानुष्ठानमुखेन दर्शयति-गच्छतेति । गच्छता वर्तमाननिर्देशेन शत्रुघ्नगमनस्य भरतगमनेनेककालत्वावगमादसिवसनादिवत्तस्य तदेक श्रीमदयोध्याकाण्डे व्याख्येयानि व्याक्रियन्ते-गच्छतेति । मातुलकुलं मातुलगृहम् , तदा पितृभ्रात्रनुज्ञानन्तरम् । अनघः सोदरो लक्ष्मणो बलवन्तं राममाश्रितः मयापि महदाश्रयः कर्तव्य इत्येवंविधकलुषबुद्धिरहित इत्यर्थः । नित्यशत्रुघ्नः-नित्यशत्रवः कामादयः तान हन्तीति तथा । नीत:-मातुलगृहवासजनितसौख्यादिक NI मुनिभावप्रकाशिका-भनयः जन्मप्रति लक्ष्मणो राममिव भरतानुवर्सनेन मातृपितृमातृवियोगदुःखरहितः । नित्यशः-नियमः चक्षुःश्रोत्रादीनि इन्द्रियाणि तानि जन्तीति नित्यशत्रुघ्नः जितेन्द्रिय इति यावत् । दृष्टिवितापहारिणि रामे आसक्तं क्षुरिन्द्रियं निगृह्य मरतेन सह गतत्वाजितेन्द्रियत्वं प्रत्यक्षसिद्धम् ॥ 1 ॥ विषम0-अनयः-अहमपि दाशरथिः मम आत्रनुवर्तने किमित्येवम् , अयं न वियते यस्य सः ॥ 1 ॥ For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 2 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin sa0 1 पारतन्त्र्यं गम्यते । मातुलकुलं मातुलगृहम् । द्वितीयया भरतोद्देश्यस्यैव शत्रुघ्नांदेश्यत्वावबोधनाच्छेष्युद्देश्योद्देश्य कत्वरूपं पारतन्त्र्यमुच्यते । भगव TI. a.kA. उत्पारतन्त्र्यरूपं भागवतत्वमाह भरतेनेति । भरत इति राज्यस्य भरणादिति सहस्रानीक निर्वहणात् । रामे वनं गते तदनुसारिणि च लक्ष्मणे राजनि च त्रिदशसदनमुपसेदुपि केवलरामाज्ञया प्राज्यराज्यभारनिर्वाहकरणेनेत्यर्थः । तदा तद्गमनकाल एव । अनेन स्वानुकूलचन्द्रतारावलाद्यनपेक्षणोक्त्या पारतन्त्र्यमेव विशेषितम् । अनघः अस्मिन् प्रकरणे अपशब्दन केवलरामभक्तिरुच्यते, स्वशेषिभूत भरतोद्देश्यताकारेण हि शत्रुघ्नस्य रामभक्तिरुद्देश्या अतएव वक्ष्यति - "नाहं स्वपिमि जागर्भितमेवार्य विचिन्तयन्" इति । "जग्राह भरतो रश्मीन् शत्रुप्रश्छत्रमाददे" इति च । अनिष्टावहस्य पापशब्द वाच्यत्वात् स्वशेषिभरतोद्देश्यत्वाकारं विना रामभक्तेरनिष्टावहत्वात्तस्यापत्वम् " न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्त्तन्ते " इति श्रुतौ सुकृ तस्य मुमुक्षारनिष्टावहत्वेन पाप्मत्वव्यपदेशात् । शत्रुघ्नः शत्रून लवणासुरादीन् हनिष्यत्ययमिति भाविप्रतिसन्धानेन शत्रुभ इतिवसिष्टेन कृतनाम धेयः । नित्यशत्रुघ्नः नित्यशत्रवो ज्ञानन्द्रियाणि, शरीरे नित्यं सन्निधाय विषयान्तरप्रावण्यरूपविपरीतकार्यकारित्वात्ः तान् हन्तीति नित्यशत्रुघ्नः । इन्द्रिय निग्रहवानित्यर्थः । पुंसां दृष्टिचित्तापहारिण्यपि न मनेन्द्रियः : रामविषयभक्तिः स्वाधिकारविरुद्धेति तन्निवर्त्तनमस्य कार्य्यमेव । नीत इत्युक्तं न तु यया विति, तेनाचिद्वत्पारतन्त्र्यमुक्तम् । प्रीतिपुरस्कृतः किं करोमि ज्येष्ठानुवर्त्तनं कनिष्टेन कार्यमितिविधिपरतन्त्रो न गतः अपि तु प्रीतिप्रेरितोऽगच्छ दित्युक्तम् तेनाचितो व्यावृत्तिरुक्ता । प्रीतिरेव ह्यचेतनापेक्षया चेतनस्य विशेषः । भगवत्पारतन्त्र्यं तु चेतनाचेतनसाधारणमेव यद्यत्यन्तसारग्राही पुरुषः स्यात्तदा शत्रुभवद्भागवत परतन्त्रतया वर्त्तितव्यमिति व्यञ्जितम् । व्यञ्जनावृत्त्याभिमतार्थप्रदर्शनं ह्युत्तमकाव्यकृत्यम् ॥ 1 ॥ तनिकी-मातुलकुलं मातुलगृहम" कुलं जनपद गृहे " इति निघण्टुः । भरतस्य मातुलकुलमुद्देभ्यम्, शत्रुन्नम्य तु भरतः । युधाजित्खलु भ्र्त्मेवानेतुमाग्त्ः। गच्छति वर्तमाननिर्देशन भरतगमनकाले गन्तव्यमिति मनसि न स्थितम् न च दशरथेन रामेण वानुज्ञात इति व्यज्यते । भरतेन रामे वनं गते लक्ष्मणे तदनुवर्तिनि दश रथं स्वर्गत अनेनैव रामराज्यं भर्नव्यमिनि भाविज्ञानयतो वसिष्ठाच्यभरतनामधेयेन तदा स्वस्यापि राजपुत्रत्वेन नक्षत्रानुगुणमुहूर्तादिके विचारणीयेऽपि तन्मुहूर्त एव स्वस्यापि सुमुहूर्त iti gtH। अनघः कामादिहेतुक्व्य्स्न्र्हित्ः। यद्वा एतदपेक्षया अयोध्या स्थितजनन्सर्वोप्यपवानंव, तस्य रामभक्तिमिश्र भरतभक्तित्वात् । रामभक्तेः पापत्वं म्वादश्यभरतभक्तिविरोधित्वात । अत्रश्यविरोधित्वमेव हि पापत्वम, पापापक्षया पुण्यम्पोत्कृष्टत्वेपि स्वदृश्यमा अविरोधित्वात्खलु पापत्वम् । प्रथमावधिनिष्ठा चरमावधि निष्टाविरोधिनी । शत्रुनः जननकाले संहननदर्शनेनायं नकलशत्रु महतां भविष्यतीति निष्ठेन नामकरणं कनम् । अस्यामनुष्यत्वात् "अमनुष्यकर्तृकं ca" iti Thak । nitya For Private And Personal Use Only // 2 //
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुघ्नः नित्यशत्रुन कामादीनन्तःशवन हन्तीति तथोक्तः, इन्द्रियजयवानिति यावत । न च 'पुमां चित्तापहारिणम्' इत्युक्तविषय निमग्नेन्द्रियः । तथा तदर्शनं भरतप्रीतिसफलत्वेन भरतस्यातिपावनत्वबुद्धः अनघ इत्युक्तम । अधिकभोग्यत्वं तु नित्यशत्रुघ्न इति तेन न पुन्रुक्तिः। नीतः छायावत स्वयं द्रव्यत्वेपि जातिगुणवत् पारतन्त्र्यं प्राप्त मोतिपुरस्कतः ज्येष्ठानुवर्तित्वं विधिप्रेरितवं न भवति अपि तु अयोध्यायां भरतकङ्कय बहुभिर्विभज्य गृह्यते, तत्र चटकेनैव मया भाक्तुं शक्यमिति भनिरितः ॥ 3 ॥ स तत्र न्यवसद्भात्रा सह सत्कारसत्कृतः । मातुलेनाश्वपतिना पुत्रस्नेहेन लालित्ः॥2॥ तत्रापि निवसन्तौ तौ तर्प्यमाणौ च काम्त्ः। भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ 3 ॥ रामभक्तो भरतः कथं तं विहाय मातुलकुले न्यवसदित्यपेक्षायां रामाभिमानविषयभूतशत्रुघ्नसहवासादित्याह-स इति । सः भरतः । तत्र मातुलगृहे । अश्वपतिना मातुलेन युधाजिता । सत्कारसत्कृतः जात्यश्वप्रदानादिना पूजितोऽपि पुत्रस्नेहन पुत्रविषयलेहतुल्यनेहेन लालित्ः। विशिष्टभोजनाच्छा दनाभरणप्रदानादिभिरूपलालितोऽपि सन् भ्रात्रा शत्रुघ्नेन सह न्यवसत् भ्रातृसंहेनैव तत्र स्थितः, न तु मातुलोपलालनमात्रादितिभावः । यद्वा सः शत्रुघ्नःभ्रात्रा सह लालित इत्य्न्व्य्ः। "सहयुक्तेऽप्रधाने" इति तृतीया। अश्वपतिः स्वस्त्रीयादपि शत्रुघ्रमतिशयेन लालितवानित्यर्थः । अथवा भ्रात्रा सह न्यवसत् रामेण सह न्यवसत्, सदा रामचिन्तया तेन सह वर्तमान इव स्थित इत्यर्थः ॥ 2 ॥ तत्रापीति । तत्र सर्वोपलालनभूयिष्ठे मातुल्गृहे। निवसन्तावपि कामतः काम्य्मान्स्र्वाभिम्त्व्स्तुभिः। तृतीयाथें त्सिः। तर्प्यमाणौ च सन्तोष्यमाणावपि । वीरौ महोत्साहौ । तौ भ्रातरौ भरत शत्रुघ्नौ । वृद्धं नृपं जीर्ण महीपतिं दशरथं स्मरतां अस्मरताम् "अनित्यमागमशासनम्" इत्यडभावः । दशरथो वृद्धोऽभून्न राज्यभरणे सम्यक् क्षमते अपीदानी रामं युवराज कारयेदिति अचिन्तयतामिति भाव्ः॥3॥ मनेम विना असत्कल्पमिति धिया नीत इति भावः । प्रीतिपुरस्कृतः-प्रीत्या भरतविषयोहेन पुरस्कृतः, प्रीतिप्रेरित इत्य्र्थ्ः|||| स इति । स भरतः Kolputrasnehena पुत्रम्हेनेव ॥ 2 ॥ तत्रापीति । अपिना स्थलसौख्यं द्योत्यते । तल्माणौ चेत्यत्र चकारोऽप्यर्थः । कामतः "सार्वविभक्तिकस्तसिः" कामैः अभिमत पदार्थरित्यर्थः । स्मरताम् अस्मरताम् । अडभाव आर्षः । शेषत्वविवक्षाभावान्न षष्ठी । वृद्धं स्मरतामित्यत्र शुश्रूषाकालोऽतीत इति धर्मलोपभिया पितरं स्मृत For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA .bha. TI.a.kAM. राजापीति । महातेजाः सत्पुत्रलाभकृतनिरवधिकतजस्कः । राजा दशरथः । महेन्द्रवरुणोपमौ तद्वन्निरपायमैत्रीसम्पन्नौ । प्रोषितो देशान्तरगतो । निर वधिकप्रीतिविषयभूतौ उभौ भरतशचन्नौ सुतौ सस्मार, सर्वसंपत्समृद्धस्यापि मे पुत्रद्वयासन्निधानमेव न्यूनतेत्यस्मरदिति भाव्ः। उभाविति स्मृति विपये तार्त्म्याभावोक्तिः॥4॥ रामलक्ष्मणसन्निधाने कथमितरपुत्रस्मरणमित्यवाह-सर्व इति । तुशब्द उक्तशङ्काव्यावृत्यर्थः । चत्वारः चतुर्धा वस्थिताः । पुरुषर्षभाः पुरुषोत्तमाः । सर्वे अविशेषेण तस्य दशरथस्य शरीरादिनिर्वृत्ताः निस्स्प्न्नाः। चत्वारो बाहव इव इटाः प्रिया एवासन् । अभूतो राजापि ती महातेजाः सम्मार प्रोषितौ सुतौ । उभौ भरतशवन्नौ महेन्द्रवरुणोपमा ॥ 4 ॥ सर्व एव तु तस्येष्टाश्चत्वारः पुरुस्स्र्स्स्भाः। स्वशरीरादिनिर्वृत्ताश्चत्वार इव वाह्व्ः॥5॥ तेषामपि महातेजा रामो रतिकरः पितुः । स्वयम्भूरिव भूतानां बभूव गुन्न्व्त्त्र्ः॥6॥ स हि देवरुदीर्णस्य रावणस्य व्धाथिभिः। अथितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ 7 ॥ प्मा। अयोगव्यवच्छेदार्थे एवकारः । लोके कस्यचिञ्चतुर्पु बाहुषु सत्सु यथा तस्यैकोपि नाप्रियो भवति, एवं तषु पुत्रेष्वकापि नानिष्टोऽभूदित्यर्थः । उपमाने स्वशरीरविनिवृत्तत्वोत्या एतेषु राज्ञः स्वशरीरविनिर्वृत्तत्वाभिमानमात्रमित्युक्तम् ॥ 6 ॥ एवं चतुर्णा प्रियत्वाविशेपेऽपि रामे गुणातिरेक कृतप्रीतिविशेषोऽस्तीत्याह-तेपामिति । तेषामिति निर्धारणे पष्टी । भूतानां प्राणिनां मध्ये स्वयम्भूः ब्रह्मेव । तेषां पुत्राणां मध्ये गुणवत्तरः अतिशयेन गुणवान् । महातेजाः ताहग्गुणप्रकाशकनिरवधिकतजस्कः रामः पितू रतिकरो बभूव । निरतिशयप्रीतिः र्तिः॥6॥ कथमितरापेक्षया गुणवत्तरत्व वन्ताविति तात्पर्यम् ॥ 3-5 ॥ चतुर्णा गुणवत्तयाभिमतत्वमभिधाय रामस्य निरतिशयगुणवत्तया अभिमतत्वमाह-तेषामपि महातेजा इति । भूतानां देवादिभूतानां मध्ये गुणवत्तरः । स्वयम्भः चतुर्मुखः । पितुः विष्णोः यथा प्रीतिकरो बभूव तथा तेषां चतुर्णा मध्ये गुणवत्तरो रामः पितुः दशरथस्य रतिकरो ब्भूवेत्य्र्थ्ः॥6॥ रामस्य अतिमानुषगुणयोगित्वं सहेतुकमाह-स हीत्यादिना । हिशब्दोऽवधारणे । उदीर्णस्य दृप्तस्य रावणस्य वधार्थिभिर्देवैः अर्थितः प्रार्थितः सनातनो नित्यो मुनि-संचामिति । भूतानामिन्द्रादीनाम् स्वयंभूः ना पितुः स्वपितविणोः प्येष्टपुत्रत्वात् यथा प्रीतिकरः तब रतिकरः प्रियकरो बभूव । यद्वा रामः पितुः तेषां पानृणां च प्रीतिकरः स्वयंभूः पितुः विष्णोध भूतानां च यथा प्रीतिकरः तथैवेत्यर्थः । विष्णोर्मयादिभूतजनकत्वं " यतो वा इमानि भूतानि जायन्ते " इति श्रुत्वा " आत्मनः प्रथमं पुत्रं ब्रह्माणममुजद्विभुः । ततश्चराचरं विश्व विष्णुविश्वजगन्मयः । / " या नुशासनिको कप्रक्रियया ca siddhameva ॥ 6 // la // 2 // For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मित्यपंक्षायां विष्णोः प्रधानावतारत्वादित्याह-स हीति । हीति "अजायमानो बहुधा विजायते" इतिश्रुतिप्रसिद्धिं द्योतयति । देवः न बनन्यप्रयोजन । रार्थितः किंतु प्रयोजनान्तरपरैः, न केवलं प्रयोजनान्तरपरैः अपितु "ईश्वरोऽहमहं भोगी" इत्येवं दुरभिमानिभिः, मदोऽपि दीव्यतिधातोरर्थ एव । नरका सुखधे स्वकार्यनिष्पत्त्यनन्तरं पारिजातनिमित्तं कृष्णनैव योद्धमुपक्रान्तरित्यर्थः । उदीर्णस्य उद्भटस्य । " उदीर्ण उद्भटः" इत्याद्यमरः । नैसर्गिक कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वजपाणिना ॥ 8 ॥ स हि रूपोपपन्नश्च वीर्य्वान्न्सूय्क्ः। भूमावनुपमः मृनुर्गुणैर्दशरथोपमः ॥ 9 ॥ गर्वेण सर्व जगद्विनाशयत इत्यर्थः । वधस्यार्थत्वे हेतुरयम् । गवणस्य यैर्वरो दत्तम्तानेव निलयानिष्कासयत इत्यर्थः । वधार्थिभिः एकस्य संहारेण । राज्यमखिलं सुखेन वर्तिप्यत इतिप्र्प्न्न्ः। आर्थितः प्रार्थितः, नोपासितः । मानुषे लोके यत्र देवा अपि मनुष्यगन्धमसहमानाइछर्दनपूर्वकं kunsynto। योजनादुपरि स्थित्वा हविराददते तेपि यस्य मनुष्यस्थानीयाः सोऽस्मिन् मानुपे लोक जातः, हन्त किमिदं सोलभ्यमिति भाव्ः। जजे न नृसिण्हादि। वदाविर्भूतः । स जज्ञे रामो जज्ञे । लोको हि दशमासान् garbha'vasthAya जायते, अयं तु " ततश्च द्वादशे मासे" इत्युक्तरीत्या ततोप्यधिककालं गर्भ स्थित्वा जज्ञे । विष्णुः व्यापकं वस्तु व्याप्यैकदेशस्य मत्पुत्रोऽयमिन्यभिमान्यमभूत् । सनातनः नित्यवस्त्वेवमात्मानमन्यथाचकार ॥ 7 ॥ न केवलं पितुरेवानन्दकरामातुरपीत्याह-कौसल्येति । अमिततेजसा अपरिमितपराक्रमेण । तेन रामेण पुत्रेण । कौसल्या देवानां वरेण बज्रपाणिना इन्द्रेण अदिति । यथा अदितिरिख शुशुभे वभौ । तेन सन्तुष्टासीदित्यर्थः ॥ 8 ॥ गुणवत्तर इन्युक्तं प्रपञ्चयति-सहीत्यादिना । सः रामः रूपोपपन्नः सौन्दर्ययुक्तः, चकारेण rupaudAryaguNeH'inyuktIdAyyAdikaM समुच्चीयते । बीयवान् मृगनाभिगन्धवत् म्बयमविकृत एव परपां विकारकारी अनसुयकः । गुणेषु दोपाविष्करण कामसूया अविद्यमाना असूया य्स्यासाव्न्सूय्क्ः। भूमावनुपमः मूनुः भूमाव तत्तुल्यः पुत्र्ः। कौसल्यातिरिक्तायाः कस्याश्चिदपि नास्तीत्यर्थः । दिवि तु विष्णुः रामरूपम्सन जजे आविर्बभूव, अतो वक्ष्यमाणगुणाः मर्वे नत्र मंभवेयुरिति भावः ॥ 7॥8॥म्व्भाव्सिद्ध्गुन्नात्य्त्व्ण् वर्णयति-स हीनि । पोपपन्नः सत्यनी यम्-"दशपक्षी विहङ्गमः" इनि: शौक: शी . सरखो एव सदसन्यो नापाययः । नस्य मृचः "मम्यक्रम वरादायासमा विष्णोरभेदतः । यायामवसमाः प्रोक्ताः प्रकृतिश्च समाऽसमा ॥" इति वाराहे ॥ 9 ॥ For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir % % % % % vA.rA.भू. अदितव्रपाणिरस्त्येवेति भावः । गुणैराकारङ्गितचेष्टाभिः dshrthopmH। दीपादुत्पन्नप्रदीपवत् । / 9 / / अथ दशरथादाधिक्यमाह-स इति । तुशन्देन भादशरथादलक्षण्यमुच्यते |साराम्ः परुष परुषवचनं केनचिदुच्यमानोऽपि । उत्तरम् उत्तरवचनंन प्रतिपद्यते,न ब्द्तीत्य्र्थ्ः। अपिशब्देनतकृत्वासातास धारिख नास्तीति गम्यते । उत्तराप्रतिपत्ती हेतुः नित्यं प्रशान्तात्मेति । अक्रोधनस्वभाव इत्यर्थः । न केवलमुत्तराप्रतिपत्तिः किंतु तं परुपवक्तारं प्रति मृदुपूर्व सान्त्वपूर्व च भापते ॥ 10 ॥ अथास्य कृतज्ञत्वमाह-कथञ्चिदिति । कयश्चित्कृतेन "यथा तथा nApi"ityuktarItyA कृतेन । यद्वा यादृच्छिकपास सतु नित्यं प्रशान्तात्मा मृदुपूर्व प्रभाषते । उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ 10 ॥ कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ 1 ॥ शीलवृद्धैर्ज्ञानवृद्धैवयोवृद्धैश्च सज्जनैः । कथयन्नास्त वै नित्यमस्रयोग्यान्तरेष्वपि ॥ 12 ॥ ङ्गिकतया कृतेन । यद्वा प्रयोजनान्तरपरतया कृतेन, कथञ्चित्कृतेन अहृदयतया कृतेन, कथञ्चित्कृतेन पत्रपुष्पाद्यन्यतमेन कृतेन । यदा स्वस्मात् किञ्चित्फललाभाय कृतेन । यद्वा "साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा" इत्येवं कृतेन उपकारेण अण्वपि महत्त्वेनाभिमन्यमानस्य भगवतोभित प्रायेणोपकारणेत्युक्तम् । कृतेन कर्तुंमीप्सितेन । "आशंसायां भूतवच्च" इति क्त्ः। एकेन सकृत्कृतेन । तुष्यति सदा प्रीतिं प्राप्नोति । तोषफलस्य कदा चिदपि न क्षय इति भाव्ः। एवमुपकारेण तुष्यन्नपकारेणापि किं कुप्यति? नेत्याइ-न स्मरतीति । अपकाराणां सम्यकृतापराधानाम् । शतमपि अस इययमपि "शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्" इत्युक्तेः। न स्मरति न चिन्तयति, कः पुनः कोपस्यावकाश इति भावः । उभयत्र हेतुमाइ। आत्मवत्तयेति । वशीकृतमनस्कतयेत्यर्थः । यद्वा आत्मवत्तया ज्ञानवत्तया " उदाराः सर्व एवैते । न कश्चिन्नापराध्यति । इत्येवमध्यवसाय वत्तयेत्यर्थः ॥ 11 ॥ अथास्य गुणवर्द्धकं सत्सङ्गमाह-शीलवृद्धैरिति । शीलं सदाचारः, सजनैरिति विष्वप्यनुपज्यते । शीलवृद्धैः सदाचारसम्पन्नैः सजनैः कथयन्नास्त । तेस्सह सूक्ष्मतराचारविशेषान् प्रतिपादयन्नास्तेत्यर्थः । ज्ञानवृद्धः परिपकमोक्षविपयिभिः । "मोक्षे धीज्ञानम्" इत्य ॥ 4 ॥ मरः । तादृशैः सजनैः कथयन्नास्त, तैवेदान्तरहस्यमुद्घाटयनास्तेत्यर्थः । क्योवृदैः सजनैः कथयन्नास्त क्रमागतसम्प्रदायविशेपान क्थ्य्न्नास्तेत्य्र्थ्ः॥ पलावण्यनिधिः । अनसूयकः-गुणेषु दोषाविकरणमसूया तद्रहितः ॥9॥s चेति । स्वजनेन परुषमुच्यमानोऽपि परुषमुत्तरं na pratipadyate na prayacchati, kint| प्रशान्तात्मा सन मृदुपर्व वचन मिति शेषः । भाषते ॥ 10 ॥ 11 ॥ शीलवृद्धैरिति । शीलवृद्धः सदाचारसम्पन्नः, वयोवद्धः दीर्घायु-सम्पन्नः, ज्ञानवृद्धैः laukika %% &% For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir sajanairiti सामान्योक्त्या ग्रामकुलादितारतम्यं न तेनाइतमित्युच्यते । तृतीयया तेषामप्रधानत्वावगमात्स्वयमेव तेषामर्थविशेषं दर्शयतीति । सूचितम् । नित्यमित्यनेन नेदं कादाचित्कमित्युच्यते । विशेषणत्रयान्तचकारेण ज्ञानशीलवयोवृद्धः शीलज्ञानवृद्धः ज्ञानवयोवृद्धः शीलवयोवृद्धश्चेति । समुच्चीयते । नेदं नित्याग्निहोत्रवत् क्वचित्समय इत्याह अस्त्रेति । अत्राणां योग्यः अभ्यासः 'योग्यो गुणनिकाभ्यासः' इति वैजयन्ती । तस्यान्तरेषु अव बुद्धिमान मधुराभाषी पूर्वभाषी प्रियम्वदः । वीर्यवान्न च वीर्येण महता स्वेन विस्मित्ः॥ 13 ॥ न चानृतकथो विद्वान वृद्धानां प्र्तिपूज्क्ः। अनुरक्तःप्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ॥ 14 ॥ काशेष्वपि । अपिशब्देन समयान्तरेतत्कथनं किं पुनायसिद्धमित्युक्तम्, सत्सङ्गति विना क्षणमपि न तिस्स्त्थ्तीत्य्र्थ्ः॥12॥ परायत्तसकलव्यापारत्वमाहबुद्धिमानिति । बुद्धिमान् प्रशस्तबुद्धिः । कथं सर्वे जनाः सुखं वसेयुरित्येवं सर्वदा लोकसंरक्षणचिन्तापर इत्य्र्थ्ः। मधुराभाषी mdhurbhaassnnshiilH| यद्यक्ति तन्मधुरमेव वदतीत्यर्थः । पूर्वभाषी अतिनीचं प्रत्यपि स्वयमेव पूर्व भाषमाण इत्य्र्थ्ः। प्रियंवदः प्रियवाग्वचनशीलः । "प्रियवशे वदःखच्" इति । ताच्छील्ये ख्च्। "खित्यनव्ययस्य" इति ह्र्स्व्ः। "अरुद्धिपदजन्तस्य-"इति मुमाग्म्ः। शत्रुविषयपि priyvcnshiilH। वीर्यवान् Azritavirodhinirasana kssmH| पूर्व वीर्यवानित्यविकृतत्वमुक्तमिति न पुन्रुक्तिः। महता स्वेन वीर्येण न विस्मितः आश्रितसकलविरोधिनिरसने कृतेऽपि "नातिस्वस्थमना, पाययो" इत्युक्तरीत्या किं कृतं मयेत्यपर्याप्त एव स्थित्ः। "गर्वः स्याद्विस्मयो मदः" इत्यमरः । वर्तत इति शेपः ॥ 13 ॥ न चेति । स इति shessH। स रामः अनृतकथो न भवति, कथा प्रबन्धकल्पना अनृता असत्या कथा यस्य सः तथा । कल्पितेतिवृत्तकासत्काव्यालापवर्जित इत्य्र्थ्ः। वेत्तीति। विद्वान् । विदेः shturvsuH। अनृतकथाभावश्च न तदज्ञानात्, किन्तु tdvy'tvjnyaanaadityrthH| वृद्धानां पूर्वोक्तत्रिविधवृद्धानाम् । प्रतिपूजका प्र्त्यु। दम्यपूजकः । ब्राह्मणप्रतिपूजक इति पाठे-बालवृद्धसाधारण्येन ब्राह्मणमात्रपूजापरः । "दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्री स्मृतौ । वेदिकज्ञानपूर्णः । सजनैरिति त्रयाणां विशेप्यम् । अस्खयोग्यान्तरेषु अस्वाभ्यासावकाशेषु । एतादृशैःसजनैः सह कथयन्, शाखरहस्यमिति शेषः । आस्त तिष्ठति स्म चेत्यर्थः । अपिशब्देन सजनसल्लापानहकालेप्वपि तत्सल्लापद्योतनात्सद्भिस्सल्लापः सार्वकालिक इति द्योत्यते ॥ 12 ॥ बुद्धिमानिति । बुद्धिमान प्रशस्त धीमान । मधुराभाषी mdhurbhaassnnshiilH| पूर्वभाषी-आगतान प्रति प्रथमभाषणेन स्वाभिमुख्यत्वं द्योतयतीत्यर्थः । प्रियम्बदः परहितवचनशीलः । वीर्यवानिति परेषामाश्चर्यकारिणापि स्वकीयवीर्येण स्वयं न विस्मितः, अप्राप्तगर्व इत्यर्थः ॥ 13 ॥ न चेति । न चानृतकथा अनृतवचनो न भवति । अनुरक्तः प्रजाभिरनु । For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vA.ga.bha. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viddhi " इत्यापस्तम्बः । प्रजाभिः पण्डितपामराविशेषेण सर्वाभिः प्रजाभिः अनुरक्तः अनुरागविषयीकृतः । तत्र हेतुमाह प्रजाश्चाप्यनुरञ्जते, अनुरा यतीत्यर्थः । अन्तर्भावितण्यन्तोऽयम् । स्वयं पूर्वे प्रजा रञ्जयित्वा ततस्ताभिरनुरक्तो भवतीत्यर्थः । चापयः सर्वत्रोक्तगुणसमुच्चयार्थाः ॥ 14 ॥ सानु क्रोशेति । सानुक्रोशः सदयः "कृपा दयानुकम्पा स्यादनुकोशः" इत्यमरः । दया हि नाम परदुःखासहिष्णुत्वम् । जितक्रोधः वशीकृत kopH। na tvavazena kodha utpadyata इत्यर्थः । त्रह्म वेदः तद्विदन्तीति ब्राह्मणाः । "तदधीते तद्वेद" इत्यण् । प्रत्युद्गम्यपूजकः प्रतिपूजकः । त्राह्मणानां प्रतिपूजक इति याज OM कादित्वात् षष्ठीसमासः । दीनानुकम्पी दीनेषु विशेषतोऽनुकम्पादान् । विशेषो नाम यत्र दीनो दृष्टः तत्रैव स्थित्वा दानमानादिकरणम् । धर्मज्ञः सामान्य सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः । दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ॥ 15 ॥ कुलोचित मतिः क्षात्रं धर्म स्वं बहु मन्यते । मन्यते परया की महत् स्वर्गफलं ततः ॥ 16 ॥ नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः । उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ 17 ॥ विशेषधर्म्मज्ञः । प्रग्रहवान् निय्म्वान्। "अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम" इति वक्ष्यति । शुचिः परस्वानाकांक्षी । "योऽर्थे शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः" इति मनुस्मरणात् ॥ 15 ॥ कुलोचितमतिरिति । कुलोचितमतिः इक्ष्वाकुर्वशोचितदयादाक्षिण्यशरणागत संरक्षणादिधर्मेक प्रवणबुद्धिः । स्वं क्षात्रं धर्मे दुष्टनिग्रहपूर्वकं प्रजापरिपालनरूपम् । बहुमन्यते गौरवेण जानाति । " श्रेयानू स्वधर्मः " इति श्रवणात् । परत्वा पादकधर्मेभ्योपि जनित्वार्जितं क्षत्रधर्मे गौरवेण पश्यतीत्यर्थः । बहुमाने हेतुमाह मन्यत इति । ततः क्षत्रधर्मात् परया की महत् स्वर्गफलं भवतीति मन्यते जानाति । स्ववर्णस्वाश्रमोचितधर्मः कीर्तिद्वारा स्वर्गसाधनमिति ज्ञात्वा क्षत्रधर्मे विशिष्यानुतिष्ठतीत्यर्थः ॥ 16 ॥ नेति । | अश्रेयसि निष्फले कर्मणि । न रतः न सक्तः, कादाचित्कलीलाकर्म न दुष्यतीति भावः । द्यूतादिषु न सक्त इत्यर्थः । तत्र हेतुर्विद्वानिति रञ्जितः, प्रजाश्चाप्यनुरञ्जते अनुरञ्जयतीत्यर्थः । अनेन परस्परानुरागो दर्शितः ॥ 14 ॥ सानुक्रोश इति । सानुक्रोशो दयावान् । दीनानुकम्पी दीनानुकम्पतया तदभितोषितार्थप्रापक इत्यर्थः । अतः सानुक्रोश इत्यनेन न पौनरुक्त्यम् । प्रग्रहवान् नियमनवान्, दुष्टनिग्राहक इत्यर्थः ॥ 15 ॥ कुलेति । कुलोचितमतिः इक्ष्वाकु कुलोचितदयादाक्षिण्यशरणागतसंरक्षणादिधर्मैक प्रवणबुद्धिः, क्षात्रधर्म दुष्टनिग्रहपूर्व कम जापरिपालनरूपं परं धर्म बहु मन्यते, गौरवेण जानीते इत्यर्थः । मन्यत इति । ततः क्षत्रधर्मात्सञ्जातया कीर्त्या स्वर्गफलं साध्यतया मन्यते जानातीत्यर्थः ॥ 16 ॥ नेति । अश्रेयस्करकर्मणि निषिद्धकर्मणि विरुद्धकथा रुचिः, पापकथा For Private And Personal Use Only TI.a.kA. ma0 1 // 5 //
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie - 1Mna विरुद्धकथारूचिः धर्मविरुद्धग्राम्यालापादिषु रुचिरहितः । उत्तरोत्तस्युक्तो लौकिकवैदिकविषयोत्तरोत्तरयुक्तिकक्ष्यायां वाचस्पतिर्यथा बृहस्पति रिख । वक्ता अप्रतिहतवाग्व्यवहारः ॥ 17 ॥ अरोग इति । "युवा स्यात् साधु युवाघ्यायकः आशिष्ठो दृढिष्ठो बलिष्ठः" इत्यादिश्रुत्यर्थोऽनेन प्रति पाद्यते । अरोगः आधिव्याधिरहितः, अनेन आशिष्ठैत्युक्तमशनसामर्थ्यमाशीर्वादविषयत्वं चोक्तम् । तरुणः युवा । वाग्मी प्रशस्तवाक् । अनेन युवा अरोगस्तरुणो वाग्मी वपुष्मान deshkaalvit। लोके पुरुषसारज्ञस्साधुरेको विनिर्मित्ः॥18॥ सतु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्म्ज्ः। बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥ 19 ॥ सम्यग्विद्यावतस्नातो यथावत्साङ्गवेदवित् । इष्वस्त्रे च पितुःश्रेष्ठो बभूव भरताग्रजः ॥ 20 ॥ लाघ्यायक इत्युक्तमुक्तम् । वपुष्मान् प्रशस्तशरीरः, अनेन बलिष्ठ इत्युक्तं कायबलमुक्तम् । देशकालपित् अध्ययनदेशकालज्ञः, अनेन साधु शब्दार्थों विवृत्ः। पुरुषसारज्ञः सकृद्दर्शनमात्रेण पुरुषहृदयसर्वस्वज्ञः । "सारो बले स्थिरांशे च" इत्यमरः । लोके एकः अद्वितीयः । साधुरिति विनिर्मितः निश्चितः । "अपकारिषु यः साधुः स साधुरिति कीर्तितः" इत्युक्तसाधुविशेषत्वज्ञापनम् ॥ 18 ॥ स इति । श्रेष्ठः उक्तेरन्यैश्च गुन्नैर्युक्त्ः। पार्थिवात्मजः बहिश्वरः प्राण इव प्रजानां गुणतःगुणेः प्रियो बभूव ॥ 19 ॥ सम्यगिति । केचिद्विद्यामात्रेण वाताः, केचिद्वतमात्रेण साता, रामस्तु पाविद्यावताभ्यां त्रात्ः। "अधीत्य सायात्" इतिस्मृत्युक्तरीत्या सम्यम्वेदानधीत्य व्रतानि च कृत्वा कृतसमावर्तन इत्यर्थः । यथावत् तत्त्वतः साङ्वेद पावित् साङ्गत्वेदार्थज्ञः । अनया पृथगुक्त्या अध्ययनमक्षरराशिग्रहणफलमित्यवगम्यते । इपाः अमन्त्रकाः शराः, अखाणि समन्त्रकाः । सेनान्ग्ग्त्वा॥ देकवद्भावः । इष्वस्त्रविषये पितुर्दशरथात् श्रेष्ठः, दशरथादवराः खलितरे धन्विन इति भावः । भरताग्रजः अस्मिन्नर्थे भरतेन निरूपणीयो राम्ः। सक्तो न भवतीत्यर्थः । वाचस्पतिर्यमा पदस्पतिरिच उत्तरोत्तरयुक्तो कक्ष्यायां वस्तुतत्त्वपरीक्षायां स्वोक्तार्थनिर्वाहार्थ वक्ता, उत्तरोत्तरप्रमाणोपन्यासचतुर इत्यर्थः ॥ 17 ॥ अरोग इति सत्कर्मानुष्ठानसामर्थ्य दर्शितम् । देशकालवित तत्तद्धर्माचरणयोग्यदेशकालज्ञ इत्यर्थः । पुरुषसारज्ञः सकदर्शनमात्रेण पुरुषवलज्ञः । साधुः शिष्टः । क्षीणदोष इति यावत् ॥ 18 ॥ स त्विति । प्राणत्वेन निरूपणात प्रजानां रामभद्रादधिकमभिमतवस्तु नास्तीति द्योत्यते ॥ 19 ॥ सम्पगिति । MI"vedamadhItya स्नायात" इति स्मृतेः । अखिलवेदाध्ययनव्रताचरणानन्तरभाविस्नातककर्मयुक्तः । इष्वखे-इपको मन्बहीना, अखाणि मन्त्रपूर्वकाणि । इया For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ www.kabatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie vA.rA.bha. "महेष्वासे महाप्राज्ञे भरते स्वयमागते" इति रामस्य वचनात् ॥ 20 ॥ कल्याणति । अभिजनः मातृपितृवंशः कल्याणः शोभनः अभिजनो येन । स तथा । तत्र हेतुः साधुरिति । निदाप इत्यर्थः । नदीनः शोभहेतुषु सत्स्वप्यक्षोभ्यान्तःकरणः । सत्यवाक् अतिकृच्छेपि styvcnnirtH। ऋजुः । स्वाराध्यः । अभिविनीतः सुशिक्षितः ॥ 21 ॥ धमेति । धर्मकामार्थतत्त्वज्ञः "न पूर्वाहमध्याद्वापराहामफलान कुर्यात" इतिस्मृत्युक्तरीत्या पूर्वाहा दिषु कालेषु कर्त्तव्यधर्मार्थकामज्ञ इत्यर्थः । स्मृतिमान ज्ञाताविषये विस्मरणरहितः । प्रतिभानवान् "प्रज्ञा नवनवोन्मेष शालिनी प्रतिभा विदुः" कल्याणाभिजनः साधुरदीनः सत्यवागृजुः । वृद्धैरभिविनीतश्च द्विधर्मार्थदर्शिभिः ॥ 2 ॥ धर्मकामार्थतत्त्वज्ञः स्मृतिमान प्रतिभानवान् । लौकिके समयाचारे कृतकल्पो विशारदः ॥ 22 ॥ निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् । अमोवक्रोधहर्षश्च त्यागसंयमकालवित् ॥ 23 ॥ दृढभक्तिः स्थिरप्रज्ञो नासद्वाही न दुर्वचाः । निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ 24 ॥ इति प्रोक्तलक्षणप्रतिभानयुक्तः । लौकिके लोककप्रमाणके । समयाचार सान्ग्केतिकाचारे। "सङ्केतस्तु समयः" इत्यमरः । कृतकल्पः कृतसंस्थापन विशारदः तदाचरणसमर्थः ॥ 22 ॥ निभृत इति । निभृतः विनीत्ः। "वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः" इत्यमरः । संवृताकारः हृदि । स्थितकर्तव्यार्थव्यत्रकेगिताकारगोपनचतुरः । संवृतत्वं गूढत्वं, गुतमन्त्रः फलपर्यन्तमन्यैरविदितमन्त्र इत्यर्थः । सहायवान् प्रशस्तमन्त्रयुक्तः अमोघ , क्रोधहपः फलपर्यवसायिकोपसन्तोषः । त्यागसंयमकालवित् वस्तुन्यागतत्संग्रहणकालवित् ॥ 23 ॥ दृढभक्तिरिति । दृढभक्तिः देवगुवादिषु निश्चल इत्यत्र एकवद्भावः ॥ 20 ॥ कल्याणेति । कल्याणाभिजनः कल्याणानां जन्मभूमिः । माधुः वेद्प्रामान्न्याभ्युप्ग्न्ना। अदीनः आभहेतुसहस्रप्वपि अक्षोभ्यान्तः करणः । सत्यवाक्-अतिकृच्छूकावपि पवाषचननिरतः । मजः करणत्रयावयुक्तः । अभिविनीनः शिक्षितः ॥ 1 ॥ अमंनि । ध्र्म्कामार्थ्न्व्जा-पाहा॥ मध्याहापराहकाले कर्तव्यतया धर्मार्थकामान् जानातीत्यर्थः । प्रनिभानवान "प्रज्ञां नवनवोन्मेषशालिनी प्रतिभा विदुः" इत्युका प्रनिभा, प्रनिभानं तद्वान् । लौकिक इति । लोकिके लोक्विदिते। समयाचारे सान्ग्केनिकाचारे। कृतकल्पः कृतकोशलः, इविनीतः ॥ 22 ॥ निभृत इनि। संयुनाकार:-गृहाभिप्रायः गुप्तमन्त्रः फलपर्यन्तमन्यैरविदितमन्त्र इत्य्र्थ्ः। न्यागसंयमकालवित त्यागस्सत्पात्रदानम मंयमः न्यायेनार्जनम् तयोः कालजः ॥ 23 ॥ हनि । इटभक्तिः आश्रितेषु मुनि0-धर्म इति । धर्मकामार्थतजन:-" चांद्वाररावयाहान कलान् कृयान " इति गौतम धमक्तिप्रक्रियया वाहादिका कर्तव्यनया धर्मार्थकामान् जानानात्वः ॥ 12 ॥ For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir भक्तिः । स्थिरप्रज्ञः भक्तिजन्याप्रकम्प्यतत्त्वज्ञानः, अतएव नासद्ग्राही नासदर्थग्राही । असज्जनसंग्रहणरहितो वा । न दुर्वचाः न प्रुस्स्भास्सी। निस्तन्द्रिः आलस्यरहितः, सर्वदा शास्त्रपरिशीलनपर इत्यर्थः । अतएवाप्रमत्तः शास्त्रार्थेष्वनवधानरहितः । स्वदोषपरदोपवित् लोके कश्चित् पश्यति परदोष आत्मदोषं न पश्यति अयं तु न तथा. परदोषवत्स्वदोषं च पश्यत्येवा वक्ष्यति भरतं प्रति "शिरसा याचतस्तस्य वचनं न कृतं मया" इति॥24॥shaastrjny शास्त्रज्ञश्च कृतज्ञश्च पुरुस्सान्त्र्कोविद्ः। यःप्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ 25 ॥ सत्सङ्ग्रहप्रग्रहणे स्थानविन्निग्रहस्य च । आयकर्मण्युपायज्ञःसन्दृष्टव्ययकर्मवित् ॥ 26 ॥ इति । शास्त्रज्ञः सान्ग्ग्वेदातिरिक्त्विद्यास्थान्ज्ञ्य्ः। कृतं कृतान्तं सिद्धान्तं जानातीति कृत्ज्ञ्य्ः। अतः कथंचिदुपकारेण कृतेनैकेन तुष्यतीत्यनेन न पुनरुक्तिः KalpuruSANAmantaraM तारतम्यं तत्र कोविदः प्न्न्द्दित्ः। पुरुषदर्शनमात्रेणायं साधुरयमसाधुरिति तत्तत्स्वरूपविशेषज्ञ इत्यर्थः । यः प्र्सिद्ध्ः। प्रग्रहः मित्रादि स्वीकारः, अनुग्रहः स्वीकृतपरिपालनम् । तयोः यथान्यायं यथाशास्त्रं विचक्षणःसमर्थः,शास्त्रमर्यादामनतिकम्य मित्र्स्वीकारादिकृदित्य्र्थ्ः। "सुप्सुपा" इतिसमासः ॥ 25 ॥ सदिति । सतां संग्रहे स्वीकारे प्रग्रहणे परिपालने च, विचक्षण इति शेषः । निग्रहस्य असन्निग्रहस्य च स्थानवित् अवकाशवित् । "अवकाशे स्थितौ स्थानम्" इत्यमरः । आयकर्मणि न्यायप्राप्तधनार्जनकर्मणि उपायज्ञः पुष्पेभ्यो मधु मधुकर इव अपीडनेन प्रजाभ्यो धनमादातुं]d दृढस्नेहः । यद्वा अनुसरणीयवसिष्ठदशरथादिषु दृढानुराग इत्यर्थः । स्थिरप्रज्ञा-स्थिरा विस्मृतिरहिता प्रज्ञा यस्य सः । स्थिरप्राज्ञः इति पाठे-स्थिरः सर्वदा सर्वैरप्यविचाल्यः प्राज्ञः स्वभावो यस्य । नासदाही-असदर्भग्राही न भवतीति समासः । यद्वा अस्त्पुरुस्स्प्रिग्र्ह्र्हित्स्व्भाव्ः। न दुर्वचाः परोद्वेजकवचनरहितः । स्वदोषपरदोषवित स्वरन्थपररन्धज्ञः ॥ 24 ॥ कुतज्ञः परेण आत्मार्थ कृतमुपकारमल्पमपि बहुतया स्वोपकारत्वेन जानातीति तथोक्तः । पुरुषान्तरकोविदः पुरुस्स्तार्त्म्य्ज्ञ्य्ः। यद्वा आन्तरम् अभिप्रायः, परपुरुषगूढाभिप्रायज्ञ इत्य्र्थ्ः। प्रमहानुग्रहयोर्यथान्यायं विचक्षणः प्रथममात्मीयत्वेन परिग्रहः प्रग्रहः, अनुग्रहो नाम परिगृहीतस्य नैरन्तर्येणानुवर्तनम् तयोर्यथान्यायं युक्तायुक्तविचारानतिक्रमः, तत्र विचक्षणः निपुणः ॥ 25 ॥ सत्सकहप्रग्रहणे सत्सकहे सजनस्वीकारे, प्रग्रहणे। तत्परिपालने । यथान्यायं विचक्षण इति पूर्वेणान्वयः । एकवद्भावः । यद्वा सत्सङ्ग्रहः-सदाचारः, तस्य प्रग्रहणे अनुष्ठान इत्यर्थः । स्थानविनिग्रहस्य च दुष्टनिग्रहस्य - मुनि0-य इति । प्रग्रहानुग्रहयोः-प्रमहः शरणागतस्य प्रथमस्वीकारः, अनुमहो नाम स्वीकृतस्य परिपालनम, तयोर्यथान्यायं न्यायमनतिक्रम्य विचक्षणः रक्षितुं समर्थः । युक्तायुक्तविचारमनतिक्रम्य करणचतुर इत्यर्थः । सत्समहः सदाचारः, तस्य प्रकर्षण ग्रहणे समर्थः । स्थानवित् निरहस्य च दुनिग्रहस्य स्थान वित् चकारान्छिष्टपरिपालने च । यदा प्रहः करादीनां प्रमहणम्, अनुग्रहः तस्मिन् सावशेषग्रहणम् । कृतागसामपराधानुसारेण वचनस्य मोक्षणस्य च यथाशास्त्रमनुपाने निपुणः । लत्तइग्रहप्रमहणे-सत्तां दूरस्यानां सड्महे स्वीकारे प्रग्रहण प्रकर्षेण क्षेत्रदानभूषणादिभिः स्थितिकरणे प्रणये वा विचक्षणः ॥ 26 ॥ For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. चतुर इत्य्र्थ्ः। संदृष्टव्ययकर्मवित् "कश्चिदायस्य चाईन चतुर्भागेन वा पुन्ः। पादभागैत्रिभिवापि व्ययः संचोद्यते बुधैः ॥ " इत्यादिशास्त्रावगतव्यय TI.a.kAM. म्र्म्ज्ञ्य्ः॥26॥shresstthymiti / शास्त्रसमूहेषु वेदवेदाङ्गेषु श्रेष्ठयं महातात्पर्यज्ञत्वं प्राप्त्ः। व्यामिश्रकेषु संस्कृतभाषात्मककाव्यनाटकालङ्कारादिषु च श्रेष्टयं प्राप्त इत्यनुषङ्गः । अर्थधर्मों संगृह्य सुखतन्त्रः सुखपरतन्त्रः । अर्थधर्मसंग्रहणपूर्वकमेव सुखसेवी, नतु केवलकामपरतन्त्र इत्यर्थः । न चालसः अर्थ श्रेष्टचं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु c। अर्थधर्मों च संगृह्य सुखतन्त्रो न चालसः ॥ 27 ॥ वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् । आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥ 28 ॥ धनुर्वेदविदा श्रेष्ठो loke tirthsmmtH| अभियाता प्रहर्ता च senaanyvishaardH|aprdhRssyshc सङ्ग्रामे क्रुद्धैरपि सुरासुरैः॥29॥ धर्मसंग्रहे निरालस्यः ॥ 27 ॥ वैहारिकाणामिति । वहारिकाणां विहारप्रयोजनानां "तदस्य प्रयोजनम् " इति ठकू । शिल्पानां गीतवादित्राणां चित्र कर्मादीनां च विज्ञाता विशेषज्ञः । अर्थविभागवित् "धर्माय यशसेऽर्थाय आत्मने स्वजनाय च । पञ्चधा विभजन वित्तमिहामुत्र च shobhte॥" इत्युक्त विभागवित् । वारणवाजिनां गजानामश्वानां च । आरोहे आरोहणे, विनये आरुह्य शिक्षणे च युक्तः समर्थः ॥ 28 ॥ ध्नुरित्य्र्धाधिक्ः। धनुरादिस्व रूपप्रतिपादको वेदो धनुर्वेदः, उपवेदत्वादनुवैदस्य वेदत्वम् तद्विदा मध्ये श्रेष्टः, समर्मधनुर्वेदविदित्यर्थः । लोके सर्वत्र अतिरथानां अप्रतिहतस्थ । गतीनां सम्मतः पूजितः । "मतिबुद्धि-" इत्यादिना क्त्ः। "तेन च पूजायाम्" इति समासप्रतिषेधाभाव आषः । अभियाता शत्रुसमागमानन्तरं । स्थानवित् । समयज्ञः चकाराच्छिष्टानुपालनस्य समयज्ञ इत्यर्षः । आयकर्मणि न्यायप्राप्यधनसम्पादनकर्मणि । उपायज्ञः तद्विषयोपायज्ञः, पुष्पेभ्यो मधु मधुकर द्ल् इव प्रजाभ्योऽपीडनेनैव धनं सम्पादयितुं चतुर इत्यर्थः । संदृष्टव्ययकर्मकृत " कश्चिदायस्य चार्थेन चतुर्भागेन वा पुनः । पादभागस्त्रिभिर्वापि व्ययः सञ्चोद्यते तथा ॥ " इति शास्त्रदृष्टव्ययकर्मजः ॥ 26 ॥ श्रेष्ठयमिति । शास्त्रसमूहेषु न्यायवैशेषिकवेदान्तादिशास्त्रसमहेषु । व्यामिश्रकेषु संस्कृतप्राकृतादिभाषात्मककाव्य नाटकालङ्कारादिषु श्रेष्ठचं श्रेष्ठता निपुणतां प्राप्त इत्य्र्थ्ः। अर्थधर्मी सङ्गृह्य अनुरुध्य सुखतन्त्रः कामप्रधानः अर्थधर्मापरित्यागेन कामसेवीत्यर्थः । न चालसः कर्तव्यकार्येषु निरुत्साहत्वमालस्यं तद्रहितः ॥ 27 ॥ वैहारिकाणां विनोदार्थानां चित्रकर्मादीनां विज्ञाता । किन अर्थविभागवित "धर्माय यशाप आत्मने । स्वजनाय च । पञ्चधा विभजन वित्तमिहामुत्र च शोभते ॥ " इत्युक्तप्रकारेणार्थविभागवित् । वारणवाजिनामारोहे आरोहणे विनये विविधगतिनयने शिक्षणेपि युक्तः सन्नद्धः ॥ 28 ॥ धनुरिति । अभियाता शत्रूणामभिमुखं याता । प्रहर्ता शत्रणाम् । सेनानयविशारदः सेनानवश्वक्रादिव्यूहन्यासः तब विशारदः निपुणः ॥ 29 ॥ For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir na prahartumicchati किंतु स्वयमेव यत्र शत्रवस्तत्र गच्छति, तत्रापि न दुर्गप्रदेशावलम्बनेन याति किन्त्वभियाता अभिमुखं याता । प्रदर्ता च अभि गम्य न यांधेओधयति किन्तु स्वयमेव नासीरे स्थित्वा प्रथमं प्रहरति । सेनानयविशारदः स्वयं प्रहरन्नपि न स्वसेना छेदयति किन्तु परदुरवगाह चक्रव्यूहादिविभागेन सेनाप्राप्न्न्स्म्र्थ्ः। अप्रधृष्यश्च प्रधर्षयितुमशक्यः, सर्वथा विजयीत्यर्थः । संग्रामे प्रणत्या तु जेतुं शक्य इत्य्र्थ्ः। न केवलं मनुष्यैः, सुरासुरैः परस्परविरोधं विहाय मिलितैरपि न चोपशान्तैः कुद्धैः क्रोधपरवशैः ॥ 29 ॥ एवं कल्याणगुणपरिपूर्णत्वमुक्तम् । अथ हेयप्रत्यनीकत्व अनसूयो जितक्रोधो न दृप्तो न च मत्सरी । न चावमन्ता भूतानां न च कालवशानुगः ॥ 30 ॥ एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः । सम्मतस्त्रिषु लोकेषु वसुधायाः क्स्स्मागुन्नैः। बुद्धया बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ 31 ॥ तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः। गुणैर्विरुरुचे रामो दीप्तः सूय इवांशुभिः ॥ 32 ॥ तमेवं व्रतसम्पन्नमप्रधृष्यपराक्रमम् । लोकपालोपमं नाथमकामयत मेदिनी ॥ 33 ॥ माइ-अनसूय इति । अनसूयः असूयारहितः । जितक्रोधः krodhpaarvshyrhitH| न दृप्तः न गर्विष्ठः । न च मत्सरी परसम्पद्विषये द्वेषरहितः "म्त्स्रो। न्यशुभषे" इत्यमरः । नच कालवशानुगः सत्त्वरजस्तम प्रधानकालानुगुणसत्त्वरजस्तमोगुणो न भवति, केवलसत्त्वमतिरित्यर्थः ॥ 30 ॥ उक्तगुणोपसंहारपूर्वकं गुणान्तराण्याह-एवमिति । एवम् उक्तप्रकारेण । पार्थिवात्मजः रामः । प्रजानां मध्ये श्रेष्ठैलोकोत्तरैर्गुणेर्युक्तः । त्रिषु लोकेषु सम्मतः पूजित्ः। क्षमागुणेः क्षमारूपगुणैः । बहुवचनं प्रकारभेदाभिप्रायेण । वसुधायाः भूमेस्तुल्य इति वक्ष्यमाणमनुषज्यते ॥ 31 ॥ उपसंहरतितथेति । तथा पूर्वोक्तरीत्या । सर्वप्रजाकान्तैः स्त्रीबालयुववृद्धानां प्रियः । पितुःप्रीतिसञननैः, दृष्टान्तार्थमिदम् । पितुरिख सर्वेषां प्रिय्रित्य्र्थ्ः। एवंभूते गुणैः रामः स्वतः सुन्दरः स्वतो दीप्तः सूर्योर्डशुभिरिख विरुरुचे बभौ ॥ 32 ॥ एवं रामगुणान् प्रदर्य तत्कृतं भूम्युपलक्षितसकललोकप्रावण्यं अनसूय इति । परकृतासूयारहितः, न च मत्सरी परसम्पद्विषये द्वेषरहितः । न चावमन्ता भूतानां प्राणिनामवमानकर्ता न भवति । न च कालवशानुगः कालवशः कालपारतन्त्र्यम्, तदनुसारी न भवतीत्यर्थः । "दशवर्षसहस्राणि दशवर्षशतानिच । वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥ " इति भगवतैव काल नियमस्याक्तत्वात ॥ 30 ॥ वसुधायाः क्षमागुणः क्षान्तिप्रधानेगुणेरिति मध्यमपदलोपी स्मास्ः। वसुधायास्तुल्य इति परेण सम्बधः । बुद्धचा बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेरिति ॥ 21 ॥ 32 ॥ तमेवमिति । मेदिनीशब्देन मेदिनीस्थजना लक्ष्यन्ते । यद्वा मेदिनी तदधिष्ठानदेवता, अकामयत सुजनदुर्जनानुग्रहनिन For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandie vA.rA.bha..darzayati-tamevamiti / एवङ्गणसम्पन्नत्ववत्, बतसम्पन्नं आश्रितसंरक्षणरूपव्रतसंपन्नम् । अप्रधृष्यपराक्रमं अकुण्ठपराकमम् । सर्वे लोकपाला उपमा TI.a.kA. यस्य तं रामं मेदिनी नाथं अकामयत भूमे थत्वोचितोऽभूदित्यर्थः । अथवा एवं बालकाण्डोक्तरीत्या व्रतसम्पन्नं 'रामस्तु सीतया सार्द्धम् ' इत्युक्त रीत्या क्रीडारससम्पन्नम् । अप्रधृष्यपराक्रमं विरोधिवर्ग निवर्त्य सात्म्यभोगप्रदम् । लोकान् पालयतीति लोकपालः, समस्तोपभोगसाधनसम्पन्न इत्य्र्थ्ः। उप समीपे मा लक्ष्मीः सीतारुपा यस्य सः उप्म्ः। लोकपालश्वासावुपमश्चेति स्मास्ः। तं लक्ष्म्या भोगाननुभवन्तं रामं मेदिन्यपि नाथमकामयत, एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् । दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ॥ 34 ॥ अथ राज्ञो बभूवैवं वृद्धस्य चिर्जीविन्ः। प्रीतिरेषा कयं रामो राजा स्यान्मयि जीवति ॥ 35 ॥ एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते । कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ 36 ॥ स्वयंवरेण कण्ठे मालिकां दातुमैच्छदित्यर्थः ॥ 33 ॥ तनि0-एवं वृनसम्पन्नं लोकपालः उपेन्द्रः तस्य स्थितिकर्तृत्वेनावतारात्स उपमा यस्य तं नाथत्वेनाकाम यत । मेदिनीशब्दन मंदिनीस्थायिनी जना लक्ष्यन्ते " मश्चाः कोशन्ति " इतिवदिति केचित् । मेदिनी तदधिष्ठानदेवता अकामयत । शिष्टपरिपालनदुष्टनिग्रहयो । मंदिन्या एवं हर्षहेतुत्वात् । त्थोक्त्म्-'bhuumihtnRpvyaajdtyaaniikshtaayutaiH| आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ " इति ॥ 33 ॥ न केवलं लोकस्तं नाथमका मयत राजापीत्याह-एतैरिति । एतैः पूर्वोक्तैः । बहुभिः असङ्घययैः अनुपमैः लोके कुत्राप्येतादृशगुणादर्शनादसदृशैः गुणैः युक्तं सुतं दृष्ट्वा राजा राज्यभरणश्रान्तः । परंतपः शत्रुसंहारव्यग्रः दशरथः । चिन्तां मनोरथं चक्रे ॥ 34 ॥ तामेव चिन्तां स्पष्टयति अथेत्यादिना स्वर्गमवामुयामित्यन्तेनाथेति । अथ रामगुणदर्शनानन्तरम् । चिरजीविनः वृद्धस्य, वयोवृद्धस्येति ज्ञानवृद्धव्यावृत्तिः । वृद्धत्वात् प्रीतिरित्युच्यते । एवम्-एवंप्रकारेणेत्यर्थः । मयि जीवति रामः कथं राजा स्यादित्येषा प्रीतिर्बभूव । अत्र कथमित्युक्ति कैकेयीवरदानकृतविनशङ्काप्रतिसन्धानेन ॥ 35 ॥ प्रीतेरौत्कव्यमाह-एपेति । अत्रान्ते इतिकरणं द्रष्टव्यम् । द्रक्ष्यामि इत्येषा परा निरतिशया प्रीतिः। अस्य दशरथस्थ । हृदि संपरिवर्तते सम्यक् अविच्छिन्नमनुवर्तते ॥ 36 ॥ ॥ 8 ॥ हयोमेदिन्या हर्षहेतुत्वादिति ज्ञेयम् ॥ 33 ॥ 34 ॥ चिन्ताप्रकारमाह-अथेत्यादि स्वर्गमवाप्नुयामित्यन्तेन । मयि जीवति सत्येव श्रीरामः कथम् केनोपायेन राजा स्थादित्येषा प्रीतिः चिन्ता । प्रीयते अनया चिन्तयेति व्युत्पत्त्या प्रीतिशब्दस्य चिन्तापरत्वम्, राज्ञो बभूवेत्यन्वयः ॥ 35 ॥ एषेति । द्रक्ष्यामीत्यत्रेतिकरणं द्रष्टव्यम् । / For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir atha रामस्य राजत्ववांग्यतानुसन्धानं दशरथस्य दर्शयति श्लोकत्रयेण-वृद्धिकाम इति । वृद्धिकाम इत्यनेनापूर्वेश्वंयप्रदत्वमुक्तम् । सर्वभूतान्यनुकम्प यतीति सर्वभूतानुकम्पनः । कर्तरि ल्युट । अनेन भ्रष्टैश्वर्यसाधकत्वमुक्तम् । ममात्मज इति शेपः । दाने सन्तापहारित्वे च दृष्टान्तमाह वृष्टिमान् । पर्जन्य इवेति । लोके विपये मत्तः प्रियतरः अतिशयेन प्रीतिमान् । प्राणातीति प्रिय्ः। पचायच ॥ 37 ॥ पूर्व प्रियतरत्वमुक्तम्, अत्र तद्धतुगुण वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः । मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ 37 ॥ यमशक्रसमो वीयें बृहस्पतिसमो म्तौ। महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ 38 ॥ महीमहमिमां कृत्स्नामधितिष्टन्त मात्म्ज्म्। अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम् ॥ 39 ॥ इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः । शिष्टैरपरि मेयैश्च लोके लोकोत्तरैर्गुणैः ॥40॥त्ण् समीक्ष्य महाराजो युक्तं समुदितैः शुभैः । निश्चित्य सचिवैः सार्द्ध युवराज ममन्यत ॥ 41 ॥ दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् । सञ्चचक्षे च मेधावी शरीरे चात्मनो जराम् ॥ 42 ॥ वत्तरत्वमुच्यते-यमशकसम इति । प्रत्येकं साम्यानहत्वाद्यमशक्रेत्युक्तम् ॥ 38 ॥ महीमिति । यथास्वर्ग स्वसदृशं स्वसुकृतानुरूपं स्वर्गमित्यर्थः । / यदा यथास्वर्ग यथाभूतस्वर्ग 'यस्त्वया सह स स्वर्गः' इत्युक्तरामसौन्दर्यानुभवस्वर्गमित्यर्थः ॥ 39 ॥ इतीति श्लोकद्वयमेकान्वयम् । इति पूर्वोक्त । पारीत्या । विविधस्तेस्तेस्तत्तत्कार्यभेदन प्रसिद्धः । अन्यपार्थिवदुर्लभेः सामान्यराजदुर्लभैः । शिष्टेः उक्तव्यतिरिक्तसोशील्यादिभिः अपरिमेयः असङ्ख्ययः । कतिपयगुणाः प्रदर्शिताः शिष्टास्त्वपरिमेया इति भावः । लोके लोकोत्तरेलोक कुत्राप्येवं लोकोत्तरगुणा न सन्तीत्यर्थः । स्मुदित्ः। स्वाभाविकैः शुभैः कल्याणतमैगुणयुक्तं तं रामं समीक्ष्य महाराजो dshrthH। सचिवैः सार्द्ध निश्चित्य युवराजममन्यत, अयं युवराजो भवेदिति निश्चितवानित्यर्थः ॥ 40 ॥ 41 ॥ अथ सद्यो रामाभिषेककर्त्तव्यताहेतुं स्वविपत्तिसूचकं दुनिमित्तमात्मनो जरां चालोचितवानित्याह-दिवीति । प्रीतिः चिन्ता । अस्य दशरथस्य हृदि संपरिवर्तत इत्यन्वयः ॥ 36-38 ॥ महीमिति । अनेन वयसा कृत्स्ना महीं अधिष्ठितमात्मजं दृष्ट्वा यथा स्वर्गमानुयामिति प्रीतिः हृदि संपरिवर्तत इति पूर्वेण सम्बन्धः ॥ 39 ॥ 40 ॥ इतीत्यादि । लोकोत्तरैर्गुणरित्यस्य युक्तमिति पूर्वेण सम्बन्धः । उक्तव्यतिरिक्तसोशील्यादिभिः स्मु। पादितैर्मिलितैः ॥ 41 ॥ दिवीति । उत्पातजम-आत्मानिष्टसूचकोत्पातसचितम् । दिव्योत्पातः दक्षत्रादिवकृतम् । अन्तरिक्षोत्पातः-महावातपरिवेषसन्ध्यादिग्ध For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. दिव्यन्तरिक्ष भूमौ च यान्युत्पातानि तजं भयमित्यर्थः । तानि चोक्तानि ज्योति शास्त्रे-" स्वर्भानुकेतुनक्षत्रग्रहताराचन्द्रजम् । दिवि चोत्पद्यते TI.a.kA. यच्च तद्दिव्यमिति कीर्तितम् । वाय्वभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च । खपुरं चेन्द्रचापं च तद्विद्यादन्तरिक्षजम् । भूमावुत्पद्यते यच्च स्थावरं वाथ स. जङ्गमम् । तदैकदेशिकं भौममुत्पातं परिचक्षते । / " इति । भयावहानि घोराणि, दिव्याधुत्पातानीति फलितार्थः । मेधावी सूक्ष्मदर्शी, राजा संचचक्षे । पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः । लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ॥ 43 ॥ आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च । प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवानपः ॥ 44 ॥ नानानगरवास्तव्यान पृथग्जानपदानपि । समानिनाय मेदिन्याः प्रधानान पृथिवीपतीन् ॥ 45 ॥ दृष्टवान् सचिवायोक्तवानिति वा, आत्मनः शरीरे जरां च संचचक्षे । ख्यानभाव आर्षः ॥ 42 ॥ एवं रामाभिषेके हेतुद्वयमुक्तम्. सर्वलोकप्रियत्वं च । हेतुमाह-पूर्णचन्द्राननस्येति । अथ उत्पातदर्शनानन्तरम् । पूर्णचन्द्राननस्य त्द्व्त्स्र्व्स्न्ताफ्र्स्थ्। महात्मनः महामतेः रामस्य । लोके विषये संमि यत्वं कीदृशम् ? आत्मनः स्वस्य शोकापनुदं उत्पातादिभयनिवर्तकं सम्यक प्रियत्वं बुबुधे अनुसन्दधावित्यर्थः ॥ 13 ॥ एवमनुसन्धानप्रयोजनमाहकेआत्मन इति । आत्मनः प्रजानां च श्रेयसे हितार्थाय प्रियेण च प्रियाय च । चतुर्थ्यथें तृतीया। धर्मात्मा धर्मशीलः । धर्मेण प्राणिसंरक्षकः नृपः प्राप्त कालेनोपलक्षितः सन् । भक्त्या प्रीत्या त्वरितवान् प्रातकालत्वं स्वस्य वृद्धत्वं रामयौवनं वसन्तकालो वा॥44॥ नानति । नानानगरेषु वसन्तीति - नानागरखास्तव्याः तान् "वसेस्तव्यत्करि णिच" इति कतरि तव्यत्प्रत्ययः । पृथग्जानपदान् जनपदान्तरस्थान् । मेदिन्याः भुवः । प्रधानान् न केवलानवान्तरनृपतीनित्यर्थः । पृथक् समानिनायेति वा ॥ 45 ॥ मादिः । भौमोत्पातः स्थावरजङ्गमविकारः, स्थावरविकारः भूकम्पशिलापातवृक्षरक्तस्रवणादिः, जङ्गमविकारः मनुष्यादिजातीयपशुपक्ष्याद्युत्पत्तिः, पतत्रिविधो I पात भयं संचचक्षे क्थ्यामास्। सचिवानामिति शेषः । जरादर्शनं च रामाभिषेककारणान्तरमिति मत्वोक्तम्, न तत्पातत्वेनेति द्र्स्स्त्त्व्य्म्॥42॥ पूर्णेति । आत्मनः ॥ स्वस्य शोकापनुदं सुखावह लोके महात्मनो रामस्य संधियत्वं सर्वानन्दकरत्वम् । बुबंधे ज्ञातवान ॥ 43 ॥ आत्मन इति । प्रियेण प्रीत्या हेतुना च भक्त्या श्रीरामपरिपा लिताः प्रजाः धन्या भवन्विति प्रजाविषयभन्या च आत्मनः प्रजानां च श्रेयसे नृपो दशरथः प्राप्तकाले प्राप्तावसरे, त्वरितवान । रामाभिषेकमिति शेषःथानाना For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie niti / श्रोष्यत इत्यनन्तरमितिकरणं द्रष्टव्यम् । अनानयने हेतुमाह त्वरयेति । दूरवत्तित्वादितिभावः । केकयराजानमित्यत्र समासान्तविधे रनित्यत्वादृजभावः ॥ 16 ॥ तान् वेश्मनानाभरणैरिति । प्रथमं वेश्मनानाभरणैः प्रतिपूज्य पश्चात्तान् ददशेन्यः ॥ 17 ॥ दर्शनप्रकारमेवाहाथेति । प्रविविशुः, सभामिति शेपः । शेषाः केकयराजजनकभिन्नाः ॥ 18 ॥ अथेति । राजवितीर्णेषु राजदत्तेषु । नियताः नियतदेशाधिपत्याः, न तु केकयराजानं जनकं वा नराधिपः । त्वरया चानयामास पश्चात्तौ श्रोप्यतः प्रियम् ॥ 46 ॥ तान् वेश्म नानाभरणैर्यथाई प्रतिपूजितान् । ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः ॥ 17 ॥ अथोपविष्टे नृपतौ तस्मिन् परबलार्दने । ततः प्रविविशुः शेषा राजानो लोकसम्मताः ॥ 48 ॥ अथ राजवितीर्णेषु विविधेष्वासनेषु च । राजानमेवाभिमुखा निषेदुनियता नृपाः ॥ 19 ॥ स लब्धमानविनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः । उपोपविष्टैर्नृपतिर्भूतो बी सहस्रचक्षुर्भगवानिवामरैः ॥ 5 ॥ इत्याचे श्रीमदयोध्याकाण्डे प्रथमः सर्गः ॥ 1 ॥ ततः परिषदं सर्वामामन्त्र्य व्सुधाधिप्ः। हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ 1 ॥ अन्तरङ्गा वा पादाप्रसारणादिनियमयुक्ता वा ॥ 49 ॥ स इति । लन्धमानः प्राप्तबहुमानैः । पुरालयः नानानगरवासिभिः । उपोपविष्टेः राजवचन श्रवणादरेण मन्दमन्दं समीपं प्राप्तः नृपैः मानवैश्च वृतो नृप्तिः। भगवान् महात्म्यवान् । सहस्रचक्षुः इन्द्र इव बभौ ॥ 50 ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूपणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने प्रथमः सर्गः ॥ 1 ॥ अथ रामाभिषेकस्य सर्वसम्मतत्वं दर्शयति द्वितीये-तत M इत्यादि । ततः राजादिनिवेशानन्तरम् । परिषदं पौरजानपदसमूहम् । आमन्य अभिमुखीकृत्य । हितं श्रेयस्करम् । उद्धर्षणं उत्कूलहर्षजनकम् । प्रथितं । नगरेति । नानानगरेषु वसन्तीति नानानगरवास्तव्याः ॥ 45 ॥ नविति । पश्चात् प्रियं रामाभिषेक श्रोष्यत इति विचार्य त्वरया श्व एव अभिषेक्ष्यामीति । संभ्रमेणेति शेषः ॥ 46 ॥ तानिति । वेश्मनानाभरणैः प्रतिजिनान् रम्य गोगृहभूषणप्रदानादिना स्वेन सत्कृतानित्यर्थः । प्रजापतिः ब्रह्मा ॥ 47 ॥ M अथेति । शेषाः जनककेकयराजव्यतिरिक्ताः । राजवितीर्णेषु गज्ञा इत्तेषु ॥ 48 ॥ 49 ॥ स इति । लब्धमानः ल्ब्ध्स्त्कार्ः। उपोपविष्टः सहस्त्रचक्षुः इन्द्र्ः॥50॥ इति श्रीमहेश्वरनीविरचितायां श्रीरामायणतत्वदीपिकाख्याः अयोध्याकाण्डव्याख्यायां प्रथमः सर्गः ॥1॥न्त् इति । परिषदमास्थानमण्डप For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ko jA.rA.भू. प्रकटार्थम् । एवं वक्ष्यमाणरीत्या ॥ 1 ॥ प्रथितमुवाचेत्युक्तं विशदयति-दुन्दुभिस्वनकल्पेनेति । दुन्दुभिस्वनकल्पेन भेरीस्वनसदृशेन । ईषदसमाप्तौ 10कल्पपप्रत्ययः । गम्भीरेण गम्भीरार्थेन । अनुनादिना दिशः प्र्तिध्व्न्य्ता। स्वरेण महता-महता स्वरेण नादयन् जीमूत इव मेघ इव स्थितः राजास.2 उवाच । पुनः स्वरः कीदृशः 1 राजलक्षणयुक्तेन प्रभावानुरूपेण कान्तेन मृदुना रसयुक्तेन माधुर्यवता ॥ 2 ॥ 3 ॥ स्वकृतराज्यपरिपालनस्य पूर्व्कृत्। दुन्दुभिस्वनकल्पेन ग्म्भीरेन्नानुनादिना|स्व्रेन्न् महता राजाजीमूत इव नादयन् ॥ 2 ॥ राजलक्षणयुक्तेन कान्तेना नुपमेन c। उवाचरसयुक्तेन स्वरेण नृपतिर्नुपान् ॥ 3 ॥ विदितं भवतामेतद्यथा मे राज्यमुत्तमम् । पूर्वकैर्मम राजेन्द्रः सुतवत्परिपालितम् ॥ 4 ॥ सोऽहमिक्ष्वाकुभिः पूर्वेनरेन्द्रैः परिपालितम् । श्रेयसा योक्तकामोऽस्मि सुखाई मखिलं जगत् ॥ 5 ॥ मयाप्याचरितं पूर्वेः प्न्थान्म्नुग्च्छ्ता। प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥ 6 ॥ पालनादविशेष सूचयन्नाह-विदितमिति । अन्ते इतिकरणं द्रष्टव्यम् । उत्तमं विपुलं मे एतद्राज्यं मम पूर्वकैः पूर्वैः राजेन्द्रः रघुप्रभृतिभिः सुतवत्परि पालितम् । अतिप्रेम्णा सुरक्षितमित्येतद्भवतां विदितं "क्तस्य च वर्तमाने" इति षष्ठी । भवद्भिर्विदितमित्यर्थः ॥ 1 ॥ अस्तु, ततः किमित्यत्राहसोऽहमिति । सः तद्वंश्योऽहम् । इक्ष्वाकुभिः ikssvaakuvNshyH| सर्वेः नरेन्द्रैः परिपालितम्, अतएव सुखाई अखिलं जगत् राज्यं श्रेयसा सुखेन अधुनापि योक्तुं कामयत इति योक्तुकामः अस्मि । "तुं काममनसोरपि" इति मकारलोपः । योक्तुमिच्छामीत्यर्थः ॥ 5 ॥ ननु भवत्कृतं पालनमेवास्माकं श्रेय इत्यत्राह-मयापीति । पूर्वः राजभिः आचरितं क्षुण्णं पन्थानं मर्यादाम् अनुगच्छता अनुसरता । नित्यं अनिद्रेण जागरूकेण मयापि प्रजाः यथाशक्त्य गतजनम्, हितमुत्तरत्र श्रेयस्करम् । उद्धर्षणम् आनन्दजनकमित्यर्थः । प्रथितम् अर्थगरिष्ठतया प्रसिद्धमित्यर्थः ॥ 1 ॥ दुन्दुभीति । अनुनादिना प्रतिध्वनिना स्वरेण नादयन, दिश इति शेषः । गम्भीरेण महता स्वरेणोवाचेति पर्वेण सम्बन्धः |राजेति। राजलक्षणयुक्तेन राजवाक्यानुरूपलक्षणयुक्तेन । माधुर्यरसयुक्तेन नृपति देशरथः, नृपानुवाच ॥ 3 ॥ विदितमिति । मे राज्यं मयेदानी पाल्पमानं राज्यमित्यर्थः । मम पूर्वकैः राजेन्द्रमन्वादिभिः, यथासुतवत् पुत्रेण तुल्यं परिपालितम् । एतत्परिपालनम्, भवतां भवद्भिर्विदितमित्यर्थः ॥ 4 ॥ ततः किम् ? त्बाः-सोह्मिति। इक्ष्वाकुभिरिक्ष्वाकुवंश्यैर्नरेन्द्रः परिपालितं मुखाई जगत् श्रेयसा श्रीरामा भिषेकरूपेण योक्कामोस्मि ॥ 5 ॥ मत्कृतं परिपालनं भवदनुभवसाक्षिकमित्याह-मयेति । पूर्वैरिक्ष्वाकुप्रभृतिभिराचरितं पन्यानं सन्मार्ग प्रजापरिपालनरूपम् । / For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir भिर्क्स्सिताः। यथाशक्तीति विन्योक्तिः॥6॥ तहीदानीमपि तथैव रक्ष्यतामित्यवाह-इदमिति । कृत्स्त्रस्य लोकस्य जनस्य हितं चरता कुर्वता मया M इदं शरीरं भवतां प्रत्यक्षं हीति भावः । पाण्डरस्यातपत्रस्य श्वेतस्य छत्रस्य । छायायां जरितं सातजरं कृतम्, जरापर्यन्तमेकच्छत्रतया पराक्रमनिधि, भूत्वा मया नियमेन लोकहितमाचरितमित्यर्थः ॥ 7 ॥ तर्हि सम्प्रति किं कर्त्तव्यमित्यत्राह-प्राप्य वर्षसहस्राणीति । बहूनि वर्षसहस्राणि पष्टिवर्षसहस्र इदं शरीरं कृत्स्नस्य लोकस्य चरता हित्म्। पाण्डरस्यातपत्रस्य च्छायायां जरितं मया ॥ 7 ॥ प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः । जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ 8 ॥ राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः । परिश्रान्तोऽस्मि लोकस्य गुर्वी धर्मधुरं वहन् ॥ 9 ॥ सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते । सनिकृष्टानिमान् सर्वाननुमान्य द्विज्र्स्स्भान्॥10॥अनुजातो हि मां सर्वेर्गुणइज्येष्ठो म्मात्म्ज्ः। पुरन्दरसमो वीर्ये रामः प्र्पुर्न्य्ज्य्ः॥13 परिमितान्यायूंषि प्राप्य जीवतः क्रमेण जीर्णस्थास्य शरीरस्य । विश्रान्ति राज्यभाराद्विरतिम् । अभिरोचये इच्छामि। एतेन ययातिवद्विषयचापलेन नं राज्याद्विरम्यत इति दर्शितम् ॥ 8 ॥ इतःपरं राज्यवहनाशक्ती निमित्तमाह-राजेति । राजप्रभावैः शौर्यादिभिः जुष्टां सेवितुमहीम् । अजिते न्द्रियैः विषयपरैः । दुर्वहां तादृशप्रभावरहितैवोढुमशक्याम् । गुर्वी बहुसाधननिर्वाह्याम् । लोकस्य धर्मधुरं धर्मस्थापनरूपभारं वहन्त्रहं परिश्रान्तो ऽस्मि ॥ 9 ॥ विवक्षितमर्थ दर्शयति-स इति । सः एवं श्रान्तोऽहं प्रजाहिते प्रजारक्षणविषये । पुत्रं कृत्वा नियम्य । सन्निकृष्टान् अन्तरङ्गभूतान् । इमान् सर्वान् द्विजर्षभान् ब्राह्मणश्रेष्ठान् । अनुमान्य कृतानुमतिकान् कृत्वा। mAnayateya'ntAllyap / विश्रमं श्रान्तिनिवृत्तिमिच्छामि ॥ 10 ॥ कस्ते पुत्रो यौवराज्ये नियोज्योभिमतस्तत्राह-अनुजात इति । वीर्ये विषये पुरन्दरसमः इन्द्र्तुल्य्ः। तौल्यमेवाह परेषां शत्रूणां पुराणि जयति । स्वाधीनीकरोतीति परपुरञ्जयः । असंज्ञायामपि जे खजार्षः । रामः रामनामकः मम ज्येष्ठ आत्मजः । सवैगुणैः शौर्यादिभिःमामनुजातः "अनुर्लक्षणे"॥ अनुगच्छता अनुसरना । नित्यमनिद्रेण सदा जागमकेण । यथाशक्ति-सामर्थ्यानुरूपेण ॥ 6 ॥ इदमिति । लोकस्य हितं श्रेयः चरता कुर्वता आतपत्रस्य छायायां । जरितं जरान्वितम, अनेन सर्वकालपर्यटन व्यज्यते, न तु विषयासक्त्यति भावः । एवं प्रयासेन राज्यमेकच्छचमभूदिति तात्पर्यम् ॥ 7 ॥ प्राप्येति । वर्षसह स्राणि षष्टिवर्षसहस्राणि प्राप्य वहन्यायूंषि वत्सरशतमपानेकपुरूषायूंषि ॥ 8॥राजेति । राजप्रभाव जुष्टौ राजतेजसा पालिताम् ॥ 9 ॥ सोऽहमिति । प्रजाहिते. पुत्रं कृत्वा, नियुज्यत्यर्थः । अनुमान्य अनुमति प्रापय्य । अनुज्ञाप्येति पाठे-अनुज्ञा कारयित्वेर्थः ॥ 10 ॥ अनुजात इति । अनुजात:-अनुमृत्य जातः ॥ 11 ॥ For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vA.rA.भू. M2211 www.kobatirth.org इत्यनुः कर्मप्रवचनीयः । तद्योगान्मामिति द्वीतीया । मद्गुणान् सर्वाननुप्राप्य जात इत्यर्थः । ननु 'मत्तश्च गुणवत्तरः । अपरिमेयैश्च लोके लोकोत्तरैर्गुणैः' इति पूर्वमुक्तम्, कथमिदानीमनुजातो हि मां सर्वेर्गुणैरित्युच्यते पुरन्दरसम इति च । उच्यते - " अन्या मध्यस्थचिन्ता हि विमदभ्यधिकोदया " इतिन्यायेन पौरमुखेन रामस्य सर्वाभ्यधिकगुणतां वक्तुमेवमुक्तमिति ध्येयम् । अतएव वक्ष्यति "बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते " इति ॥ 11 ॥ तमिति । तं स्वगुणतुल्यगुणम् । धर्मभृतां धार्मिकाणां वरं पुरुषपुङ्गवम् । पुष्येण नक्षत्रेण युक्तं चन्द्रमिव स्थितं तद्वदत्युज्ज्वलम् ! तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् । यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥ 12 ॥ अनुरूपः स वै नाथो लक्ष्मीवालक्ष्मणाग्रजः । त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ 13 ॥ Acharya Shri Kailassagarsuri Gyanmandir यद्वा पुष्यनक्षत्रेऽभिषेककरणात् पुष्येण चन्द्रमिवेत्युक्तम् । यौवराज्ये नियोक्तास्मि । यद्रा चन्द्रमिव स्थितं तं वः पुष्येण यौवराज्ये नियोक्तास्मी त्यर्थः ॥ 12 ॥ दशरथवचनं वाल्मीकिस्तत्त्वज्ञतया श्लाघते अनुरूप इति । स रामः अनुरूपः अनुगुणः नाथः, लोकस्येति शेषः । अनुरूपत्वे हेतुः लक्ष्मीवानिति । अपरिच्छिन्नतेजस्क इत्यर्थः । तत्रापि हेतुर्लक्ष्मणाग्रज इति । "लक्ष्मणो लक्ष्मिवर्द्धनः " इत्युक्तम् । यद्वा अनुरूपत्वे हेतुर्लक्ष्मणाग्रज इति । लक्ष्मण इव सर्वत्र स्वाश्रिते प्रेमशालीत्यर्थः । अथवा अनुरूप इत्यादि नित्यानपायिन्या लक्ष्म्या विशिष्टः परिजनपर्यन्तो रामः सर्वस्य निरुपा धिकः शेषी । दशरथस्तु राज्यपालनापाधिकशेषी । वै इति श्रुत्यादिप्रसिद्धिं द्योतयति "दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः" इत्याद्युक्तेः । तस्य निरुपाधिकशेषित्वे निमित्तमाह त्रैलोक्यमिति । त्रयो लोका एव त्रैलोक्यम् । चतुर्वर्णादित्वात्स्वार्थे ष्यञ् । त्रैलोक्यमपि येन नाथेन नाथवत्तरम् अतिशयेन नाथवत् । रामस्य रक्षकत्वावलोकने कियन्मात्रं त्रैलोक्यमिति भातीत्यर्थः । अथवा अनेन श्लोकेन रामस्य परत्वमुच्यते-सः रामः अनु रूपो नाथः सहजशेषी जगतः अन्ये तु क्र्मानुगुन्न्त्याण्पाधिकाः। अनुकूलं रूपं यस्य सोऽनुरूपः । "समः समविभक्ताङ्गः । चन्द्रकान्ताननम्" इत्याद्युक्त निरुपमसौन्दर्य्यशालिदिव्यमङ्गलविग्रह इत्यर्थः । अनुकूलं स्वरूपं यस्यासावनुरूपः । शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कतया 'भ्यस्यमाना नन्दरूप इत्यर्थः । " आनन्दो ब्रह्म " इति द्युक्तम् । अनुगतं रूपं यस्यासावनुरूपः, सर्वव्यापीत्यर्थः । अनुरूपः अनुप्रविष्टचराचरादिकशरीरः, सर्व रामस्यातिमानुषशक्तियोगं प्रकटयनि- तमिति । पुष्येण नक्षत्रेण युक्तं चन्द्रमिव प्रकाशमानं तं रामं यौवराज्ये नियोक्तास्मि नियोक्ष्ये ॥ 12 ॥ अनुरूप iti For Private And Personal Use Only TI.a.kA. ma0 2 // 11 //
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir Ju शरीरीत्यर्थः । अनुरूपः अनुस्यूतरूपः । परव्यूहविभवान्ताम्यर्चावताररूपेण नानावतारशालीत्यर्थः । अनुरूपः ओः रुद्रस्य रूपं शरीरं तद्विलक्षण shriirH। "वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु" इत्यायुक्तरूपविलक्षणरूपः पुन्न्द्द्रीकाक्स्स्त्वादियुक्त्ः। उस्वरूपभिन्न इति त्रिमूर्ति सासाम्यं च निरस्यते । वीनां पक्षिणां नाथो विनाथः हंसः तत्सम्बन्धी वैनाथः । अन्न्यादिवृद्धिः। हंसवाहनः चतुर्मुखः तत्सहितः सवैनाथः नाभिपद्मस्थल। स्थितचतुर्मुख इत्यर्थः । वैनाथो गरुडवाहनो या। नाथत्वे हेतुर्लक्ष्मीवानिति । नित्ययोगे मतुप । "ह्रीश्च ते लक्ष्मीश्च पत्न्यो" "अप्रमेयं हि तत्तेजो यस्य अनेन श्रेयसा सद्यः संयोज्यवमिमां महीम् । गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ 4 ॥ यदीदं मेऽनुरूपार्थ मयासाधु मुमन्त्रितम् । भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥ 15 ॥ साजनकात्मजा" "वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नस्तरन्ति" इति। पत्नीविशिष्टत्ववत् परिजनविशिष्टत्वमाह लक्ष्मणाग्रज इति । लक्ष्मण शब्द: कैर्यपरमात्रीपलक्षणार्थः । अग्रज इति तत्रिरुप्यत्वात्नया आश्रितपारतन्त्र्यमुक्तम् । ननु कथमयमनुरुपो नाथः ? ब्रह्मरुद्धादयोपि हि स्न्ति। नाथा इत्यत्राह त्रैलोक्यमपीति । कृतकमकृतकं कृतकाकृतकमित्युक्तं समस्तं जगदित्यर्थः । यननाथेन नाथ्व्दित्य्नेनेन्द्रादिव्यावृत्तिः। तरपा ब्र्ह्म्रुद्रादि। व्यावृत्तिः। तन्नाथत्वस्यैतन्मूलत्वात् "युगकोटिसहस्राणि विष्णुमाराध्य प्द्म्भूः। पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम ॥ महादेवः सर्वमेधे महात्मा पाहुत्वात्मानं देवदेवा बभूव" इत्यादि स्मृतयः तत्र मानम् लोक्यं नाथात्तरं रक्ष्यापेक्षया रक्षकत्वराधिकेत्यर्थः ॥ 13 ॥ अनेनेति । इमां मया चिर) कालधृतां महीं तस्मिन् ज्येष्ठे सुते निवेश्य, महीपालनमा निक्स्सिप्येत्त्र्थ्ः। अनेन तत्रिवेशरूपेण श्रेयसा च महामवं सद्यः संयोज्य गतकेशः गतराज्य भरणक्लेशा भविष्यामि । रामाभिषेकस्य द्वे फले, मयाः श्रेयोना विश्रान्तिश्चेति भावः । / 14 ॥ यदीति । इदं रामाभिषेकरूपं कार्य मे राज्यभरण धान्तस्य वृद्धस्य मे यद्यनुरूपाथै उचित प्रयोजनकं चेत् मया वा साधु सुमन्त्रितं यदि सम्यक् विचार्यारब्धं चेदित्यर्थः । तदा भवन्तः मे मह्यम् । अनु । येन लक्ष्मीयुक्तेन नायेन त्रैलोक्यमपि नायवत्तरम, चतुर्मुखेन्द्रादय इव नायवन्मात्रं न, किन्तु नाथवत्तरम् अनुरूपस्वामिकम् । स लक्ष्मणाग्रजः त्रैलोक्यान्तर्गताना वो युष्माकम् अनुरूपी नाथः स्यादिति योजना ॥ 13 ॥ अनेनेति । इमां चिरकालधृतां महीं सुते सनिवेश्य अनेन तन्निवेशरूपेण श्रेयसा महीं सन्नियोज्य तक्केशो भविष्यामीति सम्बन्धः ॥ 14 ॥ चलिः । मे इदनभिरेकरू कार्यम अनुरूपार्थं भवतामनुकूलार्थ यदि मया साधु सुमन्त्रितं यदि मे तद भवन्तोऽनुला For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.ga.bha. TI.a.kA ma मन्यन्तां अनुमति कुर्व्न्तु। इदं मे अनुकूलार्थ चत्कथं वान्यत्करवाणि ॥ 15 पले प्रियं तत् क्रियतामित्यत्राह-यद्यपीति । एषा रामाभिषेकविषया प्रीतिर्यद्य प्यस्ति तथाप्यन्यद्धितमस्ति चेच्चिन्त्यताम् । ननु कस्त्वत्तोधिकदीत्यत्राह अन्येति |म्ध्य्स्थानां रागद्वेपरहितानां चिन्ताविचारः अन्या अन्यादृशी स्वमा चिन्तातो विलक्षणा । तदेव वैलक्षण्यमाइ विमर्दाभ्यधिकोदयेति । विमर्दैन पूर्वापरपक्षसङ्घर्षणेन हेतुना अभ्यधिकोदया अधिकार्थप्रादुर्भावा हि ॥ 16 ॥ यद्यप्यषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् । अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥ 16 ॥ इति ब्रवन्तं मुदिताःप्रत्यनन्दन्नृपा नृपम् । वृष्टिमन्तं महामेघ लर्दन्त इव भिन्न्ः॥ 17 ॥ स्निग्धोनुनादी सञ्जज्ञे तत्र ह्र्स्स्स्मीरित्ः। जनाघोद्घष्टसन्नादो विमानं कम्पयन्निव । / 18 ॥ तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः । ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥ 19 ॥ समेत्य मन्त्रयित्वा tu smtaaNgtbuddhyH| Ucuzca मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ 20 ॥ इतीति । इति पूर्वोक्तप्रकारेण । अवन्तं नृपं दशरथम् । नृपाः परिषद्गता राजानः । वृष्टिमन्तं वर्ष महामेचं नर्दन्तः केकार्वन्तः बहिण इव मयूरा इव । मुदिताः सन्तः प्रत्यनन्दन् प्राशंसन् । / 17 ॥ स्निग्ध इति । तत्र सभायाम् । स्निग्धः स्नेहाभिव्य्न्य्ज्क्ः। अनुनादी प्र्तिध्व्निकारी। जनौषोदुष्टः जन ससमूहोत्पादितः सन्नादः समीचीनशब्दः । विमानं तदास्थानमण्डपविमानं कम्पयन्निव सञज्ञे, न केवलं राजान एव सर्वेऽपि जनाः तच्छ्रुत्वा सन्तुष्टा इत्यर्थः ॥ 18 ॥ तस्येत्यादि श्लोकद्रयमेकान्वयम् । ब्राह्मणाः वसिष्ठाद्याः जनमुख्याः राजानश्च पारनागरिकः जानपदश्च । समेत्य संयुज्य । मन्त्रयित्वा युक्तायुक्तं विचार्य । धर्मार्थविदुषः स्वस्य वाईके युवराजस्थापनं धर्मः प्रजानामर्थसाधनं चेति जानतः तस्य दशरथस्य । भावं वचनमूलतात्पर्यम् । / सर्वशः सर्वप्रकारेण, देशकालेगिन्तादिभिः । आज्ञाय आ समन्तात ज्ञात्वा । समतां साम्यं गताः बुद्धयो येषां ते त्थोक्ताः। ऐकमत्यं प्राप्ताः स्न्त्ः। मन्यन्ताम् ममानुज्ञा प्रयच्छत । कथं वा करवाणि, भवतामनुमति विनत्यर्थः किं करवाणीनिवार्थः ॥ 15 ॥ ननु भवधिकः को वा हिताहितविचारसमर्थस्तत्राहयद्यपीत्यादिना । यद्यपि एषा रामाभिषेकविषया चिन्ता मम प्रीतिः प्रिया, नथाप्यतोऽन्यद्भितमस्ति चेद्विचिन्त्यताम । तथाहि विमर्दैन विचारेण अभ्यधिकोदया अधिकफला मध्यस्थानां चिन्ता अन्याहशी स्वजनचिन्नाविलक्षणा ॥ 16 ॥ इतीति । प्रत्यनन्दन प्रशंसापूर्वकमनीचक्रः ॥ 17 ॥ निग्ध इति । जनौधोदष्ट सन्नादः सम्यहनादः यस्य विमानं गन्यस्थानम ॥ 18 ॥ 15 ॥ नम्येन्यादि । समतागतबुद्धयः समतागताः साम्यमेक्यं गताः बुद्धया येषां ॥ 20 ॥ 21 ॥ // 12 // E For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsur Gyanmandie मनसा च ज्ञात्वा प्रत्येकं स्वस्वहृदयेन निश्चित्य वृद्ध नृपं वक्ष्यमाणवचनाई दशरथमूचुः ॥ 19 ॥ 20 ॥ वृद्धं नृपमिति कविना सूचितमर्थ drshytianeketi। हे पार्थिव ! त्वं जनेकपसाहस्रः सहस्राण्येव साहस्राणि । स्वार्थे अण् । अनेकानि वर्षसाहस्राणि यस्य स तथा । वृद्धोऽसीति विशेषणमहिना अति वृद्धोसीति गम्यते । सःशवृद्धस्त्वं पार्थिवं पृथिवीशासनाई युवराजानं युवराजम् । समासान्तस्यानित्यत्वान्न "राजाहःसखि-" इत्यादिना टच । अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव । स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥ 2 ॥ इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महतायान्तं रामं छत्रावृताननम् ॥ 22 ॥ अभिषिञ्चस्व यथा रामो युवराजो भवति तथाभिषिञ्चेत्यर्थः ॥ 21 ॥ ननु रक्षके मयि विद्यमाने किमर्थ रामाभिषेकोऽपेक्ष्यत इत्याशङ्कायां न हि वयं । रक्षणार्थ तमपेक्षामहे किन्तु सौन्दर्यविशेषानुभवार्थमित्याहुः-इच्छाम इति । इच्छाम इति बहुवचनेन सर्वेपामिच्छावैपम्पाभाव उक्तः । महाबाहुमिति " आयताश्च सुवृत्ताश्च" इत्युक्तरीत्या सहजबाहुसौन्दर्य तत्कालाङ्कुशाकर्षणादिव्यापारविशेषश्वोच्यते । (इच्छाम इत्यादि) इच्छामः अभिस्सेक्प्त्त्त्त्। बन्धादियुक्ततया स्थितं द्रष्टुमिच्छामः । इच्छामात्रमस्माकम्, कार्यनिर्वहणं भवधीनम् । इच्छामः अस्माकमिच्छा वर्तते ऽश्रेयांसि बहुविघ्रानि इत्येवंविधयोऽस्माभिर्लभ्यते किम् । इच्छामः अभिषेकः सिद्धयतु वान वा इच्छा निष्प्रतिबन्धा । सुन्दरवस्तुदर्शने इच्छा प्रवर्त्तते खलु । इच्छामः सर्वप्रकारेण रक्षकत्वादाचा प्रार्थयितुमशक्ता मनसा इच्छाम्ः। भवदभिप्रायज्ञानेन इदानीमिच्छाम इति व्दाम्ः। केषांचिदस्ति न केषांचिदिति न,किन्तु सर्वे इच्छाम्ः। हि सर्वलोकप्रसिद्धं खलु । 'जनौषोदुष्टसन्नादो विमानं कम्पयन्निव' इति सर्वजनकोलाहलेन तव गृहं विश्लिष्टबन्धं खलु । अकामयत मेदिनी त्वयि निर्वाहके सत्येव भूमिः स्वयम्बरं कृतवती खलु । त्वयि करग्रहं कुर्वति रामकामना न युक्तेति ध्वन्यते । कामुकीनां न मर्यादा खलु । लोकपा लोपमं विष्णुसदृशम् । अतएव वृतवती भूमिः । मेदिनी मधुकैटभवसावित्रगन्धेनोपर्3अता "सर्वगन्धः" इति रामसौगन्ध्येन वासयितुमकामयत कर्पूरचन्द नादिकमिव स्वशेषकोटौ कृतवती । नाथं सौगन्ध्यासौगन्ध्ययोः स्वस्यैव शेषिणो भोग्यतया तद्विप्रवासनानिवर्तनेन स्वशेषरक्षकम् । महाबाहुं बाहु वलस्यालक्ष्या खल्वियम् । 'शक्तस्त्रैलोक्यमप्येकः' इति न केवलं कोसलराज्यं लङ्काराज्यमपि रक्षितुं शक्तिरस्ति । महाबाहुं "आयताश्चेति आजानु इच्छाम इति । विशेषणसामर्थ्यात कृताभिषेकमिति लभ्यते । महता गजेन शत्रुनयाख्येन आयान्तमागच्छन्तम् । छत्रेण असाधारणेन श्वेतच्छत्रेण आवृताननं रामं News For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandie vA.rA.भू. ॥ 13 ॥ स.2 ंबाहुश्च" इति च महापुरुषलक्षणदर्शनेन न ज्ञायते किम् । विभूतिद्वयनिर्वाहकबाहुः ख्लु। महाबाहुं 'बाहुच्छायामवष्टभ्य' इति छायास्मद्रक्षणे न पर्याप्ताटी .a.kAM. किम् । " ररक्ष धर्मेण बलेन चैव" इति धर्मबलमप्यस्तीत्याहुः रघुवीरम् । दीनान् दानेन राघवः' इति प्रसिद्धः खलु । 'आनृशंस्यं परो धर्मः' इति परेपामप्युपदेशपर्यन्तं खलु रक्षणम् । रघुवीरं रध्वपेक्षयास्यैव धर्मिष्ठता ज्ञायते खलु । रघु प्रति क्षुधार्तस्य मरणे तव पापं न भवतीत्युक्ते तूष्णी स्थितवान् । अयन्तु " अप्यहं जीवितं जह्याम्" इति खलूक्तवान् । महाबलं मनोबलयुक्तम् "नहि प्रतिज्ञा संश्रुत्यान त्यजेयं । एतद्वतं मम" इति। इति तद्वचनं श्रुवा राजा तेषां मनःप्रियम् । अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ 23 ॥ श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ । राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥ 24 ॥ वक्ष्यति । गजेन महातायान्तं गजेन त्वयादत्तकिरीटपट्टबन्धादियुक्तः शत्रुनयेनागच्छति चेत्तदा ज्ञायते । गजेन न स्थादिना, मत्तमातङ्गगामिनमिति । तद्मनोपमानगतिमता । महता अत्युन्नतेन srvshktimtaa। आयान्तं महावीथीमध्ये प्रतिगृहाङ्गणमागतम् |आयान्त्ण् "एकः स्वादुन भुनीत" इति पुत्र कलत्रादिभिः shaanubhvrsmaasvaadyaamH| रामं सौन्दर्यगुणैः सकलमनोरञ्जकम् |छ्त्रावृतान्न्ण् दृष्टिदोषपरिहारायान्तरेण छत्रेणावृतमुखम् । दृश्यादृश्यक दशतया साकल्येन मुखदर्शनाभिलाषमुत्पादयन्तम् । अन्तरङ्गसुहृद्भिआतातपपरिम्लानताशया भूचक्रच्छन्त्रेणाच्छादितमुखपङ्कजम् । छत्रावृताननं 5 N" एकच्छवां महीं भुते" इति लक्षणशास्त्रकथितसमवृत्तविशालोत्तमाङ्गत्वव्याकेन निरङ्कुशप्रशासनवशीकृतनिखिलभूपालपलयतानिरूपकेण छत्रेण पाण्डरेण परभागभावमापन्नेन नितरां प्रकाशितेन्दीवरसदृशमुखं, विशदीकृतमुक्तम् । रघुवीरमिति गजस्कन्धावस्थानसूचितो वीर्यविशेष उच्यते । महाबलं मत्तमातङ्गमपि तृणीकृत्य गमनसमर्थम् । महागजेन शत्रुनयनायान्तं गच्छन्तमित्यनुभवसाक्षिका सुपमाविशेषः सूच्यते । रामं स्वसौन्दर्येण I गजमलङ्कुर्वाणमिव स्थितम् । छत्रावृताननं वदनप्रभामण्डलेनेव छत्रावरणेन जनितसौन्दर्यम् । एतैरभिषेकानन्तरभाविभिर्विशेषणैरभिषेकः कर्त्तव्य ंइति व्यञ्जनावृत्त्या प्रार्थ्यते ॥ 22 ॥ इतीति । इति पूर्वोक्तप्रकारेण । तद्वचनं तेषां पौरादीनां वचनं श्रुत्वा तद्वचनभङ्गचैव तेषां मनःप्रियं मनः ंसन्तोषं जाननप्यजानन्निव । जिज्ञासुः तन्मुखेनैव ज्ञातुमिच्छुः । इदं वक्ष्यमाणं वचनमब्रवीत् ॥ 23 ॥ श्रुत्वेति । हे राजानः ! मे वचनं श्रुत्वेव नतु पूर्वा ॥ 13 ॥ इच्छामः प्रार्थयामः ॥ 22 ॥ इतीति । अजाननिव-रामस्य सर्वातिशायित्वं तदभिषेकस्य सर्वसम्मतत्वं च जाननपि अजाननिष प्रजामुखाजिज्ञासुः ॥ 23 ॥ श्वत्वेति । मवचनानन्तरं वचनं विनैव मत्सुतो राजत्वेन वृत इति मम संशयो जायते तन्निवृत्तिर्भवद्भिः कार्येति भावः । हिंसकहस्तापतिताः प्रजाः कदा निस्तार For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahar Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandie परं पर्यालोच्य राघवं रामं पति राजानं इच्छथेति यत्, अयं मे संशयः संशयहेतुः । विधेयापेक्षया पुल्लिङ्गता । संशयप्रकारमाह किमिदमिति । इदं । राघवाभिषेकप्रार्थनं किम् किंनिमित्तकमिति तत्त्वतो ब्रूत, अब निमित्तं याथातथ्येन कथयतेत्यर्थः ॥ 24 ॥ तनि0-यद्यस्मात कारणात् मे वचनं श्रुत्वैव सक च्वणमात्रेणवेत्यर्थः । रापर्व पति राजानं इच्छथ । हिंसकहस्तापतिताः कदा निस्तरिष्याम इतिवनवता शीघमाकोशः किमर्थमिति भावः । अतः मे अयं बुद्धी परि वर्तमानः संशयो जातः । इयमिच्छा मत्पालनवैगुण्याद्वा तस्य गुणवत्तरत्वाद्देति सन्देहो भवतीति भाव्ः। इदं रामस्य राजाशंसनं किंनिमित्तकमित्यर्थः । तत्त्वतो ब्रूत संशय विच्छेदो यथा स्यात्तथा ब्रूत ॥ 24 ॥ पुनः संशयं विशिनष्टि-कथमिति । मयि धर्मेण पृथिवीमनुशासति भवन्तः ममात्मजम् अतिमुग्धं युवराजं द्रष्टुं कथ कथं नु मयि धर्मेण पृथिवीमनुशासति । भवन्तो द्रष्टुमिच्छन्ति युवराज ममात्मजम् ॥ 25 ॥ ते तमूचुर्महात्मानं पौरजानपदैः सह । बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ 26 ॥ मिच्छन्ति ? मयि चिरं स्वसुखनिरभिलाषतया राज्यपरिपालनजागरूके तिष्ठति ममापत्यं पतिमभिलपथ,को वा मेऽपराध इतिभावः ॥ 25 ॥ तनिक-उप कान्तकार्य सम्यग्जातं राजलोक एव त्वरत इत्यतिहृष्टः तं हर्ष गोपयन तैरेव वाचयितव्यमिति मनसि कृत्वाह-कथमिति । षष्टिवर्षसहस्राणि आत्मसुखमनपेक्ष्य युष्म क्षणे यत्कर्तव्यं तदेवान्वेषितम् । बलवान दुर्बलं यथा न बाधते तथा रक्षितम् । मया किंचिदुक्के भवानेवेतःपरमनुशाधि क्रमेण रामाभिषेको भविष्यति भवतः प्रियं चेनद्वा कर्तव्यमित्यनुक्त्वा किमेवमुच्यत इति प्रष्टुरभिप्रायः ॥ 25 ॥ न ते कश्चिदपराधः किन्तु तव पुत्रस्य गुणानामपराध इत्याहुः-त इति । ते राजानः पोरजानपदैः सह पण्डितपामराविशेषेण सर्वे ऐकमत्यं प्राप्येत्यर्थः । महात्मानं महाबुद्धिं तं गुणग्राहिणं दशरथं ऊचुः । हे नृपेतिसम्बोधनेन तारतम्य ज्ञतोक्ता । ते पुत्रस्य बहवः कल्याणा गुणास्सन्ति । तब तु नृपरिपालनमेको गुण इतिभावः । रामप्रशंसया तस्यासूया माभूदिति ते पुत्रस्येत्युक्तम् । तदतिशयस्सापि त्वत्सम्बन्धकृत इतिभाव्ः। गुणा इति बहुवचननैव बहुत्ते सिद्धेपि बहव इत्युक्त्या असत्येयगुणत्वमुक्तम् । पुत्रस्य गुणा इत्यनेन । जन्मसिद्धत्वोक्त्या गुणानां स्वाभाविकत्वमुक्तम् । कल्याणाः अखिल्हेय्प्र्त्य्नीकाः। आश्रयसम्बन्धेन शुभीभूतावा "गुणाःसत्यज्ञानप्रभृतय उत त्वद्गत प्याम इतिवद्भवतामाक्रोशः किमर्थमिति तात्पर्यम् ॥ 24 ॥ स्वहर्ष गोपयन तैरेव वाचयितव्यमिति मनसि कृत्वाह-कथमिति । पृथिवीमनुशासति सति-युष्मद्रक्षणं कुर्वति सति । वयं त्वया सम्यगेव परिपालिताः ॥ 25 ॥ त्वयि दोषगन्धो नास्तीति तात्पर्यात्तथापि त्वत्पुत्रकल्याणगुणबाहुल्यादशीकृतमानसरस्माभिरेवमुक्त For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir dA.rA.bha. तया शुभीभूयं याताः" इत्यभियुक्तोक्तः । अत्र " स्वाभाविकानवधिकातिशयासङ्घयेयकल्याणगुणगणः " इति यामुनाचार्यवचनमनुसन्धे TI.a.kA. यम् ॥ 26 ॥ तनि0-शत्रुबाणबाधितो न भवति लोकः किंतु तव पुत्रगुणैर्बद्धः, गुणजितेरस्माभिरेवमुक्तम् न कार्यबुद्धिभिरित्युत्तरमाहुः-त इति । ते अनुभूता रामगुणाः sa02 महात्मानं एतादृशपुत्रपितृत्वेन महानुभावं कल्याणाः मङ्गलकतानाः बहवः अस्ण्ख्याताः। ते पुत्रस्येत्याश्रयलक्षण्यम् । गुणाः सन्ति 'सर्व वाक्यं सावधारणम्' इतिन्यायेन गुणा एव सन्ति । नैकोपि दोष इति व्यञ्जितम् ॥ 26 ॥ के ते गुणा इत्याकांक्षायां तान वक्तुं प्रतिजानीते-गुणानिति । हे देव हे राजन् ! गुणवतःप्रशस्तबहु गुणान गुणवतो देव देवकल्पस्य धीमतः । प्रियानानन्दनान कृत्स्नान प्रवक्ष्यामोऽद्य तान शृणु ॥ 27 ॥ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः । इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥ 28 ॥ रामः सत्पुरुषो लोके सत्यधर्मपरायणः । साक्षाद्रामाद्विनिवृत्तो धर्मश्चापि श्रिया सह ॥ 29 ॥ गुणकस्य देवकल्पस्य देवतुल्यस्य । धीमतः रामस्य । प्रियान् इष्टान् । आनन्दनान् प्रीतिजनकान् । तान् प्रसिद्धान् । कृत्स्नान गुणान् । अद्य प्राप्त KAkAle शृणु प्रवक्ष्यामः । गुणवतो गुणानित्यनेन गुणानामनारोपितत्वेन स्वाभाविकत्वमुक्तम् । देवकल्पस्येत्यनेन गुणानां सम्भावितत्वम् । धीम्ता। इत्यनेन गुणानां मध्ये ज्ञानस्य प्राधान्यमुक्तम्, ब्राह्मणा आगता वसिष्ठोप्यागत इत्यत्र वसिष्ठस्येव । प्रियानित्यनेन .कल्याणत्वम्, आनन्दना नित्यनेन निरतिशयत्वम्, कृत्स्नानित्यनेनासंख्येयत्वं च विवक्षितम् । एतावत्पर्यन्तं किमर्थ नोक्तमित्यपेक्षायां भवत्प्रनकाल एवास्मदुक्तेरवसर Vityayetyanena सूचयन्ति प्रवक्ष्याम इति । प्रवचनोत्या भगवद्गणोपदेशेऽधिकारितारतम्यं नास्ति । अजानता जानद्भिःश्रोतव्यमित्येवेति सूचितम् । शृण्वित्यनेन रामगुणश्रवणे निरतिशयानन्दमनो भविष्यसि । कथञ्चिन्मनः संस्तभ्य श्रोतव्यमित्युक्तम् ॥ 27 ॥ दिव्यैरिति । दिव्यैः अमानुषैः । गुणः शोर्यवीयर्यादिभिः । शकसमः इन्द्रसमः । सत्यपराक्रमः अमोघविक्रमः । इक्ष्वाकुभ्यः ikssvaakuvNshyebhyH| सर्वेभ्योतिरिक्तः समधिकः "अतिरिक्त्ः। समधिकः" इत्यमरः । शौर्यादिभिरिति shessH। राज्ञो मनःप्रीणनाय सम्बोधयन्ति विशांपत इति। विशां प्रजानां पते ॥ 28 ॥ राम इति । लोके राम एव मित्याहुः-ते तमिति । ते राजानः, कल्याणगुणाः मङ्गलस्वभावाः इतरपुरुषदुर्लभाः बहवो गुणास्सन्तीत्यर्थः ॥ 26 ॥ गुणानिति । प्रियान् शत्रूणामपि प्रीतिजनकान 14 ॥ आनन्दना अनिष्टनिवारणपूर्वकेष्टप्रापकत्वेन आनन्दजनकान् शौर्यादीन् ॥ 27॥ दिव्यैरिति। दिव्यैः अमानुस्सैः। इक्ष्वाकुभ्यः ikssvaakuvNshprbhvebhyH||28||राम् इति। x वाक्यमिदं भगवद्रामानुजमुनिविरचिते गात्रवेपि विशते । स्वाभाविकानवधिकातिशयेशितृत्वम् ' इति च यामुनाचार्थवचनं प्रतिभाति । For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir सत्पुरुषः, रिपूणामपि वत्सल इत्य्र्थ्ः। सत्यधर्मावेव परायणं परमा गतिर्यस्य सः सत्यधर्मपरायणः । सत्यधर्मकनिरत इत्य्र्थ्ः। किश्च ध्र्म्ः। श्रिया तत्फलभूतया संपदा सह रामात्साक्षाव्यवधानेन विनिवृत्तः निष्पन्नः, धर्मार्थयोरितरनिरपेक्षतया निर्वाहक इत्यर्थः ॥ 29 ॥ रामनिष्ठगुण समुदायस्यैकत्रासम्भवादेकैकगुणयोगेन चन्द्रादीन दृष्टान्तयन्ति-प्रजेति । प्रजासुखत्वे प्रजानां सुखकरत्वे चन्द्रस्य तुल्यः । क्षमागुणविषये वसुधायाः14 भूमेः तुल्य्ः। बुद्ध्या बुद्ध्यसाधारणधर्मेण बृहस्पतेस्तुल्यः । वीर्य विषये शचीपतेः साक्स्सात्तुल्य्ः। " साक्षात्प्रत्यक्षतुल्ययोः" इत्य्म्र्ः॥ 30 ॥ प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः । बुद्धया बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥ 30 ॥ धर्मज्ञः सत्यसन्धश्च शीलवाननमूयकः । क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥ 33 ॥ मृदुश्च स्थिरचित्तश्च सदाभव्योऽनसूयकः ॥ 32 ॥ प्रियवादी च भूतानां सत्यवादीच राघ्व्ः। बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ 33/ धर्मज्ञ इति । धर्म सामान्यविशेषरूपमशेषं जानातीति धर्मज्ञः । सत्या अमोघा सन्धा प्रतिज्ञा यस्यासौ stysndhH। "सन्धा प्रतिज्ञा मर्यादा" इत्य्म्र्ः॥ शीलवान शीलं हि नाम महतो मन्दैः सह नैरन्ध्येण संश्लेषः तद्वान् । अनसूयकः गुणेषु दोषाविष्करणमसूया त्द्र्हित्ः। बहुव्रीहौ कप् । शान्तः क्षमावान् । क्षमा अबाधितापराधसहिष्णुत्वम् । शमेरूदित्वात् पक्षे नेट । न केवलं सहिष्णुः अपराधिषु, सान्त्वयिता कुपितान् दुःखितांश्च प्रति सान्त्ववादी । लक्षणः प्रियंवदः । "समौ श्लक्ष्णप्रियंवदौ" इत्य्म्र्ः। कृतज्ञः स्वल्पमपि सकृत्कृतमुपकारं बहुतया जाननित्यर्थः । विजितेन्द्रियः विषय चाप्ल्र्हित्ः॥31॥ मृदुरिति । मृदुत्वं समाश्रितजनविश्लेषभीरुत्वम् । चित्तस्थैर्य नाम अतिसङ्कटेप्यङ्गीकृतविषयपरित्यागराहित्यम् । सदा भव्यः) कुशलः आश्रिताधीनो वा ॥ 32 ॥ प्रियवादी "सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्" इत्युक्तरीत्या प्रियवादित्वेपि स्त्य्वादीत्य्र्थ्ः। धर्मः श्रिया सह राज्यलक्ष्म्या सह रामाद्विनिर्वृत्तः आविर्भूतः ॥ 29 ॥ रामभद्रनिष्ठगुणसमुदायस्य जगत्येकत्र वासासम्भवादेकैकगुणयोगेन चन्द्रादीन दृष्टान्तयतिप्रजेति । प्रजासुखत्वे प्रजासुखकरत्वे ॥ 30 ॥ धर्मज्ञ इति । अनसूयकः न विद्यते असूया अन्यविषयिणी यस्य सः, उत्तरत्र न विद्यते असूया स्वविषयिणी अन्यकृता यस्य स तथोक्त इति न पुनरुक्तिः । सत्यसन्धः सत्या सन्धा प्रतिज्ञा यस्य स्ः। सान्त्वयिता कुपितान दुःखितान् प्रति सान्त्ववचनेन दु:खं prshmyitaa। श्लक्ष्णः प्रियं vdshiilH॥31॥ मृदुरिति । मृदुः सुकरोपास्यः, स्थिरचित्तत्वं नामातिसङ्कटेऽप्यङ्गीकृतपरित्यागराहित्यम् ॥ 32 ॥ प्रियवादी चेति भूतानां प्राणिनां प्रियावादी satya SH For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.bha. प्रियवादी च, च्कारोऽव्धार्न्नार्थ्ः। प्रियवाद्येव नतु सत्यमप्यप्रियं व्द्तीत्य्र्थ्ः। न ब्रूयात् सत्यमप्रियम्' इति स्मरणात् । भूतानां भवनमात्रोपा । TI.a.kA. धिकानां सर्वेषां जनानां स्त्य्वादी। सत्यं ब्रूयादिति विहितसत्यवचनः । चकारेण प्रियमप्यसत्यं न वदतीत्यवधार्यते । यद्वा सत्यमिति प्र्लोखित्। मुच्यते । "सत्येन लोकान् जयति" इति प्रयोगानुसारात् । प्रियवचनस्य निषिद्धसाधारणत्वाददृष्टविरोधिप्रियं न वदतीत्यर्थः । राघवः रघु राक्षससंवादादिषु प्रियसत्यवचनं प्रसिद्धमिति कुलागतो धर्म इत्यर्थः । एतादृशज्ञानवत्त्वं पुस्तकनिरीक्षणादिना पण्डितंमन्यतया वा न भवती तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्द्धते । देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ 34 ॥ सम्यग्विद्यावतस्नातो यथावत् साङ्गवेदवित् ॥ 35 ॥ त्याह बहुश्रुतानामिति । बहुभ्य आचार्येभ्यो बहुभिः शास्त्रैः बहुधा बहुप्रकारेण श्रुतमेषामस्तीति तेषाम् । वृद्धानां शीलवयोवृद्धानाम् । ब्राह्मणानां उक्तलक्षणेषु क्षत्रियेषु सत्स्वपि ब्राह्मणानेव ज्ञानार्थमुपास्त इत्यर्थः । प्रियवादीत्यादि । प्रियवादी ग्रीष्मधर्मसन्तप्तस्थले प्रवर्षी बलाहक इव सुशीतलं वचनं वक्तीत्यर्थः । किमीशवचनं दिव्यान्तःपुरस्य मातापित्रादीनां वसिष्टादीनां वा ? नेत्याह-भूतानां सत्तायोगिसकलपदार्थानां च प्रियवादी किं सर्वत्र प्रियमेव वदति ? नेत्याह-सत्यवादी भूतहितादृष्टार्थवचन इत्यर्थः । प्रियहितवादीतिभावः । किमिदं विरुद्धं द्वयमघटितघटनासामर्थ्या दित्यपेक्षायां न तथा किन्तु कुलप्रभावादित्याह-राघव इति । एवंविधगुणः किं सगों वर्तते ? नेत्याह-बहिति । सम्भावितगुणैरतृप्तस्सन् पुनरप्यति शयाय ज्ञानिनां प्राङ्गणं गत्वा तिष्टतीत्यर्थः । यत्किंचिच्छ्रवणमात्रेण तृप्तानां ज्ञानादिवृद्धानां "सर्वतः सारमादद्यात्पुष्येभ्य इव पट्पदः" इत्युक्त रीत्या बहुभ्यः सारग्रहणं कृतवानित्यर्थः । ब्राह्मणानां "सा विद्या या विमुक्तये" इत्युक्तब्रह्मविद्यानिष्ठानां नतु "विद्याऽन्या शिल्पनेपुणम्" इत्युक्तान्य विद्यानिष्ठानाम् । उपासिता तदहं गत्वानुवयिता नतु स्वगृहे तानानीय श्रोता ॥ 33 ॥ वृद्धोपासनसिद्धान् गुणानाह-तेनेति । तेन समृद्धोपास नेन । कीर्तिः औदार्यादिगुणनिमित्ता प्रथा, यशः पराक्रमादिनिबन्धना प्रथा । यदा कीर्तिःप्रथा । यशस्तत्कारणबलादानादिकम्, तेजः पराभिभवन ॥ 15 ॥ सामर्थ्यम् ॥ 34 ॥ सम्यगिति । विद्याव्रतस्रातः । "वेदमधीत्य स्नायात्" इति स्मृतिप्रक्रियया निखिलवेदाध्ययनजर.परणानन्तरभाविस्नानकर्म वादी चोति प्रियरूपसत्यवादी ॥ 33 ॥ तेनेति । तेन पूर्वोक्तगुणजातन. कीर्तिः शौर्यादिनिबन्धना प्रसिद्धिः, यशः पराक्रमादिव्यापरजानितप्रसिद्धिरिति For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir युक्तः । सम्यक् गुरुकुलवासाद्यङ्गमाहिततया साङ्गवेदवित् । "शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा । कल्पश्चेति व्याहृतानि वेदाङ्गानि मनी पिभिः|" ityuktaanggshitvedaarthjnyH| यथावत् यथासम्प्रदायम् ॥ 35 ॥ गान्धर्वे च सङ्गीतशास्त्रेऽपि । साम्गानोप्युक्त्त्वादितिभाव्ः। कल्याणाभिजनः prishuddhobhyvNshH| साधुः स्वयं prishuddhH। अदीनात्मा क्स्सोभ्हेतुस्स्व्प्य्क्स्सोभ्यान्त्ःक्र्न्न्ः॥36॥ द्विजैरिति । धमाधनपुणः धर्मार्थप्रतिपादनकुशलैः स्वार्थे । अन्न्प्र्त्य्य्ः। श्रेष्ठैः अभिज्ञ्विद्यावृत्त्युक्त्ः। अभिविनीतः सर्वतः सुशिक्षितः ॥ 37 ॥ यदेति । ग्रामार्थ इत्यत्र ग्रामेत्यविभक्तिकनिर्देशः । ग्रामस्य नगरस्य गान्धर्वे च भुवि श्रेष्टो बभूव भ्र्ताग्र्ज्ः। कल्याणाभिजनः साधुरदीनात्मा म्हाम्तिः॥ 36 ॥ द्विजैरभिविनीतश्च श्रेष्टैर्धर्मार्थनैपुणैः ॥ 37 ॥ यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा । गत्वा सौमित्रिसहितो नाविजित्य निवर्त्तते ॥ 38 ॥ सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा । पौरान स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ 39 ॥ पुत्रेप्वनिषु दारेषु प्रेष्यशिष्यगणेषु च । निखिलेनानुपूच्चि पिता पुत्रानिवौरसान् ॥ 40 ॥ शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः । इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥ 41 ॥ व्यसनेषु मनुष्याणां भृशं भवति दुःखितः । उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ 42 ॥ वार्थे प्रयोजने निमित्ते नाविजित्य निवर्तते इत्यभिधानात् रामस्य सुबाहुमारीचविषये जेतृत्ववदन्यत्रापि शत्रुविषये जेतृत्वमभूदित्यवगम्यते ॥ 38 ॥ संग्रामादिति । स्फुत्त्म्॥39॥kushlprshnprkaarmaah-पुत्रेस्स्विति । प्रेष्यः भृत्य्ः। निखिलेन कात्स्न्येन । आनुपूर्यात् प्रधानक्रमण पृच्छ्तीत्य्नुस्स्ज्य्ते॥40॥ VzuthUpanta इति । दंशिताः सन्नद्धाः "सन्नद्धो वर्मितः सजा दंशितः" इत्यमरः ॥ 41 ॥ सत्पुरुषसम्भावितगुणानभिधाय रामस्य साधार्न्न्गुन्नानाः-व्य्स्। नेष्विति । मनुष्याणां दिव्यान्तःपुरस्थितमातृप्रभृतीनां न भवति किन्तु मनुष्याणाम् आढयदरिद्रद्विजादितारतम्यानादरेण मनुष्यजात्याकान्तानाम् । / विवेक्ः॥ 34 ॥ 35 ॥ गान्धर्व इति । गान्धर्व सङ्गीतशावपि । कल्याणेति । अदीनात्मा क्षोभहेतुसहस्रवपि अक्षुभितान्तःकरणः ॥ 36 ॥ द्विजैरिति । अभि.. विनीतः शिक्षितः ॥ 37 ॥ यदेति । ग्रामार्थमित्यत्र ग्रामेत्यविभक्तिकनिर्देशः । ग्रामस्य नगरस्यार्थे प्रयोजनविषये ॥ 38-40 ॥ शुश्रूषन्त इति । दंशिताः अवहिताः । पुरुषव्याघ्रः पुरुषश्रेष्ठः ॥ 41 ॥ व्यसनेविति । मनुष्याणां प्राणिमात्रस्य व्यसनेषु कृच्छ्रेषु, भृशं भवति दुःखितः साक्षाद्दुःखभाग्भ्योपि For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. व्यसनेषु अल्पानल्पविचारमन्तरेण व्यसनपदार्थेषु । भृशं व्यसनवतोयादृशं तादृशं न किन्तु पङ्कमनगज इव स्वमाहात्म्यानुगुणं यावत्सत्ताकं च TI .a.kA. दुःखितो भवति नतु दिनक्रमेण विस्मरति, इदं दुःखं मत्परिपालनवैगुण्येन खल्लागतमिति नितरां दुःखितो भवति । "हीरेषा तु mamAtulA"iti व्क्स्स्य्ति। ma02 उत्सवेषु पुत्रजननादिषु सर्वेषु पुत्रीजननाद्यनादरविरहेण द्वारि चूतकिसलयमालाबन्धनमुपधीकृत्य प्र्वृत्तेस्स्वित्य्र्थ्ः। पितेव पुत्रादीनां पुत्राद्युत्सवेषु य्ः। पितुः परितोषो जायते स द्विविधः । पामराणामर्थलाभलौकिकसहायनिमित्तः, पण्डितानां स्वोत्तारकत्वनिमित्तश्च । एवमुभयविधपरितोषो रामस्या । सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः । स्मितपूर्वाभिभाषी च धर्म सर्वात्मना श्रितः ॥ 43 ॥ सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः । उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ 44 ॥ सुभ्रूरायतताम्राक्षः साक्षा द्विष्णुरिव स्वयम् । रामो लोकाभिरामोऽयं shauryviirypraakrmaiH||45|| प्रजापालनतत्त्वज्ञो न रागोफ्तेन्द्रिय्ः। शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम् ॥ 46 ॥ प्यस्ति "प्रनृत्यन्ति पिताम्हाः। यद्येकोऽपि गयां ब्रजेत्" इतिवत् । "मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्ध्ये|bhujnmshsraante दिष्टया यस्तु प्र्प्द्य्ते॥" इति प्रत्याशासम्भवात् । अत्र परिशब्दो वीप्सायां वर्तते । अत्रापि भृशमित्यनुवर्तते ॥ 42 ॥ सत्यवादीति । अतिसङ्कटावस्थायामपि styvcnshiilH॥ सर्वात्मना धर्म श्रितः अतिदुर्घटदशायामपि धर्म न त्य्ज्तीत्य्र्थ्ः॥4॥स्म्य्गिति। श्रेयसां सम्यग्योक्ता स्म्पाद्क्ः। न vigRhyakathArUciH"na विगृह्यकथां । कुर्यात्" इतिनिस्सिद्ध्योर्ज्ल्प्वित्न्न्द्द्योनिवृत्त्राग्ः। निवृत्तरागत्वं किमवत्कृत्वात् ? नेत्याह उत्तरेति ॥ 44 ॥ उक्तकल्याणगुणानुरूपाकारसौभाग्यमाहसुभूरिति । शूरस्य भावः शौर्यम्, तच्च मरणनिर्भयत्वम् । "शूरो मरणनिर्भयात्" इतिवचनात् । वीर्य स्वयमविकृतस्सन् परान् विविधमीरयति । विद्रावयतीति वीरः, तस्य भावो वीर्यम् । दुष्प्रवेशचक्रव्यूहादिविशिष्टसैन्ययुक्तान देवासुरानपि येनोत्साहेनाक्रमति स पराक्रमः ॥ 45 ॥ प्रजेति । अधिकदुःखो भवति । दुःखकर्तृभिः स्वदुःखं बिहाय निवारणीयं महदुःखं प्राप्नोतीत्यर्थः । पितेवेत्यत्रापि भृशमित्यसुषज्यते । परितुप्पति साक्षाजनक इव आनन्द ॥ 16 ॥ युक्तो भवतीत्यर्थः ॥ 42 ॥ 43 ॥ न विगृह्य कथारुचिः-विगृह्य कलई कृत्वा जल्पवितण्डात्मककथारुचिर्न भवतीत्यर्थः ॥ 44 ॥ सुभूरिति । शौर्यवीर्यपराक्रमैः शौर्य युद्धे निर्भयेन प्रवेशसामर्थ्यम् , वीर्य स्वस्याविकृतस्यैव परेषां विकारापादकत्वम्, पराक्रमस्तु युद्धे लघुसञ्चारः ॥ 45 ॥ 46 ॥ For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie "रामो राज्यमुपासित्वा" इत्युक्तरीत्या प्र्जापाल्न्त्त्व्ज्ञ्य्ः। न रागोपहतेन्द्रियः इन्द्रियचापलरहित इति न समासः । भोक्तुं पालयितुम् ॥ 46 ॥ नेति । नियमात् नियमेन बध्यान शास्त्रतो वध्यान हन्त्येव । अवध्ये शास्त्रतः अवध्ये विषये ॥ 17 ॥ युनक्तीति । यत्र यस्मिन् पुरुषे तुष्यति तं तुष्टोऽसौ अर्थ रभिलषितपदाथैः युनक्ति योजयति ॥ 48 ॥ शान्तैरिति । शान्तैः शमप्रधानः सर्वप्रजानां कान्तः काम्य्मान्ः। सर्वजनभोग्यरित्यर्थः । अत एव प्रीतिसञ्ज न्नैः। दान्त इति पात्थे-य्म्निय्मादिरूप्त्प्-kleshshH। "तपः क्लेशसहो दान्तः" इत्य्म्र्ः। दीप्तः ग्रीष्मादिकालिकः ॥ 49 ॥ तमिति । मेदिनी मेदिनीस्थल नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन । हन्त्येव नियमाध्यान्न वध्ये न चकुप्यति ॥ 47 ॥ युनक्त्यर्थेः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥ 48 ॥ शान्तैः सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम् । गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥ 49 ॥ तमेवडणसम्पन्नं रामं सत्यपराक्रमम् । लोकपालोपमं नाथमकामयत मेदिनी ॥ 50 ॥ वत्सः श्रेयसि जातस्ते दिष्टयासौ तव राघव । दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव kaashypH॥51॥ बलमारोग्यमायुश्च रामस्य विदितात्म्न्ः। देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥ 52 ॥ आशंसते जनः सर्वो राष्ट्रे पुरवरे त्था। आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥ 53 ॥ स्त्रियो बृद्धास्तरुण्यश्च सायंप्रातः स्माहिताः। सर्वान देवान्नमस्यन्ति रामस्याथें yshsvinH॥ 54 ॥ जनता ॥ 50 ॥ वत्स इति । तव दिश्या भाग्येन । श्रेयसि श्रेयोनिमित्तम् । वत्सः पुत्रो जातः । पुत्रगुणैर्युक्तः 'पुत्रानो नरकात्रायते" इतिव्युत्पत्ति सिद्धपितृतारकगुणेर्युक्तः । मारीचः मरीचेः पुत्रः । काश्यपः kshypgotrH॥51॥ बलमिति श्लोकद्वयमेकान्वयम् । देवासुरमनुष्येषु सर्वो जनः राष्ट्र इतरराष्ट्रे पुरवरे इतरपुरवरे च वर्तमानो ज्ञ्ः। आभ्यन्तरः अन्तःपुरचारी जनः । पौरजानपदः स्वपुरस्वजनपदस्थो जनश्च । विदितात्मनः प्रसिद्ध शीलस्य रामस्य बलादिकमाशंसते प्रार्थयते । मनुष्यशब्दोऽत्र देवादिसाहचर्यादृषिवचनः ॥ 52 ॥ 53 ॥ स्त्रिय इति । स्त्रियः अतिगम्भीरतया स्व्। शहन्तीति । नियमाद्धन्ति, अवश्यं हन्तीत्यर्थः ॥ 47 ॥ युनक्तीति । यत्र जने तुप्यति तमथैर्धनैर्युनक्ति योजयति ॥ 48-10 ॥ वत्स इति । ते वत्सस्तव दिष्टया भाग्येन श्रेयसि अस्माकं हितविषये जातः । पुत्रगुणैः । पुत्रोचितगुणैर्युक्तः । मारीचः मरीचिपुत्रः ॥ 51 ॥ब्ल्मिति । देवासुरमनुप्येषु पुरवरे वर्तमानस्सर्वोपि जनः राघवस्य बलारोग्यादिकम् आशंसत इति योज्ञा॥52॥ आशंसते प्रार्थयते । आभ्यन्तरः atyntsevkH॥53shaastriy iti / समाहिताःसावधानारामस्यार्थे रामाभ्युद्य्विस्स्ये। मुनि0-वस रति । ते वासः ता दिष्टया माश्येन तपाइएन श्रेषसि जातः, जनानां श्रेयसि जातः । दिष्टया पुत्रगुगेर्युक्तः-पुनाप्नो नरकात्रायत इति व्युत्पत्तेः पिततारकगुग युक्तः ॥ 11 ॥ For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.ga.bha. // 17 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हृदयं व्यक्तमनाविष्कुर्वन्त्यः । वृद्धाः करणपाटवरहिताः, अत्यलस्तया सर्वत्रानादरं कुर्वन्त्यः । तरुण्यः यौवनमदान्धतया विवेकशून्याः । सायंप्रात रित्युपलक्षणम्, त्रिसन्ध्यमित्यर्थः । तेन मङ्गलाशासनकालनियमोक्तिः । समाहिताः सावधानाः । अनेन रामगुणगृहीततया स्वारसिकप्रेमकत्वेन समनस्कत्वमुक्तम् । सर्वान् देवानिति प्रेमकलुषिततया न्यूनाधिकविभागमन्तरेण लौकिकवैदिकविभागमन्तरेण च नमस्यन्तीति रामरक्ष्या नेव देवान् रामरक्षकान् मन्यन्त इति प्रेमान्ध्यकाष्ठा दर्शिता । रामस्यायें रामस्य बलारोग्यादिप्रयोजनसिद्धचैव स्वप्रयोजनं नान्तरीयकमिति तेषामायाचितं देव त्वत्प्रसादात्समृयताम् ॥ 55 ॥ राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् । पश्यामो यौव राज्यस्थं तव राजोत्तमात्मजम् ॥ 56 ॥ तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् । हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि ॥ 57 ॥ इत्यार्षे श्रीरामा0 vA0 A0 अयोध्याकाण्डे द्वितीयः सर्गः ॥ 2 ॥ तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः । प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ 1 ॥ तस्यैव प्रयोजनमुद्दिश्य । यशस्विनः देवतान्तरनमस्कारस्य रामप्रयोजन पर्यवसितत्वात् रामप्रेमपारवश्येन कृतत्वाच्च स्वरूपविरुद्धदेवतान्तर । भजनरूपमयशो नास्तीत्यर्थः ॥ 54 ॥ तेषामिति । आयाचितं रामाभिषेकरूपाभिमतार्थप्रार्थनम् । समृद्धयतां सफलं भवतु ॥ 55 ॥ राममिति इन्दीवरश्याममिति समुदायशोभोक्ता । सर्वशत्रुनिबर्हणमिति स्वसौन्दर्यातिशयदर्शनमग्र चित्तत्वरूपकामादिशत्रुनिबर्हणमित्यर्थः । पश्यामः द्रक्ष्यामः । "वर्तमानसामीप्ये वर्तमानवद्वा " इति भविष्यदर्थे लट् ॥ 56 ॥ तमिति । देवेति सम्बुद्धिः । देवदेवः विष्णुः तत्सदृशमिति वा । निविष्टं दत्तावधान मित्यर्थः । उदारजुष्टं औदार्ययुक्तम् । भावप्रधानो निर्देशः । उदारैर्जुष्टं सेवितमिति वा ॥ 57 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्ब राख्याने अयोध्याकाण्डव्याख्याने द्वितीयः सर्गः ॥ 2 ॥ एवं निश्चिताभिषेकस्य सम्भारसम्भरणप्रवृत्तिस्तृतीये - तेषामिति । प्रगृहीतानि प्रकर्षेण गृहीतानि तेषामिति । आयाचितं प्रार्थनाम् ॥ 55 ॥ राममिति । पश्यामः समृद्ध्यतां सफलं भवतु ॥ 56 ॥ तमिति । देवदेवोपमं विष्णुतुल्यम् । हिते श्रेयसि निविष्टम् अभिनिवेशवन्तम्, हिततत्परमित्यर्थः । उदारैर्गुणैर्जुष्टं युक्तम् ॥ 57 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्ड व्याख्यायां द्वितीयः सर्गः ॥ 2 ॥ तेषामिति । अञ्जलिपद्मानि पद्ममुकुलाकारानञ्जलीन ॥ 1 ॥ 2 ॥ For Private And Personal Use Only TI.a.kA. sa0 3 // 17 //
Page #41
--------------------------------------------------------------------------
________________ www.kabatirth.org Acharya Shri Kailassarsur Gyarmandir Shri Mahavir Jain Aradhana Kendra zirasi बद्धानीत्यर्थः । अञ्जलिरूपाणि पद्मानि अनलिपद्मानि, अञ्जलीनां पद्ममुकुलाकारत्वातत्यपद्मशब्दः पद्ममुकुलपरः प्रतिगृह्य viikssnnvcnprty| अलिभिर्यथायोगमञ्जलीनां प्रतिग्रहः ॥ 1 ॥ अहो इति । अहोस्मीति सन्धिरार्षः ॥ 2 ॥ इतीति । राजा dshrthH। इति पूक्तिरीत्या। तान् प्रार्थनापरान् । ब्राह्मणान् । अभ्यर्च्य मधुरवचनैः सम्मान्य । तेषामेवोपशृण्वतां तेषु उपशृण्वत्सु सत्स्वेव वसिष्टुं वामदेवं चेदमत्रवीत् ॥ 3 ॥ अभिषेकविषयनिरतिशया । दरेण तदुचितकालं प्रशंसत्ति-चैत्र इति । चैत्रः यथेतरेभ्यः प्रधानभूतो रामः तथा मासान्तरेभ्योऽयं मास्ः। श्रीमान् यथा सर्वसुखावहत्वादामः सपेषां । अहोस्मि परमप्रीतः प्रभावश्चातुलोमम । यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ 2 ॥ इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत् । वसिष्टं वामदेवं च तेषामेवोपशृण्वताम् ॥ 3 ॥ चैत्रः श्रीमानयं मासः पुण्यः पुस्स्पित्कान्न्ः। यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥4॥राज्ञ्य्स्तूप्र्ते वाक्ये जनघोषो महानभूत् । शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः । वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ 5 ॥ अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् । तदद्य भगवन स्र्व्माज्ञ्याप्यितुमीपि॥6॥त्च्छुत्वा भूमिपालस्य वसिष्ठो द्विज्स्त्त्म्ः। आदिदेशाग्रतो राज्ञःस्थितान युक्तान् कृताञ्जलीन् ॥ 7 ॥ सुवर्णादीनि रत्नानि बलीन सर्वोषधीरपि । शुक्लमाल्यांश्च लाजांश्च पृथक च्म्धुस्र्पिस्सी॥8॥ राजा तथा सर्वसुखकरत्वादसौ सर्वमासाना राजा । अयं मासः अभिषेकमनोरथसमय एव सन्निहितः । अयं मासः अव्तार्हेतुरेखाभिस्सेखेतुः। पुण्यः रमणीयः पुण्यवर्द्धनो वा । पुष्पितकाननः अस्मत्प्रयत्वालंकृतनगरवलक्षण्येन स्वयमेवालंकृतवनः । यदा रामस्य कनककिरीटधारणसमये स्वयं कुसुम मुकुटधारी वनप्रदेशो जातः ॥ 4 ॥ राज्ञ इति । वसिष्ठशब्दो वामदेवस्याप्युपलक्षणपरः, वसिष्टं वामदेवमिति द्वयोः प्रस्तुतत्वात् 'एवं व्यादिश्य विप्रो तौं इत्युपविक्ष्यमाणत्वाच्च प्राधान्यादसिष्टस्योपादानम् । जनघोषः चिरप्रार्थितरामाभिषेकविषयोस्मन्मनोरथः फलित इत्येव्ण्रूप्ः॥5॥ अभिषेका यति । सपरिच्छदं सोपकरणम् ॥ 6 ॥ तदिति । युक्तान राजकार्यनियुक्तान सुमन्त्रादीन् । अधिकारिण इतियावत् ॥ 7 ॥ सुवर्णादीनीति । बलीन उप इतीति । प्रत्यर्च्य प्रत्याभिनुद्य तेषां समागतानां नृपाणामुपशृण्वतां तेषूपशृण्वत्सु सत्सु । वसिष्ठं वामदेवं च ब्राह्मणांश्च इदं वक्ष्यमाणं वाक्यमब्रवीत् ॥ 3 ॥ 4 ॥ राज्ञ इति । जनघोषः चिरकालपार्थितो रामाभिषेकविषयोऽस्मन्मनोरथः फलित इत्येवंरूपो महानभूत् । वसिष्ठमिति वामदेवस्याप्पुपलक्षणम् ॥ 5 ॥ सपरिच्छदं । सोपकरणम् ॥ 6 ॥ तदिति । युक्तान अधिकारिण इति यावत् ॥ 7 ॥ सुवर्णेनि । बलीन पूजाइम्याणि । पृथक च मधुसर्पिषी परम्परममिलिने क्षौद्रवृते । अहतानि For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 18 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir haaraan| "करोपहारयोः पुंसि बलिः" इत्य्म्र्ः। ओषधयः त्रीहिमुद्रादयः । शुक्लमाल्यांश्चेति लिङ्गव्यत्यय आर्पः । पृथक्पृथक् पात्रगृहीते मधुसर्पिषी क्षौद्र घृते । अहतानि " ईषद्धीतं नवं श्वेतं सदृशं यन्त्रधारितम् । अहतं तद्विजानीयादैवे पित्र्ये च कर्मणि ॥ " इत्युक्तजलप्रक्षालनादिगुणयुक्तानि । चामरव्यजने चामररूपव्यजने । शातकुम्भानां सौव्र्न्नानाम्। हिरण्यशृङ्गं हिरण्यालंकृतशृङ्गम् । समयं सम्पूर्णावियवम् । उपस्थापयत प्रापयत । अग्न्यगारं अग्निहोत्र अहतानि च वासांसि रथं सर्वायुधान्यपि । चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ 9 ॥ चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डरम् । शतं च शातकुम्भानां कुम्भानामनिवर्चसाम् ॥ 13 ॥ हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च । उपस्थापयत प्रातरम्यगारं महीपतेः ॥ 11 ॥ यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥ 12 ॥ अन्तः पुरस्य द्वाराणि सर्वस्य नगरस्य च । चन्दनस्रग्भिरन्यन्तां धूपैश्च प्राणहारिभिः ॥ 13 ॥ प्रशस्तमन्त्रं गुणवद्दधि क्षीरोपसेचनम् । द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥ 14 ॥ सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीय ताम् । घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥ 15 ॥ सूर्येऽभ्युदितमात्रे वो भविता स्वस्तिवाचनम् । ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च । आवध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ 16 ॥ गृहम् । अन्यत् गन्धपुष्पादिकम् । एष्टव्यं अपेक्षणीयम् ॥ 8-12 ॥ अन्तःपुरेति । अन्तःपुरस्य राजगृहस्य सर्वस्य नगरस्य द्वाराणि सर्वाणि नगरद्वाराणी त्यर्थः । घ्राणहारिभिः प्राणद्वारा पुरुस्साक्र्स्स्कैः॥ 13 ॥ प्रशस्तमिति । सहस्रमेव साहस्रम् । शतसाहस्रशब्दो परिमित व्च्न्ः। विषयसप्तमी । अलं पय्र्याप्तिं "अलं भूषण पर्याप्तिशक्तिवारणवाचकम् "इत्यमरः । शतसाहस्रविषये प्रकामं अत्यर्थ, पर्याप्तं प्राशस्त्यादिगुणविशिष्टं यदुनं भवेत्तत्सम्पाद्यतामित्यर्थः ॥ 14 ॥ सत्कृत्येति । द्विजमुख्यानां द्विजमुख्येभ्यः सत्कृत्य दीयताम् तदन्नमिति शेषः । पुष्कलाः संपूर्णाः ॥ 15 ॥ सूर्य इत्यादि । सूर्ये अभ्युदितमात्रे सूर्यो नूतनानि चामरव्यजने चमरवालनिर्मिते व्यजने । शातकुम्भानां सौवर्णानाम् । हिरण्यशृङ्गं सुवर्णालङ्कृतशृङ्गम् । समग्रमखण्डम् । उपस्थापयत प्रापयत ॥ 11 ॥ यच्चान्यदिति । एष्टव्यम् अपेक्स्स्न्नीय्म्। मङ्गलव्यमित्यर्थः । / 12 / / 13 / / प्रशस्तमन्त्रं मृष्टान्नम् । शतसाहब शब्दोऽपरिमितवाचि विस्स्य्ः। तत् अलं पर्याप्तम् । प्रकाम मभिमतं भवेत् । दधिक्षीरोपसेचनं दधिक्षीरसंस्कारवत गुणवत् व्यञ्जनोपेतम् ॥ 14-16 ॥ For Private And Personal Use Only TI.a. ka sa ||18||
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दयानन्तरमेव श्वः परेद्युः । स्वस्तिवाचनं भविता तदर्थे ब्राह्मणाश्च निमन्त्र्यन्ताम् आहूयन्ताम् । आसनानि तेषामिति शेषः । आबध्यन्तां प्रतिगृहमिति । शेषः ॥ 16 ॥ सर्व इति । तालैवचरन्ति जीवन्तीति तालावचराः नर्तकादयः । कक्ष्यां द्वितीयामिति अन्तः कक्ष्यायामभिषेकप्रवृत्तंस्तत्र च ब्राह्मणैर्वस्त व्यत्वादिति भावः ॥ 17 ॥ देवायतनचैत्येषु देवगृहेषु चतुष्पथेषु चेत्यर्थः । अन्नभक्षैः सह वर्त्तन्तैति सान्नभक्षाः । अन्नमोदकहस्ता इतियावत् । माल्य सर्वे च तालावचरा गणिकाश्च स्वलंकृताः । कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ 17 ॥ देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः । उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथकपृथक ॥ 18 ॥ दीर्घासिबद्धा योधाश्च सन्नद्धा मृस्स्त्त्वास्स्ः। महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ॥ 19 ॥ एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनि ष्ठितौ । चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ॥ 20 ॥ कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् । यथोक्त वचनं प्रीतो हर्षयुक्तौ द्विजर्षभौ ॥ 21 ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रदानयोग्याः माल्ययोग्याः । मध्यम पदलोपिसमासः । माल्यार्थसाधनानि पृथक्पृथगिति, देवायतनचैत्ययोरिति शेषः । ब्राह्मणैर्देवताः पूजनीया इत्यर्थः । ॥ 18 ॥ दीर्घासिबद्धा इति । दीर्घासिबद्धाः बद्धदीर्घासयः । " प्रहरणार्थेभ्यः परे निष्टासप्तम्यौ भवतः " इति निष्ठायाः परनिपातः । महानुदयो रामा भिषेकरूपाभ्युद्यो यस्मिन् तं महोदयम् ॥ 19 ॥ एवमिति । विप्रौ वसिष्ठवामदेवौ । क्रियाः पुरोहितकर्त्तव्याः । तत्र राजगृहे । व्यादिश्य आज्ञाप्य । यच्छेषं दासीपरिजनाद्यानयनं तदपि पार्थिवाय राज्ञे निवेद्य चक्रतुः ॥ 20 ॥ कृतमिति । अथ जगत्पतिं राजानमभिगम्य । यथोक्तवचनम् उक्तवचन 26 तालाबचराः तालैरवचरन्ति जीवन्तीति तालावचराः नर्तकगायकादयः । कक्ष्यां द्वारम् ॥ 17 ॥ देवायतनचैत्येषु देवगृहेषु चैत्येषु रथ्यावृक्षेषु च । सान्नभक्षाः अन्नभक्षैः सह वर्तन्त इति तथा अन्नमोदकहस्ता इति यावत् । माल्ययोग्याः माल्यप्रदानयोग्याः ॥ 18 ॥ दीर्घासिबद्धाः बद्धदीर्घासयः, मृष्टवाससः धौताम्बराः, महोदयम् महान श्रीरामाभिषेकरूपः उदयो यस्मिन्नित्यङ्गणविशेषणम् ॥ 19 ॥ एवमिति । विप्रो वसिष्ठवामदेवौ क्रियाः रामाभिषेकोपयोगीनि कार्याणि व्यादिश्य अधिकारिणामाज्ञाप्येत्यर्थः । शेषं यत् कार्यं विहितं तत्पार्थिवाय निवेद्य चक्रतुरिति सम्बन्धः ॥ 20 ॥ कृतमिति । यथोक्तवचनमुक्तवचनमनतिक्रम्य प्रीतौ हर्षयुक्तो प्रीतिर्मनोगतानन्दः, हर्षः तज्जन्यो रोमाञ्चादिशरीर विकारः । तौ यथोक्तवचनम् उक्तवचनानतिक्रमेण सर्व कृतमित्यब्रूतामित्यन्वयः ॥ 21 ॥ For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra prA. rA.bhU. // 19 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manatikramya कृतमिति प्रीतौ हर्षयुक्तौ । प्रीतिर्मनोगतो हर्षः, मानसप्रीतिजन्यरोमाञ्चादिशरीरविकारो हर्षः तद्युक्ती । पूर्वश्लोके निवेद्येत्यनेन शेष सम्पादनविषयनिवेदनमुक्तम् । अनूतामिति पूर्वोक्तसकलसिद्धिविषयमिति न पुनरुक्तिः ॥ 21 ॥ तत इति । कृतात्मा सुशिक्षितबुद्धिः । शीघ्रागमन इतुरयम् । " आत्मा जीवे धृतौ बुद्धौ " इत्यमरः ॥ 22 ॥ 23 ॥ अथेति । अथ सुमन्त्रनिर्गमनानन्तरम् । तत्र प्रासादे । समासीनाः सम्यगुपविष्टाः । ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् । रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ 22 ॥ स तथेति प्रति ज्ञाय सुमन्त्रो राजशासनात् । रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम् ॥ 23 ॥ अथ तत्र समासीनास्तदा दशरथं नृपम् । प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥ 24 ॥ म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः । उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ॥ 25 ॥ तेषां मध्ये स राजर्षिर्मरुतामिव वासवः । प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् ॥ 26 ॥ गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् । दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥ 27 ॥ प्राच्या इत्यादौ "धुप्राग्- " इत्यादिना यदादयः शइअउपिका भवार्थाः । म्लेच्छाचार्याः म्लेच्छप्रभवः । अन्तशब्दः प्रदेशवाची । प्राच्येत्यादिना शैलान्त वासिन इत्यन्तेन मूलभृत्य श्रेणिसुहृद्विपाटविकमिति षडविधबलोपास्यत्वं सार्वभौमचिह्नमुक्तम् ॥ 24 - 26 ॥ गन्धर्वराजेत्यादि । गन्धर्वराजप्रतिमं भोगस्रोतःप्रावण्यवेपसौन्दर्येषु गन्धर्वराजौपम्यम् । न केवलं भोगधारारसिकत्वेन वीररसानभिज्ञत्वमित्याह लोके विख्यातपौरुषम् । पौरुषोपयुक्त संहननवत्त्वमाह दीर्घबाहुमिति । न केवलं शिरीषपुष्पसुकुमार बाहुत्वेनान्तःसाररराहित्यमित्याह महासत्त्वमिति । तदनुगुणगतिविशेषमाह मत्तमातङ्ग गामिनमिति । सगर्वसलीलगमनं मदालसगमनं वा विवक्षितम् । चन्द्रकान्ताननं चन्द्राननमित्युक्ते प्याह्लादकत्वादिसिद्धेर्निरतिशयाह्लादकत्वं द्योतयितुं तत इति । कृतात्मा सुशिक्षितबुद्धिः ॥ 22-26 ॥ गन्धर्वराजेत्यादि लोकत्रयमेकं वाक्यम् । गन्धर्वराजप्रतिमं गन्धर्वश्रेष्ठ सुन्दरमित्यर्थः । गन्धर्व राजौपम्यान केवलं भोगमात्ररसिकत्वम्, किन्तु वीररसाभिज्ञत्वमपीत्याह - विख्यातपौरुषमिति । पौरुषापयुक्त संहननवत्त्वमाह- दीर्घबाहुमिति । न केवलं शिरीषकुसुम सुकुमारबाहुत्वेनान्तः सारराहित्यमित्याह- महासत्त्वमिति । तदनुगुणगतिविशेषमाह मत्तमातङ्गगामिनमिति । सगर्वसलीलगमनं मदालसगमनं वा विवक्षितम् । चन्द्राननमित्यनेनाह्लादकत्वसिद्धे निरतिशयाह्लादकत्वं द्योतयितुं कान्तेत्युक्तम् । तेन प्रत्यवयवशोभावत्वं दर्शितम् । रामं विग्रहगुणैः स्वरूपगुणैश्च । रमयन्तम् । समुदायशोभावत्वमाह- अतीवप्रियदर्शनमिति । रूपौदार्यगुणैः रूपं विग्रहः, औदार्यमनुभवितृभ्योनुभवदानं गुण्यते सदानुसन्धीयत इति गुण iti । ॥ 19 ॥ For Private And Personal Use Only TI.a.kAM. sa03
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कान्तशब्दः । चन्द्रात्कान्ताननमिति विग्रहः । अनेनावयवशोभावत्त्वमुक्तम् । रामं विग्रहगुणैः स्वरूपगुणैश्च रमयन्तम् । समुदायशोभावत्त्वमाह अतीव प्रियदर्शनमिति । निरन्तरदर्शनेपि प्रतिक्षणं नवनवीभूतदर्शनम् । रूपौदार्यगुणैः रूपं विग्रहः, औदार्य अनुभवितृभ्योनुभवदानम् । "य आत्मदा वळदा " इतिश्रुतेः । गुण्यते सदानुसन्धीयत इति गुणः । " गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु " इति निघण्टुः । तेन सदानुसन्धीयमानं सौशील्यमुच्यते । अहो महानयमस्मादृशेषु क्षुद्रेष्वप्यतिसंश्लेषेण वर्तत इति सर्वदानुसन्धीयमानत्वात् । पुंसामिति कठिनचित्तानामपि किमुत चन्द्रकान्ताननं राममतीव प्रियदर्शनम् । रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ 28 ॥ धर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः । न ततर्प समायान्तं पश्यमानो नराधिपः ॥ 29 ॥ अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् । पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ 30 ॥ स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः । आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ॥ 31 ॥ स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके । नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः ॥ 32 ॥ स्त्रीणामिति भावः । यद्वा पुंशब्देन स्त्रीपुंससाधारणमात्ममात्रमुच्यते "पुमानेको व्यवस्थितः " इति श्रीविष्णुपुराणे प्रयोगात् । तेन सुरनर तिर्यगादिभेदभिन्नानां स्त्रीपुन्नपुंसकभेदभिन्नानां सर्वेषां दृष्टिचित्तापहार उक्तः । वक्ष्यति रामविरहे स्थावरजङ्गमवस्तुमात्रं परिम्लानमिति । यद्वा पुंसामपि रामं पश्यतां स्त्रीभूत्वाहममुमनुभवेयमित्यभिलाषो भवति । यथाहुः- " पाञ्चाल्याः पद्मपत्राक्ष्याः स्वायन्त्या जघनं घनम् । याः स्त्रियो दृष्टवत्यस्ताः पुम्भावं मनसा ययुः ॥ " इतिं । पश्यमान इति निर्निमेषदर्शनमुक्तम् । न ततपइंति प्रतिक्षणमनुभवेपि नवनवप्रेमास्पदतया न तृप्ति 7 रभूदित्यर्थः ॥ 27-29 ॥ अवतार्येति । अवतारणं हस्तप्रदानादिना ॥ 30 ॥ 31 ॥ स प्राञ्जलिरिति । अभिप्रेत्य प्राप्य । प्रणतः " दण्डवत् प्रणमेद्भूमा चुपेत्य गुरुमन्वहम् " इत्युक्तप्रक्रियया दण्डवत् प्रणत इत्यर्थः । स्वं नाम श्रावयन् " शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रियस्य च " इतिवचनाद्रामवर्मा सदानुसन्धीयमानं सौशील्यमुच्यते । महानयमस्मादृशेष्वप्यतिक्षुद्रेप्यतिसंश्लेषेण वर्तत इति सदानुसन्धीयमानत्वात् । पुंसामिति कठिनचित्तानां दृष्टिचित्तापहारि णम, किमुत खीणामिति भावः ॥ 27 ॥ 28 ॥ धर्माभितप्ता इति । धर्माभितप्ताः प्रीप्नाभितप्ताः प्रजाः ह्रादयन्तं पर्जन्यभिव स्थितम् समायान्तम् स्वसमीप मागच्छन्तं रामं नराधिपो दशरथः पश्यमानः सन् न तर्ष तृप्तिं न प्राप्तः अत्र पश्यमान इत्यनेन निर्निमेषदर्शनमुक्तम् । न तनर्णेत्यनेन प्रतिक्षणमनुभवे navanava For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. ॥ 20 ॥ .a.kA. बास03 हमस्मि भो इति श्रावयन्नित्यर्थः ॥ 32 ॥ अञ्चलो गृह्य अनलिं प्रगृह्य "सक्थिनि कर्णे वा गृहीत्वा" इति महाभाष्यकारवचनात् । अञ्जलाविति कर्मणि सप्तमी ॥ 33 ॥ तस्मै इति । अभ्युदितम् उन्नतम् ॥ 34 ॥ तदिति । आसनवरं प्राप्य तदासनं स्वयैव प्रभया व्यदीपयत् । विमलो रविरुदये मेरुं । प्राप्येव । सूर्यस्य प्रधानमेरुप्राप्तेः साक्षादभावात् अत्र मेरुशब्देनास्तादिसमीपवर्ती सावर्णिमेरुरुच्यते । उदयश्चोत्तरवर्षस्थितसिद्धपुरवासिजनापेक्षया । / तं दृष्ट्वा प्रणतं पायें कृताञ्जलिपुटं नृपः । गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ॥ 33 ॥ तस्मै चाभ्युदितं सम्यङ्मणिकाञ्चनभूषितम् । दिदेश राजा रुचिरं रामाय प्र्मास्न्म्॥34॥ तदासनवरं प्राप्य व्यदीपयत राघ्व्ः। स्वयैव प्रभया मेरुमुदये विमलो रविः ॥ 35 ॥ तेन विभ्राजता तत्र सा सभाभिव्यरोचत । विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ 36 ॥ तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् । अलंकृतमिवात्मानमादर्शतलसंस्थि तम् ॥ 37 ॥ स तं सस्मितमाभाष्य पुत्रं पुत्रवतां व्र्ः। उवाचेदं वचो राजा देवेन्द्रमिव kaashypH॥ 38 ॥ इयमुदयास्तमयव्यवस्था सूर्यसिद्धान्ते आर्यभट्टे च प्रसिद्धा-"भूवृत्तपादे पूर्वस्यां यवकोटीति vishrutaa। भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥ याम्यायां । भारते वर्ष लङ्का त्द्व्न्म्हापुरी। पश्चिमे केतुमालाख्ये रोमकेति च कीर्तिता । उदसिद्धपुरी नाम कुरुवर्षे प्रतिष्ठिता ॥ उदयो यो लङ्कायां सोऽस्तमयः । सवितुरेव सिद्धपुरे । मध्याह्ने यवकोट्यां रोमकविषये अर्धरात्रं स्यात् ॥ भारतादिषु वर्षेषु तद्वदेव परिभ्रमन् । मध्योदयार्द्धरात्रांस्तु कालान् कुर्यात्प्रद क्स्सिन्न्म्॥" इति ॥ 35 ॥ तेनेति । विधाजता प्रकाशमानेन । विमलग्रहनक्षत्रेति दृष्टान्तबलेन दशरथवसिष्ठादिभिरीपत्प्रकाशितत्वमवगम्यते ॥ 36 ॥ तमिति । पश्यमानः पश्यन् । आदर्शतलसंस्थितमित्यनेन रामस्य मुखनासिकाचरणादिसर्वावयवेन पितृसरूपत्वमावेदितम् ॥ 37 ॥ स इति । सस्मित प्रेमास्पदतया तृप्तिर्नाभूदिति सूच्यत इति रहस्यम् ॥ 29-32 ॥ तमिति । अञ्जलो गृह्य गृहीत्वा तं समाकृष्य, सस्वजे आलिलिङ्ग ॥ 33 ॥ तदिति । राघवः आसनवरं प्राप्य स्वयैव प्रभया स्वशरीरकान्त्या तदासनं व्यदीपयत, भासमानं चकारेत्यर्थः ॥ 34 ॥ तेनेति । सा सभा वसिष्ठदशरथादिभिर्धाजितापि तेन रामेणैव व्यरोचत विशेषेण चकाशे । नक्षत्रादियुक्ता द्यौरिन्दुनेव ॥ 35 ॥ 36 ॥ तमिति । अलंकृतमादर्श स्थितमात्मानं दृष्ट्वा यथा तुष्यति जनः तदा दशरथः श्रीरामं दृष्ट्रा तुतोषेत्यर्थः ॥ 37 ॥ आभाष्य रामेति sambodhya ॥ 38 // 39 // // 20 // For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir miti क्रियाविशेषणम् । आभाष्य रामति सम्बोध्य ॥ 38 ॥ रामस्यैव राज्याभिषेकाईतामभिव्यञ्जयत्राह-ज्येष्ठायामिति । आत्मजस्सुत और्स्। स्सुत्ः॥39॥ यत इति । पुष्ययोगेनति " प्रकृत्यादिभ्य उपसङ्ख्यानम्" इति तृतीया । पुष्येण चन्द्रमसो योगः पुष्ययोगः । तदुपलक्षितकाल इत्य्र्थ्ः। पुष्यनक्षत्रयुक्ते दिवस इत्य्र्थ्ः॥40॥ कामत इति । कामतः प्रकामं गुणवति, tvyiitishessH। यद्यपि भवान् सर्वगुणसम्पन्नस्तथापि पुत्रस्नेहाद्भवते । जेष्ठायामसि मे पन्यां सदृश्यां सदृशः सुत्ः। उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥ 39 ॥ यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः । तस्मात्त्वं पुप्ययोगेन यौवराज्यमवाप्नुहि ॥ 40 ॥ कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि । गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥ 41 ॥ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः । कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥ 42 ॥ परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा । अमात्य प्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ॥ 43 ॥ kishcidupdishaamiityrthH||41||भूय् इति। भूयो विनयं सातिशयविनयम् । कामक्रोधसमुत्थानि व्यसनानि "स्त्री द्यूत्मृग्याम्द्य्वाक्पारुस्स्योप्द्न्न्द्द्ताः। अर्थसन्दूषणं चेति राज्ञां व्यसनसप्तकम् ॥ " इत्युक्तानि व्यसनानि । अर्थसन्दूषणं पित्रादिसञ्चितार्थस्य नाशनम् । यदा "मृगयाक्षो दिवास्वापः परिवादः |त्रियो म्द्ः। तौर्यत्रिकं वृथाध्वा च कामजोदशको गुन्न्ः॥" इत्येतानि कामजानि "पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाक्दण्डयोश्च पारुष्यं क्रोध जोपि गुन्नोऽएक्ः॥" इत्युक्तानि कोधजानि च व्यसनानि ॥ 42 ॥ परोक्षयति । अप्रत्यक्षया वृत्त्या तक्षप्रभृतिकान्तिकानां परोक्षो भूत्वाधिकृतमुखेन यत्का - यणि संविधत्ते सा परोक्षवृत्तिः । अव्यवधानेनामात्यादीन् यया वृत्त्यानुगृह्णाति सा प्रत्यक्षवृत्तिः, ताभ्यां वर्तमानः सन् अमात्यप्रभृतीः सर्वाः prkRtiishcaanuraytismbndhH| यद्वा परोक्षया चारमुखतः परोक्षानुभवसिद्धया वृत्त्या स्वपरराष्ट्रवृत्तान्तविचारेण सह वर्तमानो भव, तथा प्रत्यक्षया नित्यं यथाकाल यत इति । पुष्ययोगेन चन्द्रमसः pussynksstryogenoplkssitH|| 40 // कामत इति । त्वं प्रकृत्या स्वभावत एव कामतः अत्यर्थ गुणवानसि, अतो गुणवति त्वयि न मयोपदेष्टव्यम्, अपि तु स्रहादित्यं वक्ष्यामीति योजना । / 41 ॥ भूय इति । दशरथोपदेशवाक्ये सर्वत्रान्वयः कार्यः कामेति । कामजानि व्यसनानि-खीत मृगयामधुसेवनानि, क्रोधजानि-वाक्पारुष्पदण्डपारुष्यजातानि, त्यजेथाः प्रिह्रेत्य्र्थ्ः॥ 42 ॥ परोक्षयेति । अमात्यादीनां प्रत्यक्षो भूत्वा यत्कार्याणि संविधत्ते । For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 21 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मास्थानमास्थाय स्वानुभवां द्वयथोक्तवृत्तान्तविचारो भव, अमात्यप्रभृतीः सर्वाः प्रकृतीः अमात्यसेनानीपुररक्षिणः पौरजानपदाः सर्वप्रजाश्वानुरञ्जय43 कोष्ठागारेत्यादि श्लोकद्वयमेकान्वयम् । कोष्टागाराणि अयुतनियुतादिसङ्ख्यधान्यराशिग्राहीणि कोष्टरूपतया निर्मितान्यगाराणि । आयुधागाराणि समग्र । निजवलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि । तैः सह सन्निचयान् निचीयन्ते एष्विति निचयाः । नवरत्नहेमरजतवस्त्राभरणादिसम्पूर्णास्तत्तत्कोशाः कोष्टागारायुधागारैः कृत्वा सन्निचयान् बहून् । तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ॥ 44 ॥ तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः । तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ॥ 45 ॥ तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः । त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ 46 ॥ सा हिरण्यं च गाश्चैव रत्नानि विविधानि च । व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥ 47 ॥ अथाभिवाद्य राजानं रथमारुह्य राघवः । ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ॥ 48 ॥ ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदालाभमिवेष्टमाशु । नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः ॥ 49 ॥ इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे तृतीयः सर्गः ॥ 3 ॥ तान् । तुष्टानुरक्तप्रकृतिरिति उक्तनिचयबलादितिशेषः । मित्राणि सामन्ताः । आत्मानं मनः ॥ 14 ॥45 ॥ तादीति । तत् रामाभिषेकप्रस्तावनम् ॥ 46 ॥ सेति । प्रियाख्येभ्यः प्रियं रामाभिषेकमाचक्षत इति प्रियाख्याः । " चक्षिङः ख्याञ् " इति ख्याञादेशः ॥ 47 ॥ अथेति ॥ 48 ॥ त इति । आनर्चुः रामाभिषेक विघ्नवारणाय ॥ 49 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने तृतीयः सर्गः ॥ 3 ॥ सा प्रत्यक्षा वृत्तिः, परोक्षया वृत्त्या तक्षप्रभृतिकर्मान्तिकानां परोक्षो भूत्वा अधिकृतपुरुषमुखेन यत्कार्याणि संविधत्ते सा परोक्षा वृत्तिः ॥ 43 ॥ कोष्ठागारेति । कोष्ठागारं धान्यगृहम् अन्तर्गृहमिति केचित् । कोष्ठागारायुधागारैस्सह सनिचयान् सतां प्रशस्तवस्तूनां निचयान् कृत्वा संपाद्येत्यर्थः ॥ 44-46 ॥ सेति । प्रियाख्येभ्यः प्रियं रामाभिषेकरूपम् । आचक्षन्त इति प्रियाख्यास्तेभ्यः ॥ 47 ॥ 48 ॥ ते चेति । इष्टलाभमिव स्थितं तद्रामाभिषेकप्रस्ताववचनं श्रुत्वा देवान् समानर्चुः । श्रीरामाभिषेको निर्विघ्नो भूयादिति इष्टदेवताराधनं कृतवन्त इत्यर्थः ॥ 49 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां तृतीयः सर्गः ॥ 3 ॥ For Private And Personal Use Only TI.a.kA. sa0 3 // 21 //
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एवं पूर्वविचारितमपि राममाहूयोक्तमपि रामाभिषेकं पुनर्मन्त्रिभिः कालविशेष निर्णयपूर्वकं राममाहूय सविशेषमुपदिशति चतुर्थे - गतेष्वित्यादिना श्लोकद्वयमेकान्वयम् । अभिषेच्य इति निश्वयं चक्र इति सम्बन्धः ॥ 3 ॥ 2 ॥ अथेति । अन्तगृहमाविश्येत्यनेन मन्त्रिणामपि विसर्जनं सिद्धम् आमन्त्रयामास नियोजयामासेत्यर्थः । आनयेत्यत्र इतिकरणं दृष्टव्यम् ॥ 3 ॥ प्रतिगृह्येति । आनयितुं आनेतुमित्यर्थः । इडार्पः ॥ 4 ॥ द्वाःस्थैरिति । गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः । मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥ 1 ॥ श्व एव पुष्यो भविता वोऽभिषेच्यस्तु मे सुतः । रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ 2 ॥ अथान्तर्गृहमाविश्य राजा दशरथ स्तदा । सूतमामन्त्रयामास रामं पुनरिहानय ॥ 3 ॥ प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ । रामस्य भवनं शीत्रं राममानयितुं पुनः ॥ 4 ॥ द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः । श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वि तोऽभवत् ॥ 5 ॥ प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् । यदागमनकृत्यं ते भूयस्तद्ब्रह्यशेषतः ॥ 6 ॥ तमु वाच ततः सुतो राजा त्वां द्रष्टुमिच्छति । श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥ 7 ॥ इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः । प्रययौ राजभवनं पुनर्द्रष्टुं narezvaram ॥ 8 // Acharya Shri Kailassagarsuri Gyanmandir tasya sumantrasya पुनरागमनं रामाय द्वाःस्थैरावेदितम् । रामश्वापि प्राप्तमागतं सुमन्त्रं श्रुत्वैव शङ्कान्वितोऽभवत् । किमभिषेकविघ्नः कश्चिदासीत् उतान्यः कश्चिदुपप्पुवोऽभूदिति शङ्का ॥ 5 ॥ प्रवेश्येति । भूयः पुनः ते यदागमनकृत्यं तदब्रूहीति सम्बन्धः ॥ 6 ॥ तमिति । सूतः श्रुत्वा, रामवाक्यमितिशेषः । ततः रामवाक्यश्रवणानन्तरम् । राममुवाच कथमिति ? हे राम! राजा त्वां द्रष्टुमिच्छति । अत्र दशरथसमीपे । गमनाय इतराय अगमनाय c। त्वं प्रमाणं गतेष्विति । निश्चयज्ञः इदं कार्यमस्मिन्नवसरे कर्तव्यमिति निश्चयज्ञ इत्यर्थः । निश्चयं रामाभिषेकविषयनिश्चयम् ॥ 1 ॥ श्व इति । ' राम्रो यौवराज्येऽभिषेच्योऽस्तु' इति निश्वयं चक्र इति पूर्वेण सम्बन्धः ॥ 2 ॥ अथेति । आमन्त्रयामास आज्ञापयामास । आनयेत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ 3 ॥ 4 ॥ द्वाःस्थैरिति । तस्य सुतस्य पुनरागमनं द्वाःस्थरावेदितं विज्ञापितं सूतं प्राप्तं पुनरागतं श्रुत्वैव शङ्कान्वितोऽभवत् इदानीमेव विस्तृष्टस्य पुनरागमने किं कारणमिति विचारान्वितो ऽभवत् ॥ 5 ॥ 6 ॥ तमिति । ततः raamvaakyshrvnnaanntrm| श्रुत्वा राजवाक्यमिति शेषः । इनराय आगमनाय वा त्वं प्रमाणं निर्णेता ॥ 7-11 ॥ For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir rA.ma. // 22 // कर्ता, शीघ्रं गच्छेत्यर्थः । इतरशब्दस्य सर्वनामकार्याभाव आर्षः ॥ 7-9 ॥ प्रविशन्निति । राघवः पितुर्भवनं प्रविशन्नेव दूरात्प्रणिपत्य कृताञ्जलिः सन् , TI.a.kA. पितरं ददर्श । दूरात्प्रणिपातो विनयातिशयात् ॥ 10 ॥ प्रणमन्तमिति । समीपे पुनः प्रणमन्तमित्यर्थः ॥ 11 ॥ रामेति । वृद्धोस्मीत्यनन्तरं दीपायु .4 शारिति वृद्धत्वविवरणम् । यद्वा ज्ञानवृद्धत्वव्यावृत्तये दीर्घायुरिति । "विधिहीनमसृष्टान्न मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ " तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः । प्रवेशयामास गृहं विवाः प्रियमुत्तमम् ॥ 9 ॥ प्रविशन्नेव च श्रीमान राघवो भवनं पितुः । ददर्श पितरं दूरात् प्रणिपत्य कृतान्य्ज्लिः॥10॥ प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिप्ः। प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥ 11 ॥ राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा म्येप्सिताः। अन्नवद्भिः ऋतुशतैस्तथेष्टं भूरिदक्षिणैः ॥ 12 ॥ जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि । दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ 13 ॥ अनुभूतानि चेष्टानि मया वीर सुखान्य्पि। देवर्षिपितृविप्राणामनृणोस्मि तथात्मनः ॥ 14 ॥ इत्यन्नादिहीनस्य यज्ञस्य निन्दनादनवद्भिरित्यादिविशेषणम् । ऋतुशतैः ज्योतिष्योमाद्यश्वमेधपर्यन्तयागभेदैः । इष्टं यजनं कृतम् ॥ 12 ॥ जातमिति । इष्टमपत्यम् अभिमतमपत्यम् । इष्टं दत्तम् अभिमतं वस्तु दत्तम् । / 13 ॥ देवर्षीति । देवानामनृणः क्रतुशतैः, ऋषीणामनृणोऽध्ययनेन, पितॄणा । मनृणोऽपत्योत्पादनेन, विप्राणामनृणो दत्तेन, आत्मनोऽनृणः सुखानुभवेन । यद्यपि ब्रह्मचर्यादि ऋणत्रयं श्रुतिसिद्धम् । "जायमानो वै ब्राह्मणस्त्रिभि ऋणवाजयते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः" इति । तथापि ऋणपञ्चकमिति मतान्तरम् । यद्वा ऋणत्रयव्यपदेशः प्राधान्यादित लारयोरुपलक्षणत्वाद्वा । ननु देवादीनां पञ्चानां कथमुत्तमर्णत्वम् ? अबाहुः-देवानामिन्द्रियाधिष्ठातृणां जितेन्द्रियताकारकत्वेनोपकारकत्वात, RSINAM वागुपकारकत्वात्, पितृणां तनूपकारकत्वात्, विप्राणां कमाधीनसर्वसंस्कारसाधनेनाघनाशकत्वात्, आत्मनः शरीरन्द्रियसङ्घातरूपस्य ज्ञानप्रकाशा हेतुत्वेनोपकारकत्वाच तदप्रत्युपकारः पुरुषस्य ऋणमेव । अन्यत्र चोक्तम्-"अनिषिद्धसुखत्यागी पशुख न संशयः" इति ॥ 14 ॥ रामेति । यथेष्टम्-यथावत् । तथा इष्टं कृतम् ॥ 12-14 ॥ For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir na किञ्चिदिति ॥ 15 ॥ अद्यति । स्पष्टम् ॥ 16 ॥ अपि चेति । अशुभान अशुभसूचकान् । दारुणान् भयङ्करान् । नीलवर्णस्त्रीपरिष्वङ्गादीन् । उल्का । निर्गतज्वालानिर्घातः ameghaashniH॥17||अव्स्स्त्त्ब्ध्मिति। नक्षत्र जन्मनक्षत्रम् । अवष्टब्धम् आक्रान्तम् । अत्रेतिकरणं द्रष्टव्यम् । देवज्ञाः ज्योतिस्सिकाः। "सांवत्सरो ज्योतिपिको देवज्ञगणकावपि" इत्यमरः । सूर्याङ्गारकराहुभिः अहेरवष्टब्धमित्यावेदयन्तीति स्म्ब्न्ध्ः॥18॥ दुनिमित्तफलमाह-प्रायेणेति । / न किञ्चिन्मम कर्त्तव्यं तवान्यत्राभिषेचनात् । अतो यत्त्वामहं बयां तन्मे त्वं कर्तुमर्हसि ॥ 15 ॥ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् । अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ 16 ॥ अपि चाद्याशुभान राम स्वप्ने पश्यामि दारुणान् । सनिर्धातादिवोल्का च पततीह महास्वना ॥ 17 ॥ अवष्टब्धं च मे राम नक्षत्रं दारुणे ग्रंहैः । आवेदयन्ति दैवज्ञाः मूर्यान्ग्गार्क्राहुभिः॥ 18 ॥ प्रायेण हि निमित्तानामीदृशानां स्मुद्भ्वे। राजा हि मृत्युमाप्नोति घोरां वापदमृच्छति ॥ 19 ॥ तद्यावदेव मे चेतो न विमुञ्चति राघव । तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ 20 ॥ अद्य चन्द्रोभ्युपगतः पुष्यात् पूर्व पुनर्वसू । श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैव चिन्तकाः ॥ 21 ॥ ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् । श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥ 22 ॥ ऋच्छति ऋच्छतिवेत्यर्थः ॥ 19 ॥ तदिति । चेतः त्वामभिषेक्ष्यामीति बुद्धिः। न विमुञ्चति मामितिशेषः । कुतो बुद्धिविमोचनप्रसक्तिरित्यत्राह चला हीति । मावन्तरादिप्रार्थनादिभिरिति भावः ॥ 20 ॥ अद्यति । पुष्ययोगं पुष्येण चन्द्रस्य योगम् । नियतं अभिषेकनियतम्, प्रशस्तमित्यर्थः । देव । चिन्तकाः ग्रहचारज्ञाः । वक्ष्यन्ते वदन्ति ॥ 21 ॥ तत इति । अभिपिश्चस्व अभिषिक्तो भव । त्वरयतीवेतीवशब्द एवकारार्थः ॥ 22 ॥ तवाभिषेचन विना मम कर्तव्यं किमपि नेति भावः ॥ 15 ॥ 16 ॥ अपिचेति । अशुभानशुभसूचकानुत्पातान्, सनिर्घाता अशनिपातसहिता उल्कानिर्ग्त्ज्वाला। दिशोल्केति सन्धिराः । दिवः अन्तरिक्षात् पतति ॥ 17 ॥ अवष्टब्धम् आक्रान्तम् । देवज्ञाः ज्योतिर्विदः ॥ 18 ॥ 19 ॥ तदिति । ततस्माद्यावदेव मे चेतो न विमुह्यति त्वामभिषेक्ष्यामीत्येवंविधा बुद्धिर्यावन्नोपैति तावदेवाभिषिञ्चस्व अभिषिक्तो भव ॥ 20 ॥ अद्येति । पुनर्वसू तन्नामकं नक्षत्रम् । पुष्ययोगं चन्द्रस्य पुष्य योग, नियतम् अभिषेकनियतम्, प्रशस्तमित्यर्थः । देवचिन्तकाः अहसारज्ञाः, वक्ष्यन्ते बदन्तीत्यर्थः ॥ 21 ॥ तत इति । अभिषिञ्चस्व अभिषिक्तो bhava ॥ 22 ॥ For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir vA.ga.bha. // 23 // तस्मादिति । अद्यप्रभृति एतदहरारभ्य निशा उप्व्रून्व्या। "वरश्यर्थस्य प्रतिषेधो वक्तव्यः" इति भोजननिवृत्त्यर्थस्य वसेरकर्मकत्वादव सकर्मकत्व TI.a.kA. पामार्षम् । निशायामुपवस्तव्यमित्यर्थः । दर्भप्रस्तरो दास्तरणम् ॥ 23 ॥ सुहृद इति । एवंविधानि अभिपेकादिमहाश्रेयोरूपाणि ॥ 24 ॥ केक्य्राजाय्। राज्यशुल्कं दत्त्वा कैकेयीविवाहं कृतवान्, तं वृत्तान्तं दृदिकृत्वाह-विप्रोषित इति । अयं वृत्तान्तः सप्तोत्तरशततमे सगें "पुरा भ्रातः पिता नः स मातरं । तस्मात्त्वयाद्यप्रभृति निशेयं नियतात्मना । सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ 23 ॥ सुहृदश्चाप्रमत्तास्त्वां रक्ष न्त्वद्य स्म्न्त्त्ः। भवन्ति बहुविनानि कार्याण्येवंविधानि हि॥24॥ विप्रोषितश्च भरतोयावदेव पुरादित्ः|ताव्देवा भिषेकस्ते प्राप्तकालो मतो मम ॥ 25 ॥ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थित्ः। जेष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ 26 ॥ किन्तु चित्तं मनुष्याणामनित्यमिति मे म्तिः। सतां तु धर्मनित्यानां कृतशोभिच राघव ॥ 27 ॥ ते समुद्रहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ " इति स्पष्टीभविष्यति । प्राप्तकाल इत्यत्रेतिकरणं द्रष्टव्यम् ॥ 25 ॥ काममिति । वृत्ते । आचारे ॥ 26 ॥ अत्यन्तधामष्टानामपि चेतश्चञ्चलत्वात् । मित्रभेदादिनान्यथा भवतीत्याह किन्विति । किन्तु तथापीत्यर्थः । यद्यपि "काम खलु जासतां वृत्ते" इत्यायुक्तगुणविशिष्टतया स न शङ्कास्पदीभूतः, तथापि मनुष्याणां मनुष्यत्वसाधरण्येन शङ्कितं चित्तम् अनित्यं चञ्चलमिति मे" मतिः, मम nishcyityrthH। सामान्यप्रयुक्तदोषो विशेपे न संक्रमत इत्याद सतां विति। तुशब्दः पक्षव्यावृत्त्यर्थः । धमनित्यानां धर्मकनिरताना कृतशोभि कृतेन परस्परोपकारेण शोभते नतु भेदं प्राप्नोति । राघव रघुवंशोत्पन्नस्त्वं स्ववंशप्रभावं न जानासि किम् ? अन्ये त्वेवं व्याचक्षते-धर्म, तस्मादिति । वध्वा सह सीतया सह । उपवस्तव्यम् उपोप्य, निशायामुपवस्तव्यामित्यर्थः ॥ 23 ॥ सुहृद इति । एवंविधानि शुभोदर्काणि ॥ 24 ॥ केकयराजाय । राज्यशुल्कं दत्त्वा दशरथः कैकेयीविवाहं कृतवान, तं वृत्तान्तं हृदि कृत्वाह-विप्रोषित इति । यद्वा भरतस्य साधुवृत्तं जाननपि तद्यावदेव मे चेतः' इत्यादिना रामस्नेहाद्राजा यथा स्वचित्तमपि शङ्कितवान् तथैव भरतचित्तमपि शकते विप्रोषित इति ॥ 25 ॥ ननु सद्गुणविशिष्टे भरते नैवं शङ्का युक्ता इत्यत आह काम मिति ॥ 26 ॥ तथापि मनुष्याणां चलचित्ततया भरतेपि राज्यलोभो भवेदिति मे म्तिः। अनित्यं चचलम् । नन्वसन्मनुष्याणमिव चित्तं चञ्चलम् न तुसतामित्याशङ्कया परबोधनादिना सतामपि चित्तस्य चाचल्यप्राप्तिः सम्भावितेत्याह सतां चेति । धर्मनित्यानां धर्मनिरनानाम् । कृतशोभि कृतेन परकृतमित्रभेदादिना शोभितुं शील मस्यास्तीति कृतशोभि । यद्वा कृतशोभि कृतेनैव कार्येण शोभि, न तु करिप्यमाणेन । अयं भावा-बदिदानीमेव रामाभिषेकः क्रियते तहि भरतचित्तस्यापि For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin नित्यानां धर्मनिरतानां चित्तं कृतशोभि कृतेन परकृतमित्रभेदादिना शोभितं शीलमस्यास्तीति कृतशोभीति । अपरे त्वादुः सतां चित्तं कृतेन कार्येण शोभते नतु करिष्यमाणेन । कृतं कार्यमनुमोदते नतु करिष्यमाणमितिभाव इति ॥ 27 ॥ इतीति । अभिषेचने विषये इत्युक्तः स रामः व्रजेत्यनुज्ञात इति सम्बन्धः ॥ 28 ॥ प्रविश्य चेति । राज्ञोद्दिष्टेऽभिषेचने इति निमित्तसप्तमी । राज्ञोद्दिष्टमभिषेकं कथयितुमित्यर्थः ॥ 29 ॥ इत्युक्तः सोभ्यनुज्ञातः श्वोभाविन्यभिषेचने । व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥ 28 ॥ प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने । तत्क्षणेन च निर्गम्य मातुरन्तःपुरं ययौ ॥ 29 ॥ तत्र तां प्रवणामेव मातरं क्षौमवासि नीम् । वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥ 30 ॥ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तदा । सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ 31 ॥ तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा । सुमित्रया ष्वास्यमाना सीतया लक्ष्मणेन च ॥ 32 ॥ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् । प्राणायामेन पुरुषं ध्याय माना जनार्दनम् ॥ 33 ॥ तथा सन्नियमामेव सोऽभिगम्याभिवाद्य c। उवाच वचनं रामो हर्षयंस्तामिदं तदा ॥ 34 ॥ तत्रेति । प्रवणां स्वासाधारणदेवतासक्तचित्ताम् । क्षौमवासिनीं व्रतोपयुक्तक्षौमवस्त्रधराम् । वाग्यतां यतवाचं, मौनवतीमित्यर्थः । श्रियं संपदम् । आयाचतीं प्रार्थयन्तीम् । रामायेतिशेषः ॥ 30 ॥ प्रागिति । प्राक् रामागमनात् पूर्वमेव सुमित्रा प्रियं रामाभिषेचनं श्रुत्वा आगता, लक्ष्मणश्च तदा सुमित्रागमन काले आगतः । सीता तु परतन्त्रत्वात्स्वयं नागता किन्तु दासीभिरानायिता ॥ 31 ॥ तस्मिन्निति । तस्मिन् रामागमनकाले । पुत्रस्य पुष्येण यौव राज्याभिषेचनं श्रुत्वा सुमित्रादिभिरन्यास्यमाना । प्राणायामेन प्राणायामपूर्वकम् । पुरुषं पुरुषसूक्त प्रतिपाद्यपुरुषशब्दवाच्यं जनार्दनं नारायणं ध्याय माना ध्यायन्ती अमीलितेक्षणा तस्थौ ॥ 32 ॥ 33 ॥ तथेति । तथा पूर्वोक्तरीत्या । सन्नियमां समीचीननियमाम् ॥ 34 ॥ हर्षो भवेत् यदि न क्रियते तदा राज्याशा भरतस्य भवेदिति अतस्त्वरितमात्मानमभिषिक्तं कुर्वित्यर्थः ॥ 27 ॥ इतीति । श्वोभाविन्यभिषेचने इत्युक्तः स रामः व्रजेत्यनुज्ञात इति सम्बन्धः ॥ 28 ॥ 29 ॥ तत्रेति । प्रवणां पुरुस्सोत्त्माराध्न्त्त्प्राम्। वाग्यतां बाइनियमवतीम् । रामाथै श्रियं राज्यलक्ष्मीम् । आयाचतीं प्रार्थय न्तीम् ॥ 30 ॥ 31 ॥ तस्मिन्नित्यादि । ध्यायमाना तस्थाविति पूर्वेण सम्बन्धः । अन्वास्यमाना उपास्यमाना । / 32-34 ॥ For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir vA.rA.भू. ॥ 24 ॥ प अम्बेति । मे पितुःशासनं यथा तथाभिषेकः श्वो भवितेति सम्बन्धः ॥ 35 ॥ सीतयेति । सीतया मयापि सह तुल्यतया इयं रजनी एतद्दिनरात्रिःटी .a.ko उपवस्तव्या अस्यां र्ज्ञ्यामुप्व्स्त्व्य्मित्य्र्थ्ः। किं त्वयैवोच्यते ? नेत्याइ एवमिति ॥ 36 ॥ यानीति । मङ्गलानि मङ्गलकर्माणि ॥ 37 ॥ एतदिति । इपास.4 बाष्पकलं वाक्यं हर्षबाष्पेण कलमव्यक्तमधुरं वाक्यं ईपद्वाक्यम् ॥ 38 ॥ वत्सेति । हताः भवन्त्वितिशेषः । ज्ञातीन् बन्धून् ॥ 39 ॥ कल्याण इति । अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि । भविता श्वोभिषेको मे यथा मे शासनं पितुः ॥ 35 ॥ सीतयाप्युपव स्तव्यारजनीयं मया सह । एवमृत्विगुपाध्यायैः सह मामुक्तवान पिता ॥ 36 ॥ यानि यान्यत्र योग्यानिश्वोभावि न्य्भिस्सेच्ने। तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥ 37 ॥ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकांक्षितम् । हर्षवाष्पकलं वाक्यमिदं राममभाषत ॥ 38 ॥ वत्स राम चिरञ्जीव हतास्ते परिपन्थिनः । ज्ञातीन मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ 39 ॥ कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक । येन त्वया दशरथो गुणैराराधितः पिता ॥ 40 ॥ अमोघं बत मे क्षान्तं पुरुषे पुस्स्क्रेक्स्स्न्ने। येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥ 41 ॥ इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् । प्राञ्जलिं प्रहमासीनमभिवीक्ष्य स्मयन्निव ॥ 42 ॥ कल्याणे अतिशोभने नक्षत्रे मयि जातोऽसि । बतेति सन्तोषे । "खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत" इत्यमरः । मयेतिपाठे-मया हेतुनेत्य्र्थ्ः॥ येन-येन कारणेन ॥ 40 ॥ अमोघमिति । पुष्करेक्षणे पुण्डरीकाक्षे, पुरुषे नारायणे विस्स्ये। मेक्षान्तं व्रतोपवासादिक्लेशसहनम् । अमोघं सफलम् । साफ्ल्ये। हेतुमाह येयमिति । सा संश्रयिष्यतीतिशेषः ॥ 11 ॥ इतीति । स्मयन्निव, समन्दस्मित इत्य्र्थ्ः। सन्तोपातिशयेनात्रवीदिति भावः ॥ 12 ॥ मे पितुः शासनं यथा तथा मे अभिषेक श्वो भविष्यतीति सम्बन्धः ॥ 35 ॥ 36 ॥ मङ्गलानि मङ्गलकर्माणि ॥ 37 ॥ 38 ॥ वत्सेति । परिपन्धिनः शत्रवः हता भवन्त्विति शेषः । ज्ञातीन् बन्धन ॥ 39 ॥ कल्याण इति । मया जातो जनितः ॥ 40 ॥ अमोघमिति । बतेति हर्षे । पुरुषे परमपुरुषविषये । मे क्षान्तम व्रतोपवाससहनम् |अमोघ्ण् सफलं जातम् । साफल्ये देतुमाह yeyamiti ॥ 41 // 42 // M // 24 // For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir लक्ष्मणेति । द्वितीयमन्तरात्मानं द्वितीय प्राणम् ॥ 43 ॥ सौमित्र इति । भोगान् भोग्यपदार्थान् । इष्टान् अभिमतान् । राज्यफलानि अनर्घ्यरत्र वस्त्राभरणादीनि ॥ 44 ॥ इतीति । सीतां चाभ्यनुज्ञाप्य, मातृभ्यामितिशेषः ॥ 45 ॥ इति श्रीगो श्रीरा पीता. अयोध्याकाण्ड0 चतुर्थः सर्गः ॥ 4 ॥ लक्ष्मणेमां मया साई प्रशाधि त्वं वसुन्धराम् । द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥ 43 ॥ सौमित्रे भुङ्क्षय भोगांस्त्वमिष्टान् राज्यफलानि च । जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥ 44 ॥ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य c। अभ्यनुज्ञाप्य सीतां च जगाम म निवेशनम् ॥ 45 ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्थः srgH॥4॥ संदिश्य रामं नृपतिःश्वो भाविन्यभिषेचने । पुरोहितं समाहूय वसिष्टं चेदमब्रवीत् ॥ 1 ॥ गच्छोपवास काकुत्स्थं कारयाद्य तपोधन । श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥ 2 ॥ तथेति च सराजानमुक्त्वा वेदविदां व्र्ः। स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥ 3 ॥ उपवासयितु राम म्न्त्र्व्न्म्न्त्र्कोविद्ः। ब्राह्म रथवरं युक्त मास्थाय सुदृढवतः ॥ 4 ॥ स रामभवनं प्राप्य पाण्डराभ्रघनप्रभम् । तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥ 5 ॥ अथोपवासस्य पुरोहितसङ्कल्पमन्त्रादिसाध्यत्वात्पुरोहितं संदिशति पञ्चमे-संदीयेति । व्रतोपवासादिकं कुर्वित्यनुज्ञाप्य ॥ 1 ॥ गच्छेति । काकुत्स्थ समुपवासं कार्य्। "हकारन्यतरस्याम्" इति विकल्पेन काकुत्स्थशब्दस्य कर्मसं ॥ 2 ॥ तथेतीति ॥ 3 ॥ ब्राझं ब्राह्मणवहनयोग्यम्, युक्तं वाजिभि। युक्तम्, आस्थाय ययाविति पूर्वेण सम्बन्धः ॥ 4 ॥ स इति । पाण्डराभ्रधनप्रभं पाण्डराभ्रमूर्तसदृशप्रभम् । "घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निर दशरथेन स्वस्मिनिवेशितराज्यभोगं सौभ्रात्रातिशयेन लक्ष्मणायत्तं करोति-लक्ष्मणेति । अन्तरात्मानम् प्राणम् ॥ 43 ॥ सौमित्र इति । भोगान् भोग्यपदार्थान् । राज्यफलानि अनर्यवस्त्राभरणादीनि । जीवितं राज्यमन्यत्सर्वं च त्वदर्थमेव अभिषेकसमये प्रार्थये, अन्यथा सर्व निष्प्रयोजनमेवेति भावः ॥ 44 ॥ इतीति । अभ्यनु ज्ञाप्य सीता सीतायै अनुज्ञा दापयित्वा । मातृभ्यामिति शेषः ॥ 45 ॥ इति श्रीमहेश्वरतीर्थ0 श्रीरामायणतत्वदीपिका अयोध्याकाण्डव्याख्यायां चतुर्थः srgH॥4॥ मंदिश्य व्रतोपवासादिकं कुर्वित्यनुज्ञाप्य ॥ 1-3 ॥ उपवासयितुमिति । ब्राह्मं ब्राह्मणारोहणयोग्यम् । युक्तं सजीकृतम् । ययाविति पूर्वेणान्वयः ॥ 4 ॥ sa iti। 20 For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. ntare" इत्यमरः ॥ 5 ॥ तमिति । त्वरन्निव इवशब्दो वाक्याल्न्ग्कारे। मानयिष्यन् मान्नादेतो। "लक्षणहेत्वोः क्रियायाः" इति हेत्वर्थे शतप्रत्ययः । TI.a.kAM. ॥ 25 // 4 // 6 // अभ्येत्येति । स्थाभ्याशं स्थसमीपम् ॥ 7 ॥ स इति । प्रश्रितं विनीतं "विनीतप्रश्रितौ समो" इत्यमरः । सम्भाष्य कुशलपनं कृत्वा । सभास05 तमागतमृर्षि रामस्त्वरन्निव स्स्म्भ्र्म्ः। मानयिष्यन् समानार्ह निश्चक्राम निवेशनात् ॥ 6 ॥ अभ्येत्य त्वर माणश्च स्थाभ्याशं मनीषिणः । ततोऽवतारयामास परिगृह्य स्थात्स्वयम् ॥7॥s चैनं प्रश्रितं दृष्ट्वा सम्भाष्यामि प्रसाद्य च । प्रियाई हर्षयन राममित्युवाच पुरोहित्ः॥ 8 ॥ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि । उपवासं भवानद्य करोतु सह सीतया ॥ 9 ॥ प्रातस्त्वाभाभिषेक्ता हि यौवराज्ये नराधिपः । पिता दशरथः प्रीत्या ययाति नहुषो यथा ॥ 10 ॥ इत्युक्त्वा स तदा राममुपवासं यतव्रतम् । मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥11॥त्तो यथावद्रामेण स राज्ञो गुरुर्र्चित्ः। अभ्यनुज्ञाप्य काकुत्स्थं गयो रामनिवेशनात् ॥ 12 ॥ सुहृद्भिस्तत्र रामोपि सहा सीनः प्रिय्म्व्दैः|स्भाजितो विवेशाथ ताननुज्ञाप्य srvshH॥13 हष्टनारीनरयुतं रामवेश्म तदा बभौ । यथा मत्त द्विजगणं प्रफुल्लनलिनं सरः ॥ 14 ॥ स राजभवनप्रख्यात्तस्मादा जिलेशनात् । निर्गत्य ददृशे मार्ग वसिष्ठो जन संवृतम् ॥ 15 ॥ वृन्दवृन्दैरयोध्यायां राजमार्गाः स्म्न्त्त्ः। बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः ॥ 16 ॥ ज्येति पाठे-कुशलप्रश्नाधीनप्रीति जनयित्वेत्यर्थः । "समाज प्रीतिसेवनयोः" इत्यस्माद्धात राषों ल्यप् । प्रियाई प्रियकथनाईम् ॥ 8-11 ॥ तत इति । काकुत्स्थमभ्यनुज्ञाप्य अनुयान्तं रामं निवर्तस्वेत्युक्त्वा ययौ निययौ ॥ 12 ॥ सुदिन्यादि स्पष्टम् ॥ 13-15 ॥ वृन्दवृन्दरिति । वृन्दानु पाण्डराभ्रघनप्रभम् पाण्डराभ्रस्येव घना सान्द्रा प्रभा यस्य तत । कक्ष्याः द्वाराणि ॥5॥त्माग्ताइ- इवशब्दो वाक्यालकारे । मानयिष्यन् सम्मानाडेतो ॥ 25 ॥ 6 ॥ 7 // स चेति । संभाष्य कुशलं पृष्ठा । सभाज्येति पाठे-कुशलप्रश्नादिना प्रीति जनयित्वत्यः । अभिप्रसाद्य स्तुतिभिरिति शेषः । प्रिया प्रियकथ नाहम् ॥ 8 ॥ 9 ॥ प्रातरिति । अभिषेक्ता अभिषेक्ष्यति ॥ 10-15 ॥ बृन्दवृन्दैः बृन्दानुगतानि वृन्दाति रोषा तानि तैः सम्भूय स्थितरित्यर्थः । वृन्दं वृन्दमिति For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandie बद्धानि वृन्दानि येषां ते वृन्द्वृन्दाःतैः। कुतूहलजनैः वृता राजमार्गाः अभिसम्बाधा निबिडा बभूवुरिति योज्ञा। वृन्दवृन्दमितिपाठे-वृन्दवृन्दं यथाभवति । तथा, स्थितैरिति शेषः ॥ 16 ॥ ज्ञ्वृन्द्ति। जनवृन्दान्येव ऊर्मयः तेषां सङ्घर्षः अन्योन्यघट्टनं, हर्षः आनन्दोद्रेकः ताभ्यां जनितः स्वनोऽस्यास्तीति । स्वनवान् तस्य । एतेन सागरोपमा समर्थिता ॥ 17 ॥ सिक्तेति । तदहः तस्मिन्नहनि । वनमालिनी अलङ्कारार्थ विर्चित्क्मुक्क्द्ल्यादिव्न्प्ति। जनवृन्दोर्मिसङ्घर्षहर्षस्वनवतस्तदा । बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ 17 ॥ सिक्तसंमृष्टरथ्या हितदहर्वन मालिनी। आसीदयोध्या नगरी स्मुच्छ्रित्गृह्ध्व्जा॥ 18 ॥ तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः । रामा भिषेकमाकांक्षन्नाकांक्षदुदयं र्खेः॥ 19 ॥ प्रजालङ्कारभूतंचजनस्यानन्दवर्द्धनम् । उत्सुकोऽभूज्जनोद्रष्टुंतमयोध्या महोत्सवम् ॥ 20 ॥ एवं तं जनसम्बाधं राजमार्ग पुरोहित्ः। व्यृहन्निव जनौचं तं शनै राजकुलं ययौ ॥ 21 ॥ शुभ्राभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः । सर्मायाय नरेन्द्रेण शक्रेणेव बृह्स्प्तिः॥22॥ युक्तेति यावत् ॥ 18 ॥ तदति । सस्त्रीबालाबलः अबलाः बलरहिताः वृद्धा इति यावत् । रामाभिषेकमाकासन्नाकाङ्गदुदयं खेरिति । रामाभिषेकार्थ उदयमाकाइदित्यर्थः । श्वो रामाभिषेक इति वार्ता यदा समजनि तदाप्रभृति रामाभिपेकादरातिशयेन आहारनिद्रादिव्यापारान् विहाय परदिवससूर्यो दयमाकाङ्कादति भावः ॥ 19 ॥ प्रजालङ्कारभूतमिति । प्रजालङ्कारभूतं प्रजालङ्करणहेतुभूतं प्रजालङ्कारप्रचुरामिति वा ॥ 20 ॥ एवामिति । राजमार्ग पश्यन्निति shepH। तं जनौचं व्यूहन्निव रामाभिषेकजनितानन्दनिर्भरं जनौषं तत्रतत्र समूहीकुर्वन्निव शनैः राजकुलं राजगृहं ययौ ॥ 21 ॥ 22 ॥ पाठे-क्रियाविशेषणम् । अतिशयेन बन्दीभवनं यथा भवति तथा । कुतहलजनैः-रामाभिषेकदर्शनकुतूहलसंपन्नजनैरिति mdhympdlopH। वृताः युक्ताः । अयोध्यायां राजमार्गाः अभिसंबाधाः संमर्दयुक्ताः बभूवुरिति योजना ॥ 16 ॥ जनेति । जनवृन्दोमिसंघर्षहर्षस्वनवतः जनवृन्दान्येव ऊर्मयः तेषां संघर्षः अन्योन्यसंघर्षणम् । हर्ष आनन्दोद्रेकः । ताभ्यां स्वनोऽम्यास्तीति स्वनवान, तस्य राजमार्गस्य निस्वनः ॥ 17 ॥ सिक्तेति । सिक्ता जलसिक्ताः । संमष्टाः शोधिताः । रथ्या वीथयो । यस्यास्सा तथोक्ता । तदहः तस्मिन्नहानि । वनमालिनी kdliikrmukaadivircitshrenniiyuktaa|स्मुच्छ्रित्गृह्ध्व्जा समुच्छ्रितगृहेषु ध्वजा यस्यास्सा त्थोक्ता। अयोध्या आसीत् ॥ 18 ॥ तदेति । सखीवालावला अबला बलरहिताः, वृद्धा इति यावत् । जनः रामाभिषेकमाकांक्षन वो रामाभिषेक इति वार्ताश्रवणाइवेरुदयमाकांक्ष दित्यर्थः ॥ 19 ॥ प्रजालङ्कारभूतं प्रजालङ्कारहेतुभूतम् ॥ 20 ॥ एवमिति । राजमार्ग पक्ष्यन्निति शेषः । व्यूहत्रिव vibhajanniva ॥ 21-23 // 22 For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.भू. ॥ 26 ॥ www.kobatirth.org तमिति । नृपो दशरथः । राजासनं स्वाधिष्ठितं सिंहासनं हित्वा प्रत्युत्थायेत्यर्थः । पप्रच्छ किं रामस्योपवासः कारित इतीति शेषः । सः वसिष्ठः तस्मै दशरथाय । तत् उपवासकरणम् ॥ 23 ॥ तेनेति । तदा दशरथसमुत्थानकाले । तुल्यं युगपत् ॥ 24 ॥ 25 ॥ तदिति । विदीपयन् तेजो विशेषेण द्योतयन् ॥ 26 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चमः सर्गः ॥ 5 ॥ तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः । पप्रच्छ स च तस्मै तत् कृतमित्यभ्यवेदयत् ॥ 23 ॥ तेन चैव तदा तुल्यं सहासीनाः सभासदः । आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ 24 ॥ गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् । विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ 25 ॥ तदग्र्यरूपं प्रमदागणाकुलं महेन्द्रवेश्मप्रतिमं निवेश नम् । विदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसङ्कलं नभः ॥ 26 ॥ इत्यार्षे * श्रीमदोध्याकाण्डे पञ्चमः सर्गः ॥ 5 ॥ गते पुरोहिते रामः स्नातो नियतमानसः । सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ 1 ॥ प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा । महते दैवतायाज्यं जुहाव jvalite'nale ॥ 2 // Acharya Shri Kailassagarsuri Gyanmandin atha रामस्याभिषेकसन्नाहं दर्शयति षष्ठे गत इत्यादि । पुरोहिते गत इत्यसन्निधानकृतराजसगुणनिमित्तकनास्तिक्यव्यावृत्तिः । स्रात इति कायशुद्धिः । नियतमानस इति मनःशुद्धिः । सहपत्न्येति श्रीरङ्गविग्रहानुभवसागरतरणस्य सहायोक्तिः । "पत्युनों यज्ञसंयोगे" इति दीक्षानियमस्य पत्नीसहायत्वोक्ति श्व तृतीयया आराधनकाले सीताया उपकरणसमर्पणपरता व्यज्यते । विशालाक्ष्येति रामविग्रहानुभवादपि श्रीरङ्गविग्रहस्य निरतिशयप्रियास्पदस्वेन निर्निमेषानुभव उक्तः । विशालाक्ष्या नारायणमिति सीता नेत्रवागुरानाकृष्टतया सीताया अप्राधान्यम्, नारायणस्य स्वाभीप्सिततमत्वेन प्राधान्यं चोक्तम् । अत्र नारायण इति श्रीरङ्गनायक उच्यते, उत्तरत्र तस्यैव विभीषणाय दानोक्तेः ॥ 1 ॥ तनि0 अत्र विशेष्यानुपादानाद्विशालाक्षीशब्दस्य लक्ष्म्यां रूढिप्रायत्वं व्यज्यते । अतएव "ऋते मायां विशालाक्षीं तब पूर्वपरिग्रहम्" इत्यत्र विशालाक्षीशब्देन लक्ष्मीरूपविशेष्यं व्यज्यते । अत्र नारायण इति श्रीरङ्गन्नायक उच्यते । उपागमदि त्यत्र अगमदित्यनेन भगवन्मन्दिरप्रातिकथनादुपशब्देन निवेदनपर्यन्तभगवदाराधनं व्यज्यते ॥ 1 ॥ प्रगृह्येति । शिरसा पात्री प्रगृह्येति " उपरि हि देवेभ्यो धारयति " तेनेति । तुल्यं तुल्यकालं समुत्तस्थुरित्यन्वयः ॥ 24-26 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चमः सर्गः ॥ 5 ॥ ॥ गत इति । नारायणमुपागमत् उपासाञ्चक्रे ॥ 1 ॥ प्रगृह्येति । महते देवताय नारायणाय ॥ 2 ॥ For Private And Personal Use Only zrI. a. kA. sa0 [6] // 26 //
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir iti shrutirupbRNhitaa| महते देवताय निरतिशयमहिमवते देव्ताय्। "तं देवतानां परमंच दैवतम्" itishruteH। नारायणायेत्यर्थः । नारायणमुपागमदित्युपा क्रमात् घ्यायन्नारायणं देवमित्युत्तरत्रोक्तेश्च । तेन महते देवतायेति महादेववाचित्वभ्रान्तिनिरस्ता । न च व्यस्तस्य विभिन्नविभत्त्यन्तस्यैकपदत्वमेका वा शक्तिरस्ति, महादेवशब्दस्याखण्डस्य शिवे शक्तावपि खण्डपदद्वयस्य प्रस्तुतपरदेवतावरुदस्याप्रस्तुतान्यदेवतावाचकत्वकल्पनमन्धतामिस्रनिपाल शेषं च हविषस्तंस्य प्राश्याशास्त्रात्मनः प्रियम् । ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ 3 ॥ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः । श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ 4 ॥ एकयामावशिष्टायां रायां प्रतिविबुध्य स्ः। अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥ 5 ॥ तत्र शृण्वन् सुखा वाचः मूतमागधवन्दि नाम् । पूर्वी सन्ध्यामुपासीनो जजाप य्त्मान्स्ः॥6॥ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ 7 ॥ तकदुरितादृष्टं विना न शक्यते ॥ 2 ॥ शेषमिति । आत्मनः प्रियमाशास्य श्रीरङ्गार्पितहविशेष स्वस्यात्यन्तप्रियत्वेनानुसन्धाय । नारायणं श्रीरङ्गनायकं । / अध्यायन कुशसंस्तरे कुशमये शयनीये । "शयनीये सप्ततन्तौ संस्तरः परिकीर्तितः" इतिनिघण्टुः । वैदेह्या सहेति उभयोरप्येकशय्यायां जितेन्द्रियत्वं ध्वनितम् । श्रीमति "विमानं प्रणवाकारम्" इत्याद्युक्तवेदत्रयसारभूतप्रणवाकारे । "ऋचः सामानि यजूपि । सा हि श्रीरमृता सताम्" इति shruteH। विष्णोरायतने श्रीरङ्गधानि । शिश्ये शयनं कृतवान् । नरवरात्मजः स्वस्य साक्षाद्भगवदतारत्वेपि श्रीरङ्गविग्रहाचउपसर्जनभावः स्वावतारानुमतक्षत्रिय धर्मानुगुणः ॥ 3 ॥ 4 ॥ एकयामावशिष्टायामिति । अलङ्कारविधि अलङ्कारविधानम् । "विधिविधाने दैवेपि" इत्यमरः ॥ 5 ॥ तत्रेति । सूताः सूतकुलो त्पन्नाः पुण्यश्लोकदेवताकीर्तकाः, मागधाः मगधदेशोत्पन्नाः vNshaavlikiirtkaaH| बन्दिनः स्तुतिपाठकाः । सन्ध्यां सन्ध्याधिदेवता सूर्यम् । उपासीनः15 ध्यायन् । नियतमानसः नियतमनस्कः, अनन्यचित्त इतियावत् । जजाप gaaytriimitishessH|| 6 // तुष्टावेति । सन्ध्योपासनानन्तरम् मधुसूदन सूर्यान्त शेष हविःशेषविशिष्टम् । प्राश्य भक्षयित्वा । आत्मनः प्रियमाशास्य अनुसन्धाय । कुशसंस्तरे कुशमये शयनीये । विष्णोरायतने गृहा भूतविष्णोरालये ॥ 3 ॥ 4 ॥ एकेति । अलङ्कारविधिम् अलङ्कारविधानम् ॥ 5 ॥ तत्रेति । सृतमागधवन्दिनाम्-स्ताः पौराणिकाः, मागधाः वंशशंसकाः, षन्दिनः स्तुतिपाठकाः ॥ 6 ॥ तुष्टा For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.kA. sa06 Rata शिवर्तिनं नारायणं तुष्टाव " मित्रस्य" इत्यादिनति शेषः । शिरसा प्रणतः द्न्न्द्द्व्त्प्र्न्न्त्ः। विमलक्षौमसंवीतैत्यनेन नूतनवस्त्रपरिवृत्त्या प्रातगोणमान ॥ 27 ॥ मुक्तम् । वाचयामास स्वस्तिवाचन कारयामासेत्यर्थः । / 7 ॥ तेषामिति । तूर्यघोषानुनादितः तूर्य्घोस्सानुब्न्धिनाद्युक्त्ः॥8॥ कृतोपवासमिति । प्रमुदितः सन्तुष्टः अभूत् ॥ 9 ॥ तत इति। पुरी शोभयितुं चके पुरशोभोत्पादनार्थ संमार्जनालेपनवितानमालिकाबन्धनकादिकमकरोदित्यर्थः ॥ 30 ॥ तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा । अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ 8 ॥ कृतोपवासं तु तदा वैदेह्या सह राघवम् । अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ 9 ॥ ततः पौरजनः सर्वः श्रुत्वा रामा भिषेचनम् । प्रभातां रजनीं दृष्ट्वा चके शोभयितुं पुरीम् ॥ 10 ॥ सिताभ्रशिखराभेषु देवतायतनेषु च । चतुष्पथेषु स्थ्यासु चैत्यप्वट्टालकेषु च ॥ 11 ॥ नानापण्यसमृद्धेषु वणिजामापणेषु च । कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ 12 ॥ सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु c। ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥ 13 ॥ नटनर्तकसङ्घानां गायकानां च गायताम् । मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥ 14 ॥ सिताभ्रशिखराभेष्वित्यादि । चैत्येषु बौद्धालयेषु । अट्टालकेषु प्राकारोपरि युद्धाथै परिकल्पितचतुस्स्तम्भमण्डपष्विति यावत् । आलक्षितषु । आसमन्ताल्लक्षितेषु समुन्नतत्वात् दूरादप्यक्षिगोचरेष्वित्यर्थः । धजाः सचिह्नाः, पताकाः चिह्नरहिताः । समुच्छ्रिताः बद्धाः ॥ 11-13 ॥ नटेति । नटाः नाटकाः अभिनयकर्तारः, नर्तकाः केवलाङ्गहारकृतः । मनःकर्णसुखाः "संश्रवे मधुरं वाक्यम्" इत्युक्तरीत्या श्रवणमात्रेण सुखकराः पश्चान्मनसश्चाहा दका इत्यर्थः । शुश्रुवुः जना इति शेषः ॥ 14 ॥ वेति । वाचयामास, स्वस्तिवाचनमिति शेषः ॥ 7 ॥ तेषामिति । तूर्यघोषानुनादितः तूर्यघोषानुवन्धनादियुक्तः ॥ 8 ॥ 9 ॥ तत इति । शोभयितुं चक्के अल कर्तु प्रचक्रमे ॥ 10 ॥ सितावेति । अट्ठालकेषु प्राकारोपरि युद्धार्थ परिकल्पितचतुःस्तम्भनिर्भितमश्चेष्विति यावत् ॥ 11 ॥ 12 ॥ सभास्विति । आलक्षितेषु आ समन्ताल्लक्षितेषु । उन्नतेषु वृक्षेषु । ध्वजाः सचिहाः, पताकाः चिह्न्र्हिताः॥13॥न्त्त्न्र्त्क्स्न्ग्घानाम्-न्त्ताः नाटचं कारयितारः, नर्तकाः नात्त्य्क्र्तार्ः॥14॥15॥ IN27 // For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Maha Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandie RAJAST रामेति । मिथः अन्योन्यं "मिथोऽन्योन्यम्" इत्य्म्र्ः। चत्वरेषु अङ्गणेषु गृहेषु स्त्रीभिः बहिरङ्ग जनेश्च कथाबारिकि रानभवादितत्वमुक्तम् । / ॥ 15 ॥ 16 // कृतपुष्पोपहार इति । कृतपुष्पोपहारः कृतपुष्पबलिः ॥ 17 ॥ प्रकाशकरणार्थमिति । प्रकाशकरणार्थ वितानकमुककदल्यादिसमग्रता जनिततिमिरतिरोहितवस्तुप्रकाशनार्थम् । यद्वा निशागमनशया प्रकाशकरणार्थम् दीपवृक्षान् वृक्षाकारदीपस्तम्भान्, अभिषेकानन्तरंगजस्कन्धाधि रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो ज्ञाः। रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ॥ 15 ॥ बाला अपि क्रीड माना गृहद्वारेषु sngghshH। रामाभिषेकसंयुक्ताश्चरेवं मिथः क्थाः॥ 16 ॥ kRtpusspophaarshcdhuupgndhaadhivaasitH| राजमार्गः कृतः श्रीमान् पोरै रामाभिषेचने ॥ 17 ॥ प्रकाशकरणार्थं च nishaagmnshngkyaa| दीपवृक्षांस्तथा चक्र रनुरथ्यासु सर्वशः ॥ 18 ॥ अलङ्कारं पुरस्यैवं कृत्वा त्त्पुर्वासिन्ः। आकांक्षमाणा रामस्य यौवराज्याभिषेच नम् ॥ 19 ॥ समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च । कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ 20 ॥ अहो महात्मा राजाध्यमिक्ष्वाकुकुलनन्दनः । ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ 21 ॥ सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः । चिराय भविता गोप्ता दृस्स्त्त्लोक्प्राव्र्ः॥ 22 ॥ रूढतयाभिषेकालङ्कारप्रदर्शनार्थ निर्गमनात्पूर्व यदि कार्यवशानिशा स्यात्तदा रामालङ्कारप्रदर्शनार्थं दीपवृक्षान् । अनुरथ्यासु रथ्यासु रथ्यासु । विभक्ते लुगभाव आप्ः। निशागमनशङ्कया रामस्य प्रकाशकरणार्थ अनुरथ्यासु सर्वशः सर्वप्रकारान् दीपवृक्षान् चक्रुश्च । tthaashbdshvaarthH|| 18 // अलङ्कार मित्यादिश्लोकद्वयम् ॥12॥20॥prshNsaamevaah-अहो इत्यादि । सर्वेप्यनुगृहीताः स्म, devenetishessH| नः अस्मान् गोप्ता भवितति स्म्ब्न्ध्ः। दृष्ट वाला इति। रामाभिषवसंयुक्ताः रामाभिषेकार्थ संयुक्ताः मिलिताः|"भ्वेद्भिस्स्व्ः स्नानम्" इति विश्वः (अभिषव इति पात्थ्ः)॥16॥17॥ प्रकाशकरणार्थ निशागमन शहूया श्रीरामाभिषेकमहोत्सवे परिसमाप्तएव निशासमेप्यतीति शङ्कया दीपवृक्षान् वृक्षाकारानदीपस्तम्भान् । अनुरध्यासु सर्वास्वपिरथ्यासु ॥ 18-22 ॥ सर्व इति । सत्यती-आकाक्षमाणाः स्यान्तः । कादिक्षपातोधानम् । तेन काक्षिधातोः परस्मेपादित्वेन कथमात्मनेपदत्वमिति शङ्कानाकाशः ॥ 19 ॥ दृष्टो सातो लोको पेन स रष्टलोकः । परा: लोकोतमत्वेन प्रसिदा नमादयः अवरा यस्मादिति परावरः । दालोकवासी परावरश्चेति वा । परोऽवस्थ लोको शो येनेति वा । " कसाराः कर्मधारये " इति परनिपातः ॥ 22 ॥ * * * * For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.kA. ... vA.rA.भू. शलोकपरावरः दृष्टे ये लोके परावरे उत्कृष्टापकृष्टवस्तुनी येन स त्थोक्त्ः॥20-21॥ एवंविधमिति ! श्रुतवृत्तान्ताः shrutraamaabhissekvaartaaH| अतएव ंअइल्दिग्भ्यःप्राप्ताः जानपदा जनाः एवंविधं कथयतां पौराणांशशुवुः । एवंविधं वाक्यजातमित्यर्थसिद्धम् ॥ 26 ॥ ते विति । पूर्वदिने सकलजनसन्निधौ रामा ॥ 28 ॥ भिषेकस्य प्रतिश्रुतत्वाद्रामस्य पुरीमिति निर्दिस्स्त्त्वानृस्सिः॥26॥ जनपिरिति । विसर्पद्भिः नानादेशेभ्य जागच्छद्भिः । उत्पादित इतिशेषः । उदीर्ण अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः । यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥ 23 ॥ चिरञ्जीवतु धर्मात्मा राजा dsho'nghH। यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ 24 ॥ एवंविधं कथयतां पौराणां शुश्रुवुस्तदा |दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा ज्ञाः॥25॥ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिस्सेच्न्म्। रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ 26 ॥ जनौघेस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः । पर्वसूदीर्णवेगस्य सागरस्येव निस्व्न्ः॥27॥ ततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्स्सुभिर्जान्प्दैरुपाग्त्ः। समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥ 28 ॥ इत्या श्रीरामायणे वाल्मीकीये आदीकाव्ये श्रीमदयोध्याकाण्डे षष्ठः srgH॥6॥ vegasya उज्जृम्भितवेगस्य ॥ 27 ॥ तत इति । इन्द्रायः इन्द्रगृहम् "निवेशः शरणंक्षयः" इत्य्म्र्ः। अयोध्यापुरस्यामरावतीसादृश्ये वक्तव्ये तत्सारभूतेन्द्र भवनदृष्टान्तीकरणादयोध्याया अतिरमणीयता द्योत्यते । जानपदैः समन्ततः आकुलमिति सम्बन्धः । समुद्रयादोभिः समुद्रान्ततितिमितिमिङिलादि जन्तुभिः । "यादांसि जलजन्तवः" इत्यमरः । कर्णावतंसादिपदवदविश्लेषप्रदर्शनाय समुद्रशब्दः । यद्वा समुद्यादोभिः समुद्रगामिनीभिर्नदीभिः "यादो नपुंसकम्" इति यादःशब्दस्य नदीवाचकत्वेपि नपुंसकत्वं पाणिनीयलिङ्गानुशासनोक्तम् । उदकशब्देन सस्वनत्वमुक्तम् ॥ 28 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पठः सर्गः ॥ 6 ॥ अनुगृहीताः परमेश्वरेणेति शेषः । दृष्टलोकपरावरः-दृष्टे लोकपरावरे उत्कृष्टापकृष्टवस्तुनी येन सः तथोक्तः । / 22-24 ॥ एवमिति । श्रुतवृत्तान्ताः दिग्भ्यः प्राप्ता जनपदाः जनाः पौराणां कथाः शुश्रुबुरित्यन्वयः ॥ 25 ॥ 26 ॥ जनोरिति । उदीर्णवेगस्य उत्कृष्टवंगस्य ॥ 27 ॥ तत इति । इन्द्रक्षयः इन्द्रनिवासः, अमराव, तीति यावत् । अयोध्यानगरं समुद्रयादोभिः-समुद्रान्तर्वतिमिस्तिमितिमिङ्गलादिजलजन्तुभिः ॥ 28 ॥ इति श्रीमहे श्रीरामा तत्वदी0 षष्ठः सर्गः ॥ 6 ॥ स.-" भूमिविद्युत्सरिकतावनिताभिधानानि " इति लिङ्गानुशासनसूत्रे सरिद्वाचिनां शब्दाना स्त्रीत्वमभिशाप "यादो नपुंसक वादश्शब्दस्सरिदाच कोधि श्रीवः स्थान " इति यादश्शन्दस्य नदीवाचकत्योक्त समुद्रपादोभिः समुद्रसंगतनदीभिरिवेति vA ॥ 28 ॥ - an For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir atha रावणवधकातिभिर्देवैराविष्टमन्थरावाक्याद्रामाभिषेकविघ्नः प्रतिपाद्यते-ज्ञातिदासीति । पूर्वसमें 'गते पुरोहिते' इत्यादिना 'तूर्यघोषानुनादितः । इत्यन्तेन पूर्वदिवसे अभिषेकाङ्गभूतत्रतोपवासादिकमाचरतो रामस्य वृत्तान्तमभिधाय 'कृतोपवासं तु तदा' इत्यारभ्य सर्गपर्यन्तेन रामाभिषेकश्रवण , जनितानन्दनिर्भराणां पौराणां जानपदानां च जनानां रामाभिषेकदिवसप्राक्तनवृत्तान्तमभिधाय वाचःक्रमवर्तित्वापिः पूर्वदिवसप्रवृत्तकैकेयीवृत्तान्तं वकुमुपक्रमते ज्ञातिदासीत्यादिना । केकेय्याः ज्ञातिदासी केकेयीबन्धुदासी "सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः " इत्यमरः । यतोजाता है ज्ञातिदासी यतोजाता कैकेय्यास्तु सहोषिता । प्रासादं चन्द्रसङ्काशमासरोह यदृच्छया ॥ 1 ॥ सिक्तराजपथा रेम्यां प्रकीर्णकुसुमोत्कराम् । अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥ 2 ॥ पताकाभिवराहाभिवजैश्च समलंकृताम् । वृतां छन्दपथैश्चापि शिरःनांतजनैताम् ॥ 3 ॥ य्त्र्कुत्र्चिजाता। अविज्ञातदेशमातापितृ केत्यर्थः । अतः कैकेय्याज्ञातिदासीत्वमपि स्वोदरपपूरणार्थं कृतमित्यवगन्तव्यम् । सहोपिता shaavsthitaa। मन्थरायाः केकेय्या सहावस्थानमपि हास्यहेतुभूतकुब्जात्वनिबन्धनम् । यदृच्छया स्वैरतया । " यदृच्छा स्वैरता" इत्यमरः । यद्वा यतोजाता यतः कुतश्चिजाता । तादृशीनामयोध्यायां जननासम्भवात् । यदा तन्नाम जातिनिरूपणायोग्यतया तथा निर्देशः । आचार्यास्तु-देवरेवं स्वकार्यार्थ कैकेयी भेदयितुं प्रेषितेति देवरहस्यस्य गोप्यतया तथानिदेश इत्याहुः॥1॥सिक्त्राज्प्थामिति । प्रासादादन्यवक्षत पूर्वश्शोके आरोहणस्योक्तत्वात्प्रासादा दित्यस्यान्वक्षतेत्यनेन स्म्ब्न्ध्ः। "अधिकरणे चोपसङ्ख्यानम्" इत्यधिकरणेल्यब्लोपे प्न्य्च्मी। प्रासादे स्थित्वा प्रेक्षतेत्यर्थः । / 2 / / प्ताकाभिरित्यादि। पूर्वसर्ग गते पुरोहिते रामः' इत्यारभ्य 'पूर्वा सन्ध्याभुपासीनः' इत्यन्तेन ग्रन्थसन्दर्भेण सूर्योदयपर्यन्तं रामवृत्तान्तमनुवर्ण्य संप्रति कैकेय्याः पूर्वदिवसवृत्तान्त । मनुसन्धत्ते ज्ञातिदासीत्यादिना । कैकेय्याः ज्ञातीनां बन्धूनां दासी यतोजाता यत्रकुत्रचिजाता, अविज्ञातमातापितृकेत्यर्थः । अतोऽस्याः केकेय्या दासीत्वमपि स्वोदरपूरणार्थ स्वीकृतमित्यवगन्तव्यम् । सहोषिता कैकेय्या सह स्थिता । चन्द्रमंकाशं सुधाधवलितत्वात । प्रासाद हर्म्यम् ॥ 1 ॥ सितेति । प्रासादात प्रासादमधि रुह्येत्यर्थः । ल्यग्लोपे पचमी । कृत्स्नामयोध्याम् अन्वक्षत । एतच्चाभिषेकदिवसापूर्वेयुर्वृत्तान्तमिति ज्ञेयम् ॥ 2 ॥ प्नाकाभिरिति। वराहाभिः श्रेष्टाभिः । एनाकाभिः 1. काम । 5 प्रकीर्णकमलोत्पलम् । 3 वृत्तां स्वच्छन्दपधगः । वृतांजानपदवापि । कुन्निपश्चापि । 4 बलालन्दगपत्तिआम इसे पाठान्तरम् । For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kabatirth.org nA.rA.bha. // 29 // वराहाभिः श्रेष्ठाभिरित्यर्थः । छन्दपथैर्वृतां स्वच्छन्दगमनयोग्योपवीथीभिरावृताम् । शिरःसातैः शिरसा सातैः, रामोपायनार्थ माल्य्मोद्ख्स्तैः। शुकटी .a.kA. दिवगृहदारामिति शुक्लानि सुधाधवलितानि देवगृहद्वाराणि यस्याम् । ब्रह्मघोषाभिनादितां ब्रह्मयोपेः वेदपारायणघोषैः अभिनादिताम् । " वेदस्तत्त्वं तपो ब्रह्म" इत्य्म्र्ः। रामाभिषेकस्य तिरश्चामप्यानन्दावहत्वात् 'प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम्' इत्युक्तम् । गोवृषाः गोपुङ्गवाः । प्रदृष्टमुदितः । / माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् । शुक्लदेवगृहद्वारा सर्ववादित्रनिस्वनाम् ॥ 4 ॥ संप्रहृष्टजनाकीर्णा M ब्रह्मघोषाभिनादिताम् । प्रहृष्टवरहस्त्यश्वां संप्रणर्दितगोवृषाम् ॥ 5 ॥ प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् । अयोध्यां मन्थरा दृष्ट्वा परं विस्म्य्माग्ता॥6॥प्र्ह्र्स्सोत्फुल्ल्न्य्नां पाण्डरक्षौमवासिनीम् । अविदूर स्थितां दृष्ट्वा धात्री पप्रच्छ मन्थरा ॥ 7 ॥ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा स्ती। राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति ॥ 8 ॥ अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे । कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥ 9 ॥ प्रहृष्टाः सनातरोमाञ्चादिगात्रविकाराः, मुदिताः मानससन्तोषयुक्ताः तैः । उच्छितेत्या प्र्कृतोत्स्व्कृत्ध्व्ज्स्म्ब्न्धुच्य्ते। ध्वजेश्च समलंकृतामित्यत्र नित्य्ब्ध्व्ज्त्व्मुक्त्म्॥3-6॥होत्फुल्ल्न्य्नामिति । धात्रीम् उपमातरम् । "धात्री syAdupamAtA"ityamaraH / प्रहर्षोत्फुल्लनयनामित्यादिविशेषणादियं रामोपमाता ॥ 7 ॥ उत्तमेनेति । अर्थपरा सती अर्थपरा सत्यपि । उत्तमेन हर्षेणाभिसंयुक्ता धनं प्रयच्छति किम् । यद्वा अर्थपरा उत्तरोत्तरार्थाभिवृद्धयै धनं । प्र्य्च्छ्ति। नामग्रहणस्यासह्यत्वादाममातेत्युक्तिः ॥ 8 ॥ अतिमात्रेति । जनस्यायमत्यन्तप्रहर्षश्च किं किमर्थम् किंनिमित्तं वा, महीपतिः किं कर्म कारयि सूक्स्स्म्ध्व्ज्ः। ध्वजैः स्थूल्ध्व्जैः। छन्नपथैःपूरितनिनोन्नतप्रदेशैर्मार्गः tH। कृताम् अलंकृताम् । छन्दपधैरिति पाठे-छन्दपथानाम उत्सवादिषु जनभूयस्त्वेन स्वैरप्रवेश निर्गमनार्थप्राकारादिभङ्गेन ये क्रियन्ते ते ज्ञ्येयाः। शिरस्स्नातजनः कृतमङ्गलस्नानजनैः वृता, माल्पमोदकहस्तैश्च श्रीरामोपासनार्थं माल्यमोदकरूपमङ्गलद्रव्याणि ंहस्तेषु दधानेरित्यर्थः । शुक्कानि सुधाधवलितानिदेवगृहाणां द्वाराणि यस्यां ताम्। ब्रह्मघोषाभिनादिताम् ब्रह्म वेदः । प्रहष्टाः सनातरोमामादिगावधिकाराः, मुदिताः|MI मानससन्तोषयुक्ताः तैः संप्रणदितगोवृषाम्-श्रीरामाभिषेकात्तिरश्चामपि महषों जात इत्यर्थः ॥ 3-6 ॥ प्रहति । धात्री बालानां स्तन्यप्रदायिनीम् ॥ 7 ॥ उत्त्मेनेत्यादि। अर्थपरा धनसंग्रहपरापि कौसल्यायो प्रद्वेषादर्यपरेत्युक्तवती राममाता जनेभ्यः धनं संप्रयच्छति किं नु किं कारणम् । / 8 / / जनस्य अतिमात्र प्रहर्षी दृश्यत इति shessH। For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Syati // 9 // विदीर्यमाणेति । हर्षेण विदीर्यमाणा अन्तर्गत हर्षोत्कट्या देह पोषमुखविकासादिना बहिः प्रसरणात् विदीर्यमाणेओपलक्षिता । परया मुदा आचचक्षे स्वनिर्भरानन्दसन्दोहपरिवाहस्य पात्रभूता काचिलब्धेति परमानन्दयुक्ता सती प्रतिकूलायै तस्यै अकथनीयमप्यकथयदिति भावः । राघवे श्रियं राघवे न्यस्यमानां राज्यलक्ष्मीम् ॥ 10 ॥ श्व इति । पुष्येण युक्ते श्वः उत्तरदिने । जितक्रोधमनघमित्यभिषेकोपयुक्त गुण जातोपलक्षणम् विदीर्यमाणा हर्षेण धात्री तु परया मुदा । आचचक्षेऽथ कुब्जायै भूयसीं राघवश्रियम् ॥ 10 ॥ श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् । राजा दशरथो राममभिषेचयिताऽनघम् ॥ 11 ॥ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता । कैलासशिखराकारात् प्रासादादवरोहत ॥ 12 ॥ सा दह्यमाना कोपेन मन्थरा पापदर्शिनी । शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ 13 ॥ उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्त्तते । उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥ 14 ॥ अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे । चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥ 15 ॥ एवमुक्ता तु कैकेया रुष्टया परुषं वचः । कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ 16 ॥ यौवराज्येनाभिषेचथिता, यौवराज्यार्थमभिषेचयितेत्यर्थः ॥ 11 ॥ धात्र्या इति । अवरोहत अवारुहृत् ॥ 12 ॥ 13 ॥ उत्तिष्ठेति । उपप्लुतं उपहतं अघौघेन अधं दुःखं " अंहोदुःखव्यसनेष्वधम् " इत्यमरः । "ओघो वृन्देऽम्भसां रये" इत्यमरः ॥ 14 ॥ अनिष्ट इति । वस्तुतः राज्ञोऽनिष्टे सुभगा OM कारे आपाततः सौभाग्यवतीव भासमाने ! असुभगाकार इति वा छेद्रः । सौभाग्येन हेतुना विकत्थसे ममैव सौभाग्यमस्तीत्यात्मानं श्लापसे इयमुक्तिः पूर्वकालिकात्मश्लाघापरेत्यवगन्तव्या । इदानीं मत्सौभाग्यस्य का हानिरित्यत्राह चलं हीति । उष्णं गच्छतीत्युष्णगः ग्रीष्मकालः OM तस्मिन् । नद्याः स्रोत इव चलं क्षीणमित्यर्थः ॥ 15 ॥ एवमिति । परुषं वच उक्ता " अप्रधाने दुहादीनाम् " इत्यप्रधाने कर्मकारके निष्ठा ॥ 16 ॥ OM किमत्र कारणम् ॥ 9 ॥ विदीर्यमाणा रोमाञ्चितगात्रा । राघवश्रियं राघवे न्यस्यमानां श्रियं राज्यलक्ष्मीम् ॥ 10 ॥ अनघं भ्रातृषु वैषम्यरूपदोषरहितम् ॥ 11-13 ॥ अघौघेन दुःखपरम्परया उपप्लुतं पीडितमात्मानम् । किं न बुध्यसे किं न जानासि ॥ 14 ॥ अनिष्ट इति । सुभगाकारे shobhnaakaare। अनिष्टे भर्तुरप्रिये । सौभाग्येन पतिवाल्लभ्येन । विकत्थसे आत्मानं वृथा श्लाघसे । उष्णगे उष्णं गच्छतीत्युष्णगे निदाघकाले ॥ 15 ॥ सा विषण्णतरेति । राघवं भेदयन्ती रामं प्रति कैकेय्या विरोधं For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kalassagarsur Gyarmandir TI.pra.kA vA.rA.bha. // 3 // कैकेयीति । कच्चित् क्षेमम्, मह्ममिति शेषः ॥ 17 ॥ मन्धरेति । क्रोधसंयुक्ता रामाभिषेकाविचारणादिति भावः ॥ 18 ॥ सति । विषादयन्ती भेदय न्तीति शतद्वयं हेत्वर्थम् । राज्यश्रियो ज्ञातिगामित्वानिष्टप्रकाशनेन विषादहेतवे सामान्यतः पुत्रत्वप्रयुक्तरामविषयस्तहमदनरला नत्यर्थः ॥ 19 ॥ कैकेयी त्वब्रवीत्कुब्जां कच्चित् क्षेमं न मन्थरे । विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ 7 ॥ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् । उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ 8 ॥ सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी । विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ 19 ॥ अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्धि नाशनम् । रामं दशरथो राजा यौवराज्यभिषेक्ष्यति ॥ 20 ॥ सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता । दह्यमानानलेनेव त्व्द्धितार्थ्मिहाग्ता॥21॥ तव दुःखेन कैकेयि मम दुःखं महद्भवेत् । त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥ 22 ॥ नराधिपकुले जाता महिषी त्वं महीपतेः । उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥ 23 ॥ धर्मवादी शठो भर्ता श्वश्णवादी च दारुणः । शुद्धभावेन जानीषे तेनैवमतिसन्धिता ॥ 24 ॥ अक्षय्यमिति । अक्षय्यं अशक्यप्रतीकारम् । त्वविनाशनं tvdvinaashH। भावे ल्युट् ॥ 20 ॥ सति । दुःखशांकसमन्विता अनभिमतरामाभिषेकश्रवणजनित व्यसनजं दुःखम्, अभिमतभरताभिषेकराहित्यजः शोकः ताभ्यां समन्धिता ॥ 21 ॥ ननु मम दुःखादिहेतौ सति कुतस्ते दुःखप्रसक्तिरित्यत्राहतवेति ॥ 22 / / ननु रामाभिषेकमावं कथं मे दुःखहेतुरित्यत्राह-नराधिपेति । उग्रत्वं क्रौर्यम् ॥ 23 ॥ ननु मत्प्रियः कथमनिष्टं करिष्यतीत्यत्राहधर्मवादीति । धर्मवादीव भासमानः । वस्तुतः शठः गूढविप्रियकृत् । श्लक्ष्णवादी कण्ठादुपरि प्रियवचनशीलः । दारुणः क्रूरकर्मकारी । एवम्भूतमेनं जनयन्तीत्यर्थः ॥ 19 ॥ अक्षय्यमिति । मद्विनाशनं स्वद्विनाशकरम् ॥ 20 ॥ सेति । दुग्वशोकसमन्विता-शोकः प्रलापादिः, दुःखं मनोव्यथा ताभ्यां समन्विता त्वद्धितार्थ त्वदीयदुःखं परिहर्तुमित्यर्थः ॥ 21 ॥ 22 ॥ नराधिपेति । उपत्वं क्रौर्यम् ॥ 23 ॥ धर्मवादीति । वाइमाबेण धार्मिक, वनुतस्तु शठः गूढविपियकारी लक्षणवादी त्वां प्रति कण्ठादुपरि priyvcnshiilH। दारुणः कृर्हृद्य्ः। शुद्धभावे इति स्म्बोध्न्म्। शुद्धहदये ! नमेवंविधं न जानीये,पवं पोंक्तरीत्या nena dazarathena // 3 // For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शुद्धस्वभावेनोपलक्षित जानीषे । तथा न मन्तव्यम्, यतस्तेनैवम् अतिसन्धिता वञ्चिता ॥ 24 ॥ शठत्वमेवाह-उपस्थितमिति । उपस्थितं तत्कालो । चिततया भाषितम् । अनर्थकं त्वदर्थनाशनम् । त्वयि सान्त्वम् अनुसरणं प्रयुआनः कौसल्यामर्थेन योजयिष्यति । / 25॥ अतिसन्धानप्रकारमाह-अप वाह्येति । अपवाह्य उद्वास्य । कालमर्हतीति काल्यम् । a]i यत् । श्वःप्रातरित्यर्थः ॥ 26 ॥ शत्रुरिति । हे बाले मुग्धे ! आगाम्यननभिज्ञे इति । उपस्थितं प्रयुञ्जानस्त्वयि सान्त्व्म्न्र्थ्क्म्। अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥ 25 ॥ अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु । काल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ 26 ॥ शत्रुः पतिप्रवादन मात्रेव हित्काम्य्या। आशीविष इवाङ्केन वाले परिहृतस्त्वया ॥ 27 ॥ यथा हि कुर्यात सो वा शत्रुर्वा प्र्त्युपेक्स्सित्ः। राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ 28 ॥ पापेनानृतसान्त्वेन बाले नित्यसुखोचिते । रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ 29 ॥ यावत् । पतिप्रवादेन पतिव्यपदेशेन । शत्रुः छन्नहृदयः शात्रवः पतिः । त्वया ऋजुप्रकृति कया मात्रेव सपशिशु पोषयिव्येव । हितकाम्यया हितप्रापणे च्छया । आशीविष इव छन्नविषः सर्प इव । अङ्केन उत्सङ्गेन । परिहतः परिधृत इत्यर्थः । यदा अङ्केन परिहतः अङ्कान्न परिहतः किन्तङ्क एवं धृतो प्लालित्ः। यथा सर्पपोपयित्री बाला सर्पस्यान्तर्विषमज्ञात्वा केदलं हितकाम्ययाङ्के सर्पमुपलालयति तथा त्वमपि बाला भर्तुः कुटिलहृदयमजानती विश्वस्य तमले उपलालयसीत्यर्थः । यथाङ्कोपलालित आशीविषः कदाचिद्धितपरामपि पोषयित्री दशेत, एवं ते भापि विश्वस्तां त्वामर्थहीना कार। येत । अतस्स आशीविप इव नानुसरणीयस्त्वयेति भावः ॥ 27 ॥ एवं गम्यमर्थ विशदयति-यथेति ॥ 28 ॥ पापेनेति । सानुबन्धा पुत्र्मित्रादिप्रि। अतिसन्धिता अत्यन्तं वचितेत्यर्थः ॥ 24 ॥ उपस्थितः त्वत्समीपे स्थितः । उपस्थितमिति पाठे सान्त्वविशेषणम् । उपस्थितं तत्कालोचितमिति यावत् । सान्त्वं प्रियवचनम् । अनर्थकं निरर्थकं फलरहितं त्वयि प्रयुञानः अर्थेन राज्यरूपप्रयोजनेन कौसल्यामेव योजयिष्यति ॥ 25 ॥ अपवाद्येति । भरतं वन्धुप्वपवाद्य बन्धुदर्शनव्याजेनान्यत्र नीत्वा काल्यं आगामि श्वः प्रातःकाले रामं राज्ये स्थापयिता स्थापयिष्यति ॥ 26 ॥ शत्रुरिति । हे बाले ! पतिप्रवादेन पतिव्यपदेशेन । शत्रुः, मात्रेव हितकाम्यया हितकामनायुक्ततया हिताचरणेन मात्रेव मातृतुल्यया त्वया अड्रेनाशीविषः सर्प इव परिधृत इति योजना । परिहत इति पाठे-बाले अपरिहत इति छेदः । पतिरूपः साक्षाच्छत्रुस्त्वया अपरिहृतः । वस्तुतस्तु त्याज्य एवेति दुर्बुद्धिमुपदिशतीति ज्ञेयम् ॥ 27 ॥ 28 ॥ पापेनेति । मानुबन्धा putra For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pa.rA.भू. ॥ 3 ॥ sa07 करसहिता ॥ 29 ॥ सेति । विस्मयदर्शने आश्चर्यावहज्ञानयुक्ते । तत्तत्कालोचितकर्तव्यनिरूपणचतुर इत्यर्थः । यद्वा अनेन हितकरणहेतुदशरथवशी TI.a.kA. करणसाधनसौन्दर्य सूच्यते ॥ 30 ॥ एवं देवावेशवशाद्विपरीतवाक्यया मन्थरयोक्तापि कैकेयी महाकुलप्रसूतत्या सत्प्रकृतिः सती रामाभिषेकं स्वहितं । मन्यमानाह-मन्थराया इति ॥ 32-33 ॥ इदं विति । एतत्प्रियमाख्यातुः आख्याच्यास्ते किंवा करोमीति सम्बन्धः । एतन्मे प्रियमाख्यातमितिपाठे सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं त्व्। त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ 30 ॥ मन्थराया वचः श्रुत्वा शयाना सा शुभानना । उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी ॥ 31 ॥ अतीव सा तु संहृष्टा कैकेयी विस्म्यान्विता। एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥ 32 ॥ दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा । कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥ 33 ॥ इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् । एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥ 34 ॥ रामेवा भरते वाहं विशेष नोप्ल्क्स्स्ये। तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषे क्ष्यति ॥ 35 ॥ न मे परं किञ्चिदितस्त्वया पुनः प्रियं प्रियाहे सुवचं वचः परम् । तथा ह्यवोचस्त्वमतः प्रियोत्तरं परं वरं ते प्रददामि तं वृन्नु॥36॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तमः srgH॥7॥ आख्यातं एतत्प्रियमुद्दिश्य ते भूयः किंवा करोमीति सम्बन्धः ॥ 34 ॥ ननु सपत्रीपुत्रे कथं तवैतादृशी प्रीतिरित्यवाह-राम इति ॥ 35 ॥ नेति । हे । प्रियाहें प्रियदानाहे ! मे इतःपरं रामाभिषेककथनादन्यत किञ्चित् प्रियं अभिमतम् । परं वचस्त्वया पुनर्न सुवचं वक्तुं शक्यम् । हि यस्मात् कारणात् । त्वं तथा सर्वप्रियेभ्योऽधिकं प्रियं रामाभिषेकरूपम् । अवोचः उक्तवती । अतः प्रियोत्तरं प्रीतिविषयेषु श्रेष्ठम् "उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः" इत्य्म्र्ः। परं । अन्यम् । वरं वरणीयं वस्तुविशेषं ते तुभ्यं प्रदामि । तं वृणु वृणीष्वति योजना ॥ 36 ॥ इति श्रीगो श्रीरामा0 पीता. अयोध्याकाण्ड0 सप्तमः सर्गः ॥ 7 ॥ मित्रादिसहिता ॥ 29 ॥ सेति । सा त्वं प्राप्तकालं प्राप्तावसरम् । विस्मयदर्शने अद्भुतदर्शने, तत्कालोचितोपायविचारकुशले इत्यर्थः ॥ 30-33 ॥ इदमिति । मे ॥ 31 ॥ पतत्मियं भूयः आख्यातुं ते किंवा करोमीति सम्बन्धः । आख्यातमिति पाठे-आख्यातमेतत्प्रियमुद्दिश्य ते भूयः किं करोमीति सम्बन्धः ॥ 34 ॥ 35 ॥ न मे परमिति । हे प्रिया ! मे इतःपरं रामाभिषेकादन्यत् किश्चिद प्रियमभिमतम् परं वचः श्रेष्ठं वचः त्वया पुनर्न वचं वकुमशक्यम् । हि यस्मात्कारणात् त्वं तथा For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander atha कुमतिजनसंसर्गवशेन महतामपि कदाचिच्चित्तचलनं स्यादित्यमुमर्थ द्योतयन्नाद-मन्थरेत्यादि । अभ्यसूय असूयां कृत्वा । एनां प्रतीति शेषः । कोपदुःखसमन्विता हितं न शृणोतीति कोपः, आममिष्यत्यनर्थ इति दुःखम् ॥ 1 ॥ हर्षमिति । हे बालिशे अज्ञे ! अस्थाने अनुचितकाले, हर्ष कृत्। *वत्यसि किमिदम् ? अब कारणं न जानामि । अस्थानकृतत्वमाह shoketi॥2॥ मनसेति । इदं रामाभिषेकरूपं महव्यसनं प्राप्य तेनैव हेतुना शोचितव्ये मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत् । उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ 1 ॥ हर्ष किमिदमस्थाने कृतवत्यसि बालिशे । शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥ 2 ॥ मनसा प्रहसामि त्वां देवि दुःखार्दिता स्ती। यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत् ॥ 3 ॥ शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् । अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम् ॥ 4 ॥ भरतादेव रामस्य राज्यसाधारणाद्भयम् । तद्विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते ॥ 5 ॥ विषये हृष्टासीति यत्,अतोहं दुःखार्दिता सती त्वां मनसा प्रहसामि यथोन्मत्तप्रभुदर्शने ॥ 3 ॥ एवं बालिशत्वमन्वयमुखेन दर्शयित्वा व्यतिरेकमुखेनापि दर्शयति-शोचामीति । ते दुर्मतित्वं दुष्टवुद्धित्वम् शोचामि । मतेर्दुष्टत्वमनर्थविषयप्रीतिजनकत्वम् । मृत्योरिव सपत्नीपुत्रस्यारेरागता वृद्धि का हि प्राज्ञा का वा prshstbuddhiH। प्रहर्षयेत् प्रहर्षसाधनं कुर्यात् । "तत्करोति-" इति णिच् । हर्ष इति करणे घम् प्र्त्य्य्ः। लाल्येदितिवार्थ्ः॥4॥ उक्तां व्यसनमहत्ता दर्शयति-भरतादिति । राज्यं साधारणं यस्य तस्माद्भरतादेव रामस्य यद्यं तद्विचिन्त्य विषण्णास्मि । रामस्य भयमस्तु, भरतस्य किमित्यत आह भय 5I अबोचः तथा सर्वप्रियेभ्योधिकं प्रियं श्रीरामाभिषेकरूपमवोचः उक्तवत्यसि अनः प्रियोत्तरं प्रियाख्यानस्योत्तरं पारितोषिकरूप परमन्य वर वरणीयं वस्तुविशेष ते तुभ्यं प्रददामि । तं वृणु वृणीष्वेति योजना ॥ 36 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायो सप्तमः सर्गः ॥ 7 ॥ मन्थरेति । अभ्यसूय असूयां कृत्वा ॥ 1 ॥ हर्षमिति । बालिशे मूर्खे ! अस्थाने अप्रहर्षविषये हर्ष कृतवत्यसि, इदं किं चित्रमित्यर्थः । आत्मानं त्वा ॥ 2 ॥ मनसेति । यद्यस्मान्महदिदं व्यसनं रामराज्यप्राप्तिरूपां विपदं प्राप्य शोचितव्ये हृष्टासि तस्मात् दुःखादिता परमदुःखेन पीडिताअहं त्वां मनसा अहसामि ॥ 2 ॥ shocaamiiti| ने तव । दुर्मतित्वं दुष्टपुद्धित्वम् । मतेर्दुष्टत्वमनर्थविषयप्रीतिजनकत्वम् । मृत्योरिव मृत्युतुल्यस्य सपत्नीपुत्रस्य अरेः शत्रोः श्रीरामस्य आगतां प्राप्ता वृद्धि - राज्यश्रियं का हि प्राज्ञा ऊहापोहसमर्था का हि का वा प्रहर्षयेत् प्रहर्षसाधनं कुर्यात् ॥ 4 ॥ भ्र्तादिति|राज्य्साधार्न्नात् राज्यं साधाआणं यस्य तस्माद्भरतादेव रामस्य । For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 32 // bA.rA.भू. मिति । यः यस्माद्भीतः स तस्य भयमवश्यमुत्पादयति, व्यात्रसर्पादिविषये तथा दर्शनादिति भावः ॥ 5 ॥ यद्यपि लक्ष्मणशत्रुघ्नयोरपि राज्यं साधारणं तथापि तयोः परतन्त्रत्वान्न भयप्रसक्तिरित्याह-लक्ष्मण इति । सर्वात्मना सर्वप्रकारेण मनोवाक्कायेरित्यर्थः । अतो रामस्य न लक्ष्मणाद्भयमिति भावः । शत्रुभस्य भरतपरतन्त्रत्वेन न ततः पृथग्भयमित्यर्थः ॥ 6 ॥ भरतादेवेत्यत्र हेत्वन्तरमाह - प्रत्यासन्नेति । प्रत्यासन्नेन सन्निकृष्टेन क्रमेण पुनर्वसुपुष्य लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः । शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ 6 ॥ प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि । राज्यक्रमो विप्रकृष्टस्वयोस्तावत्कनीयसोः ॥ 7 ॥ विदुषः क्षत्त्रचारित्रे प्राज्ञस्य प्राप्तकारिणः । भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥ 8 ॥ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते । यौव राज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ 9 ॥ नक्षत्रजननकमेण । भरतस्यैव राज्यं प्राप्तमिति शेषः । कनीयसोः कनिष्ठयोः । राज्यक्रमः राज्यप्राप्तिकमस्तु । विप्रकष्टः व्यवहितः । सत्यपि पारतन्त्र्ये राज्यविषये सर्वेषामभिलापस्तुल्यः । यथा भरतस्येतिशङ्कायां प्रथमं रामस्य राज्यं प्राप्तं ततो भरतस्य ततो लक्ष्मण शत्रुघ्नयोः । तथा च प्रथमो द्वितीयं जिघांसति, अतो रामाद्भयं भरतस्यैवेति भावः ॥ 7 ॥ एवं राज्यकमो भरतस्य सन्निहितोऽस्तु तथापि रामे प्रथमप्राप्तिमति विद्यमाने का भरतस्य राज्यशङ्केत्यत्राह विदुष इति । विदुषः स्वत एव विवेकशालिनः । विशिष्य क्षत्रचारित्रे राजनीतो । प्राज्ञस्य प्राप्तकारिणः अविलम्बेन कालो चितकर्तव्यार्थ कारिणः रामस्य । भयाद्धाव्यनर्थकरणभयात् । तवात्मजम् उक्तवैदुष्यादिरहितम् चिन्तयन्ती प्रवेपे । पष्ठी चात्र सम्बन्धसामान्ये ॥ 8 ॥ कैकेय्या ईष्योंत्पादनार्थ कौसल्यासौभाग्यं दर्शयति-सुभगेत्यादिना । सुभगा भाग्यशीला । यौवराज्येनेति हेतौ तृतीया ॥ 9 ॥ भयं यदस्ति तद्भयं विचिन्त्य विषण्णास्मि । कुतः ? हि यस्माद्भयं भीताद्धि जाय्ते। भीतो रामः स्वभयहेतुभूतं भरतं सर्वप्रकारेणापि निराकुर्यादिति भावः ॥ 5 ॥ लक्ष्मणशत्रुप्रयोरपि राज्यसाधारण्यं किं न स्यादित्याशङ्कय तयोस्तत्परतन्त्रत्वान्न साधारण्यमित्याह-लक्ष्मणो हीति । सर्वात्मना सर्वप्रकारेण रामं गतः प्राप्तः ॥ 6 ॥ लक्ष्मणशत्रुघ्रयो राज्यसाधारण्याभावे युक्तयन्तरमाह-प्रत्यासन्नक्रमेणेति । प्रत्यासत्रक्रमेण जन्मप्रत्यासक्तिक्रमेणापि भरतस्यैव राज्यक्रमः सन्निहित इति शेषः । यवीयसोर्लक्ष्मणशत्रुघ्नयोः राज्यक्रमो विप्रकृष्टः दूरापास्त इत्यर्थः ॥ 7 ॥ विदुष इति । क्षत्रचारिषे राजनीतिविषये । विदुषः प्राप्त कारिणः अविलम्बेन कालोचितकर्तव्यार्थकारिणः रामस्य भयात् ॥ 8 ॥ कैकेय्या ईप्योत्पादनार्थे कौसल्यासौभाग्यं दर्शयति-सुभगेत्यादिना । यौवराज्येनेति For Private And Personal Use Only 21.37.ant. sa0 8 // 32 //
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin रामतो भरतस्यैव कौसल्यातोऽस्या अनर्थ दर्शयति-प्राप्तामिति । रामाभिषेकेण सुमहतीं श्रियं प्राप्ताम् । प्रतीतां ख्याताम् । " प्रतीते प्रथितख्यात वित्त विज्ञातविश्रुताः" इत्यमरः । हतद्विपं अधरीकृत सपत्नीकाम् । तां कौसल्याम् । उपस्थास्यसि सेविष्यसे ॥ 10 ॥ न केवलं तबैकस्या दास्यं किंतु त्वदनुबन्धि जनस्यापीत्याह एवमिति । तव दास्यं प्राप्तं चेदित्यर्थः ॥ 11 ॥ हृष्टा इति । राममहिष्या एकत्वेपि 'रामस्य परमाः स्त्रियः' इति बहुवचननिर्देशः परि प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् । उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥ 10 ॥ एवं चेत्त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि । पुत्रश्च तव रामस्य प्रेप्यभावं गमिष्यति ॥ 11 ॥ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः । अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥ 12 ॥ |चारिकाभिप्रायेण । भरतक्षये भरतस्य दारिद्यरूपक्षये सति । नन्वत्र स्त्रीशब्दो भार्यापर एव । 'सुपास्ते भरतक्षये' इति सुपाशब्दसाहचर्यात् । अत एव सुन्दरकाण्डे सीतयांच्यते- "पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितत्रतश्च । स्त्रीभिश्च मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थ्ः॥" इति। युद्धकाण्डे च दर्भशयनवर्णने "भुजैः परमनारीणामभिमृष्टमनेकधा" इत्युक्तम् । नहि भुजैर्भुनाभिमर्शो भार्याभ्योन्यत्र सम्भवति । उत्तरकाण्डे चाश्वमोघो पक्रमे "मातरचैव सर्वा मे कुमाराः स्त्रीगणानि च । अग्रतो भरतं कृत्वा गच्छन्त्वये समाधिना ॥ " इति दर्शितम् । अत्र स्त्रीगण कुमारव्यपदेशो बिना सीता अतिरिक्तभासद्भावं सम्भवति । किञ्च श्रुतार्थापत्तिरपि रामस्य सीतातिरिक्तधर्मदारसद्भावे प्रमाणम् । न ह्यपत्रीकस्य यज्ञानुष्ठानं सम्भवति भोगदारा अन्तरासम्भवन रामस्यैकदारत्रतत्वं भृगुशापपालनं च । सीताप्रतिकृतिकरणं तु सीता स्नेहबहुमानार्थम् । अत्रोच्यते - रामस्यैकदारव्रतत्वं सर्वसिद्धम् । तच्च पत्न्यन्तरसम्भवेन स्न्ग्ग्च्छ्ते। न च यज्ञकरणानुपपत्तिः सीताप्रतिकृतिकरणेन तदुपपत्तेः । अत एवात्तरकाण्डे वक्ष्यति " काञ्चनीं मम पत्नीं च दीक्षा यज्ञकर्मणि । अग्रतो भरतः कृत्वा गच्छत्वये महामतिः ॥ " इति सीताप्रतिकृते दीक्षाहित्वं पत्नीत्वं च । पुनश्चोत्तरत्र " न सीतायाः परां भार्या त्रे स रघुनन्दनः । यज्ञेयज्ञे च पत्त्यर्थ काञ्चनी जानकीभवत् ॥ " इति । नहि वचनविरोधे न्यायः प्रवर्तते । अनेन वचनेन प्रत्यक्षश्रुत्यविरुद्धेन विदूरभाय 'ननुकूलभार्यश्च भार्याप्रतिकृतिं कृत्वा श्रौतस्मार्तकर्माणि कुर्यादिति विधिरुन्नीयते । स्मृतिश्च तथाविधा पठ्यते । यथा हेमाद्री देतौ तृतीया ॥ 9 ॥ प्राप्तामिति । प्रतीतां विश्रुताम् ॥ 10 ॥ 11 ॥ हृष्टा इति रामस्य परमाः स्त्रिय इत्यनेन बहुवचनेन सीतासख्य उच्यन्ते, स्नुषा itya For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vA.rA.भू. ॥ 33 ॥ www.kobatirth.org "दूरभार्यो ननुकू उभार्यश्च दर्भपिलैर्भार्याप्रतिनिधिं विधाय पार्वणं कुर्यात् " इति । पत्नी कर्त्तव्यानि कर्माण्यध्वर्युर्यजमानो वा कुर्यात् । यथा तस्या मसमर्थायां पत्नीविनाशाभावान्नाग्रेर्विनाशः । यत्तु येन केनचिदुक्तं सीताप्रतिकरणं सीता स्नेहबहुमानार्थमिति तत्तुच्छम् । संत्यक्तभार्यायां स्नेहबहु मानकरणस्यावद्यावद्दत्वात् । 'मातरश्चैव सर्वा मे कुमाराः स्त्रीगणानि c|' इत्यत्र मे मातरः भरतादीनां कुमाराः स्त्रियश्चेत्यर्थः । दारान्तरसम्भवेपि तेषां धर्मार्थत्वेन प्रजार्थत्वाभावेन रामस्य कुमाराभावात्तत्सहचरितस्त्रीगणाश्च भरतादीनामेवेति सुव्यक्तम् । एवं च " रामस्य परमाः स्त्रियः । परम तां वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः । रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥ 13 ॥ धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्छुचिः । रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥ 14 ॥ भ्रातॄन भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति । सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥ 15 ॥ भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् । पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥ 16 ॥ Acharya Shri Kailassagarsuri Gyanmandin नारीणाम् । स्त्रीभिश्च मन्ये " इत्यादिषु भोगप्रसञ्जनेन धर्मदारपरत्वासम्भवात् साधारणादिपरिग्रहशङ्का नवकाशाञ्चान्यपरत्वमवसेयम् । परमाः स्त्रिय इति परिचारिकान्तर्भावेन । स्त्रीभिश्व मन्य इति स्वविनाशे रूयन्तरसम्भावनया । परमनारीणामित्यस्य कविवचनत्वेन श्रीभूम्याद्यभिमर्शविषयत्वाच्चेति । दिक् ॥ 12 ॥ रामस्यैवंविधगुणत्वे हि त्वदुक्ता दोषाः स्युस्तदेव नास्तीति मूळे कुठारं निधातीत्याह-तामिति । अप्रीतामिति पदच्छेदः । क्षोभ हेतौ नितरां विद्यमानेप्यक्षोभ्यमनस्कत्वाद्देवीति तामृषिः श्लाघते ॥ 13 ॥ मन्थरोक्तराज्यसाधारण्यं निवर्तयति-धर्मज्ञ इति । दान्तः दमितः । दान्तस्तु दमिते " इत्यमरः । शिक्षित इत्यर्थः । कृतज्ञः सत्पुत्रसमाचारज्ञ इत्यर्थः ॥ 14 ॥ अथ भरतानर्थशङ्कां परिहरति-भ्रातृनिति ॥ 15 ॥ राज्यं च भरतस्य क्रमाद्भविष्यतीत्याह-भरत इति । वर्षशतात्परं रामराज्यात्परमित्यर्थः । दशवर्षसहस्राणि रामो राज्यं पालयिष्यतीति कैकेयी न जानाति अतो लोकरीत्या वदतीति ज्ञेयम् । अवाप्तेति लुट् । स्वानन्तरं भरतस्य राज्यलाभाय सम्प्रति तस्मै यौवराज्यं दास्यतीत्यर्थः ॥ 16 ॥ त्राप्येवमेवेति ज्ञेयम् । भरतक्षये भरतगृहे ॥ 12 ॥ तामिति । परमप्रीतामित्यत्र परम् अप्रीतामिति छेदः ॥ 13 ॥ मन्थरोक्तं राज्यसाधारण्यं निवर्तयति-धर्मज्ञ इत्यादिना । गुरुभिर्दान्तः गुरुभिस्तुशिक्षित इत्यर्थः ॥ 14 ॥ 15 ॥ भरत इति । वर्षशतात्परं रामराज्यानन्तरमित्यर्थः । अन्यदा दशवर्षसहस्राणीत्युक्ति For Private And Personal Use Only TI.a.kA. sa08 // 33 //
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir seti / प्राप्ते उचिते । अभ्युदये रामाभिषेकरूपे shobhne। वर्तमाने प्रत्यासन्ने सति कल्याणे भरताभिषेकरूपे भविष्यति च किमर्थ परितप्यस इति सम्बन्धः । 17 ॥ एवं पुत्रानार्थशां परिहत्य स्वानर्थशङ्का परिहरति-यथेति । मान्यः भुमान्य्ः। भूयः भृशम् । अवहेतुमाह कौसल्यात इति । अतिरिक्तम् । अभ्यधिकं यथा भवति तथा ॥ 18 ॥ माभूदर्षशतात्परं भरतस्य राज्यलाभः, तथापि राज्यलाभसौख्यमस्तीत्याह-राज्यमित्यादिना । / 19 ॥ 20 ॥ सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे । भविष्यति च कल्याणे किमर्थं परितप्यसे ॥ 17 ॥ यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः । कौसल्यातोऽतिरिक्तंचसोऽनुशुश्रूषते हिमाम् ॥ 18 ॥ राज्यं यदि हि रामस्य भरतस्यापितत्तथा । मन्यते हि यथात्मानं तथा bhrAtR'stu राघ्व्ः॥ 19 ॥ कैकेय्या वचनं श्रुत्वा mnthraabhRshduHkhitaa| दीर्घमुष्णं विनिश्वस्य कैकेयीमिदमब्रवीत् ॥ 20 ॥ अनर्थदर्शिनी मौख्यानात्मान्म्व्बुध्य्से। शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥ 21 ॥ भविता राघवो राजा राघवस्यानु यः सुत्ः। राजवंशात्तु कैकेयीभरतः प्रिहास्य्ते॥22॥ अनर्थदर्शिनीति । अनर्थदर्शिनी अनर्थमेवार्थत्वेन drshnshiiletyrthH| यद्वा अर्थादर्शिनी प्रयोजनानभिज्ञेत्यर्थः । मौआत् अविमृश्यकारित्वात् । / ंईशोकव्यसनविस्तीर्णे विलापहेतुः शोका, व्यसनं विपत् "व्यसनं विपदि अंशे" इत्यमरः । यद्वा शोकः इष्टवियोगजं दुःखम्, भरतस्य राज्यभ्रंशेन । वनप्रापणजं दुःखमिति यावत् । विपत् स्वस्य sukhaaiNshH। दुःखसागरे सपत्नीसवारूपे । मजन्ती तथाभूतमात्मानं नावबुध्यसे । / 21 ॥ वर्षशतात्पर मित्युक्तभरतराज्यप्राप्ति निराकरोति-भवितेति । राघवस्यानु राघवानन्तरम् । तस्य यः सुतःस राजा भविष्यति । परिहास्यते निर्वास्यते । गत्यर्थादसे विरोधात । अवाप्ता अवाप्स्यति ॥ 16 ॥ सा त्वमिति । अभ्युदये रामाभिषेकरूपे प्राप्त समासन्ने सति । कल्याणे भरताभिषेकरूपे नियतकाले न भविष्यति सति किमर्थ परितप्यसे ॥ 17 ॥ यथेति । तथापि ततोपि भरतादपि भूयः अति शयेन राघवो मान्य्ः। कुतः! कौसल्यात इति ॥ 18 ॥ न केवलं वर्षशतात्पर मिदानीमपि भरतस्य राज्यमस्तीत्याह-राज्यं यदि हीति ॥ 19 ॥ 20 ॥ अनर्थदर्शिनीति । शोकव्यसनविस्तीर्णे-बिलापहेतुः शोकः । व्यसनं विपत् ॥ 21 ॥ श्रीरामानन्तरमपि भरतस्य राज्यं नास्तीत्याह-भवितेति । राघवो राजा भविता भविष्यति यदि तर्हि राघवस्य यः सुतः स एव राजा भविष्यतीत्यर्थः । * * For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir cA.rA.bha. // 34 // TI.a.kA. sa. 8 णिजन्तात् कर्मणि ल्त्त्॥22॥ उक्तेऽथे हेतुमाः-न्हीति। भामिनि कोपने! "कोपना सैव भामिनी" इत्यमरः । अनयः नीतिविरोध्ः॥23॥ त्स्मादिति। राज्यतन्त्राणि राज्यपरिपालनादिव्यापारान् । "तन्त्रं स्वराष्ट्रव्यापारे" इति वैजयन्ती ॥ 24 ॥ एवं राज्यभ्रंशमुक्त्या राज्यालाभेऽपि राज्यसुखं भरत स्यास्तीति कैकेय्योक्तं परिहरति-असाविति । अत्यन्तनिर्भग्नः सुतरां प्रच्याषितः । वत्सले पुत्रवत्सले ! ॥ 25 ॥ ज्येष्ठे वर्तमाने भरतस्य राज्ययोग्यता न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि । स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ 23 ॥ तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः। स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥ 24 ॥ असावत्यन्तनिर्भग्नस्तव पुत्रो भ्विस्स्य्ति। अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले ॥ 25 ॥ साहं त्वदर्थेसम्प्राप्तात्वं तु मांनावबुध्यसे । सपत्नि वृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि ॥ 26 ॥ ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् । देशान्तरं वा नयिता लोका न्तरमथापि वा ॥ 27 ॥ बाल एव हि मातुल्यं भरतो नायित्स्त्व्या। सन्निकर्षाच्च सौहार्द जायतेस्थावरेष्वपि ॥ 28 ॥ भावात् किंकुम इत्यवाह-सेति । त्वदर्थे त्वत्पुत्रराज्यभ्रंशपरिहारकथनार्थमित्यर्थः । सपत्रिवृद्धाविति "ड्यापोः-" इतिहस्वः । या त्वं सपत्रिवृद्धौ प्रदेयं पारितोषिकं दातुमिच्छसि सात्वं नावबुध्यस इत्यन्वयः ॥ 26 ॥ असावत्यन्तनिर्भग्न इत्युक्तं विवृणोति-ध्रुवमित्यादिना ॥ 27 ॥ रामकर्तृकं । भाव्यनिष्टं प्रदर्य कैकेयीकृतमप्यनर्थ दर्शयति-बाल इति । मातुल्यं मातुलसम्बन्धिगृहमित्यर्थः । नायितो हि प्रापितः खलु । अनेन का हानिरित्या शङ्कय हानिमेव दर्शयति-सन्निकर्षादिति । स्थावरेष्वपि वृक्षगुल्मादिस्थावरेष्वपि । सन्निकर्षाच अत्यन्तसमीपावस्थानाच्च सौहार्द जायते अन्योन्य राजवंशात्परिहास्यते निर्वास्यते । भरतस्य तत्वतानां च राज्यप्राप्तिराईव नास्तीति भाव्ः॥ 22 ॥ ननु श्रीरामानन्तरं रामसुतानां भरतसतानां च राज्य प्राप्तिर्भवत्वित्याशङ्कच सर्वस्वातन्त्र्ये राज्यं शिथिलं भवदित्याह-नहीति । अनया राज्यशैथिल्यरूपः ॥ 23 ॥ तस्मादिति । राज्यतन्त्राणि राज्याङ्गानि हस्त्य वादीनि ॥ 24 ॥ असाविति । वत्सले हे पुत्रवत्सले ! ॥ 25 ॥ साहमिति । या त्वं सपत्रिवृद्धौ सत्यां प्रदेयं पारितोषिकं दातुमिच्छसि, ततो मां नावबुध्यस इति M योजना । (अर्हसीति पाठे-अहेवाचरसि इच्छसीत्यर्थः ) ॥ 26 ॥ ध्रुवमिति । नयिता नयिष्यति ॥ 27 ॥ रामकृतं भाव्यनिष्टं प्रदर्य कैकेयीकृतमप्यनर्थ प्रदर्श सत्य-भामिनि तेजस्विनि ! ॥ 11 ॥ विषम-वत्सले सर्वत्र दयाशीले ! ॥ 25 ॥ अर्हसि आहेबाचरसि इण्डसीप्यर्थः ॥ 26 ॥ ॥ 3 ॥ For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संश्लेषरूपः सुहृद्भावो जायते । राज्ञो रामभरतादिषु किमुत तादृशसन्निकर्पस्त्वया विघटित इति भावः ॥ 28 ॥ भरतस्यासन्निधानेऽपि शत्रुघ्नसन्निधाने भरते प्रीतिः स्यात्तदपि नास्तीत्याह-भरतस्यापीति । अनुवशः विधेय्ः। समं भरतेन सह । अनुवशत्वमुपपादयति लक्ष्मणो हीति । हि यस्मात् राम लक्ष्मण इवासी शौमः भरतं गतः आश्रितः ॥ 29 ॥ स्थावरेष्वपीत्युक्तमुपपादयति-श्रूयते हीति । वनजीविभिः वनोद्भूतकाष्ठजीविभिः । छेत्तव्यः प्राप्त भरतस्याप्यनुवशः शत्रुघ्नोपि स्माग्त्ः। लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ॥ 29 ॥ श्रूयते हि द्वमः kshcicchettvyovnjiivibhiH| सन्निकर्षादिषीकाभिमोचितः परमाद्भयात् ॥ 30 ॥ गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः । अश्विनोरिव सौभ्रात्रं तयोलोंकेषु विश्रुतम् ॥ 3 ॥ तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति । रामस्तु भरते पापं कुर्यादिति न sNshyH॥32॥ तस्माद्राजगृहादेव वनं गच्छतु ते सुतः । एतद्धि रोचते मा भृशं चापि हितं तव ॥ 33 ॥ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति । यदि चेद्भरतो धर्मात् पित्र्यं राज्य्म्वाप्स्य्ति॥34॥ च्छेद्न्काल्ः। कश्चित् दुमः तस्माच्छेदनरूपात परमाद्भयात् । इपीकाभिः इपीकाक्न्न्त्त्क्भुल्गुल्मैः। सन्निकात् परितः प्रिवार्न्न्रूपात्। मोचित इति श्रूयते हि । जनपरम्परयेति शेषः । स्वयं नित्यान्तःपुरवर्तित्वेन तत्साक्षात्काराभावात् श्रूयत इत्युक्तिः॥30॥ गोप्तेत्यादि । पापं वधम् ॥ 3 ॥ ॥ 32 ॥ तस्मादिति । तस्मात् पाप्क्र्न्नाद्धेतोः। राजगृहात केकयराजगृहात् । न विहागत्य मर्त्तव्यमिति भावः ॥ 33 ॥ एवमिति । धर्मात् पित्रनुमति यति-बाल इति । मातुल्यं मातुलगृहम् । नायितः प्रापितः । अनेन का हानिरित्याशय हानिमेव दर्शयति-सत्रिकर्षादिति । स्थावरेवपि तृणगुल्मलता दिप्वपि,सन्निकर्षात अत्यन्तसन्निधानात सौहार्द जायते अन्योन्यसंश्लेषरूपसुहृद्भावो जायते । प्राज्ञेषु रामभरतादिषु सौहार्द किमु वक्तव्यम् । तादृशसन्निकर्षस्त्वया विघटित इति भावः ॥ 28 ॥ शत्रुघ्ने वा सनिकृष्टे तदीयनेहागरते रामस्य सौहार्द भवेत, सोप्यसनिकृष्ट इत्याह-भरतस्येति । लक्ष्मणो हीति । हि यस्मात ॥ 29 ॥ स्थावरेवपि सन्निकर्षाद्रेतोः सौहार्दमिति यदुक्तं तदेवोपपादयति-श्रूयते हीत्यादिना । बनजीविभिः व्नोद्भूत्त्र्न्न्कास्स्त्थ्जीविभिआधादिभिः। छेत्तव्यः कश्चिद् द्रुमः इषीकाभिः कण्टकप्रचुरखेतृणलतादिभिः सन्त्रिकर्षाद्धेतोः परमाद्भयात छेदनरूपभयात् । मोचितः आच्छाद्य रक्षित इति श्रूयते होति योजना । तस्मात सन्निकर्षों रक्षणकारणमिति ताशसन्निकर्षस्त्वयैव परिहृत इति प्र्घ्त्त्त्तिकार्थ्ः॥30-32॥त्स्मादिति। तस्मात्पापकरणाद्धेतोःराजगृहात केकयराजगृहादेव । एतद्धीति सत्य-राजगृहान-तमामफान्मतुलपुरात । या यलोपनिमित्ता पञ्चमी । अस्माइगृहाशा परिस्यायेत्यर्थः । / 23 / / For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.भू. ॥35॥ www.kobatirth.org रूपात् । भरतो राज्यं यद्यवाप्स्यति एवं चेत्ते ज्ञातिपक्षस्य बन्धुवर्गस्य श्रेयश्वापि भविष्यति ॥ 34 ॥ राज्यानवाप्तावनिष्टमाह स इति । सहजो रिपुः सपत्नीपुत्रत्वात् सहजः शत्रुः, ते स बालः भरतः रामस्य वशे कथं जीविष्यति ॥ 35 ॥ एवमनर्थपौष्कल्ये तत्परिहाराय कर्त्तव्यमाह - अभिद्रुतमिति । प्रच्छाद्यमानं अभिभूयमानम् ॥ 36 ॥ दर्पादिति । कथं वैरं न यातयेत् वैश्यातनं वैरशुद्धिः तां त्वयि दास्यापादनेन सम्पादयेदित्यर्थः ॥ 37 ॥ उपसं स ते सुखोचितो वालो रामस्य सहजो रिपुः । समृद्धार्थस्य नष्टार्थो जीविष्यति कथं vshe॥35॥ अभिद्भुतमिवारण्ये सिंहेन गजयूथपम् । प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ 36 ॥ दर्पान्निराकृता पूर्व त्वया सौभाग्यवत्तया । राममाता सपत्नी ते कथं वैरं न यातयेत् ॥ 37 ॥ यदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकरशैलपत्तनाम् । तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि ॥ 38 ॥ यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रणष्टो भरतो भविष्यति । अतो हि सञ्चिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम् ॥ 39 ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टमः सर्गः ॥ 8 ॥ एवमुक्ता तु कैकेयी कोपेन ज्वलितानना । दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ॥ 1 ॥ Acharya Shri Kailassagarsuri Gyanmandir harati यदेत्यादिना ॥ 38 ॥ कैकेय्यनर्थमुक्त्वा भरतानर्थमाह-यदा हीति । राज्यं राज्यकारणम् । परस्य रामस्य ॥ 39 ॥ इति श्रीगोविन्द * श्रीरामा 0 पीताम्बरा0 अयोध्याकाण्ड * अष्टमः सर्गः ॥ 8 ॥ अथ रामगुणज्ञापि कैकेयी कार्यपरैर्देवैः क्षुब्धहृदया सती मन्थरावचनमनुमोदितवतीत्याह - एव अर्धत्रयमेकं वाक्यम् । भरतः धर्मात् राजधर्मात पित्र्यं राज्यं यद्यवाप्स्यति एतद्धि मह्यं रोचते तवापि भृशं हितम् एवं सति ते तव ज्ञातिपक्षस्य बन्धुवर्गस्य श्रेयश्चैव भविष्यतीत्यन्वयः । / 33-35 / / अभिद्रुतमिति । प्रच्छाद्यमानम् आक्रम्यमाणम् ॥ 36 ॥ दर्पादिति । सौभाग्यवत्तया पतिवाल्लभ्येन कथं वैरं न यात *येत वैरनिर्यातनं कथं न कुर्यादित्यर्थः ॥ 37 ॥ 38 ॥ यदेति । आत्मजे भरते । राज्यं राज्यप्राप्तिकारणम् । सञ्चिन्तयतु परस्य रामस्य विवासकारणं संचिन्तय ॥ 39 ॥ इति श्रीमहेश्वरतीर्थविर0 श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां अष्टमः सर्गः ॥ 8 ॥ एवमुक्तेति । एवमुक्ता मन्थरया पूर्वरीत्या बोधिता ॥ 1 ॥ For Private And Personal Use Only TI.a.kA. sa0 9 // 35 //
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मित्यादि । कोपेन दास्यप्राप्तिश्रवणजकोपेन ॥ 1 ॥ 2 ॥ मन्थराया अतिकुशल बुद्धियोगं दृष्ट्वा तामेवोपायं पृच्छति इदमिति । इदं प्रस्तुत कार्योपयोगिसाध नम् । सम्पश्य सञ्चिन्तय ॥ 3 ॥ एवमिति । रामार्थ रामाभिषेकरूपप्रयोजनम् ॥4॥ हन्तेति । हन्तशब्दो हर्षे वर्तते । स्वाभिमतरामविवासन पूर्वक भरता भिषेकोपायप्रश्ननिबन्धनोऽत्र हर्षः वरस्मरणहेतुको वा । मे मत्तः केवलं राज्यं कृत्स्नं राज्यं " निर्णीत केवलमिति त्रिलिङ्गं त्वेत्योः " इत्यमरः ॥ 85 ॥ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् । यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥ 2 ॥ इदं त्विदानीं संपश्ये केनोपायेन मन्थरे । भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ 3 ॥ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी । रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥ 4 ॥ हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे । यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥ 5 ॥ किं न स्मरसि कैकेथि स्मरन्ती वा निगृहसे । यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतु मिच्छसि ॥ 6 ॥ मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि । श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् ॥ 7 ॥ श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी । किञ्चिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत् ॥ 8 ॥ Acharya Shri Kailassagarsuri Gyanmandir kimiti / he kaikeyi! त्वं उच्यमानं त्वया बहुशः कथ्यमानं आत्मार्थे आत्मप्रयोजनं मत्तः श्रोतुमिच्छसीति यत् अतस्तन्न स्मरसि किम् स्मरन्ती वा निगू से किमिति योजना ॥ 6 ॥ मयेति । छन्दः अभिलाषः "छन्दः पद्येऽभिलाषे च" इत्यमरः ॥ 7 ॥ श्रुत्वेति । किञ्चिदुत्थानमादरातिशयात् । अद्येति । इतः नगरात् ॥ 2 ॥ 3 ॥ एवमुक्तेति । रामा रामाभिषेकप्रयोजनम् । उपहिंसन्ती विद्यातपन्ती ॥ 4 ॥ हन्तेति हवें । कैकेयी स्वमतानुवर्तिनी जातेति ह्र्स्स्ः। ते पुत्रो भरतः केवलं भरत एव यथा येनोपायेन राज्यं प्राप्स्यति तमुपायं मे मत्तः श्रूयताम्, तवोपायज्ञानाभावे मत्सकाशाच्छूयतामित्यर्थः ॥ 5 ॥ किं न स्मरसीति । हे कैकेयि ! यत् यस्मात् मया उच्यमानं आत्मायें आत्मप्रयोजनोपायं । मत्तः मत्सकाशादेव । श्रोतुमिच्छसि अतस्तमुपायं न स्मरसि किम् ? स्मरन्ती वा निग्रहसे आच्छादयसि किम् ? ॥ 6 ॥ मयेति । हे विलासिनि ! मयोच्यमानं त्वत्प्रयोजनमिति शेषः । ने छन्दः इच्छा यदि ॥ 7 ॥ 8 ॥ विषम0 वं प्रपश्य आलोचयेत्यर्थः । तदुपायापरंज्ञानेपि मे मतः ayam ॥ 1 ॥ For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. ॥ 36 ॥ उत्थानहेतुर्न शय्यादोष इत्याशयेनाह-स्वास्तीर्णादिति ॥ 8 ॥ कथयेति । कथय त्वं ममोपायमित्यस्य विवरणं केनेत्यादि ॥ 9॥10॥व्र्ण् स्मारयितुंगीथ को पूर्वकथामाह-तवेत्यादि श्लोकद्वयमेकान्वयम् । हे केकेयि! देवासुरे देवासुरसम्बन्धिनि युद्धे । तव पतिः देवराजस्य साह्यकृत् साहाय्यकृत्सन् । राजर्षिभिः स्वाश्रितैः सह त्वां नोपादाय दण्डकान् प्रति दक्षिणां दिशं आस्थाय प्राप्य । यत्र तिमिध्वजो वर्तते तद्वैजयन्ताख्यं पुरमगच्छदिति सम्बन्धः ॥ 12 ॥ 12 ॥ कथय त्वं ममोपाय केनोपायेन म्न्थ्रे। भरतःप्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ 9 ॥ एवमुक्ता तया देव्या मन्थरा paapdshinii। रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥ 10 ॥ तव दैवासुरे युद्धे सह राजर्षिभिः प्तिः। अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥ 13 ॥ दिशमास्थाय वै देवि दक्षिणांदण्डकान् प्र्ति। वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ 12 ॥ स शम्बर इति ख्यातः शतमायो महासुरः । ददौ शक्रस्य सङ्घामं देवसङ्घ र्निर्जित्ः॥ 13 ॥ तस्मिन् महति सङ्ग्रामे पुरुषान क्षतविक्षतान् । रात्रौ प्रसुप्तान नन्ति स्म तरसासाद्य राक्षसाः ॥ 14 ॥ तत्राकरोन्महद्युद्धं राजा dshrthstdaa। असुरश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥ 15 ॥ अपवाह्य त्वया दवि सङ्घामान्नष्टचेतनः । तत्रापि विक्षितः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ 16 ॥ कस्तिमिध्वजः स कीदृशः स कमपराधं कृतवानित्यवाह-स इति । देवसङ्घः अनिर्जितः देवसङ्घान् पराभूय शकाय युद्धं ददावित्यर्थः ॥ 13 ॥ तस्मि निति । क्षता बाणशूलादिभिः सञ्जातव्रणाः, विक्षताः खड्गपरशुपट्टिशादिभिर्विविध प्रहताः तान् रात्रौ सुप्तान् । प्रन्ति स्मेत्यभिधानात् पुरुपाणां क्षत विक्षतत्वं दिवायुद्धकृतमित्यवगम्यते । राक्षसाः असुराः॥14॥त्व्ति । तत्र प्रसुप्तप्रदेशे । तदारात्री ॥ 15 ॥ अपवाद्येति । हे देवि ! नष्टचेतनः muunychitH। महोपायम् अमोघोपायम् (महोपायमिति पाठः) वर स्मारयितुं पूर्वकथामाह तवेति । श्लोकद्वयमेकं वाक्य्म्। हे देवि! तव पतिः देवासुरे युद्धे देवराजस्य साह्यकृत सहायभूतस्सन त्वामुपादाय दक्षिणां दिशमास्थाय आश्रित्य स्थितान दण्डकान प्रति अगच्छत वैजयन्तं परं चागल्छन् । तिमिध्वजः शम्बरः ॥ 9-12 ॥ स इति । / सुरैरनिर्जितः देवसङ्ख सहितस्य शक्रस्य संग्राम द्दौ॥ 13 / / तस्मिन्निति । क्षतविक्षतान्-क्षताः शूलादिभिः सनातत्रणाः, विक्षताः खगपरशुपटुसादिभिः विविध प्रहनाः तान, राबी प्रसुप्तान प्रान्ति स्मेत्यनेन पुरुषाणां क्षतविक्षनत्वं दिवायुद्ध्कृत्मित्य्व्ग्म्य्ते॥14॥ तत्रेति । तत्र suptpdeshe। तदा prhaarkaale॥15||apvaahyeti / 16 // For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir te पतिः त्वया सारथ्यं कुणिया सङ्ग्रामात् । अपवाह्य अन्यत्र नीत्वा । रक्षितः शीतोपचारैराग्यायितः । तत्र यत्रापवाहितस्तस्मिन् स्थले । शस्त्रेविक्षतः पुनयुद्धे शस्त्रैः विक्षतः सन् ल्या rkssitH। ततोऽपवाह्य रक्षित इति योजना ॥ 16 ॥ तुष्टेनेत्यर्द्धमेकं वाक्यम् । द्विधा रक्षणात् द्वौ वरौ दत्ताविति भावः ॥ 17 ॥ स इति । इचो पमित्यहीथै लिङ् । तेन दशरथेन । तत् वरं तथा इच्छया ददानीत्युक्तम् ॥ 18 ॥ कथमिदं त्वया ज्ञातमित्यत्राह-अनभि तुष्टेन तेन दतो ते द्वौ वरौशुभदर्शने ॥ 17 ॥ सत्वयोक्तः पतिदेवि यदेच्छेयं तदा वरौ । गृहीयामिति तत्तेन तथेत्युक्तं महात्मना ॥ 18॥अन्भिज्ञ्या ह्यहं देवि त्वयैव कथिता पुरा । कथैषा तव तु स्नेहान्मनसा धार्यते मया ॥ 19 ॥ रामाभिषेकसम्भारानिगृह्य च निवर्तयातौ वरौ याच भर्तारं भरतस्याभिषेचनम् । प्रवाजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥ 20 ॥ चतुर्दश हि वर्षाणि रामे प्रवाजिते वनम् । प्रजाभावगतस्नेहः स्थिरः पुत्री भविष्यति ॥ 21 ॥ क्रोधागारं प्रविश्याद्य क्रुद्धवाश्वपतेः सुते । शेप्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥ 22 ॥ मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः । रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥ 23 ॥ क्षेति ॥ 19 ॥ रामाभिषेकेत्यादिसार्ध श्लोक एकान्व्य्ः। निगृह्य बलात्कृत्य, भरिमितिशेषः । रामप्रव्राजनभरताभिषेचनरूपी तो वरौ याचस्व ॥ 20 ॥ चतुर्दशसङ्ख्या किमर्थेत्यत्राह-चतुर्दशति । प्रजाभावमतस्नेहः प्रजानां भावं अभिप्रायं गतः प्राप्तः स्नेहो यस्य स तथोक्तः । स्थिरः अप्रकम्प्यः ॥ 23 ॥ एवमुपायमुपदिश्य उपायप्रवर्तनप्रकारमाह-क्रोधेति । प्रणयकलहादिना क्रुद्धाः स्त्रियो यत्र वसन्ति तत् क्रोधागारम् । अनन्तर्हितायां अनास्तृतायाम् । ॥ 22 ॥ मा स्मेति । तं दृष्ट्वा रुदन्ती शोकलालसा च सती एनं मा प्रत्युदीक्षेथाः मा चैनमभिभाषथा इत्यन्वयः । जगत्यां भूमो, शयानेति शेषः ॥ 23 ॥ नष्टचेतनः मूछित्ः। त्वया सारध्यं कुर्वाणया । अपवाह्य अन्यत्र नीत्वा रक्षितः, तत्रापि तस्मिन् स्थले । शबैविक्षतः पुनयुद्ध विशेषेण त्वया रक्षित इत्य्न्व्य्ः। तत्रापि रक्षित इत्यनेन ततोप्यन्यत्र नीत्वा रक्षित इति ॥ 16-20 ॥ चतुर्दशेति । प्रजाभावगतस्नेहः-प्रजानां भावगतः हृदयगतः स्नेहः स्वविषयक स्नेहः यस्मिन् स तथोक्तः । स्थिरः अप्रकम्प्यः भविष्यति ॥ 21 ॥ क्रोधागारं क्रुद्धाः स्त्रियो यत्र शेरते तत्क्रोधागारम् । मलिनवासिनी मलिनवत्रधरा सती अन न्तहितायाम् अनावृतायां भूमौ शेष्व शयिता भव ॥ 22 ॥ मा स्मैनमिति । एनं दशरथं मा प्रत्युदीक्षेथाः, न पश्येदित्यर्थः । माभिभाषेथाः सम्भाषणं na kuru । - 10. For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. ॥ 37 ॥ TI.a.ko एवंकरणे झटिति कार्यसिद्धिर्भविष्यतीत्याह-दयितेति । अत्र दयितात्वविषये । त्वत्कृते त्वत्पीतिनिमित्तम् ॥ 24 ॥ 25 ॥ नेति । मन्दस्वभावे अल्स्स्व्। भावे ! सौभाग्यबलं सौन्दर्यबलम् ॥ 26 ॥ वरदानव्यतिरिक्त मण्यादिकं च न स्वीकुर्वित्याह-मणीति । मणयः रत्नानि मुक्ताश्चेत्येकवद्भावः । म्न्निमुक्त्। दयिता त्वं सदाभ रत्र मे नास्ति sNshyH। त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ 24 ॥ न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् । तव प्रियार्थ राजा हि प्राणानपि परित्यजेत् ॥ 25 ॥ न ह्यतिक्रमितुं शक्तस्तव वाक्यं म्हीप्तिः। मन्दस्वभावे बुद्धयस्व सौभाग्यबलमात्मनः ॥ 26 ॥ मणिमुक्तं सुवर्णानि रत्नानि विविधानि च । दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः ॥ 27 ॥ यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात् । तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत् ॥ 28 ॥ यदा तु ते वरं द्यात् स्वयमुत्थाप्य राववः । व्यवस्थाप्य महाराज त्वमिमं वृणुया वरम् ॥ 29 ॥ रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च । भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः ॥ 30 ॥ चतुर्दश हि वर्षाणि रामे प्रवाजिते वनम् । रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥ 31 ॥ रत्नानि श्रेष्टवस्तूनि " रत्नं स्वजातिश्रेष्ठेऽपि" इत्यमरः । / 27 ॥ यौ ताविति । यत्तच्छब्दप्रयोगः प्रसिद्ध्यतिशयद्योतनार्थः । तौ स्मारय दातव्य । त्वेनेतिशेषः । सोऽर्थः रामविवासनभरताभिषेकरूपार्थः । मातिकमेत सर्वथा सिद्धयत्येवेत्यर्थः । राज्ञः सत्यप्रतिज्ञत्वादिति भावः ॥ 28 ॥ यदेति । / राघवः दशरथः व्यवस्थाप्य सत्ये स्थापयित्वा ॥ 29 ॥ 30 ॥ चतुर्दशेति । रूढः प्रसिद्धः अभिवृद्धो वा, कृतमूलः स्ववशीकृतमूलबल इत्य्र्थ्ः। शेष जगत्यां भूमौ शोकलालसा तं भर्तारं दृष्ट्वा रुदन्ती भवेति शेषः ॥ 23 ॥ यद्येवं क्रियते तर्हि मम भर्तृपरित्यागरूपोऽनर्थ एव स्यादित्यत आह-दयितेति । सदा सर्वावस्थास्वपि । अत्र अस्मिन्नर्थे ॥ 24-27 ॥ यो ताविति । अददादिति छेदः । सोऽर्थ इति छेदः । सोर्थो मा त्वामतिक्रमेत् अस्मञ्चिन्तितार्थः । रामविवासनभरता भिषेकरूपोऽर्थः त्वा मातिक्रमेत मातिक्रमत, दशरथेन मणिरत्नादिना लोभिता सती प्रक्रान्तं कार्य (मध्ये)न परित्यक्तमईसीति भावः ॥ 28 ॥ यदा विति राघवः दशरथः उत्थाप्य त्वामिति शेषः । ते तुभ्यं वरं दद्याद्यदि तदा महाराज दशरथं व्यवस्थाप्य सत्ये स्थापयित्वा ॥ 29 ॥ वरमभिनीय दर्शयति-राममिति । अत्र श्लोक इतिकरणं द्रष्टव्यम् । तथा च इति वरं वृणुया इति पूर्वेणान्वयः ॥ 30 ॥ चतुर्दशति । रूढः ल्ब्ध्प्र्तिस्स्त्थ्ः। कृतमूला वशीकृतमूलबलः । शेष चतुर्दशी ॥ 31 ॥ For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir चतुर्दशवर्षव्यतिरिक्तं पुरुषायुपशेषम् ॥ 31 ॥ रामपवाजनमिति । रामप्रव्राजनं चेति चकारेण भरताभिषेकः समुच्चीयते ॥ 32 ॥ एवमिति । रामोराम इत्यत्र अराम इति प्द्च्छेद्ः। अरामो भविष्यति । इदानीमेव प्रकृतिस्नेहपात्रं न भ्विस्स्य्तीत्य्र्थ्ः। यद्वा रामो भविष्यति एक एव भविष्यती त्यर्थः ॥ 33 ॥ येनेति । कृतमूलः रूद्ध्मूल्ः। कृतमूल इत्यस्यैव विवरणं स्ण्गृहीतेत्य्र्ध्म्। संगृहीतमनुष्यश्चेन्यत्र भविष्यतीत्यनुषज्यते । संगृहीताः अनु । रामप्रवाजनं चैव देवि याचस्व त्ण्व्र्म्। एवं सिद्धयन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥ 32 ॥ एव प्रवाजितश्चैव रामोऽरामो भविष्यति । भरतश्च हतामित्रस्तव राजा भविष्यति ॥ 33 ॥ येन कालेन रामश्च वनात्प्रत्याग मिप्यति । तेन कालेन पुत्रस्ते कृतमूलो भविष्यति । संगृहीतमनुप्यश्च सुहृद्भिः सार्द्धमात्मवान् ॥ 34 ॥ प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा । रामाभिषेकसम्भारानिगृह्य विनिवर्त्तय ॥ 35 ॥ अनर्थमर्थरूपेण ग्राहिता सा ततस्तया । हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ॥ 36 ॥ सा हि वाक्येन कुब्जायाः किशोरीवो त्प्थ्न्ग्ग्ता। कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥ 37 ॥ र्न्य्जिताः। मनुष्याः पौरजानपदाः येन स त्थोक्त्ः। तत्र हेतुरात्मवानिति ॥ 34 ॥ प्राप्तकालमिति । प्राप्तकालम् अभिमतप्रार्थनोचितकालम् । वीतसाध्वसा । / विग्त्भ्या। अमुंकालं प्राप्तकालं मन्ये तेन विनिवर्तयेति स्म्ब्न्ध्ः॥35॥ अनर्थमिति । अनर्थ विरुद्धार्थम् । अर्थरूपेण अनुकूलार्थरूपेण । ग्राहिता बोधिता तथैव प्रतीता ज्ञातवती, अतएव दृष्टा सेति प्रतीतेत्यस्योपपादनमेतत् । किशोरी वडवा । उत्पथं अमार्गम् । prmdrshnaa,puretishessH||36||37|| वर्षव्यतिरिक्तपुरुषायुषकालम् । अतः पुनरागमनेपि न रामस्य राज्याशेति तात्पर्यम् ॥ 31 ॥ 32 ॥ एवमिति । रामोऽरामो भविष्यतीति स्वयमेक एव भविष्यति । रमयत्यानन्दयतीति रामः । मुनीनामिति शेषः । / 33 ॥ येनेति सार्धश्लोकमेकं वाक्यम् । तेन कालेन चतुर्दशसंवत्सरात्मकेन कालेन । ते तव पुत्रः संगृहीत मनुष्यस्सन सुहृद्भिस्साई कृतमूलो भविष्यतीत्यन्वयः ॥ 34 ॥ प्राप्तकालमिति । बीतसाध्वसा त्यक्तभया सती त्वं राजानं निगृह्य निर्बन्धेन स्वाधीनं कृत्वा रामाभिषेकसम्भारानिवर्तय, पतन्त्रिवर्तनं प्राप्तकालं मन्य इत्यर्थः । अभिषेकसम्भारनिवर्तनस्यायमेव काल इत्यर्थः ॥ 35 ॥ अनर्थमित्यादि श्लोकद्वयमेकान्वयम् । अनर्थ रामविवासनरूपम्, वस्तुतः स्वस्यैव प्र्तिकूल्मित्य्र्थ्ः। अर्थरूपेण अनुकूलार्थरूपेण । ग्राहिता प्रतिबोधिता । प्रतीता तयैव गृहीतार्थी, अत एव हृस्स्त्ता॥36॥ seti। For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 38 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kubja iti / नाभिजानामीति एतावत्कालमितिशेषः । पृथिव्यां यावत्यः कुब्जाः सन्ति तासां सर्वासां मध्ये त्वमुत्तमा बुद्धिनिश्वये विषये । अनेन कुब्जानां प्रायेण बुद्धितैक्ष्ण्यमस्तीति द्योतितम् ॥ 38 ॥ त्वमेवेति । समवबुद्धयेयमिति शकि लिङ् ॥ 39 ॥ सन्तीति । दुस्संस्थिताः दुःसन्निवेशाः ॥ 40 ॥ कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् । पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्वये ॥ 38 ॥ त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी । नाहं समवबुद्धयेयं कुब्जे राज्ञः चिकीर्षितम् ॥ 39 ॥ सन्ति दुस्संस्थिताः कुब्जा क्राः परमपापिकाः । त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ॥ 40 ॥ उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात् समुन्नतम् । अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ॥ 41 ॥ परिपूर्ण तु जघनं सुपीनौ च पयोधरौ । विमलेन्दु समं वक्त्रमहो राजसि मन्थरे ॥ 42 ॥ जघनं तव निर्घुष्टं रशनादामशोभितम् । जङ्के भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ॥ 43 ॥ त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी । अग्रतो मम गच्छन्ती राजहंसीव राज्से॥44॥ उर इति । ते उरः अभिनिविष्टं अभिनिवेशवत् सत् स्कन्धाभ्यां स्पर्द्धमानं सत् यावत्स्कन्धात् स्कन्धपर्यन्तं समुन्नतमित्युत्प्रेक्षा । अधस्तात् उरसो ऽधस्तात् स्थितं सुनाभं शोभननाभि । योगविभागादच । उदरं उरसः सजातीयस्य उन्नतिं दृष्ट्वा लज्जितमिव शातं कृशम् ॥41॥ परिपूर्णमिति । परि पूर्ण पृथुलम् ॥ 42 ॥ जघनमिति । उपन्यस्ते संश्लिष्टे सुसन्निवेशे वा । आयतौ दीर्घौ ॥ 43 ॥ त्वमिति । सक्थिभ्यां ऊरुभ्यां "सक्थि कीवे पुमानूरुः उत्पथं गता अमार्ग गता किशोरी बढवा, परभदर्शना सुन्दरी । यद्वा परम् अत्यन्तम् अदर्शना विरुद्धदर्शना परं विस्मयं प्राप्ता कैकेयी मन्थरामब्रवीदिति सम्बन्धः ॥ 37 ॥ कुब्ज इति । श्रेष्ठाभिधायिनां श्रेष्ठवचनमभिदधाति वक्तीति तथा हितोपदेशं कुर्वन्तीमित्यर्थः श्रेष्ठां त्वां नाभिजानामि । श्रेष्ठत्वमेवाह पृथिव्यामिति । बुद्धिनिश्वये उत्तमासि ॥ 18 ॥ मम हिताचरणेनापि तवोत्तमत्वमित्याह त्वमेवेति । हितैषिणी भवसीति शेषः । राज्ञः चिकीर्षितं कर्तुमिष्टं रामा भिषेकम् ॥ 39 ॥ सन्तीति । दुस्संस्थिताः दुष्टावयवसंस्थानविशेषयुक्ताः त्वं प्रियदर्शना सुन्दरी, त्वं पद्ममित्र वातेन सन्नता नम्रासि यथा सहजसुन्दरं पद्मं वातेन नम्रमपि न निन्द्यते तथा वातोद्रेकात् वक्रतामापत्रापि त्वं न निन्द्यासीति भावः ॥ 40 ॥ उर इति । उरः वक्षः अभिनिविष्टम् अभितः पार्श्वयोर्निविष्टन् । समसन्नि वेशम् यावत्संस्थानम्, मध्य इति यावत । विभक्त्यर्थेऽव्ययीभावः । यावत्स्कन्धात्समुन्नतमिति पाठ यावत्स्कन्धात् skndhpryntm। samunnatam ucchritm| अधस्ताव वक्षसोधः प्रदेशे स्थितमिति शेषः । सुनाभं शोभननाभि, उदरं च लजितमिव शातम्, उरस उन्नतिं दृष्ट्वा त्रीडितमिव कृशमित्यर्थः । अधस्ताचैव संज्ञानमिति पांठे सुनाभशब्देनोदरमुच्यते ॥ 41 ॥ 42 ॥ जघनमिति । रशनादामशोभितं सत निर्घुष्टं शब्दायमानम्, उपन्यस्ते समीचीनावयवसंस्थानयुक्ते ॥ 43 ॥ tvamiti / " For Private And Personal Use Only TI.a.kA. sa0 9 // 38 //
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir इत्यमरः । उपलक्षणे तृतीया ॥ 14 ॥ आसन्निति । अन्याः लौकिक्यः मायाः ॥ 45 ॥ तवेति । स्थगु उरोनिस्मृतोन्नतविकृतावयवविशेषः । स्थघोणं नासिकाकाररथावयवविशेषः । "smRtiya'tItaviSayA मतिरागामिगोचरा । बुद्धिस्तात्कालिकी ज्ञेया प्रज्ञा कालिकी मता ॥ " इत्युक्तविषयविभागेन आसन् याः शम्बरे मायाः shsrmsuraadhipe| सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ॥ 45 ॥ तवेदं स्थगु यद्दीर्घ स्थघोणमिवायतम् । मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ॥ 46 ॥ अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् । अभिषिक्ते च भरते राघवे च वनं गते ॥ 47 ॥ जात्येन च सुवर्णेन सुनिष्टप्तेन मन्थरे । लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ॥ 48 ॥ मुखे च तिलकं चित्रं जातरूपमयं शुभम् । कारयिष्यामि ते कुब्जे शुभान्याभरणानि च ॥ 49 ॥ परिधाय शुभे वस्त्रे देवतेव चरिप्यसि ॥ 50 ॥ चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना । गमिष्यसि गति मुख्यां गर्वयन्ती द्विषजनम् ॥ 51 ॥ मतेर्बाहुल्यम् । त्रिविद्याः राजनीतयः । मायाः vicitrkutsitshktyH| अत्र स्थगुनि ॥ 46 ॥ 47 ॥ जात्येनेति । उत्तमस्वर्णजातौ भवं जात्यम् । दिगा। दित्वात् यत् । सुनिष्टप्तेन सुद्रुतेन सुवर्णेन । लेपयिष्याभि सुवर्णक केनालङ्करिष्यामीत्यर्थः । यद्वा चन्दनसंघृष्टसुवर्णेन सह लेपयिष्यामीत्यर्थः । प्रतीता सन्तुष्टा ॥ 48 ॥ मुख इति । जातरूपमयं सुवर्णमयम् । चित्रं नानारत्नखचिततया नानावर्णम् । तिलकं तिलकाकारं भूषणम् ॥ 49 ॥ 20 ॥ चन्द्रमिति । / आयताभ्यां सक्थिभ्यामूरुभ्याम् ॥ 14 ॥ 45 ॥ तवेति । स्थगु विस्तृतोन्नतावयवसंनिवेशम्, वक्ष इत्यर्थः । रथघोणं चक्ररन्ध्रसमीपोन्नतप्रदेशः, तद्वदायतम् । पार्श्वयोः समसंनिवेशः मध्ये उन्नतो लोकविलक्षणो वक्षोषिशेषः sthgushbdaarthH| ततः किमत आह मतय इति । मतयः "smRtiya'tItaviSayA मतिरागामि गोचरा । बुद्रिस्तात्कालिकी जेया प्रज्ञा बैकालिकी मता ॥ " इत्युक्तविषयविभागेन मतेर्बाहुल्यम । क्षत्रविद्या राजनीतयः, मायाः विचित्रकुत्सित शक्तयः । अत्र, स्थगुनि । वसन्ति तिष्ठन्ति ॥ 46 ॥ अत्रेति । अत्र ते तव स्थगुनि माला प्रतिमोक्ष्यामि स्थापयामि ॥ 47 ॥ किश्च जात्येनेति । लब्धार्था प्राप्तमनोरथा प्रनीता संतुष्टा जात्येन शुद्धेन सुवर्णेनालंकृतं ते स्थगु चन्दनादिना लेपयिष्यामीत्यर्थः । जात्येन जातो भवं जात्यम् । तेन सुवर्णेन लेपयिष्यामि, उत्तमसुवर्णकृतेन का किनालङ्करिष्यामीति वार्थः । चन्दनसंवृष्टसुवर्णेन लेपयिष्यामीति वार्यः । जात्यसुनिष्टप्तसुवर्णकृतभूषणेन लेपयिष्यामि गुप्तं करिप्यामीति वार्थः । तथाविध सुवर्णसदृशचन्दनादिना लेपयिष्यामीतिवार्थः ॥ 18-50 ॥ चन्द्रमिति । चन्द्रमाह्वयमानेन चन्द्र मुहुः स्पर्द्धमानेन द्विषजने गर्व कुर्वन्ती मुख्यां गतिं gami For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Acharya Sh Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org भा.रा.भ. TI.a.kA. आह्वयमानेन स्पर्द्धमानेन "स्पायामाङः" इत्यात्मनेपदम् । मुखेन हेतुना अप्रतिमानना अप्रतिद्वन्द्वमुखी । द्विषजनं मत्सपत्नीजनं प्रति । गर्वयन्ती गर्व कुर्व्न्ती। गर्वशब्दात्तत्करोतीति ण्यन्तात् शत्रादि । स्वार्थ णिनित्येके । मुख्यां तृणीकृतसर्वजनाम् । गतिं पादन्यासविशेषम् । गमिष्यसि करिष्यसि । तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः । पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ 52 ॥ इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् । शयानां शयने शुभ्र वेद्यामग्निशिखामिव ॥ 53 ॥ गतोदके सेतुबन्धो न कल्याणि विधीयते । उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय ॥ 54 ॥ तथा प्रोत्साहिता देवी गत्वा मन्थरया सह । क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ 55 ॥ अनेकशतसाहस्रं मुक्ताहारं व्रान्ग्ग्ना। अवमुच्य वरा हाणि शुभान्याभरणानि च ॥ 56 / / ततो हेमोपमा तत्र कुब्जावाक्यवशंगता । संविश्यभूमौ कैकेयी मन्थरामिद मब्रवीत् ॥ 57 ॥ इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि । वनं तु राघवे प्राप्ते भरतःप्राप्स्यतिक्षितिम् ॥ 18 ॥ न सुवर्णेन मे ह्यों न रत्नैर्न च भूषणैः । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ 59 ॥ अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः । उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम् ॥ 6 ॥ ओदनपाकं पचतीतिवनिर्देशः ॥ 51-53 ॥ गतोदक इति । हे कल्याणि! कुरु mduktprkaarmitishessH| राजानमनुदर्शय, kossaagaarmitishessH| यद्वा । अनुदर्शय प्रतीक्षस्वेत्यर्थः ॥ 54 ॥ तथा प्रोत्साहितेत्यादि श्लोकत्रयमेकान्वयम् । अनेकशतसाहवं बहुमूल्यमिति यावत् "शतमानविंशतिक-" इत्या। दिना कीतार्थेऽन्न्॥ 55-57 / / इहेति । नृपाय मदुपेक्षकाय ॥ 28 ॥ 29 ॥ कैकेयीनिश्चयं द्रढयति-अथो इति । राममुपेत्य राममुहित्य ॥ 60 ॥ 61 ॥ प्यसि ॥ 51-53 ॥ एवं वृथाजल्पेन कालात्ययो मास्त्विति त्वरयति गतेत्यादि । रामाभिषेकानन्तरं बरग्रहणं व्यर्थमित्यर्थः । राज नमनुदर्शय, राजागमनं प्रतीक्षस्वेत्यर्थः । यदा राजानमनुदर्शय क्रोधागारमिति शेषः ॥ 54 ॥ 55 ॥ अनेकशतसाहस्र बहुमूल्यम् अवमुच्य त्यक्त्वा ॥ 5 ॥ हेमोपमा सुवर्णाङ्गी ॥ 5 ॥ हेति । हे कुब्जे ! राघवे वनं प्राप्ते सति भरतः क्षिति प्राप्स्यतीति नृपाय केकयराजाय आवेदयिष्यसि नो चेदिति शेषः । मान्दिकोषागारे मृतां सती वा केकय राजायावेदयिष्यसि । यद्वा मदुपेक्षकाय दशरथायावेदयिष्यसि । यदि मे सांत्वना तदा राघवे वनं प्राप्ते भरतः क्षितिं प्रापयति नत प्क्स्सान्त्र्मित्य्र्थ्ः॥56॥5॥ ॥ 39 // For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir tatheti / अतिविद्धा अतिदुःखिता निधाय हस्ती हृदय इति विस्मयाभिनयः । अतिविस्मिता अतिस्निग्धा । कथं मदनिटं करिष्यतीति । कुपिता रामा भिषेकप्रवर्तकं भर्तारमुद्दिश्य कुपितेत्यर्थः ॥ 62 ॥ 63 ॥ अहमिति । इतो गच्छतीति वर्तमानसामीप्ये लट् ॥ 64 ॥ अथेति । मेदिनीमधिशिश्ये प्रपत्स्यते राज्यमिदं हि राववो यदि ध्रुवं त्वं ससुता च त्स्य्से। अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ 6 ॥ तथातिविद्धा महिषी तु कुब्जयासमाहतावागिपुभिर्मुहुर्मुहुः । निधाय हस्तौ हृदयेऽति विस्मिता शशंस कुब्जांकुपिता पुनः पुन्ः॥32॥ यमस्य वामां विषयं गतामितो निशाम्य kunje prtivedyissysi| वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति ॥ 63 ॥ अहं हि नैवास्तरणानि न स्रजो न चन्दनं नान्य्ज्ञ्पान्भोज्ञ्म्|n किञ्चिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम् ॥ 64 ॥ अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी । असंपृतामास्तरणेन मेदिनी तदाधिशिश्ये पतितेव किन्नरी ॥ 65 ॥ उदीर्न्न्स्ण्र्म्भ्त्मोवृतान्नात्थाव्मुक्तोत्त्म्माल्य्भूस्स्न्ना। नरेन्द्रपत्नी विमला बभूव सा तमोवृता द्यौरिव मनतारका ॥ 66 ॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवमः सर्गः ॥ 9 ॥ "अघिशीइस्थासां कर्म" इतिसप्तम्यर्थे द्वितीया ॥ 65 ॥ उदीर्णेति । उदीर्णः उत्कटःसंरम्भः कोपः स एव तमः तेन वृतान्ना। विमला पूर्व विमला तमोवृता नीलाभ्र्युक्त्त्मोवृता। मनतारका अस्तमिततारका ॥ 66 ॥ इति श्रीगो श्रीरामायणभूषणे पीता अयोध्याकाण्डव्याख्याने नवमः सर्गः ॥ 9 ॥ अथो इति । अत्यर्थमहापराक्रमैः महारैर्वचोभिरु पलक्षिता ॥ 60 ॥ 61 ॥ नयेति । कुपिता, राजानं प्रनीति shessH। अतिविद्धा संतता मुहुर्मुहुः समाहता पीडिता शशंस उवाचेत्यर्थः ॥ 62 ॥ यमस्येति । अत्र श्लोके इतिपदं केकयराजायेति पदं वा दशरथायेति पदं वा अध्याहार्यम् । / 63 / / अहमिति । नाननपानभोजन मित्य्त्रैक्व्द्भाव्ः। आस्तरणानि चित्रकम्बलादीनि ॥ 64 / अयेति । अब मन्दरासमीपे प्रतिज्ञानन्तरम् सर्वाभरणानि निधाय निक्षिप्य, भूमाविति शेषः । पुण्य क्षयात् भूमौ पतिता किनरीव मेदिनी मेदिन्याम् अधिशिश्ये । सतम्यर्वे द्वितीया । असंवृता मुदुतल्पादिना अनाच्छादिताम् ॥ 69 ॥ उदीर्णेति । तदा शयन M काले, उदीर्णः उदिक्तसंरम्भः क्रोध एव तमः तेन वृतमाननं यस्यास्ता नयोक्ता, विमनाः दुर्मनाः मनतारका अस्तमिततारका द्यौः आकाशमिव स्थिता ॥ 66 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां नवमः सर्गः ॥ 9 ॥ For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir pA.ga.bha. 1201 atha पूर्वोक्तं कैकेयीकोधमविचाल्यत्वमुचनायानुवदन् राज्ञः कैकेयीदर्शनानुनयों दर्शयति-विदर्शितेति । विदर्शिता विपरीतं बोधिता TI.a.kA. दिग्धविद्धा विषलिप्तबाणेन प्र्ह्ता। "विषाक्ते दिग्धलिप्तको" इत्यमरः ॥ 1 ॥ निश्चित्येति । सा कैकेयी कृत्यं कर्तव्यं पुरोक्तरीत्या मनसास. निश्चित्य । सर्वं त्वदुक्तं सम्यगिति मन्थरायै आचचक्षेतिसम्बन्धः ॥ 2 ॥ सा दीनेत्यर्धत्रयमेकं वाक्यम् । दीना अत्र स्वोद्योगः फलिष्यति । विदर्शिता यदा देवी कुब्जया पापया भृशम् । तदा शेते स्म सा भूमौ दिग्धविद्धव किन्नरी ॥1॥nishcity मनसा कृत्यं सा सम्यगिति भामिनी । मन्थरायै शनैः सर्वमाचचक्षे विच्क्स्स्न्ना॥2॥ सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता । नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी । मुहूर्त चिन्तयामास मार्गमात्मसुखावहम् ॥ 3 ॥ सा सुहृच्चार्थकामा च तनिशम्य सुनिश्चयम् । बभूव परमप्रीता सिद्धि प्राप्येव मन्थरा ॥ 4 ॥ अथ सा मर्षिता देवी सम्यक कृत्वा विनिश्चयम् । संविवेशाबला भूमौ निवेश्य भृकुटी मुखे ॥ 5 ॥ नवेति शङ्कया दीना । मार्ग उपायम् । एतदर्धत्रयं निश्चित्येति पूर्वश्लोकात् पूर्वमेव निवेशनीयम् । अर्थसङ्गतिस्वारस्यात् ॥ 3 ॥ सेति । तं , निश्चयं इह वा मां मृताम् ' इत्यादिना पूर्वसर्गान्तोक्तनिश्चयम् । निशम्य श्रुत्वा । सिद्धिं निश्चयफलम् । प्राप्येव प्रीता ॥ 4 ॥ अथेति । पुनः । विदर्शितेति । विपरीतमर्थ ग्राहिता यदाभवत् तदा दिग्धविद्धा दिग्धेन विषाक्तेन बाणेन बिद्धा प्रतिहता किनरीव ॥ 1 ॥ निश्चित्येति । सा स्वयं मनसा कृत्य मन्थरोपदिष्टं कार्य निश्चित्य युक्तमेवैतदिति निर्धार्य आवाभ्यामालोचितं सर्व सम्यगेवेति मन्थराय शनैराचचक्ष इत्यन्वयः ॥ 2 ॥ सा दीनेत्यादि सार्धश्लोक एकान्व्य्ः। दीना स्वोद्योगो भविष्यति वा नवेति निश्चयाभावात् निश्चयं कृत्वा स्वोद्योगः फलिप्यतीति निश्चयं कृत्वा आत्मसुखावह मार्ग तं निश्चितोपायं मुहूर्त चिन्तयामास ॥ 3 ॥ सेति । मन्थरा सुहृत परमार्थभूता । अर्थकामा कैकेयीकार्यपरा । निश्चयं कैकेयी तं कार्यनिश्चयं निशम्य ज्ञात्वा सिद्धिं प्राप्येव परमप्रीता बभूव । संविवेशाबला भूमाविति पुनः संवेशनोक्तिर्भुकुटीकरणविशेषकथनार्थम् ॥ 4 ॥ 5 ॥ ॥ 4 // विषम-किनरी कामरूपप्रधानो जातिविशेषः ॥ 1 ॥ सत्य वापया निकृतिनान्या असुर्यो। "अनहींयावयाऽऽक्षप्ता कैकेया अपि सद्गतिः । त्वा तु भरत नेषा गत निरयानिति । तथापि सा पायदावेशाचकार वप्पशोमनन् । निक्रति म सा शिक्षा मया तमसि शाम्पते " इति तात्पर्य निर्णये नवमे आचार्योक्तः ॥ 1 ॥ For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin संवेशनाभिधानं रोपसूचक भ्रुकुटीकरणमाल्यभूषणापवेधादिविशेषप्रदर्शनार्थम् । भ्रुकुटीं क्रोधजनिताकारविशेषम् ॥5॥ पूर्व त्यक्तभूषणादीनामौदासी न्येन भूमौ विशेषं दर्शयति तत इति । यान्यप्यविद्धानि तानि भूमिं प्रपेदिरे नतु मनूषिकाम् । क्रोधातिशयसूचनाय भूमावुत्सर्जनम् ॥6॥ व्याकीर्णत्व द्योतनाय तानि वर्णयति तयेत्यादिना ॥ 7 ॥ क्रोधागार इति । गतसत्त्वा क्षीणवेला, विगतासुरितिवार्थः । " द्रव्यासु व्यवसायेषु सत्त्वमस्त्री तु ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च । अपविद्धानि कैकेय्या तानि भूमि प्रपेदिरे ॥ 6 ॥ तया तान्यु पविद्धानि माल्यान्याभरणानि च । अशोभयन्त वसुधां नक्षत्राणि यथा नभः ॥ 7 ॥ क्रोधागारे निपतिता सा बभौ मलिनाम्बरा । एकवेणी दृढं बध्वा गतसत्त्वेव किन्नरी ॥ 8 ॥ आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् । उपस्थान मनुज्ञाप्य प्रविवेश निवेशनम् ॥ 9 ॥ अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् । प्रियाही प्रियमाख्यातुं विवेशान्तः पुरं वशी ॥ 10 ॥ स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः । पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरः ॥ 11 ॥ जन्तुषु" इत्यमरः ॥ 8 ॥ आज्ञाप्येति । आज्ञाप्य सुमन्त्रादीन्नियम्य । अभिषेचनं अभिषेचनसाधनं प्रति । उपस्थानं आस्थानम्, सद् इत्यर्थः । अनु ज्ञाप्य अनुज्ञां कारयित्वा । यद्वा पञ्चमसर्गे 'गुरुणा त्वभ्यनुज्ञातः' इत्युक्तत्वाद्वसिष्ठ एवोपस्थानशब्देनोच्यते ॥ 9 ॥ अद्येति । रामाभिषेकः अद्य वै इदानीमेव प्रसिद्ध इति जज्ञिवान् । इतःपूर्व कैकेय्याः श्रोतुमवकाशो नास्तीति ज्ञातवानित्यर्थः । सर्वमस्य वशे वर्तत इति वशी स्वतन्त्रः । अतः स्वयमेव प्रियाह केकयी प्रति प्रियमाख्यातुमन्तःपुरं विवेश ॥ 10 ॥ स इति । स्ववाधक कैकेयीयुक्तत्वाद्वाहुयुक्तमित्युक्तम् ॥ 11 ॥ तत इति । अपविद्धानि त्यक्तानि ॥ 6 ॥ 7 ॥ क्रोधागार इति । गतसत्येष गतासुरिव ॥ 8 ॥ आज्ञाप्येति । अभिषेचनम् अभिषेकसाधनम् । प्रतिज्ञाप्य नियम्य सुमन्त्रादीनिति शेषः । उपस्थानं सदः । अनुज्ञाप्य अनुज्ञां कारयित्वा सभ्यैरनुज्ञान इत्यर्गः ॥ 9 ॥ अद्येति । रामाभिषेकः, अद्यैव ददानीमेव प्रसिद्ध इति जज्ञिवान इतः पूर्व कैकेय्या ज्ञातुमवकाशो नास्तीति ज्ञातवानित्यर्थः । अतः स्वयमेव मियाही कैकेयी प्रति प्रियमाख्यातुं अन्तःपुरं vivesh। पञ्चमसर्गे "विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव " इत्युक्तस्यैवान्तःपुरप्रवेशस्य पुनः कथनं कथासङ्गत्यर्थम् ॥ 10 ॥ स इति । अत्र गृहस्य केकेधीयुक्ततया पाण्डराव राहुयुक्ताकाशसाहदयं द्रष्टव्यम् ॥ 11 ॥ For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.ga.bha. // 4 // atha dazarathasya कैकेयीवचनकर्तव्यत्वाय रामाभिषेकविघ्नमियं करिष्यतीति बुद्ध्यनुत्पादाय च रतिभावोद्दीपनान्यन्तःपुरे दर्शयति-शुकेत्यादि । वादिवरवसंघुष्टं वीणादिचतुर्विधवाद्यवानुनादितम् "ततं वीणादिकं वाद्यमानदं मुरजादिकम् । वंशादिकं तु सुपिरं कांस्यतालादिकं धनम् । चतुर्विध मिदं वाद्यं वादित्रातोधनामकम् ॥ " इत्यमरः । कुजादीनां प्रियानुकूल्यहेतुत्वाइतिवृद्धिहेतुत्वम् ॥ 12 ॥ लतागृहेः चित्रगृहेश्वोपलक्षितम् । दान्ताः शुकबर्हिणसंधुष्टं क्रौञ्चहंसस्तायुतम् । वादिवरवसंधुष्टं कुब्जावामनिकायुतम् ॥ 12 ॥ लतागृहैश्चित्रगृहैश्चम्पका शोकशोभितैः । दान्तराजतसौवर्णवेदिकाभिः समायुतम् ॥ 13 ॥ नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् । दान्तराजतसौवर्णैः संवृतं परमासनैः ॥ 14 ॥ विविधैरन्नपानश्च भक्ष्यैश्च विविधैरपि । उपपन्नं महाहेश्च भूषितस्त्रि दिवोपमम् ॥ 15 ॥ तत् प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् । न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ॥ 16 ॥ स कामबलसंयुक्तो रत्यर्थ मनुजाधिपः । अपश्यन् दयितां भार्या पप्रच्छ विषसाद च ॥ 17 ॥ न हि तस्य पुरा देवी तां वेलाम्त्य्व्र्त्त्त्। न च राजा गृहं शून्यं प्रविवेश कदाचन ॥ 8 ॥ ततो गृहगतो राजा कैकेयीं पर्यटच्छता यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ॥ 19 ॥ द्न्त्निर्मिताः। नित्यपुष्पफलैरिति दोहदविशेषादितिज्ञेयम् ॥ 13 ॥ 14 ॥ विविधैरिति । भक्ष्यैः अपूपादिभिः भूपितैः स्त्रीजनैरितिशेषः । अतएव त्रिदिवो पमम् ॥ 15 ॥ 16 ॥ स इति । कामवलसंयुक्त उद्दीपनदर्शनादुचितकालत्वाच्चेति भावः । अतएव रत्यर्थ प्रपच्छ व गतासीत्येवम् । प्रत्युत्तराभावादिष साद च ॥ 17 ॥ विषादहेतुमाह-न हीति । तां वेलां रतिवेलाम् ॥ 18 ॥ तत इति । कैकेयी स्वार्थलिप्तुं स्वप्रयोजनपराम् । अविज्ञाय यथापुर शुकेति । रुतायुतं कतयुक्तम् । कुब्जावामनिकायुतम् कुब्जाः गडुलाः । वामनिकाः हस्वाः । दान्ताः हस्तिदन्तः कृताः ॥ 12-16 ॥ स इति । कामबलं मन्म थोद्रेका, ttsNyuktH। ata eva ratyarthe भार्यामपड्यन पप्रच्छ । प्रतीहारीमितिशेषः । विषसाद च ॥ 17 ॥ विषादहेतुमेवाह-नहीति । हि यस्मात् पुरा पूर्व देवी कैकेयी, तस्य दशरथस्य तां वेलाम् आगमनसमयं नात्यवर्तत नातिक्रान्त्व्ती। पूर्व भर्तुरागमने दिव्यालङ्कारयुक्ता सस्मिता कैकेयी भर्तुरानन्दं जनयन्ती सती तं समयं नातिक्रामति, इदानीं चातिक्रान्तति विषादः । न चेति । शून्यं कैकेयीरहितं गृहम् ॥ 18 ॥ तत इति । स्वार्थलिप्सुं स्वार्थ भरताभिषेकरूपं landhu ॥ 41 ॥ For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandie Shri Mahavir Jain Aradhana Kendra यथापूर्व । पर्यपृच्छत prtihaariimitishessH| पूर्वमदर्शनकाले यथा पृच्छति तथापृच्छदित्यर्थः ॥ 12॥20॥प्र्तिहार्या इति । भूयः अतिशयेन । अदर्शनविषादादपि क्रोधागारप्रवेशश्रवणादतिशयेन विषसाद लुलितव्याकुलेन्द्रियः लुलितानि चूर्णितानि व्याकुलानि स्वस्वविषयग्रहणासमर्थानि इन्द्रि याणि यस्य स तथोक्तः ॥ 21 ॥ तत्रेति । अतथोचितां भूमिशयनानींम् ॥ 22 ॥ रामाभिषेकसंरम्भे सपनीमातुःक्रोधस्तानिमित्त इति कुतो राजा प्रतिहारी त्वथोवाच सन्त्रस्ता सुकृताञ्जलिः । देव देवी भृशं क्रुद्धा क्रोधागारमभिद्वता ॥ 20 ॥ प्रतिहार्या वचः श्रुत्वा राजा प्र्म्दुम्नाः। विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः ॥ 21 ॥ तत्र तां पतितां भूमौ शयाना मतथोचिताम् । प्रतप्त इव दुःखेन सोपश्यजगतीपतिः ॥ 22 ॥ स वृद्धस्तरुणी भार्या प्राणेभ्योऽपि गरीयसीम् । अपापः पापसङ्कल्पां ददर्श धरणीतले ॥ 23 ॥ लतामिव विनिष्कृत्तां पतितां देवतामिव । किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ॥ 21 ॥ मायामिव परिभ्रष्टां हरिणीमिव संयुताम् । करेणुमिव दिग्धेन विद्धां मृगयुना व्ने॥25॥ न ज्ञातवानित्यत्राह-स इति । अकुटिलत्वात् व्यामोहाच्च न ज्ञातवानिति भावः ॥ 23 ॥ तदर्शनस्य दुस्सहत्वमाह-लतामिवेति । पतिता भूगतां निएऽताम् "धूभ् क्म्प्ने"| व्याकुलितामितियावत् । च्युतां दिव इतिशेषः ॥ 24 ॥ मायामिति । वामीमिव परिभ्रष्यामित्यपि पाठः-वामी वडवां । "वाम्यश्ववडवा" इत्य्म्र्ः। संयतां वागुरया बदाम् । दिग्धेन विपलिप्तवाणेन । "विपाते दिग्पलिप्तकौ" इत्य्म्र्ः। मृगयुना व्याघेन । सम्यग्भूगतत्वा । कामाम् , अपण्डिताम् आगामिकार्यानभिज्ञाम् । यधापुरं यथापूर्वम् । अविज्ञाय अदृष्ट्वा । पूर्व यथा अदर्शनकाले पृच्छति तथा पर्यपृच्छत, प्रतीहारी mitishessH। Su19 // प्रतिहारीति । प्रतिहारी दौवारिकी, हे देव! देवी क्रुद्धा क्रोधागारमभिदुतेत्युवाच ॥ 20 ॥ प्रतिहार्या इति । पुनः भयोधिक विषसादेति अदर्शनमात्रेण प्रथम प्राप्तविषादस्य क्रोधागारभवेशश्रवणाद्विषादाधिक्यम् । लुलितव्याकुलेन्द्रियः । लुलितानि क्षुभितानि व्याकुलानि चक्षलानि इन्द्रियाणि यस्य स तथोक्तः ॥ 21 ॥ तत्रेति । तत्र क्रोधागारे, अतथोचिताम अधश्शयनाद्यनुचिताम् ॥ 22 ॥ स इति । पापसङ्कल्पाम्-पापः रामाभिषेकविधातानुकूलः सङ्कल्पो मनोरथो यस्यास्ताम् ॥ 23 ॥ लतामिति । विनिष्कृत्तां छिन्नाम् । पतितां पुण्यक्षयात्स्वर्गात्परिभ्रष्टाम, देवतामिव स्थिताम, च्युतां स्वर्गच्युताम, मायामिव परिभ्रष्टा परमोहनार्थ प्रयुक्ता मायामिव स्थिताम् , संयता वागुरादिना बद्धाम, हरिणीमिव स्थिताम् बने मृगयुना व्याधेन कर्जा, दिग्धेन विषालितवाणेन विद्धा प्रदताम् करेणुं करिणीमिव स्थिताम् भार्या ददशेति पूर्वेणान्वयः ॥ 24 ॥ 25 ॥ For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 42 // इत्पदयनीयत्वदर्शनीयत्वविलुलितवर्णत्वनिश्चेष्टत्वसन्तापावहत्वानि क्रमालताद्यौपम्येन लभ्यन्ते ॥ 25 ॥ महागज इति । अभिसंत्रस्तचेतनः । / अभितः सम्यक् वस्ता चेतना बुद्धिर्यस्य । किमर्थेच्छुः उत रोगग्रस्ताउत कुद्धेति त्रासः । कमलपत्राक्षीमिति कामित्वद्ये तनम् ॥ 26 ॥ 27 ॥ नेति । स... महागज इवारण्ये स्नेहात्परिममर्श ताम् । परिमश्य च पाणिभ्यामभिसन्त्रस्तचेतनः ॥ 26 ॥ कामी कमलपत्राक्षी मुवाच वनितामिदम् ॥ 27 ॥ न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् । देवि केनाभिशप्तासि केन वासि विमानिता ॥ 28 ॥ यदिदं मम दुःखाय शेषे कल्याणि पांसुषु । भूमौ शेषे किमर्थ त्वं मयि कल्याणचेतसि ॥ 29 ॥ भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥ 30 ॥ सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः । सुखितां त्वां करि प्यन्ति व्याधिमाचक्ष्व भामिनि ॥ 31 ॥ कस्य वा ते प्रियं कार्य केन वा विप्रियं कृतम् । कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥ 32 ॥ मारोदीर्मा च कास्त्विं देवि सम्परिशोषणम् । अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ॥ 33 ॥ दरिद्रः को भवत्वाट्यो द्रव्यवान वाप्यकिञ्चनः ॥ 34 ॥ आत्मनि त्वयि मयि वा अभिशप्ता परुपिता ॥ 28 ॥ यदिति । पांसुषु शेष इति यत् इदं मम दुःखायेति सम्बन्धः ॥ 29 ॥ भूतोपहतचित्तेव पिशाचग्रस्त चित्तेव ॥ 30 ॥ रोगपक्षं परिहरति-सन्तीति । अभितुस्स्त्ताःदान्मानादिभिः॥31॥ क्रोधपक्षे परिहारमाह-कस्य वेति । कस्येति तृतीयार्थे पष्ठी । केन वा । तेप्रियं कृत्मित्य्र्थ्ः। प्रियाप्रियकारिणोः फलमाह कः प्रियमिति ॥ 32 ॥ मारोदीरिति। मारोदीः रोदनं माकाः । सम्परिशोषणं कायक्केशम् ॥ 33 ॥ 34 ॥ महागज इति । अरण्ये महागजः पूर्वोक्तविशेषणयुक्तां करेणुमिवेत्यनुषज्यते । नेहात तां कैकेयी परिमुश्य परिस्पृश्य, अभिसंत्रस्तचेतनः किं करिष्यति किं वदिष्यतीत्यामसंत्रस्ता चेतना धीर्यस्य स तथा । कामी दशरथः । बनितामिदमुवाचेत्यन्वयः ॥ 27 ॥ न तेऽहमिति । हे देवि ! आत्मनि मयि संचित । ते तब क्रोधं क्रोधकारणम्, अहं नाभिजानामि केनाभियुक्ता निन्दिता विमानिता निराकृता तत्सत्वं कथयेति भावः ॥ 28 ॥ यदिदमिति । हे कल्याणि । त्वं पांसुष शेषे लूठसीति यत् इदं परिवर्तनं मम दुःखाय भवति । कल्याणचेतसि किच अनपकारिणीति यावत् । मयि जीवति सति शेषः । त्वं किमर्थं zeSeSnean शयितालि, भूतोपहतचित्तेव-प्रहाविष्टचिनेव ॥ 29 ॥ 30 ॥ सन्तीति । कुशला:-सर्वव्याधिनिवारणकुशलाः, अभितुष्टाः, मदीयसत्कारैरिति शेषः । / सर्वशः-सर्वप्रकारेण, व्याधिमाचक्ष्वेति व्याधिप्रयुक्तं चेच्छयनामिति शेषः ॥ 31 ॥ कस्य वेत्यादि । त्वया कस्य वा प्रियं कार्य केन वा विप्रियं कृतम् पक्षद्वयनिमित्तोपि क्रोधो मात्स्वित्याह-कः प्रियमित्यादि । को वा मत्तः प्रियं लभता को वा अप्रियं लभताम् ॥ 32 ॥ परिशोषणम् कायकेशः ॥ 33 ॥ 34 ॥ For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अर्थेच्छापक्षं परिहरति-अहमिति । मम जीवनेनापि हेतुना त्वत्प्रियं व्याइन्तुं नोत्सहे, लत्प्रियार्थ जीवितमपि प्रित्य्जामीत्य्र्थ्ः। आत्मनि बलं त्वयि विद्यमानं वाल्लभ्यं बलम् ॥ 35-37 ॥ चक्रं सूर्यस्य रथचक्रम्, आज्ञा वा। प्राचीना इत्यादि प्राचीनादिदेशाः ये सन्तीतिशेषः । तत्र तेषु देशेषु धनधान्यम् अहं चैव मदीयाश्च सर्वे तव vshaanugaaH। न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ 35 ॥ आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि । बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ 36 ॥ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ 37 ॥ यावदावर्त्तते चक्रं तावती मे वसुन्धरा । प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ॥ 38 ॥ वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः । तत्र जातं बहुद्रव्यं धनधान्यमजाविकम् ॥ 39 ॥ ततोवृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥ 40 ॥ किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने । तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥ 41 ॥ तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ॥ 42 ॥ तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् । परिपीडयितुंभृयो भर्तारमुपचक्रमे ॥ 43 ॥ इत्यार्षे0 श्रीरामायणे श्रीमदयोध्याकाण्डे दशमः सर्गः ॥ 10 ॥ d यदस्तीति shessH। ततः तत्र ॥ 38-40 ॥ किमिति। आयासेन bhuushynaayaasen| तत् भयनिमित्तम् । रश्मिवान सूर्य्ः॥41॥42॥ तथति । परिपीड यितुं प्रतिज्ञाकरणेन निर्बन्धयितुम् ॥ 43 ॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने दशमः सर्गः ॥ 10 ॥ न ते किनिदित्यादि । ते तव अभिप्रायम् । अभिप्रेतं मनोरथम् किषित किश्चिन्मात्रमपि व्याहन्तुम् अहं नोत्सहे, अतः आत्मनो जीवितेनापि यदिच्छसि तद् हि । यद्वा आत्मनो जीवितेनापि निजजीवितेनापि हेतुना त्वत्मियं व्याहन्तुं नोत्सह इति वार्थः । बलभिति । आत्मनि त्वयि, बलं मामकमेमाख्यं बलं जानन्ती सती मां शद्वितुं नाईसि, त्वयि मत्प्रेम्णो गरीयस्त्वाच्छङ्का न कार्येत्यर्थः । सुकृतेनापि शपे, किमुतान्यैरिति भावः । यद्वा आत्मनि मयि बलं दुस्स्क्र्। स्यापि संपादनसामर्थ्य जानन्ती सती मनोरथः सिद्ध्यति वा नवेति शङ्का कर्तुं नाहसीतिवार्थः ॥ 35-37 ॥ यावदित्यादि । चक्रं भूचक्रम् आज्ञाचक्रं वा सूर्यमण्डलं वा यावदावर्तते, तावती तावद्विस्तीर्णा वसुन्धरा भूमिः, मे मम, आधीनेति शेषः । प्राचीना इत्यादि । ये जनपदाः सन्ति, तत्र तेषु, जातं यद्धनधान्यादिकमस्ति ततः तेषु द्रव्येषु, यत्त्वं मनसेच्छसि तवृणीष्वेति योजना ॥ 38-41 ॥ त्दिति। रश्मिवान सूर्यः ॥ 42 ॥ तथोक्तेति । समाश्वस्ता विश्वास For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie sa011 vA.rA.bha. atha 'व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्' इति मन्थरयोपदिष्टमनुतिष्ठति-तमित्यादिना ॥ 1 ॥ नास्मीति। विप्रकृता रोग्ग्र्स्ता। नार्यकामाऽस्मी TI.a.kAM. त्यपि द्रष्टव्यम् । निग्रहानुग्रहपक्षं मनसि कृत्वाइ-अभिप्रायः अभिप्रेतोर्थः, astiitishessH। त्वया कृतं त्वया प्रतिश्रुतम् । तमिच्छामीति स्म्ब्न्ध्ः॥2॥ प्रतिज्ञामिति । प्रतिज्ञा प्रतिजानीष्व शपथं कुर्वित्यर्थः ॥ 3 ॥ तामिति। ईषदुस्मितः भवदाज्ञाकारिणि मयि किं शपथेनेति किश्चिदुद्तस्मितः । यद्वा । तुं मन्मथशरैर्विद्धं कामवेगवशानुगम् । उवाच पृथिवीपाल कैकेयी दारुणं vcH॥1॥ नास्मि विप्रकृता देव केन चिन्नावमानिता । अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ 2 ॥ प्रतिज्ञा प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि । अथ तयाहरिष्यामि यदभिप्रार्थितं मया ॥ 3 ॥ तामुवाच महातेजाः कैकेयीमीस्स्दुस्मित्ः। कामी हस्तेन संगृह्य मूर्द्धजेषु शुचिस्मिताम् ॥ 4 ॥ अवलिप्ते न जानासि त्वत्तः प्रियतमा मम । मनुजो मनुज व्याघ्रादामादन्यो न विद्यते ॥ 5 ॥ तेनाजय्येन मुख्येन राघवेण महात्मना । शपे ते जीवनाहेण ब्रूहि यन्मनसे च्छसि ॥ 6 ॥ यं मुहूर्तमपश्यस्तु न जीवेयमहं ध्रुवम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ 7 ॥ अभिप्रेत्क्र्न्न्मीप्त्क्र्मित्युत्स्मित्ः। यद्वा शङ्कितरोगाद्यभावात् हस्तेन सूर्दजेषु संगृह्मति शिरोऽङ्केकृत्वेति भावः । स्वाभिमुखीकरणाय वेणीमवलम्ब्ये तिवार्थः ॥ 4 ॥ अवलिप्त इति । अवलिप्ते सौभाग्यगर्विते ! मम त्वत्तः प्रियतमा वीणां मध्ये त्वत्तः प्रियतमा नास्ति । रामादन्यो मनुजः प्रियतमो न विद्यते इति जानासीति सम्बन्धः ॥ 5 ॥ तेनेति । जीवनाहेण जीवनादपि पूज्येन ॥ 6 ॥ अस्यैव विवरणम्-यमिति । ते वचनकियां तव वचनकरणं प्रापिता, भूयः परिपीढयितुमिति निजभशषनादिपीडित एवं पूर्व भर्तारम् अभियवचनेन पुनः परिपीडयितुमुपकान्तवतीत्यर्थः ॥ 45 ॥ इति श्रीमहेन्चरतीर्थ विरचितायो श्रीरामायणतत्वदीपिकाख्यायामयोध्याकाण्डम्याख्यायां दशमः सर्गः ॥ 10 ॥ 1 ॥ नास्मीति । विप्रकृता अभिभूता, मे कश्चिदभिमायोऽभिप्रार्थी नीयोऽस्ति, त्वदेकसंपायः तं त्वया कृतं संपादितमिच्छामीति सम्बन्धः ॥ 2 ॥ प्रतिज्ञामिति । कर्तुमिच्छसि यदि तदा प्रतिज्ञामवश्यकर्तप्यताविषयिणी प्रति जानीय । अथ अनन्तरम् । यन्मया प्रार्थितं तबाहरिष्यामि ॥ 3 ॥ तामिति । ईषदुस्मितः भवदाज्ञाकारिणि मयि शपथाकाला पूषेति उगतस्मितः ॥ 4 ॥ अव लिप्त इति । अवलिले मढे श्रीणां मध्ये त्वत्ता नियतमा मम न विद्यते नास्ति, पुरुषाणां मध्ये मनुजन्यानात्पुरुषष्ठानामावन्यो मनुजः भियतमो न विद्यतंउवि पनि न जानासि ॥ 5 ॥ तेनेति । अजय्येन शो जेतुमशक्येन, मुख्येन श्रेष्ठण, जाव त्बृहीत्य्न्व्य्ः॥6॥ जीवनाहेणेति प्रियतमत्वं प्रकाशितम्, तदेव प्रियतमत्वं दर्शयति-यमिति । मुहूर्तम् अल्पकालम् । ते तव । पचनक्रिया वचनकरणम् । रामेण For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतीतिशेषः ॥ 7 ॥ आत्मनेति । आत्मना स्वदेहेन । आत्मजैः भरतादिभिः । अन्यैश्व प्रियबन्धुभिश्च । मूल्यभूतेरेतेये रामं वृणे सर्वान् परित्य ज्यापि राममेव परिगृहामीति भावः ॥ 8 ॥ भद्रैति । हे भद्रे ! मे हृदयं एतत् एतादृशमनुसृश्य शपथवचनानुसारित्वेन निर्धार्य उद्धरस्व उज्जीवय । एतत् वाङ्मनसयोरे करूप्यम् । समीक्ष्य सम्यगालोच्य । यत्साधु इष्टं मन्यसे तदब्रूहि, त्वदभीष्टकरणमेव मष्जीवनम् । अन्यथा न जीवामीत्यर्थः ॥ 9 ॥ आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ 8 ॥ भद्रे हृदयमप्येतदनुमृश्यो द्धरस्व मे । एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥ 9 ॥ बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि । करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ 10 ॥ सा तदर्थमना देवी तमभिप्रायमागतम् । निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुःसहं वचः ॥ 11 ॥ तेन वाक्येन संहृष्टा तमभिप्रायमागतम् । व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥ 12 ॥ बलमिति । आत्मनि बठं त्वथि विद्यमानं दृष्टिचित्तापहारिसौभाग्यवलम् ॥ 10 ॥ सेति । तदर्थमनाः मन्थरोपदिष्टरामविवासन पूर्वक भरताभिषेक रूपार्थमनाः । अभिप्रायमागतं स्वाभिमतशपथं प्राप्तं निर्माध्यस्थ्यात् निर्गतमध्यस्थभावात्, पक्षपातादित्यर्थः ॥ 11 ॥ उक्तमर्थ सविशेष शप इत्यन्वयः ॥ 7 ॥ आत्मनेति । आत्मना मया वा आत्मजैः पुत्रैः अन्यैः प्राणिभिः आत्मानमितरानात्मजांश्च विहायापि यो वरणीयस्तेन रामेणेत्यन्वयः ॥ 8 ॥ भद्र इति । हे भद्रे ! यदेतन्मे हृदयमभिप्रायः सर्वथा त्वद्वचनक्रियाविषयकः । यद्वा हृदयमपि एतत् एतादृशम् । वागनुसारीत्यनुमृश्य विचार्य, त्वदमीष्टकथनेन मामुद्धरस्व अस्मादुःखादुद्धर । एतदपि एतन्मदुद्धरणमपि कर्तव्यं नवेति च समीक्ष्य विचार्य अतः परं यत्साधु तब हितं मन्यसे तद्ब्रूहि । अथवा तत्वान सयोरैक्यं निरीक्ष्य बत्साधु मन्यस इति वार्थः ॥ 9 / नात्र सिद्ध्यसिद्धिशङ्का कर्तव्येत्याह- बलमिति । आत्मनि त्वयि । बलं मत्प्रेमरूपं बलम् । पश्यन्ती जानन्ती सती मां शङ्कितुं नाईसि मत्पतिः मदीयं कार्यं करिष्यति वा न वेति सन्देहं माकार्षीरित्यर्थः ॥ 10 ॥ सेति । तदर्थमनाः तस्मिन् सङ्कल्पितेऽर्थे मनो यस्याः सा तमभिप्रायमागतम् आनुकूल्यं प्राप्तं दशरथं निर्माध्यस्थ्यात् स्वपुत्रपक्षपातात् हर्षाच्च पतिरपि सर्व स्वकार्य करिष्यतीत्यानन्दाच्चेत्यर्थः । दुर्वचं शत्रूणामपि वक्तु मशक्यं वचः बभाषे भाषितुमालोचनं कृतवती ॥ 11 ॥ तेनेति । तेन वाक्येन रामशपथपूर्वकस्य वचनक्रियावाक्येन संहृष्टा । तमभिप्रायं पुत्रराज्यरामप्रब्राजन 1 निर्माध्यस्थादव 22 मात्मनः । इतिपाठान्तरम् । For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bA.rA..INmAi-teneti / tena वाक्येन शपथपूर्वकं त्वदभिमतं करिष्यामीत्युक्तदशस्थवचनेन ॥ 12 ॥ दशरथवाक्यं दृढीकर्तुं नरस्य धर्माधर्मसाक्षिभूता देवता .a.kA. श्रावयति-यथा कमेणेति । क्रमेण प्रियपुत्रसुकतक्रमण । यथा शपसि वरं ददासि च तथा तच्छृण्वन्त्विति सम्बन्धः ॥ 13 ॥ चन्द्रादित्याविति । ग्रहाः . .. यथा क्रमेण शपसि वरं मम ददासि c। तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सानिपुरोगमाः । / 13 ॥ चन्द्रादित्यो नभश्चैव ग्रहा रात्र्यहनी dishH। जगच्च टथिवी चैव सगन्धर्वा सराक्षसा ॥ 14 ॥ निशाचराणि भूतानि गृहेषु गृहदेवताः । यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ 15 ॥ सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः । वरं मम ददात्येष तन्मे शृण्वन्त देवताः ॥ 16 ॥ इति देवी महेप्वासं परिग्रह्याभिशस्य c। ततःपरमवाचेदं वरदं काममोहितम । ॥ 7 ॥ स्मर राजन् पुरावृत्तं तस्मिन् देवासुरे र्न्ने। तत्र चाच्यावयच्छत्रुस्तव जीवित्म्न्त्रा॥ 18 ॥ तत्रचापि मया देव यत्त्वं smbhirkssitH। जाग्रत्या यतमानायास्ततो मे प्राददावरी ॥ 19 ॥ तौ तु दत्तौ वरौ देव निक्षेपो मृगयाम्यहम् । तवैव पृथिवीपाल सकाशे सत्यसङ्गर ॥ 20 ॥ न्व्ग्र्हाः। जगत् लोकः । "लोको विष्टपं भुवनं जगत्" इत्यमरः । लोकश्चात्र स्वर्ग एव ॥ 14-16 ॥ इतीति । परिगृह्य धर्मपाशेन संयम्य । अभि शस्य सर्वा देवताःसाक्षित्वेन शृण्वन्त्वित्युगुष्य ॥ 17 ॥ स्म्रेति। पूर्ववृत्तमेवाह तंत्रति । तत्र रात्रियुद्धे । अन्तरा मध्ये । तव जीवितम् अच्यावयत् अचार लयत् । शस्त्रप्रहारादिना मूच्छौ प्रापितवानित्यर्थः ॥ 18 ॥ तत्रेति । यतमानायाः सारथ्ये यत्नं कुर्वान्नायाः॥19॥ तौ त्विति । हे पृथवीपाल ! तब रूपाभिप्रायम् । अभ्यागतम् अकस्मादागतम् अन्तकमिव महाघोरं राज्ञः प्राणहरम् व्याजहार व्याहत निश्चितवती ॥ 12 ॥ राजप्रतिज्ञाया दुष्करघोरार्थविषयकत्वा द्विफलत्वशङ्कया तत्प्रतिज्ञामशेषसाक्षीकरणेन स्थिरीकरोति-यथा क्रमेणेत्यादि । यथाक्रमेण अतिप्रियपुत्रसुकृतादिपरिग्रहक्रमेण, शपसि शपथं करोषि तत्पूर्वक वरं मम ददासि च अभीष्टं दातुं निश्चितवानसि नात्र सन्देहः किल, नदेव त्वन्निश्चयं देवाइयः शृण्वन्तु ॥ 13 ॥ जगत परोक्षस्वर्गादिभुवनम्, पृथिवी प्रत्यक्षभुवन देवता इति उक्तप्रकारेण देवी महेष्वासं राजानं परिगृह्य स्वमते स्थाप्य ॥ 14 ॥ 15 ॥ सत्यसन्ध इत्यादिना स्ववचनकृतिस्थैर्यायैवाभिशस्य तमुवाच ॥ 16 ॥ 17 ॥ किमुवानेत्यत आह-स्मरेति । तब रात्रियुडे, शत्रुः शम्बरः, तव जीवितमन्तरा प्राणं बिना त्वामच्यावयत प्रच्युतवीर्यमकरोत । अथवा तब र्न्ने। अन्तरा मध्ये ॥ 4 ॥ शत्रुः तव जीवितमच्यावयत अचालयत, अमेहयदिति वार्थः ॥ 18 ॥ तत्रेति । तत्र रणे, हे देव ! यद्यस्मात त्वं मया समभिरक्षितः ततः तस्मात् यत मानायाः तब रक्षणे यत्नं कुर्वन्त्याः जाग्रत्या जागरूकाधाः मे मम वरौ प्रददाः दत्तवानसि ॥ 19 ॥ तौ तु दत्ताविति । हे पृथिवीपाल ! तव सकाशे निक्षेपरूपेण For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सकाशे एव निक्षेपौ निक्षेपत्वेन स्थापितौ । तौ तु वरौ तावेव वरौ । मृगयामि अन्वेषयामि, इच्छामीत्यर्थः ॥ 20 ॥ तदिति । वरमिति जात्येकवच नम् ॥ 21 ॥ वादमात्रेणेति । वाङ्मात्रेण पूर्वदत्तवरस्मारक वचनमात्रेण । कैकेय्या स्ववशे कृतः राजा वाहमात्रेण मृगशब्दानुकारिणा लुब्धककथि तिन । आत्मनो विनाशाय पाशं मृग इय वागुरां मृग इव धर्मपाशं प्रचस्कन्द गतवान् । " स्कन्दिर गतिशोपणयोः " इतिधातुः । वरप्रदानमङ्गीचका तत् प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् । अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ 21 ॥ वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः । प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ 22 ॥ ततः परमुवाचेदं वरदं काममोहितम् । वरौ यो मे त्वया देव तदा दत्तौ महीपते ॥ 23 ॥ तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥ 24 ॥ अभिषेकसमारम्भो राघवस्योपकल्पितः । अनेनैवाभिषेकेण भरतो मेऽभिषेच्यताम् ॥ 25 ॥ यो द्वितीयो वरो देवदत्तः प्रीतेन मे त्वया । तदा देवासुरे युद्धे तस्य कालोऽयमागतः ॥ 26 ॥ नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः । चीराजिनजटाधारी रामो भवतु तापसः ॥ 27 ॥ भरतो भजतामद्य यौवराज्यमकण्टकम् । एष मे परमः कामो दत्तमेव वरं वृणे ॥ 28 ॥ अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥ 29 ॥ रेत्यर्थः । यद्वा वागुरां प्राप्तो मृग इव प्रचस्कन्द शोषणं प्राप्त इत्यर्थः ॥ 22 ॥ तत इत्यादि ॥ 23 ॥ ताविति । तौ वरौ वक्ष्यामि तौ वरौ विभज्य प्रदातुं प्रकारं वक्ष्यामीत्यर्थः ॥ 24 ॥ अभिषेक समारम्भ इति । अभिषेकसमारम्भः अभिषेकसामग्री । य इति शेषः । अभिषेकेण अभिषेकसामय्या ॥ 25 ॥ 26 ॥ नवेति । चीरं वल्कलम् ॥ 27 ॥ विलम्बव्यावृत्त्यर्थमाह-भरत इत्यादिना । दत्तमेव नतु नूतनं किञ्चिदर्थये ॥ 28 ॥ 29 ॥ स्थापितों तौ वरो मृगयामि याच इत्यन्वयः । 2 ॥ प्रकृतमुपसंहरति-तदिति । तत्तस्मात धर्मेण मह्यं वरद्वयं दास्यामीति प्रतिश्रुत्य प्रतिज्ञां कृत्वा दास्यसि न चेत तबैव सकाशे अद्यैव जीवितं प्रहास्यामीति ॥ 22 ॥ वामात्रेणेति । वाङ्मात्रेण पूर्वदत्तवरस्मारकवचनमात्रेण पाशं वरप्रदानाभ्युपगमसंज्ञम् प्रचस्कन्द प्रविवेश, विशेषतो वरस्वरूपे अनुक्ते सत्येव तौ वरो मे धारयसीत्येतावन्मात्र एवाभिहिते अननुकूलवरप्रदानाभ्युपगमसंज्ञं पाशमात्मनो विनाशाय प्राप्तवान । क इव ? वाङ्मात्रेण गीतेन मृगशब्दानुकरणेन वा वशीकृतः पाशं वागुरां मृग इव । / 22 / / वरो यो म इति । तो तावदद्यैव वक्ष्यामि मम दातव्यवरा विमाविति विभज्य वक्ष्यामि तन्मे वचः शृणु । / 23 / / 24 / / अभिषेकेत्यादि । यः कल्पितः । अनेनेति योजना । / 25-27 ॥ एष इति । दत्तमेव वरं वृणे iti na For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bA.rA.भू. TI.a.kA. 12 ॥ 45 // सत्यत्यावश्यकर्त्तव्यत्वमाइ-स इति । राजराजः स त्वं सत्यसङ्गरः सत्यप्रतिज्ञः भव । तेन सत्यसङ्गरत्वेन कुलादित्रयं रक्ष । सत्यस्य रक्षकत्वमुपपाद यति परत्रेति । नृणां हितं styvcH। परत्रवासे स्वर्गलोकादिवासे । अनुत्तमं अत्यन्तोत्तमसाधनं वदन्ति ॥ 30 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने एकादशस्सर्गः ॥ 11 ॥ अथ सत्यपाशबद्धस्य राज्ञः शोकं वर्णयति-तत इति । प्रतताप स राजराजो भव सत्यसङ्गरः कुलं च शीलं च हि रक्ष जन्म च । परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम् ॥ 30 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीभदयोध्याकाण्डे एकादशः सर्गः ॥ 11 ॥ ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः । चिन्तामभिसमापेदे मुहूर्त प्रततापच ॥ 1 ॥ किंनु मे यदि वास्वप्न श्चित्तमोहोऽपि वा मम । अनुभूतोपसर्गोवा मनसोवाप्युपद्रवः । इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥ 2 ॥ मुमूच्छेति यावत् ॥ 1 ॥ चिन्तां विवृणोति-किं न्विति । किंन्विति सामान्याकारेण चिन्ता स्वदुःखावहस्य रामाभिषेकविघ्नस्य सत्स्वभावया कैकेय्या कथनासम्भवादिदं पारमार्थिकं न भवति स्वमो यदि वा|अथ्वेदानी निद्राया असंभवाञ्चित्तमोहः भ्रमो वा । इदानी भ्रमकारणाभावादनुभूतोपसों वा। जन्मान्तरानुभूतानामर्थानां उपसर्गः भावना वा । स्मरणमिति यावत । जन्मान्तरेप्येवंविधावस्थाया असम्भावितत्वादाह मनस उपद्रवो वा । रोगज विकारो वा । उन्माद इति यावत् । प्रतताप चेत्येतदनुवदति इतीति ॥ 2 ॥ त्वन्यायेन त्वा निर्बध्नामीदानीम, न झुत्तमणेनाधमर्णाहणग्रहणं तस्य तत्कालपीडेत्येतावता दोष इत्याशयः ॥ 28 ॥ 29 / / इममेवाथै स्पष्टमुपदिशति-स राजराज इति । राजराजः प्रसिद्धः । त्वं सत्यसो भव, तेनैव हेतुना कुलादिकं रक्ष । सत्यसङ्गरत्वमेव स्वजन्मादिरक्षणसाधनमिति कुत इत्यत्राह पात्रेत्यादि । परत्रवासे परलोकविषये हितं वदन्ति ॥ 30 ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम एकादशः सर्गः ॥ 11 ॥ तत इति । दारुणम् अशनिपातकल्पं वचः श्रुत्वा नष्टसंज्ञः सन् चिन्तामभिसमापेदे ॥ 1 ॥ तामेष चिन्ता दर्शयति-किंनु मे इति । सामान्यविचारः, चित्तमोहः चित्तभ्रान्तिर्वा, अनुभूतोपसर्गः अनुभूतानां पदार्थानामुपसर्गः नाशा, सुषुप्तिरित्यर्थः । मनस उपद्रवः रोगविशेषो vA For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिलभ्येत्यादि श्लोकत्रयमेकान्वयम् । व्यथितः दुःखितः । विकुवः विह्वलः । "विडवो विह्वलः" इत्यमरः । मण्डले ahitunnddikyntrmnnddle|| 3-6 // pratilabhya चिरात् संज्ञां कैकेयीवाक्यताडितः । व्यथितो विकुवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ 3 ॥ असंवृताया मासीनो जगत्यां दीर्घमुच्छ्रसन । मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ॥ 4 ॥ अहो धिगिति सामर्षो वाच मुक्का नराधिपः । मोहमापेदिवान् भूयः शोकोपहतचेतनः ॥ 5 ॥ चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः । कैकेयीमब्रवीत् क्रुद्धः प्रदहन्निव चक्षुषा ॥ 6 ॥ नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि । किं कृतं तव रामेण पापे पापं मयापि वा ॥ 7 ॥ यदा ते जननीतुल्यां वृत्तिं वहति राघवः । तस्यैव त्वमनर्थाय किंनिमित्तमिहो ता ॥ 8 ॥ त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता । अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ॥ 9 ॥ जीवलोको यथा सर्वो रामस्याह गुणस्तवम् । अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ 10 ॥ कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् । जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ 11 ॥ परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् । अपश्यतस्तु मे रामं नष्टा भवति चेतना ॥ 12 ॥ तिष्ठेल्लोको विना सूर्य सस्यं वा सलिलं विना । न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ 13 ॥ नृशंस इति । किं पापं कृतमित्यन्वयः । पापम् अपराधः ॥ 7 ॥ यदेति । वृत्तिं शुश्रूषां तस्यैव तदेवेत्यपि बोध्यम् । तस्यैव न तु तत्पुत्रादेः । तदैव न तु कालान्तरे शुश्रूषाभावदशायाम् ॥ 8 ॥ त्वमिति । नृपसुतेत्यत्रेतिकरणं द्रष्टव्यम् ॥ 9-13 ॥ एतेषां मध्ये का वाऽवस्था मम वर्तत इत्यर्थः ॥ 2 मतिलभ्येत्यादिश्लोकत्रयमेकं वाक्यम् । विक्लवः विह्वलः । असंतायामिति । जगत्यां भूषि, मण्डले यन्त्रमण्डले, धिगिति वाचमुक्त्वा भूयः पुनरपि मोहं मूर्च्छाम् आपेदिवान् प्राप्तवान् ॥ 36 ॥ नृशंस इति । नृशंसे करे ! दुष्टचारित्रे दुष्टव्यापारे ! ॥ 7 ॥ यदेति । जननीतुल्यां स्वजननीतुल्यां वृत्तिं शुश्रूषां वहति करोति, किन्निमित्तं केन निमित्तेन उद्यता ॥ 8 ॥ अयं स्वकृतानर्थ इत्याह-त्वमिति । अविज्ञानात् अविचारात । नृपसुतेत्यत्रेतिकरणं द्रष्टव्यम् ॥ 9 ॥ जीवलोक इतिं । सर्वोपि जीवलोकः, यदा सर्वदापि योग्यताबलात् रामस्य गुणस्तवमाह, तस्मादिति शेषः । उद्दिश्य व्याजीकृत्य न त्वेव त्यजेयमित्यनुकर्षः ॥ 10 ॥ 11 ॥ परा उत्कृष्टा । चेतना जीवितम् ॥ 12 ॥ तिष्ठेदिति । लोकः सूर्य विना तिष्ठेत्, किञ्चित्कालं तिष्ठेदित्यर्थः । For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir zA.rA.bha. // 46 tadalamiti / epa nishcyH| रामविवासनरूपनिश्चयः । अपिते चरणाविति । अपिः प्रश्रार्थकः ॥ 14 ॥ 15 ॥ अथेत्यादि लोकत्रयमेकान्वयम् । अथेति prshre। त्वं भरतस्य प्रियाप्रिय विषये मां जिज्ञाससे ज्ञातुमिच्छसि तदिदानीमपि भरतोऽभिषिच्यतामिति यत्तदस्तु तद्वक्तमुचितम् । त्वया पूर्वम012 राघवं प्रति "स मे ज्येष्ठः सुतः" इत्यादि यध्याहृतं तत् प्रियवादिन्या खया सेवार्थ मम मनोरञ्जनार्थ रामकृतशुश्रुषार्थ वा कथितं भवेत् , राम तदलं त्यज्यतामेष निश्चयः पापनिश्चये । अपि ते चरणौ मूर्धा स्टशाम्येष प्रसीद मे ॥ 14 ॥ किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ 15 ॥ अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये। अस्तु यत्तत्त्वया पूर्व व्याहृतं राघवं प्रति ॥ 16 ॥ स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे । तत्त्वया प्रियवादिन्या सेवार्थ कथितं भवेत् ॥ 7 ॥ तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम् । आविष्टासि गृहं शून्यं सा त्वं परवशं गता ॥ 18 ॥ विवासनोक्तिस्तेन विरुद्धत्यर्थः । परीक्षार्थमपि भरतोऽभिषिच्यतामित्येव वक्तुमुचितम् । न तु रामो विवास्यतामित्येतत् पूर्वाप्र्विरोधादितिभाव्ः। रामविवासनोक्तिश्च भरते प्रीतिपरीक्षार्थमेवास्त्वित्यत आह तदिति । तत् रामाभिषेचनं श्रुत्वा शोकसंतप्ता सती मां भृशम् अतिनिर्बन्धेन स्न्ताप्य्सि। किञ्च परवशं परबोधनवशं गता सती । शून्यं गृहं क्रोधागारम् । आविष्टासि प्रविष्टासि । इदं सर्व परीक्षार्थत्वेन संगच्छत इति भावः । शून्यग्रहरिति पाठे-शून्येहेराविष्टा पिशाचादिभिराविष्टेत्यर्थः ॥ 16-18 ॥ रामं बिना जीवितं क्षणमात्रमपि न तिष्ठेत, स्थातुं न शक्रयादित्यर्थः ॥ 13 ॥ तदिति सार्धश्लोकमेकं वाक्यम् । एष निश्चयः रामविवासनरूपनिश्चयः ॥ 14 ॥ 15 ॥ अथेन्यादि श्लोकत्रयमेकं वाक्यम् । भरतस्य प्रियाप्रिये स्नेहास्नेहयोर्विषये माम् अथ जिज्ञाससे ज्ञातुमिच्छसि किम् ? अस्तु-जिज्ञासैव भवतु, भरतस्मेहजिज्ञासा कृतेत्येतावता गमगणातिशयपक्षपातो न मन्दीभवतीत्याशयः । त्वया राघवं प्रति स मे ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इति पूर्व यदयाहृतं तत् प्रियवादिन्या H ॥ 46 ॥ त्वया सेवार्थ रामकृतशभूषार्थ कथितं भवेत । यद्वा मम सेवार्थ मम विच्छेदेन त्वयि वर्तनाय कथितं भवेत् । कुतः ? त्च्छ्र्वेति। तत् प्रस्तुतं रामाभिषेचन श्रुत्वा शोकसंतप्ता सनी त्वं मां भशं संतापयसि । तत्र कारणमुत्प्रेक्षते आविष्टेति । परवशं गता सा त्वम् शन्पम् अगोचरं ग्रहं भूतपिशाचादिकम् आविष्ठा प्राप्तासि । गन्ये इति पाठे विवेकशून्ये इति कैकेय्याः संबोधनम् ॥ 16-18 ॥ For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie कुलानर्थकरं चदं वचनमित्याह-इक्ष्वाकूणामिति । नयसम्पन्ने एतावत्कालं नीतिशालिनि । यत्र इक्ष्वाकुकुलमध्ये । ते मतिरेवमिदानी विकृता विपरीता जाता। तत्र कुले । अयं संनिहितः । सुमहाननयः अनर्थः sNpraaptH। सत्प्रकृतेविपरीतबुद्धिः कुलस्थानर्थहेतुरितिभावः ॥ 19 ॥ पूर्वापरपर्यालोचनया त्ववचनं न श्रद्धेयं चेत्याह-नहीति । अयुक्तम् अहितमिति यावत् । न श्रद्दधामि इदमहितं विप्रियकरणमिति शेषः ॥ 20 ॥ त्वत्प्रीतिविरुदं चेदं वचन इक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम् । अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ 19॥n हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम । अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ 20 ॥ ननु ते राघवस्तुल्यो भरतेन म्हात्म्ना। बहशो हि सुबाले त्वं कथाः कथयसे मम ॥ 21 ॥ तस्य धर्मात्मनो देवि वने वासं yshsvinH। कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ 22 ॥ अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्म्न्ः। कथं रोचयसे वास मरण्ये भृशदारुणे ॥23॥rocysybhiraamsy रामस्य shubhlocne। तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ 24 ॥ रामो हि भरताद्भूयस्तव शुश्रूषते सदा । विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ 25 ॥ मित्याह-नन्वित्यादि । ते राघवः भरतेन तुल्यो ननु तुल्यः खलु । अत्र त्ववचनमेव प्रमाणमित्याह बहुश इति । बहुश इत्य्नेनाहृद्य्त्त्व्व्यावृत्तिः। सुबाले इत्य्कुत्तिल्त्व्व्यावृत्तिः॥21॥ तस्येति । धर्मात्मन इत्यनेन वनवासहेतुभूताकृत्यराहित्यमुक्तम् । भीरु इति तव च धर्मभीरुत्वं क गतमिति भावः ॥ 22 ॥ रामसौकुमार्यानुचितं चेदमित्याह-अत्यन्तेति ॥ 23 ॥ शुश्रूषादर्शनेनापि रामो न निवासनाई इत्याह-रोचयसीति । तब शुश्रूष माणस्येत्यत्र "न लोकाव्यय-" इत्यादिना निषिद्धापि षष्ठयार्षी बोध्या ॥24॥shushrussmaannsyetyetduppaadyti-रामो हीति ॥ 25 ॥ इक्ष्वाकूणामिनि श्लोकद्वयमेकं वाक्यम् । यत्र यस्मिन् नयसम्पन्ने रामे ते यतो विकृता मतिरुत्पन्ना यतश्च तन्मूलो महानयमनयः श्रेष्ठगुणकज्येष्ठपुत्राभिषेक निवृत्तिरूपानर्थस्सम्पद्यते । यतः पुरा पूर्व मम विप्रिय प्रतिकूलम् अयुक्तं लोकविरुद्धं कार्य वा नाकरोः तेन कारणेन इदं त्वयोक्तं विभियं न श्रद्दधामि सत्यमिति विश्वासं न करोमि, किन्तु भरते मम नेहोऽस्ति वा नवेति मनसः परीक्षार्थमेवेदं कृतमिति मन्य इति भावः ॥ 19 ॥ 20 ॥ न श्रदधामीत्यब हेतुमाह-नन्विति । आमन्त्रणे ननशब्दः । मे महात्मना न भरनेन राघवस्तुल्या, भरत इव प्रेमास्पदीभूत इति मम, सत्रिधाविनि shessH। बहुशः कथाः कथयसे अतः त्वया अप्रिगपतमिनि न विश्वासं करोमीनि भावः ॥ 21 ॥ नस्य नथा प्रियस्येत्यर्थः ॥ 23-25 ॥ Pe For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir bA.rA.bha. 4 // 47 // na केवलं शुश्रूषेवेवं वचनकारणम् अपितु प्रमाणादिकमपीत्याह-शुश्रूषामिति । गौरवं प्रतिपत्तिः । प्रमाण पूजा । वचनक्रिया उक्त्क्र्न्न्म्॥26॥प्रिवादात्ती .a.kA. दिकमपि रामविवासकारणं नास्तीत्याइ-बहूनामिति । स्त्रीसहस्राणामुपजीविनां च सम्बन्धी परिवादो नोपपद्यते । बहूनामिति विशेषणेन तन्मध्ये एकया एकेन वा स्त्रीपुरुषाविशेषेण परिवादस्तत्सम्बन्धी परिभवविषयवादः अपवादः निन्दा वा राघवे नोपपद्यते न दृश्यते ॥ 27 ॥ अविकासन शश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् । कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ॥ 26 ॥ बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् । परिवादोऽपवादो वा राघवे नोपपद्यते ॥ 27 ॥ सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेत्सा। गृह्णाति मनुजव्याघ्रः प्रिय्विस्स्य्वासिन्ः॥28॥ सत्येन लोकान् जयति दीनान दानेन राघवः । गुरुन् शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ 29 ॥ निमित्तभूतान् भूयो गुणान् दर्शयति सान्त्वयन्नित्यादि । अनेन वाङ्मनःकायैर्जनरञ्जकत्वमुक्तम् । प्रियः अभीस्स्त्त्प्र्दानैः। गृह्णाति संगृह्णाति ॥ 28 ॥ सत्ये । नति । सत्येन भूथितेन्। लोकान् स्वर्गादिवैकुण्ठपर्यन्तान् । जयति स्वाधीनान करोति । दीनान् दरिद्रान् । दानेन धनप्रदानेन । जयति वशीकरोति । गुरुन् शुश्रूषया जयति स्वहितोपदेशप्रवणान् करोति । शात्रवान् शत्रून् । धनुषा धनुःप्रदर्शनमात्रेण न तु बाणप्रयोगेण । युधि युद्ध । नतु कपटवृत्त्या । जयति निरस्यतीत्यर्थः । वीर इति सर्वत्र सम्बध्यते । दयावीरस्त्यागवीरो विद्यावीरः पराकमवीर इत्येवम् । चोलमहीपतिः कदाचित्सन्निहितं मध्यमवीथि भट्टारकं प्रति 'आत्मानं मानुषं मन्ये' इति वदन रामः कथं जटायुषो मोक्षं दत्तवानिति पप्रच्छ । सोपि सत्येन लोकान् जयति' इत्युक्त्या महती बहुमति शुरुषामिति । शुश्रूषां सेवाम् । गौरवं बहुमानम् । प्रभाणं प्रतिपत्तिः । वचनक्रिया उक्तकरणम् । ते तव । मनुजर्षमात् रामादन्यत्र राम विना का भूयस्तरम अत्यन्तं कुर्यात, अतस्तदीयवनवासं कथं रोचयसीति भावः ॥ 26 ॥ बहूनामिति । बहूनां स्नीसहस्राणां मध्ये एकयापि कृतः परिवादः अकार्यकरणनिमित्त समूलमयशः, उपजीविना मध्ये एकेनापि कथितोऽपवादः अस्याकल्पितं निर्मूलमयशः राघवे नोपपद्यते न विद्यत इत्यर्थः ॥ 27 ॥ कुत इत्याह-सान्त्वय निति । सर्वभूतानि सर्वप्राणिनः । शुद्धेन चेतसा. सान्त्वयन रामविषयवासिनः स्वदेशस्थान जनान प्रियैः इष्टार्यदानः गृहात्तिस्ववशीकरोतीति योजना ॥ 28 ॥ सत्येनोति । सत्येन लोकान जयति वशीकरोति । दीनान दानेन जयति समृद्धान् करोति । गुरुन शपया जयति वशीकरोति Anandayati ॥ 29 // For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie मवाप्तवानित्पतिझमत्र ज्ञेयम् ॥ 29 ॥ सत्यादीनि च न कादाचित्कानीत्याइ-स्त्य्मिति। तपःप्रभृति गुणपदकं पूर्वश्चोकेऽर्थसिद्धमन्यते-दानं परलोक प्रयोजनम् । तपः shaastrvihitbhojnnivRttyaadiruupH| त्यागः ऐहिकप्रयोजनः प्रीत्यर्थः । मित्रता सर्वसुहत्त्वम् । शौचं नानजन्यशुद्धिः आर्जवं प्र्। चित्तानुवर्तित्वम् । विया तत्त्वज्ञानम् । गुरुशुश्रूषा गुरोःशुभूषा पादसंवाइनादिपरिचर्या ॥ 30 ॥ तस्मिन्निति । आर्जवसम्पन्न इति दानादिसम्पत्तरप्युप सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् । विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ 30 ॥ तस्मिन्नार्जव सम्पन्ने देवि देवोपमे कथम् । पापमाशंससे रामे महर्षिसमतेजसि ॥ 31॥n स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः । स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥ 32 ॥ क्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता । अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ 33 ॥ मम वृद्धस्य कैकेयि गतान्तस्य त्प्स्विन्ः। दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ 34 ॥ लक्षणम् । पापं विवासनरूपम् । आशंससे प्रार्थयसि ॥ 31 ॥ नेति । लोकस्य ज्ञ्मात्र्स्य्। प्रियवादिनः प्रियवदनशीलस्य, किमुतास्माकमिति भाव्ः। शरामस्य सम्बन्धि अप्रियं विषासनविषयं वाक्यं न स्मरामि स्मर्तुमपि नशनोमीत्यर्थः । सः तदस्मर्ता अहम् । त्वत्कृते परुषोक्तिमत्स्त्रीकृते । रामं सर्वस्य । रमयितारम् । प्रियं रमयितृत्वाभावेपि पुत्रत्वेन प्रियं प्रति कथमप्रियं वक्ष्यामि ॥ 32 ॥ क्षमेति । यस्मिन् क्षमादयो वर्तन्ते तमृते मम का गतिः कोश वा रक्षकः तादृशं रक्षकं कथं त्यक्ष्यामीति भाव्ः॥ 33 ॥ ममेति । गतान्तस्य गतःप्राप्तः अन्तश्चरमकालो येन । तस्य वृद्धत्वेपि प्राप्तचरमकालस्ये सत्यमिति । सत्य सत्यवचनम्, दान सत्पात्रदानम्, त्यागः प्रत्यक्षः ऐहिकप्रयोजनः, देवतोदेशेन द्रव्यत्यागो वा, मित्रता सत्सु मैनी, शौचं बाह्याभ्यन्तरशुद्धि, आर्जवं कपटरादित्यम् । एतानि सर्वाणि राघवे ध्रुवाणि ॥ 30 ॥ तस्मिन्निति । आर्जवसम्पन्ने कपटरूपदोपवर्जिते महर्षिवच्छमादिगुणसम्पन्ने । कथं पापं वनवासात्म कम् । आवशंससे प्रार्थयसे ॥31॥n स्मरामीति । लोकस्य प्रियवादिनो रामस्य । अप्रियम् विवासनविषयकं वाक्यम् । न स्मरामि स्मर्तुमपि न शक्रोमि, सोऽहंप्रियं तं राम त्वत्कृते अभियं वनं गच्छति वाक्यरूपं कथं वक्ष्यामीति योजना । यद्वा अप्रियं वाक्यामिति रामवकृत रामविषयकं वा न स्मरामि । कुतःश प्रियवादिन इति, त्वत्कृते नववचनक्रियासम्पावनार्धम् अभियं कथं वक्ष्यामीति योजना ॥ 32 ॥ क्षमेति । क्षमा अन्तरिन्द्रियनिग्रहा, दमा बहिरिन्द्रियनिग्रह, धर्मः नित्यकर्माष्ठानम् प्राणिनामहिंसा च यस्मिन रामे वसतीति प्रत्येकममिसम्बध्यते, तमृते मम का मतिः ॥ 33 ॥ ममेति । मतान्तस्य मतायुषः तपस्विनी For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jA.rA.भू. ॥ 48 ॥ sa012 पर्थः । तपस्विनः शोचनीयावस्थस्य । लालप्यमानस्य पुनःपुनः कथनशीलस्य । मम म्यीत्य्र्थ्ः। सम्बन्धसामान्ये षष्ठी ॥ 34 ॥ पृथिव्यामिति । सागटी .a.kAM. रान्तायामित्यनेन कृत्स्नायामिति लभ्यते । यत्किचिद्धनम् अधिगम्यते लभ्यते तत्सर्वं तव तुभ्यं दास्यामि। मन्युः राम्विस्स्य्कोध्ः॥35॥ अन्लिमिति। काम करोमि, अलिपूर्वकं पादवन्दनं करोमीत्यर्थः । शरणं रक्षित् । अधर्मः प्रतिज्ञाभङ्गरूपः, रामाभिषेकमनुजानीहीत्यर्थः ॥ 36 ॥ itiityaadishokr| पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते । तत्सर्व तव दास्यामि मा च त्वां मन्युराविशेत् ॥ 35 ॥ अञ्जलिं कुर्मि कैकेयि पादौ चापि स्टशामि ते। शरणं भवरामस्य माधों मामिह स्टशेत् ॥ 36 ॥ इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् । घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ 37 ॥ पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुन्ः। प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं vcH॥ 38 ॥ yadi दत्त्वा वरौ राजन् पुनः प्र्त्य्नुत्प्य्से। धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ 39 ॥ यदा समेता बहवस्त्वया राजर्षयः सह । कथयिष्यन्ति धर्मज्ञा स्तत्र किं प्रतिवक्ष्यसि ॥ 40 ॥ यमेकान्वयम् । अचेतनं मूच्छित्म्। घूर्णमानम् इतस्ततो विवर्तमानम् । शोकेन भाविरामविरहस्मरणदुःखेन । समभिप्लुतं स्म्य्ग्भिव्याप्त्म्॥37॥पार्ण् अन्तम्, रामाभिषेकमिति यावत् । अथ कृत्स्नम् । इति वचोविशेषणम् । "आरम्भप्रश्रकात्स्न्येष्वथोअथ" इत्य्म्र्ः। रौद्रा भ्य्न्ग्क्र्विकारा। रामाभिषेक निवर्तनविषये यद्यद्वक्तव्यं तत्सर्वमुवाचेत्यर्थः ॥ 38 ॥ धार्मिकत्वं स्वीयमितिशेषः ॥ 39 ॥ कथयिष्यन्ति उपकारिण्याः कैकेय्याः किं प्रत्युपकृत दीनस्य दीनं लालप्यमानस्य अलपतः मम कारुण्यं दयां कर्तुमर्हसि ॥ 34 ॥ पृथिव्यामिति । भूमौ द्रव्यजातयस्तत्सर्व तव दास्यामि त्वं मन्यु मा विश ॥ 35 ॥ अनलिमिति । कुर्मि करोमि । रामस्य शरणं रक्षित्री भव, अधर्मः सत्यव्यतिक्रमरूपः । इह रामाभिषेकरूपकार्यविषये । मां मास्पृशेत् मास्पृशतु यथा अधर्मप्राप्तिन ॥ इतीति । अचेतनं मूर्ध्वागतम, घूर्णमानं पूर्णमानशरीरम् ॥ 37 ॥ पारमिति । शोकार्णवस्य, आशु शीघ्र, पारं निस्तारमा प्रलपन्तं प्रार्थयन्तम् , रौद्रतरम् अतिदारुणं वचः प्रत्युवाचेति द्वयोरन्वयः ॥ 38 ॥ यदीति श्लोकद्रयमेकं वाक्यम् । पृथिव्यां यदा राजर्षयः त्वया सह समेता भवन्ति तत्समाजे त्वं त्वदीयं धार्मिकत्वं कथयिष्यासि तेच मद्विषयवरदानादिप्रसङ्गं यदा कथयिष्यन्ति तदा तान् प्रति किं प्रतिवक्ष्यसि किमुत्तरं दास्यसि ? For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir samiti कदाचिद्धर्मप्रसङ्गे वक्ष्यन्ति । तत्र तदा । किं प्रतिवक्ष्यसि कीदृशं प्रत्युत्तरं दास्यसि ॥ 40 ॥ यस्या इति । प्रसादे सति जीवामि प्रसादेन जीवामी त्यर्थः । प्रसादमेवाह या चेति आयच मां मूच्छितदशायां रणादन्यत्रापनीयाभ्यपालयत् । शिशिरोपचारादिना र्र्क्स्सेत्य्र्थ्ः। तस्याःमया मिथ्या असत्यं कृतमिति वक्ष्यसि । किमिटिकाकुः । तस्मादद्य प्रतिज्ञा निर्वहेति भावः ॥ 41 ॥ किल्बिपत्वमिति । किल्बिषत्वम् अपयशोरूपमालिन्यम् । नरेन्द्राणा यस्याः प्रसादे जावामि या च मामभ्यपालयत् । तस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ 41 ॥ किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप । यो दत्त्वा वरमचैव पुनरन्यानि भास्स्से॥42॥ शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ । अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ 43 ॥ मित्यनेन सजातीयेष्वेकेन कृतमपयशः सर्वानपि स्पृशति सर्वे राजान एवंविधा इति । अन्यानि वरदानविरुद्धानि ॥ 42 ॥ दुष्करस्यापि प्रति ज्ञातस्य कर्त्तव्यत्वं पूर्वचक्रवर्त्यनुष्ठानेन दर्शयति-शैन्य इति । शैव्यो राजा श्येनकपोतीये श्येनकपोतयोर्विरोधे प्राप्ते । पक्षिणे श्येनाय । स्वमांसं कपोतमांसप्रतिनिधित्वेन ददौ । इत्थं किल पौराणिकी गाथा-इन्द्राग्री श्येनकपोतो भूत्वा शैन्यौदार्य परीक्षितुं भक्षकभक्ष्यभावमापन्नो शेव्यसमीप मागतो । तत्र कपोतोऽभयार्थी शैव्याङ्कमाविवेश । तस्मै च सोऽभयं ददौ । ततः श्येनेन मद्भक्षणं दैवविहितं त्यजेत्युक्ते नाहं त्यजेयम्, अपितु तत्प्रतिनिधिमांसमेव ददामीत्युक्ते तार्ह त्वन्मासमेव मे प्रयच्छ नान्यदित्युक्ते स्वमांसमपि सर्वे दत्तवानिति । अलर्कश्च राजर्षिआह्मणायान्धाय वरं प्रति धर्मज्ञेति व्यङ्गयोक्तिः ॥ 39 ॥ 40 ॥ न किमपि प्रतिवचनं शक्यमित्याह-यस्या इति । यस्याः कैकेय्याः, प्रयत्ने युद्धे मूर्षिछतदशाया रणादन्यत्र स्थापनयनादिप्रयत्ने सति जीवामि, या मामभ्यपालयत शीतोपचारादिना ररक्ष । तस्याः कैकेय्याः । प्रतिज्ञातं वचनमिति शेषः । मिथ्या असत्यं कृतमिति वक्ष्यसीति सोपहासं वाक्य्म्॥ 41 ॥ किल्विपत्वमिति । नरेन्द्राणी किल्विषत्वम् अपयशोरूपं मालिन्यं करिष्यसि, यस्त्वमद्येव वरं दत्वा पुनरन्यानि भाषसे मिथ्यावादेन। त्वया राजकुलं सर्वमयशोप्रस्तं जातमित्याशयः ॥ 42 ॥ दुष्करस्यापि प्रतिश्रुतस्य परिपालनं दर्शयति-शैब्य इत्यादि । त्वदश्यः shaivyH। सत्यपरिपालनाय दत्ताभयपोतरक्षणाय, तन्मांसार्षिने इयेनाय स्वांसमेव प्रतिनिधित्वेन ददौ, न तु कपोतमिति श्येनकपोतीये आख्याने श्रूयते । तथाहि-इन्द्रानी श्येन का कपोतरूपी भूत्वा शैब्यौदार्यजिज्ञासया भक्षकभक्ष्यभावमापनी शैव्यसमीपं गतो, ततः कपोतः शैव्याई विवेश, तस्मै च सोभयं ददौ । ततः श्येनेन मद्भक्षणं कपोतं त्यजेत्युक्ते-नाहं त्यजेयम् अपितु तत्प्रनिधिमांसमेव ददामीत्युक्ते, तार्ह त्वन्मासमेव प्रयच्छनि प्रतिपादिते स्वमासमेव सर्व दत्तवानिति kthaa। For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 4 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrutya tana राजचक्षुपा स्वचक्षुः प्रतिसन्धाने अर्थिते स्वचक्षुषी दत्त्वा उत्तमां गतिं जगाम ॥ 43 ॥ किंच सागरः समुद्रो देवैः प्रार्थितो वेलानतिलङ्घनाय TI.a.kaoN. तत्तेभ्यः प्रतिश्रुत्याऽद्यापि वेलां नातिवर्त्तते । तस्मात्त्वमपि पूर्वशेव्यादिवृत्तान्तमनुस्मरन् समयं प्रतिज्ञाम् । अनृतं मिथ्याभूतं माकार्षीः ॥ 44 ॥ एवं न्यायमुक्त्वा तदनुमोदमानं प्रत्याह-सत्वमिति ॥ 45 ॥ स्वसिद्धान्तमाह- भवत्विति । मदुक्तो रामविवासनपूर्वको भरताभिषेकः धर्मों वा अधर्मो वा sa0 [12 सागरः समयं कृत्वा न वेलामतिवर्त्तते । समयं मानृतं कार्षीः पूर्वं वृत्तमनुस्मरन् ॥ 44 ॥ स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च । सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ 45 ॥ भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम् । यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ 46 ॥ अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः । पश्यतस्तै मरिष्यामि रामो यद्यभिषिच्यते ॥ 47 ॥ एकाहमपि पश्येयं यद्यहं राममातरम् । अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ 48 ॥ भरतेनात्मना चाहं शपे ते मनुजाधिप । यथा नान्येन तुप्येयमृते रामविवासनात् ॥ 49 ॥ भवतु' रामं प्रत्राजयारण्यम्' इत्यादिमदुक्तं वचनं सत्यं समीचीनं वा अनृतं असमीचीनं वा भवतु, त्वया यन्मह्यं संश्रुतं शपथपूर्वकं दास्यामीति प्रतिज्ञातं तस्य व्यतिक्रमोऽन्यथाभावो नास्तीति योजना ॥ 46 ॥ व्यतिक्रमे किं करिष्यसीत्यत्राह - अहमिति ॥ 47 ॥ कौसल्यातोऽप्यधिकं भोगं तव दास्यामीत्यत्र तत्प्राधान्यं न सह इत्याह-एकाहमिति । अञ्जलिं प्रतिगृह्णन्तीं राजमातृत्वेन सर्वेषामिति शेषः । श्रेयः तदा तदपेक्षयेति यद्रा आहारकांक्षिणः श्येनस्य शरणार्थिनः कपोतस्य विरोधे, अन्यत समानम् । अलर्कश्च राजर्षिः । ब्राह्मणाय याचमानाय वरं प्रतिश्रुत्य तेन राजन ! तब चक्षुषा मम चक्षुः प्रतिसन्धातव्यम्' इति पृष्ठे स्वचक्षुर्दतवान् । सागरः देवैः प्रार्थितो वेलानतिलङ्घनसमयं तेभ्यः प्रतिश्रुत्य न वेलामतिवर्तते । यद्येवमतः किमत आह-समयमिति । पूर्ववृत्तं शैय्यादीनां वृत्तमनुस्मरन त्वं च समयं वरौ दास्यामीति सङ्केतमनृतं माकार्षीः ॥ 43-45 / / सिद्धान्तमाह भवत्विति मदुक्तरामविवासपूर्वक भरताभिषेकः धर्मो वा समीचीनं वा अथर्मो वा असमीचीनं वा भवतु त्वया यन्मह्यं संश्रुतं शपथपूर्वकं दास्यामीति, तस्य व्यतिक्रमः अन्यथाभावो नास्तीति योजना ॥ 46 ॥ विपक्षे बाधकमाह-अहं हीति ॥ 47 ॥ अञ्जलिं प्रतिगृद्धन्तीमिति । राममातृत्वेन सर्वलोकानामिति शेषः ॥ 48 ॥ भरतेनेति । हे मनुजाधिप ! रामविवासनाहते अन्येन रत्नादिना यथाहं न तुप्येयं तथा आत्मना प्राणभूतेन भरतेन ते सब समीप इति शेषः । zaSe For Private And Personal Use Only // 49 //
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir shessH||18-50|| श्रुत्वेति । वनवासैश्वर्यरूपं वृतं वरमितिसम्बन्धः ॥ 51 ॥ नाभ्यभाषतति । प्रेक्षतानिमिष इति निरन्तरचिन्तावशात् क्रोधादा निर्निमेषप्रेक्षणम् ॥ 52 ॥ तामिति । दुःखशोकमयीमिति अनुचितभरताभिषेकात् दुःखम्, रामविवासनाच्छोकः ॥ 53 / / स इति । शपथं कृतं एतावदुक्त्वा वचनं कैकेयी विरराम ह । विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ 50 ॥ श्रुत्वा च राजा कैकेय्या वृतं परमशोभनम् । रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ 51 ॥ नाभ्यभाषत कैकेयीं मुहूर्त व्याकुलेन्द्रियः । प्रेक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ 52 ॥ तां हि वचसमां वाचमाकर्ण्य हृदयाप्रियाम् । दुःखशोकमयीं घोरां राजा नसुखितोऽभवत् ॥ 53 ॥ स देव्या व्यवसायं च घोरं च शपथं कृतम् । ध्यात्वा रामति निश्वस्य च्छिन्नस्तरुरिवापतत् ॥ 54 ॥ नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः । हृततेजा यथा सो बभूव ज्ग्तीप्तिः॥55॥ दीनया तु गिरा राजा इति होवाच कैकयीम् ॥ 56 ॥ अनर्थमिममर्थाभं केन tvmupdrshitaa। भूतोपहतचित्तेव अवन्ती मां न लज्जसे ॥ 57 ॥ शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा । बालायास्तत्त्विदानी ते लक्षये विपरीतवत् ॥ 58 ॥ स्वेनेति shessH। निश्वस्येति अशक्यप्रतीकारत्वादिति भावः ॥ 54 ॥ नष्टचित्त इति । नष्टचित्तः कलुपितहृदयः । उन्मत्तः उन्मादी । विपरीतः सनिपातादिना विप्रीत्प्र्कृतिः। आतुरः व्याधितः । " व्याधितोऽपटुरातुरः" इत्यमरः । हततेजाः म्न्त्राफ्त्वीर्य्ः॥55॥ दीनयति ॥ 56 ॥ अनर्थमित्यादि । उपदार्शता बोधिता ॥ 57 ॥ शीलव्यसनं सदृत्तभ्रंशम्, "व्यसनं विपदि भ्रंशे" इत्य्म्र्ः। नाभिजानामि किन्तु shiilmevaabhijaanaami| शपथं करोमि । / 49 ॥ 50 ॥ श्रुत्वेति । परमशोभनमित्यत्र अशोभनमिति छेदः । कैकेयी प्रेक्षत, कोपादिति शेषः ॥ 51-53 ॥ स इति । घोरं व्यवसायं । कतं शपथम् । स्वेनेति shessH। निश्वस्येति अशक्यप्रतिक्रियत्वात् ॥ 54 ॥ नष्टचित्त इति । विपरीतः सन्निपातादिना विप्रीत्ः। आतुरः व्याधिग्र्स्त्ः। हततजाः ॥ मन्त्रहतवीर्यः तथा बभूव ॥ 55 ॥ 56 ॥ अनर्थमिति । उपदर्शिता बोधिता, भूतोपहतचित्तेव पिशाचाक्रान्तहृदयेव मा प्रति बुवन्ती सतीन ल्ज्से॥5॥ शीलभ्यसन For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 50 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatra हेतुमाह बालाया इति । इदानीं प्रौढतायां तत् शीलं विपरीतवत् विपरीतत्ववत् । भावप्रधानो निर्देशः । स्वार्थे वतिर्वा ॥ 58 ॥ कुत इति । कुतो निमित्तात् ॥ 59 ॥ एवंविधमित्यस्यैव विवरणम् - राष्ट्र इति । वने राघवमिति आसीनमित्यनुषङ्गः । एतेन भावेन भरताभिषेकरूपेण । विरम मा प्रव तिष्ठाः । अनृतेन अनृतपदवाच्येन एतेन वा रामविवासनरूपेण भावेन वा विरमेति सम्बन्धः ॥ 60 ॥ नृशंस इति । नृशंसे निर्दये । तत्र हेतुः पाप कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ 59 ॥ राष्ट्रे भरतमासीनं वृणीषे राघवं वने । विरमैतेन भावेन त्वमेतेना नृतेन वा । यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ॥ 60 ॥ नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि । किन्न दुःखमलीक वा मयि रामे च पश्यसि ॥ 61 ॥ न कथहिते रामाद्धरतो राज्यमावसेत् । रामादपि हितं मन्ये धर्मतो बलवत्तरम् ॥ 62 ॥ कथं द्रक्ष्यामि रामस्य वनं गच्छेति भास्सिते। मुखवर्ण विवर्णतं यथैवेन्दुमुपयुतम् ॥ 63 ॥ सङ्कल्प इति । रामविवासनरूपपापसङ्कल्पे । तत्रापि हेतुः क्षुद्र इति । अल्पमतिके । तत्रापि हेतुः दुष्कृतकारिणीति । जन्मान्तरे पापकारिणीत्यर्थः । दुःखं दुःखनिमित्तम् । अलीकं अप्रियम् । "अलीकं त्वप्रियेऽनृते " इत्यमरः ॥61॥62 ॥ कथमिति । वनं गच्छेति मया भाषिते सति विवर्णे विपरीतवर्णत्व मिति । एतत् इदानीमुत्पन्नं शीलव्यसनं सद्वृत्तिभ्रंशनम् पुरा नाभिजानामि बालायाः ते तत्र तत् शीलं विपरीतवत विपरीतं लक्षये जानामि ॥ 58 ॥ कुतो वति । कुतो निमित्तात्ते भयं जातं येन भगनैवंविधं वरं वृणीषे ॥ 59 ॥ वरमेवाह - राष्ट्र इति । भरतं राष्ट्र राज्ये आसीनं सन्तम् बने राघवम् आसीनं सन्तं वृणीषे विरमेति । भर्तुर्दशरथस्य नम लोकस्य जनस्य भरतस्य न यदि प्रियं कार्य तर्हि एतेन भरताभिषकरूपेण भावेन अभिप्रायेण अनृतेन पापजनकेन एतेन भावेन रामाभिषेकविघातविषयकेणाभिप्रायेण च विरम मा प्रवर्तस्व । वाशब्दस्समुच्चये । भरताभिषेकविषयां रामाभिषेकविधातविषयां च बुद्धिं निवर्त |येति भावः ॥ 60 ॥ नृशंस इति । दुःखं दुःखसाधनम् । अलीकम् अपराधम् ॥ 61 ॥ व्यर्थखेदं मक्के शनमित्याह--न कथञ्चिदिति । रामादृते रामं विना भरतः कथञ्चिदपि राज्यं नावसेत नाक्रामेत, अनेन यथाभागशः चतुर्णामेव राज्यमनुमन्यस्वत्युक्तम् । यद्वा भरतस्याभिषेके रामस्य केवलवृद्धस्य मम समीपेऽवस्थानं वाऽनुमन्यस्व, नान्यथा त्वत्प्रयोजनमित्युपदेशः । नावसेदित्यत्र हेतुमाह रामादिति । हि यस्मात् भरतं रामादपि धर्मेण बलवत्तरम् अतिशयितधर्मवन्तं मन्य इति योजना॥ 62 ॥ कथ सत्य0 - अनृतेन कतनाम हरिविस्डेन, मावेन अभिप्रायेण ॥ 60 ॥ वनं गच्छेति ममा माषिते उक्तं सत्यपि । स्वं कथं वक्ष्यति, तस्य वदतिप्रियवादिति भावः । उपतमिन्दुं यथा तमिव विवर्ण मुख वर्ण आदर्शादी कयं यामीति सम्बन्धः ॥ 62 ॥ For Private And Personal Use Only TI. a.kA. sa0 [12 // 50 //
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie मापादितम् । रामस्य मुखवर्णम् उपप्लुतं राहुयस्तभिव कथं द्रक्ष्यामीति स्म्ब्न्ध्ः॥63॥ तामिति । तां बुद्धिस्था सुकृता मन्त्रिभिः सह सुतु निश्चिताम् । अथ सुहृद्भिस्सह निश्चितां बुद्धिम् अपावृत्तां अधरोत्तरीकृतां कथं द्रक्ष्यामि अनुभ्विस्स्यामि॥64॥ किमिति। बतेति खेदे । ऐक्ष्वाकः राम्ः। राज्यमकार यत् किमकरीत iti mA kiNvkssyntiitismbndhH| यदा बालः अज्ञः दशरथः घुणक्षतलिपिन्यायेन देवाचिरंराज्यमकरोदिति मा वक्ष्यन्ति किमिति॥65॥ तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् । कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ॥ 64 ॥ किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः । बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ॥ 65 ॥ यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः । परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ॥ 66 ॥ कैकेय्या क्लिश्यमानेन पुत्रः प्रवाजितो मया |य्दि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ 67 ॥ यदेति । यदा श्वप्रातः वृद्धाः काकुत्स्थं प्रक्ष्यन्ति क गतो रामः कुतो नाभिषिक्त इति प्रक्ष्यन्ति, तदाहं किं वक्ष्यामि प्रत्युत्तरम् ॥ 66 ॥ कैकेयीवरप्रदान निमित्तं प्रवाजित इत्युच्यतामित्यत्राह-कैकेय्येति । कैकेय्या किश्यमानेन पूर्वदत्तौ वरौ भरताभिषेकरामविवासनरूपेण दातव्यावित्युक्तवत्या केकेय्या पीब्यमानेन मया प्रत्राजित इत्येतत्सत्यं यदि ब्रवीमि तदा तत् राममभिपेक्ष्यामीति वचनं असत्यं भविष्यति, तद्वाघो न सम्भवति । पूर्वप्रवृत्तत्वादिति । मिति । भाषिते उक्ते सति, मयेति शेषः । उपप्लुतं राहप्रस्तम् । इन्, यथा चन्द्रमिव विपरीतवर्ण कथं द्रक्ष्यामीति ॥ 13 ॥ तामिति । सुकृता सम्पकमवर्ति ताम्, अब हेतुः-सुहद्भिस्सह निश्चिता बुद्धिं रामाभिषेकविषयिणी बुद्धिमपावृत्तां कथं द्रक्ष्यामि ॥ 64 ॥ किमिति । बालो बतायमिति । बालो मूढः अयमै। क्ष्वाकः दशरथः चिरकालं कथं राज्यमकारयत् अकरोदिति नानादिग्भ्यः समागता राजानः मां वक्ष्यन्तीति योजना । बतेति खेदे ॥ 15 ॥ यदेति । वृद्धाः काकुत्स्थं परिप्रक्ष्यन्ति, परस्परमिति शेषः । रामो दशरथेन किमर्थ निर्वासित इति राममुद्दिश्य यदि वक्ष्यन्ति तदाहं किमुत्तरं दद्याम् , उत्तरास्फुर्तेमौनमेव भजि प्यामीति प्र्मार्थ्ः॥ 55 ॥ ननु केकेच्या विश्यमानेन मया रामः प्रस्थापित इत्युत्तरं दीयतामत आह-केकेय्येति । केकेय्या विश्यमानेन पूर्व सामान्येन दत्तो वरौ इदानीं भरताभिषेकरामविवासनरूपेण दातव्यावित्युक्तवत्या कैकेय्या पीडचमानेन मया रामः प्रस्थापित इत्येत सत्यं यदि प्रवीमि तत्पूर्वोक्तं पूर्वेआर्वसिष्ठ 1राम्ः। इति पाठान्तरम् । For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. ॥ 51 ॥ भाव्ः॥67॥ किमिति । किं मां वक्ष्यति, मत्पुत्रेण ते किमपराद्धमित्येवं वक्ष्यतीति भावः । प्रितिवक्ष्यामि, न किमपीत्यर्थः ॥ 68 ॥ यदेत्यादि TI.a.ko. लोकद्वयमेकान्वयम् । यदा यदा उपतिष्ठति तत्तदुचितकृत्येनोपास्ते तदातदा सत्काराहा तव कृते न सत्कृता । तव विप्रियं भविष्यतीति सा न सत्कृत तेत्यर्थः । परिचर्याकाले दासीवत्परिचरति न महिषीत्वं पुरस्करोति । द्यूतक्रीडादिसमये सखीव व्यवहरति । धर्मानुष्ठानसमये भार्यावत् भार्यया यथा किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते । किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥ 68 ॥ यदा यदा हि कौसल्या दासीवच्च सखीव च । भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ॥ 69 ॥ सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा । न मया सत्कृता देवी सत्कारार्हा कृते तव ॥ 70 ॥ इदानी तत्तपति मां यन्मया सुकृतं त्वयि । अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥ 71 ॥ विप्रकारं च रामस्य सम्प्रयाणं वनस्य च । सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ॥ 72 ॥ वर्तितव्यं तथा वर्तते न तु महिषीत्वाभिमानेन जोषमास्त इत्य्र्थ्ः। भार्यान्तरविवाहसमये भगिनीवत् सोदरीव । उपलालयति शरीरपोषणादिदशायां मातृवद्धितपरा तिष्ठतीतिभावः ॥ 69 ॥ 70 ॥ इदानीमिति । इदानीं त्वदौजन्यदर्शनकाले त्वयि विस्स्ये। मया यत्सुकृतं सुपचरितं तत् अपथ्यव्यत्र नोपेतं दध्याद्युपस्कृतमन्नम् आतुरं व्याधितमिव मां तपति तापयति । अन्तर्भावितण्यर्थोऽयम् । त्वय्युपचाराकरणे सम्प्रति मम ताप एव न भवेत् । एता हावाल्लभ्याभावादितिभावः ॥ 71 ॥ विप्रकारमिति । विप्रकारं विपरीतप्रकारम्, अभिषेकतिरस्कारमित्यर्थः । वनस्येति कर्मणि पष्ठी । भीता मत्पुत्रस्य । वामदेवादिसहितराजसभायामुक्तं रामाभिषेकविषयप्रतिज्ञावाक्यम् असत्यं भविष्यति ॥ 67 ॥ 68 ॥ यदा यदेति तत्तचितकाल इत्यर्थः । कौसल्या सेवायां दासीव, परमरहस्यकथने सखीव, धर्माचरणे भायेंव. हिताशंसने भगिनीव, मृष्टान्नदाने मातृवचोपतिष्ठते सेवत इत्य्र्थ्ः॥ 69 ॥ 70 ॥ इदानीमिति । इदानीं। रामविवास सति यन्मया त्वयि सुकृतं शोभनं कर्म शुश्रूषालक्षण कृतं तत् अपथ्यध्यन्ननोपेतं सत भुक्तमन्नं यथा आतुरं रोगिणं । ति तापयति । / 71 / / विप्रकार ? मिति । वनस्य संप्रयाणं प्रयाणात्मकं रामस्य विप्रकारं मया कृतमपकारं प्रेक्ष्य भीता सुमित्रा में मह्यं कथं विश्वसिप्यति सकलाकानन्दकरमपि रामं त्यकामस्य । दशरथस्थन किबिदकार्यमस्तीति सुमित्रा मयि विश्वास न करिप्यतीति भावः ॥ 72 ॥ For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsur Gyarmandir विप्रकारः किमुतेति भीता । मे माम् ॥ 72 ॥ कृपणमिति । श्रोष्यतीति यत् तत् कृपणं कष्टम् वतेति योजना ॥ 73-76 ॥ सतीमिति । पूर्व सती त्वेन ज्ञातां त्वामिदानीमनेन व्यापारेण असती सती असतीत्वेन स्थितां व्यवस्यामि । कथमिव ? रुपिणी दृष्टिप्रियां विषसंयुक्तां मदिरां मद्यविशेष कृपणं बत वैदेही श्रोप्यति द्वयमप्रियम् । मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ॥ 73 ॥ वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति । हीना हिमवतः पार्थे किन्नरेणेव किन्नरी ॥ 7 ॥ न हि राममहं दृष्ट्वा प्रविशन्तं महावने । चिरंजीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ॥ 79 ॥ सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि । न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ॥ 76 ॥ सतीं त्वामहमत्यन्तं व्यवस्याम्यसती सतीम् । रूपिणीं विषसंयुक्तां पीत्वेव मदिरां न्र्ः॥ 77 ॥ अनृतैर्बहु मा सान्त्वैः सान्त्वयन्ती स्म भाषसे । गीतशब्देन संरुद्धय लुब्धो मृगमिवावधीः ॥ 78 ॥ अनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम् । धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ 79 ॥ पीत्वा नरः पानानन्तरं तामसती दुष्टामध्यवस्यति तथा कार्यकाले त्वामसतीमध्यवस्थामीत्यर्थः ॥ 77 ॥ अनृतेरिति । अनृतः सान्त्वरिष्टवचनैः मां सान्त्वयन्ती सती भाषसे स्म । अतः गीतशब्देन मृगवशीकरणहेतुगानशब्देन संरुध्य मृगं लुब्धः व्याधः इव मामवधीः ॥ 78 ॥ अनार्य इति । कपणमिति । पञ्चत्वमापनं मां, राम वनमाश्रितं चेत्यप्रियद्वयं वैदेही कृपणं दैन्ययुक्तं यथा तथा श्रोप्यति, बतेति खेदे ॥ 73 ॥ तदेव सीताकार्पण्यं प्रदर्श्यतेवैदेहीत्यादि । मे मम । raamvivaasnaadivyaapaarennetishessH| शोचन्ती प्राणान् क्षपयिष्यति । यद्वा मदर्थम् उपलक्षणमेतत् । रामार्थ शोनन्ती प्राणान क्षप यिष्यतीति वार्थ्ः। बतेति खेदे ॥ 74 / सीताया इव ममापि प्राणक्षपणं प्राप्तमित्याह-न हीनि ॥ 75 ॥ सेति । नूनं ध्रुवम् ॥ 76 ॥ सतीमिनि । सतीम् आपात रमणीयसद्वृत्तवतीम, शुश्रूषादिना सतीत्वेन प्रतीनाम् असती सती पतिमारकत्वेन सर्वथा असती भवन्ती व्यवस्यामि निबिनोमि । रूपिणी चारुरूपतया मदिरा पीत्वा विकारेण विषसंयुक्तति यथा जानाति नधेत्यर्थः ॥ 77 ॥ अनृतरिति । सान्त्वैः इष्टवचनैः । गीतशब्देन गीतध्वनिना ॥ 78 ॥ अनार्यः पापीति मां पुत्र विक्रायिकं कैकेयीरुपमूल्येन पुर्व विक्रीतवन्तम्, प्राम्यसुखार्थ पुत्रं त्यक्तवन्तमित्यर्थः । धिक्करिष्यन्ति विहिप्यन्तीति यावत् ॥ 79 ॥ 1थत मबाणान् । 2 प्रवसन्तम् । 3 रामेत्राजिते देवि नाई जीवितुमुत्सहे इनि पाठान्तरम् । For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kA.rA.भू. 7 पुत्रविक्रायिकं पुत्रमूल्येन स्त्रीसुखक्रेतारं माम् आर्यास्सन्तः अयमनार्यः पुत्रविक्रयपापकादिति धिक्करिष्यन्ति ॥ 79 ॥ एतादृशदुःखस्याननुभूतत्वाद्र विपादातिशयेन विस्मयते-अहो इति । कृच्छ्रं कष्टं " स्यात् कष्टं कृच्छ्रम्" इत्यमरः । एतादृशदुःखकृच्छ्रे कदाचिदपि मया न प्राप्ते इत्यर्थः । किञ्च यस्मिन् वरप्रदानविषये । तव वाचः क्षमे एवंविधं दुःखं पुराकृतम् । अशुभमिवाशुभफलमिव प्राप्तम् ॥ 80 ॥ सौख्यार्थ कृतं त्वद्रक्षणं स्वनाशाय परिणत अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव । दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ 80 ॥ चिरं खलु मया पापे त्वं पापेनाभिरक्षिता । अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ॥ 81 ॥ रममाणस्त्वया सार्द्धं मृत्युं त्वां नाभिलक्षये । वालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ 82 ॥ मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना । तं तु मां जीव लोकोऽयं नूनमाक्रोष्टुमर्हति ॥ 83 ॥ बालिशो वत कामात्मा राजा दशरथो भृशम् । स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्था पयिष्यति ॥ 84 ॥ व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः । भोगकाले महत्कृच्छ्रं punareva prapatsyate // 85 // Acharya Shri Kailassagarsuri Gyanmandin miti khidyati - चिरमित्यादिना ॥ 81 ॥ रममाण इति । नाभिलक्षये किंत्वस्पृशमिति योजना ॥ 82 ॥ मयेति । अपितृकः पितृकृतरक्षणादिरहित इत्यर्थः । आसीदिति शेषः । तं तथाविधं माम् । आक्रोष्टुम् आक्रोशं कर्तुम् ॥83 ॥ आकोशप्रकारमाह- बालिश इति । बालिशः मूर्खः " मूर्खवैधेय बालिशाः " इत्यमरः ॥ 84 ॥ व्रतैरिति । व्रतैः काण्डवतैः । ब्रह्मचर्यैः मधुमांसवर्जनादिब्रह्म चारिधर्मैः । गुरुभिः गुरुकृत शिक्षादिभिः । भोगकाले अहो दुःखमिति । कृच्छ्रं कष्टम्, यत्र यस्मिन् वरदानविषये "चीराजिनजटाधारी रामो भवतु तापसः " इत्येतादृशीस्तव वाचः यतः क्षमे, अतः पुरा कृतमशुभमेव अशुभफलमेव एवंविधम् अपरिहार्यत्वेन अवश्यानुभाभ्यं दुःखं प्राप्तमिति सम्बन्धः ॥ 80 ॥ सौख्यार्थ कृतं त्वद्रक्षणं स्वविनाशाय परिणतमिति खिद्यते चिरंखल्वित्यादिना । उपसम्पन्ना कण्ठलग्नेत्यर्थः ॥ 81 ॥ बाल इति । वालो हस्तेन कृष्णसर्प यथा स्पृशति तथा त्वामपि अज्ञानाद हस्तेन अस्पृशम् अज्ञाना नाकपाणिग्रहणं कृतदानस्मीति भावः ॥ 82 ॥ तं त्वित्यादि । महात्मा पुत्रो मया जीवतापि अपितृकः पितुरहितः कृतः, ततः लोको माम् आक्रोष्टुं निन्दितुम् अर्हति ॥ 83 ॥ आक्रोशप्रकारमेवाह बालिश इति ॥ 84 ॥ व्रतैरिति । उपकर्शितः प्रापितकार्थः ॥ 85 ॥ For Private And Personal Use Only TI.a.kA. sa0 12 // 52 //
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गार्हस्थ्यावस्थायाम् । / 85 ॥ नालमिति । सः पुत्रः वनं प्रवजेत्युक्तः सन् द्वितीयं वचनं परिहारवचनं मां प्रति भाषितुं नालम्, किन्तु बाढमित्येव व्क्स्स्य्ति। बात्थ्मित्य्न्ग्गीकारोक्तिः॥86॥ यदीति । मे मया बनङ्गच्छति चोदितो रामः प्रतिकूलं वनं प्रत्यगमनं यदि कुर्यात्तदा मे प्रियं स्यात् । वत्सस्तु तन्त्र करिष्यति ॥ 87 ॥ शुद्धभावः shuddhhRdyH। मे भावं हृदयं न ज्ञास्यति । मां शुद्धतया जानन मम वचनहृदयं न ज्ञ्यास्य्तीतिभाव्ः। नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् । सवनं प्रव्रजेत्युक्तोबाढमित्येव व्क्स्स्य्ति॥86॥ यदि मे राघवः कुर्याद्वनं गच्छेति चोदित्ः। प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥ 87 ॥ शुद्धभावो हि भावं मे न तु ज्ञास्यति राघ्व्ः। स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ 88 ॥ राघवे हि वनं प्राप्ते सर्वलोकस्य धिकृतम् । मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥89॥मृतेम्यि गते रामे वनं म्नुज्पुन्ग्ग्वे। इष्टे ममजने शेषे किं पापं prtiptsyse॥9॥ कौसल्यां मां च रामं च पुत्रौ च यदि हास्यति । दुःखान्यसहती देवी मामेवानुमरिष्यति ॥ 91 ॥ कौसल्यां च सुमित्रां च मां च पुत्रैत्रिभिः सह । प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥ 92 ॥ मया रामेण च त्यक्तं शाश्वत सत्कृतं गुणेः । इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ 93 ॥ अतो बाढमित्येव वक्ष्यतीति स्म्ब्न्ध्ः॥88॥ राघव इति । सर्वलोकस्य सर्वजनस्य "लोकस्तुभुवने जने" इत्य्म्र्ः। धिकृतं धिकरणम् । अक्षमणीयं क्षन्तुमशक्यम्, किन्तु मृत्युर्मा यमक्षयं यमगृहं नयिष्यति ॥ 89 ॥ मृत इति । शेषे कौसल्यादौ । किं पापं कमन्यायं प्रतिपत्स्यसे चिन्तयिष्यसि । / 90 ॥ कौसल्यामिति । पुत्री लक्ष्मणशत्रुनौ । देवी सुमित्रा ॥ 91 ॥ कौसल्यामिति । अत्र नरकशब्देन दुःखं लक्ष्यते ॥ 92 ॥ मयेति । आकुलं क्षुभितं । नालमिति । द्वितीयं वचनं परिहाररूपं प्रतिभाषितुं नोत्सहते स वाढमित्येव वक्ष्यति ॥ 86 ॥ यदीति । वनं गच्छेति मया भाषिते प्रतिकूलं यदि कुर्यात्तहि मे प्रियं । / स्यात् । वत्सः श्रीरामस्तु प्रतिकूलं न करिष्यति ॥ 87 ॥ शुद्धभाव इति । शुद्धभावः राघवः में भावं वनं गच्छेत्येवंरूपम् ॥ 88 ॥ राघव इति । सर्वलोकस्य धिकृतं धिकारम् । अक्षमणीयं सोदुमशक्तम् ॥ 89 ॥ मृत इति । इष्टे मन्मतानुसारिणि जने किंपापं कीदृशं दुःखम् , मनोवागगोचरमिति यावत् । प्रतिपत्स्यसे, करिष्यसि ॥ 90 ॥ कौस्ल्यामित्यादि। पुत्री चेति लक्ष्मणशत्रुघ्नी, देवी सुमित्रा, कौसल्या मां च रामं च यदि हास्यति तदा दुःखान्यसहती मामेवानुम्रिस्स्य्ति। रामवियोगेन कौसल्यामरणस्य सम्भावितत्वालक्ष्मणस्य रामनियतसहगमनाच्छबुन्नस्य देवादद्य भरतेन सहगमनाच्च ताभ्यां मया च रहिता सा मामेवानुमरि प्य्तीत्य्र्थ्ः॥91॥ कौसल्यामिति । नरके दुःखे ॥ 92 ॥ मयति । आकुलं क्षुभितं यथा तथा पालयिष्यसि । / 93 ॥ 94 ॥ For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir cA.rA.bha. // 53 // पालयिष्यसि ॥ 93-96 ॥ त्वमित्यावर्धत्रयमेकान्वयम् । अकीदिवयरूपातं राजपुत्रीवादेन राजपुत्रीव्यपदेशेन मम वेश्मनि न्यवसः । परिभवःटो .a.kA? महाजनसमक्षं धिक्कार्ः। अवज्ञा क्षुद्रत्वेन प्र्तिप्त्तिः॥ 97 ॥ 98 ॥ यस्येति । सूदाः पाच्काः। अहंपूर्वाः अहमहमिकावन्तः । प्रशस्तम् "आयुःस.12 प्रियं चेद्भरतस्यैतद्रामप्रवाजनं भवेत् । मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ 94 ॥ हन्तानार्ये ममा मित्रे सकामा भव कैकयि । मृते मयि गते रामे वनं पुरुषपुङ्गवे ॥ 95 ॥ सेदानीं विधवा राज्यं सपुत्रा कार यिष्यसि ॥ 96 ॥ त्वं राजपुत्रीवादेन न्यवसो मम veshmni। अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे । सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ 97 ॥ कथं रथैविभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः। पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ 98 ॥ यस्य त्वाहारसमये सूदाः कुण्डलधारिणः । अहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् ॥ 99 ॥ स कथं नु कषायाणि तिक्तानि कटुकानि च । भक्षयन वन्यमाहारं सुतो मे वर्तयिष्यति ॥ 10 ॥ महाईवस्त्रसंवीतो भूत्वा चिरसुखोषितः । काषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥ 1.1 ॥ कस्यैतदारुणं वाक्यमेवंविधमचिन्तितम् । रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ 102 ॥ सत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः । रस्याः स्निग्धाः स्थिरा या आहाराः सात्विकप्रियाः ॥ " इत्युक्तप्रकारेण श्रेष्ठम् ॥ 99 ॥ स इति । कषायादित्रय रूपं वन्यमाहारं भक्षयन् कथं नु वर्तयिष्यति केनप्रकारेण जीविष्यति ॥ 100 ॥ महाति । महाहेण अतिश्लाघ्येन वस्त्रेण । संवीतः स्ण्वृत्ः। चिर्सुखो। पितः चिरकालं सुखास्त्र्न्नोस्सित्ः। कापायपरिधानः कपायेण रक्तं कापायम् । काषायं परिधानं वस्त्रं यस्य स त्थोक्त्ः॥101॥ कस्येति । रामस्यारण्य हन्तेत्यर्ध भिन्नं वाक्यम् ॥ 95 ॥ 96 ॥ त्वमित्यर्धत्रयमेकं वाक्यम् । राजपुत्रीवादेन राजपुत्रीति व्यपदेशमात्रेण लोके अप्रत्यक्षेप्यकीर्तिः, परिभवः महाजनसमक्ष धिक्कारः, अवज्ञा अवमतिः, यतो न्यवसः अत पतत्सर्व में भविष्यतीति भावः ॥ 27 ॥ 98 ॥ यस्येति । सदाः पाचकाः, अहंपूर्वाः अहङ्कारपूर्वाः । प्रशस्त पानभोजनं सात्विकाहारः ॥ 99 ॥ स कथञ्चिति । कटुकानि चेत्पत्र कन्दमूलानीति विशंप्यमध्याहार्यम् । वर्तयिष्यति जीविष्यति ॥ 10 ॥ 101 ॥ kasyeti / / For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir गमनं भरतस्याभिषेचनमित्येवंविधमेतद्वाक्यं कस्य केनोपदिष्टमित्यर्थः । यदा कस्य सह्यमितिशेषः ॥2॥धिगिति । शठाः गूढविषयकारिण्यः । कौसल्यादिषु तदसम्भवादाह न ब्रवीमीति ॥ 3 ॥ अनर्थभाव इति । मन्निमित्तं मत्कारणकं रामे रामनिमित्तकं वा ॥ 4 ॥ परित्यजेयुरिति । कृत्स्नं जगत् ंगच्छतीति व्युत्पत्त्या जगच्छब्देन जीववर्ग उच्यते । सर्वशब्देन स्थावरजातमुच्यते । कुपितं त्वां प्रतीति शेषः ॥ 5 ॥ अहमिति । अहं पुनः अहं तु । M धिगस्तु योषितो नाम shtthaaHsvaarthpraassdaa|n ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ 3 ॥ अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे । किमप्रियं पश्यसि मानिमित्तं हितानुकारिण्यथवापि रामे ॥ 4 ॥ परित्यजेयुः पितरो हिपुत्रान भार्याः पतींश्चापि कृतानुरागाः। कृत्स्नं हि सर्व कुपितं जगत् स्याददृष्ट्वैव रामं व्यसने निमग्नम् ॥ 5 ॥ अहं पुनर्देवकुमाररूपमलंकृतं तं सुतमावजन्तम् । नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्यवेव ॥ 106 ॥ मत्स्वभावः लौकिकेभ्यो भिन्न्ः। देवकुमाररूपानसर्गसुन्दरम् । अलंकृतम् अलङ्कारैरतिशयितशोभम् । चन्द्रकान्ताननमित्यस्य हदि विपरिवर्तमानत्वात्त मित्युक्तम् । सुतं सौन्दर्यायभावेपि सुतत्वप्रयुक्तप्रेमास्पदम् । आवजन्तं 'मत्तमातङ्गगामिनम्' इत्युक्तरीत्या गमन कालिकसम्भ्रमविशेषशालिनम् । दर्श समस्यारण्यगमनं भरतस्याभिषेककर्मणः फलम् । यद्वा एतद कस्य ऋग्स्य वाक्यमुपदेशः ॥ 102 ॥ कैकेय्याः दोर्जन्यं दृष्ट्वा दशरथः स्त्रीमा निन्दाति-धिग्म्विति। PalyoSito धिगस्तु नाम, स्त्रियो निन्द्या इत्यर्थः । ननु स्त्रीमात्रनिन्दा कथं क्रियते ! साध्वीनां विद्यमानत्वादित्यत आह नेति । सर्वाः खियो धिगस्विति न ब्रवीमि, किन्तु भरतस्यैव मातरं धिगस्त्विति ब्रवीमीमि योजना ॥ 103 ॥ अनर्थभावे-अनर्थः स्वपरानर्थसाधनभूनः भावः अभिप्रायो यम्याः सा नथा, निविष्टो निवेशितो भावो दुष्टभावो यस्याः सा तथा, अर्थपरे स्वार्थसाधनपरे ! मनिमित्तं मद्धेतुकम् । किमप्रियम् अपकारं पश्यामि कृत्यजगद्धितानुकारिणि गमे वा ॥ 104 ॥ परित्यजेयुरिति । कृतानुरागत्वं पुत्रपतिभार्याणां त्यागानौचित्यहेतुः, यथोचितं लिङ्गविपरिणामः पुत्रादिषु योज्य्ः। अपिशदात्पतयश्च कृतानुगगा भार्यास्त्यजेयु रिति योज्यम् । किश्च रामप्रब्राजनसाधनं त्वद्यापारं दृष्ट्वा रामं च त्वदशाद्वयसने निमग्नं दृष्ट्वा सर्व जगत त्वां प्रत्येष कुपितं स्यात् ॥ 205 ॥ अन्ततः स्वम्य घरामं विना जीवनव्यतिरेकं दर्शयिप्यन् तदन्वये स्वजीवनानन्वयं दर्शयनि-अहमित्यादिना । आवजन्तम् आगच्छन्तं पश्यन्नई दर्शनेन तम्य दूरदर्शनेनापि नन्दामि । / सत्या -देवकुमाररूपं देवस्य हरेः कुमारो मारस्तस्य रूपमिव मां यस्यासी तथोक्तः ॥ 10 ॥ For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 54 // टाईस.12 नेन मानसज्ञानेन पश्यन्नपि नन्दामि । दृष्ट्वा पुनः साक्षात्कृत्य तु युवेव भवामि, युववद्धृष्टपुष्टाङ्गो भवामि ॥ 6 ॥ विनेति । प्रवृत्तिः स्न्य्चार्ः। चेतना बुद्धिःटी .a.kAM वज्रधरपक्षे प्रवृत्तिशब्देन जीवनविषयप्रवृत्तिरुच्यते ॥ 7 ॥ विनाशकामामिति । मोहात् आवासयं, गृह itishessH। सी स्र्प्जातिः। जातिलक्षणो की। त्वं मोहादडून धृतासि । तेन अधारणेन ॥ 8 ॥ मयेति । सलक्ष्मणेन रामेण मया च हीनो भरतस्त्वया सह पुरं राष्ट्र बान्धवांश्च निहत्य प्रशास्तु पुरादि विनापि सूर्येण भवेत्प्रवृत्तिरवर्षता वचधरेण वापि । रामं तुगच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ॥ 107 ॥ विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् । चिरं बताङ्केन धृतासि सी महाविषा तेन हतोऽस्मि मोहात् ॥ 108 ॥ मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह । पुरं च राष्ट्रं च निहत्य बान्धवान ममाहितानां च भवाभिहर्षिणी ॥ 109 ॥ नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भास्स्से। न नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ॥ 110 ॥ हननरूपं प्रशासनं करोतु । ममाहितानां शत्रूणां च अभिहर्षिगी भवेतिसम्बन्धः ॥ 109 ॥ नृशंसवृत्त इति । नृशंसवृत्ते क्रूरव्यापारे ! व्यसनप्रहारिणि क्षते प्रहारन्यायेन विपदि prhrnnshiile। रामविरहासहनं विपत् तत्र प्रहारः पुनःपुनश्चोदनम् । त्वम् इह देशे । अद्यास्मिन् काले । प्रसव पति स्वातन्त्र्यं तिरस्कृत्य । यद्वाक्यं भाषसे तत्र ते मुखात् दशनाः सहस्रधा विशीर्णाः सन्तः केन नाम हेतुना न पतन्तीति सम्बन्धः ॥ 11 ॥ आगतमन्तिके दृष्ट्वा चिरवृद्धोप्यहं पुनर्युवेव युवबद्भवामि हृष्टपुष्टान्तर्बहिःपरिकरो भवामीत्यर्थः ॥ 106 ॥ विनेति । हिशब्दो यद्यप्यर्थे, सूर्येण विना यद्यपि प्रवृत्तिः सवाररूपा भवेत् । तथा बज्रधरण अवर्षतापि, प्रवृत्तिजीवनरूपा यद्यपि स्यात् तथापि राममितो गच्छन्तं समीक्ष्य कश्चिदपि अननुभूतरामस्वमा बोपि लोको न जीवेदिति मे चेतना धीः, मम जीवनं तु कैमुनिकसिद्धमिति भावः ॥ 207 ॥ विनाशेति । सा~ सर्पलक्षणामोहादडून धृतासि, तेन अवधारणेन च वातना ॥ 108 ॥ मयेति । अहितानामभिहर्षिणी ममामिवेष स्नेहयुक्ता भवेत्यर्थः ॥ 109 ॥ नशंसेति । व्यसनप्रहारिणि आपापद्रवकारिणि । इह देशे अघ काले|VIman प्रसह्य पतिपत्नीभावं तिरस्कृत्य क्रूरं वाक्यं भाषसे यत् अतः ते दशनाः केन नाम हेतुना मुखाद्विशीर्णमाना न पतन्ति । न जान इति शेषः ॥ 11 ॥ विषम-मम अहिताना शत्रूणाम् , अभिमाषणशीला मब वार्ताकरणयोग्पबान्धवामावादिति भावः ॥ 1.9 ॥ For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir na kinyciditi| रामः अहितमप्रियं च किञ्चिद्रचो नाह, परुषाणि भापितुं न वेत्ति । ज्ञानपूर्वकत्वात् भाषणस्य कुतस्तत्प्रसक्तिरिति भाव्ः। न केवलं परुषावेदनं प्रत्युताभिरामवादिनि सर्वप्रियभापिणि । गुणैर्नित्यं संमते रामे कथं नु दोषान प्रवाजनहेतून् ब्रवीपि ॥ 111 ॥ प्रताम्यति । प्रताम्य ग्लानि । भज । ताम्यतेर्लोण मध्यमपुरुषेकवचनम् । प्रज्वल कुपिता भव । प्रणश्य नष्टा भव । सहस्रशः स्फुटिता सती महीं व्रजवा, भृगोः पत वेत्यर्थः । केकय न किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम् । कथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान गुणनित्यसम्मते ॥ 19 ॥ प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज । न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसनि ॥112॥क्स्सुरोप्मां नित्यमसत्प्रियंवदा प्रदुष्टभावां स्वकुलोपघातिनीम् । न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ॥ 113 ॥ न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतः कुतो रतिः । ममाहितं देवि न कर्तुमर्हसि स्टशामि पादावपि ते प्रसीद मे॥ 114 ॥s भूमि पालो विलपन्ननाथवत स्त्रिया गृहीतो हृद्येऽतिमात्र्या। पपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुर स्तथा ॥ 15 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशः srgH॥ 12 ॥ राजानां पांसनि दूषणि ॥ 12 ॥ क्षुरोपमामिति |क्स्स्रोप्मा तद्वत्क्रूराम् । असत्प्रियंवदा मिथ्या प्रियवादिनीम् । प्रदुष्टभावां प्रकर्षेण दुष्टहृदयाम् । अमनो रमामिति प्द्च्छेद्ः। सबन्धनं समूलं प्राणरूपमूलसहितम् "प्राणवन्धनं हि सौम्यमनः" itishruteH। सदिन्धनमितिपाठे-हृदयमेव सदिन्धनम् । दिधक्षमाणां द्ग्धुमिच्छ्न्तीम्। त्वां जीवितुं जीवयितुम् । न विषहे नोत्सहे ॥ 13 ॥ नेति । रतिस्त्वद्विषयेति shessH। यदेवमत आह ममाहितमिति । आत्मवतः जीवत इत्य्र्थ्ः॥14॥ स इति। अतिमात्रया अमर्यादया स्त्रिया। हृदये गृहीतः तदधीनहृदय इत्य्र्थ्ः। भूमिपालोपितां निग्रहीतुमसमर्थ इत्य्र्थ्ः। अनाथवद्विलपन । न किञ्चिदिति । गुणनित्यसंमते गुणानां नित्यसम्मते ॥ 111 ॥ प्रताम्येति । सहस्रशो वा स्फुटिता महीं व्रज तथापि न ते वचः करिष्यामति सम्बन्धः ॥ 112 ॥ ंइस्रोपमामिति । असत्प्रियंवदा मिथ्या प्रियवादिनीम् , अमनोरमामिति छेदः । सबन्धनं हृदयं "प्राणबन्धनं हि सौम्यमनः" इति श्रुतेः । त्वां जीवितुं नोत्सह । इति सम्बन्धः ॥ 113 ॥ 114 ॥ स भूमिपाल इति । अतिमात्रया अतिक्रान्तमर्यादया स्त्रिया हृदये मर्मणि गृहीतः प्रसारितौ प्रणामपरिहारबुद्धचा अन्यत्र सत्य-प्रसारिती प्रणाम कुर्यादित्यन्यत्र प्रसारिती ॥ 115 ॥ For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.bha. वां जीवयितुं नोत्सहे ते पादौ स्पृशामि प्रसीदेत्यनवस्थितवचनानि भास्स्मान्न्ः। प्रसारितावित्यनेनानादर उक्तः । असंस्पृश्येत्यनेन पिस्पृक्षायामेव TI.a.kAM. ॥ 55 // मूर्छा जातेति गम्यते ॥ 115 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वादशः सर्गः ॥ 12 ॥ sa013 न ते करिष्यामि वचः' इत्युक्त्वापि धर्मपाशबद्धतया पश्चात्तप्तः पुनस्तां सान्त्वयति त्रयोदशे-अतदईमित्यादि श्लोकद्वयमेकान्वयम् । अतदई तादृश अतदर्ह महाराजं शयानमतथोचितम् । ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ 1 ॥ अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी । पुनराकारयामास तमेव वरमङ्गना ॥ 2 ॥ त्वं कत्थसे महाराज सत्यवादी दृढवतः । मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ 3 ॥ एवमुक्तस्तु कैकेय्या राजा dshrthstdaa। प्रत्युवाच ततः क्रुद्धो मुहूत्त विह्वलन्निव ॥ 4 ॥ मृते मयि गते रामे वनं म्नुज्पुन्ग्ग्वे। हन्तानार्ये ममामित्रे सकामा सुखिनी भव ॥ 5 ॥ स्वर्गेपि खलु रामस्य कुशलं दैवतैरहम् । प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥ 6 ॥ दुःखानहम् । अतथोचितम् अधःशयनानुचितम् । अनर्थरूपा पापरूपा । असिद्धार्था अनिष्पन्नप्रयोजना । अभीता लोकापवादभीतिरहिता । भय drshinii। दशरथस्येति शेषः । यद्रा अभयदर्शिनी दशरथस्य bhympshytiityrthH| तमेव वरं पूर्वदत्तमेव वरमुद्दिश्य महाराजम् आकारयामास सम्बोध ंयामास । यदा दातव्यत्वेन ग्राहयामासेत्यर्थः । वस्तुतस्त्वेकवचनस्वारस्यात् वरं श्रेष्ठं दशरथं स्वाभिमतकथनायाह्वयामासेत्यर्थः ॥ 1 ॥ 2 ॥ त्वमिति । विधारयितुम् ऋणत्वेन धारयितुंच्यावयितुंवा विशेषेण धार्यितुमादातुमितिवार्थ्ः॥3॥ विह्वलन् मूर्च्छन् ॥4॥5॥स्व्र्ग् इति । रामस्य कुशलं प्रति देवतैः प्रसारितो देव्याश्चरणौ असंस्पृश्य आतुरो यथा आतुर इव तथा पपात, दारुणं पपातेत्यर्थः । अनेन चित्तवैवश्यं योतितम् ॥ 115 ॥ इति श्रीमहेश्वरतीर्थ ॥ विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्वादशः सर्गः ॥ 12 ॥ अथ सत्यपाशबद्धत्वेन न ते करिष्यामि वच इति दृढं वक्तुमशनु । वन तो पुनरपि प्रसादयति-अतदर्हमिति । अतदई स्त्रीप्रणामानहम् । अतथोचितं पूर्वमननुभूतताहग्व्यसनम्, शयानं भूमौ पतितम् ॥ 1 ॥ अन्र्थ्रूपेति। अनर्थरूपा पापरूपा, असिद्धार्था अनिष्पन्नप्रयोजना, अभीता जनापवादादभीता, अभयदर्शिनी-दशरथस्य प्राप्त भयमगणयन्ती । भयदर्शिनीति छेदे रामात् ॥ 55 ॥ भरतस्य भयदर्शिनी । तमेव वरं पूर्वदत्तवरमेवोद्दिश्य महाराजमाकारयामास सम्बोधयामास ॥ 2 ॥ तदेवाह-त्वमिति । सत्यवादी दृढव्रत इति कत्यसे स्वात्मानं लाधसे । विधारयितुं विशेषेण धारयितुम् ऋणत्वेन धारयितुम् ॥ 3-5 ॥ रामप्रवासनदुःखेन मृत्वा स्वर्ग गतस्यापि मे सुखं नास्तीत्याह-svarga iti । svargepi daivatai For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रत्यादेशादभिहितं धिक्कारपूर्वमभिहितं वाक्यं कथं धारयिष्ये सहिष्ये । मूढः स्त्रीहेतोः कथं गुणवत्पुत्रं त्यक्तवानसीत्यभिहितं श्रुत्वा कथमात्मानं धार shyissye। तथा च रामप्रवासने इह परत्र च मम सौख्यं नास्तीत्यर्थः ॥ 6 ॥ ननु सत्यप्रतिज्ञत्वनिर्वाहार्थ रामः प्रत्राजित इति वक्तव्यमित्यत्राह-कैकेय्या इति। मयेत्यनन्तरमितिकरणं द्रष्टव्यम् । तदसत्यं bhaviSyati'vasvAhamabhipekSyAmi यौवराज्ये परन्तप' इतिरामोद्देशेनोक्तं वाक्यमसत्यं भविष्यतीत्यर्थः ॥ 7 ॥ कैकेय्याःप्रियकामन रामःप्रवाजितो मया । यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥7॥अपुत्रेन्न् मया पुत्रः श्रमेण महता महान् । रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥ 8 ॥ शूरश्च कृतविद्यश्च जितक्रोधः क्स्स्माप्र्ः। कथं कमलपत्राक्षो मया रामो विवास्यते ॥ 9 ॥ कथमिन्दीवरश्याम दीर्घबाहुं महाबलम् । अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥ 10 ॥ सुखानामुचितस्यैव दुःखैरनुचितस्य च । दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥ 11 ॥ यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् । अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ 12 ॥ नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम् । कि विप्रियेण कैकेयि प्रियं योजयसे मम ॥ 13 ॥ अपरित्यागे हेत्वन्तराणि दर्शयति-अपुत्रेणेत्यादि ॥ 8-10 ॥ सुखानामिति । दुःखैरिति षष्ठयर्थे तृतीया ॥ 11 ॥ यदीति । अदुःखाईस्य रामस्य दुःखमकृत्वा मम संक्रमणं यदि भवेत् ततस्तदा सुखमवाप्नुयाम् । संक्रमणं तृणजलौकान्यायेन देहादेहान्त्र्प्राप्तिः। पञ्चत्वमितियावत् ॥ 12 ॥ नृशंस इति । रभिहित रामस्य कुशलं प्रत्यादेशात प्रतिवेधात् । ल्यब्लोपे पञ्चमी । कथं बत धारयिष्ये सहिप्पे, इह रामस्य कुशलं प्रतिषिध्य तत्र देवतैः पृष्टं कथं सहिष्य इत्य्र्थ्ः। अथवा स्वर्गेऽपि रामस्य कुशलं प्रति देवतैः प्रत्यादेशात प्रत्यादेशं धिक्कारं कृत्वाभिहितं वाक्यम् , कथं बत धारयिष्ये सहिष्ये । बतेति खेदे ॥ 6 ॥ ननु सत्यपाशात प्रत्यादिष्टवानस्मीत्युत्तरं ब्रूहीत्यत्राह-कैकेय्या इति । कैकेय्याः प्रतिश्रुतार्थप्रदानेन मया रामः प्रवाजितः तत्सत्यं यदि ब्रवीमि तर्हि तद्राममभिषेक्ष्यामीति वचनम् असत्यं भविष्यतीत्यर्थः ॥ 7-10 ॥ सुखानामिति । दुःखैरनुचितस्येति षष्ठयर्थे तृतीया ॥ 11 ॥ सर्वथा रामस्य दुःखाकरणमेव स्वहितमित्याह-यदीति । अदुःखाहस्य रामस्य दुःखमकृत्वा इह सुखितस्य मम कालान्तरे संक्रमणं लोकान्तरगमनं यदि भवेत ततः तार्ह स्वर्गेपि सुखमवाप्नुयामित्यन्वयः ॥ 12 ॥ नृशंस इति । किमर्थ विनियेण अनभिमतदण्डकारण्यगमनेन ॥ 13 ॥ 14 ॥ For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pa.rA.bha. // 56 // TI.a.kA. sa013 mama प्रियं रामं विप्रियेणानभिमतदण्डकारण्यगमनेन । किं किमर्थं योजयसे ॥ 13 ॥ अकीर्तिरित्यर्धम् । भविष्यतीतिशेषः ॥ 14 ॥ तथेति । तस्य विलपतः तस्मिन् विलपति सतीत्यर्थः ॥ 15 ॥ सा त्रियामेति । अत्रियामा यामत्रयवत्त्वं विहायातिदीर्धेत्यर्थः ॥ 16 ॥ तथेति । आर्तवत् महा अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ॥ 14 ॥ तथा विलपतस्तस्य प्रिभ्र्मित्चेत्स्ः। अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्त्तत ॥ 15 ॥ सा त्रियामा तथातस्य चन्द्रमण्डलमण्डिता । राज्ञो विलपमानस्य न व्यभासत शर्वरी ॥ 16 ॥ तथैवोणं विनिश्वस्य वृद्धो दशरथो नृप्ः। विललापात्तवद्दुःखं गगनासक्तलोचनः ॥ 17 ॥ न प्रभातं त्वये च्छामि निशे न्क्स्स्त्र्भूस्स्न्ने। क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः ॥ 18 ॥ अथवा गम्यतां शीघ्रं नाह मिच्छामि निघृणाम् । नृशंसा कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ॥ 19 ॥ एवमुक्त्वा ततो राजा कैकेयीं स्ण्य्तान्य्ज्लिः। प्रसादयामास पुनः कैकेयी चेदमब्रवीत् ॥ 20 ॥ साधुवृत्तस्य दीनस्य त्वद्गतस्य ग्तायुस्स्ः। प्रसादः क्रियतां देवि भद्रे राज्ञो vishesstH॥21॥ रोगादिना पीडित इव । दुःखं विललाप । शृण्वतां यथा दुःखं भवति तथा विललापेत्यर्थः ॥ 17 ॥ नेति । प्रभातं प्रभातत्वम् । भावे निष्ठा । अत्र प्रक रणे भर्त्सनप्रसादनाभ्यां पुनःपुनः क्रियमाणाभ्यां धर्ममपि त्यक्तुं न शक्नोमि न पुत्रमपीति गम्यते ॥ 18 ॥ अथवेति । निघृणां निर्दयां प्रत्युत नृशंसा राम् ॥ 19 ॥ 20 ॥ साधवत्तस्यति । स्वगतस्य त्वदेकशरणस्येत्यर्थः । गतायुषः अल्पावशेषमतीतायुष इत्यर्थः ॥ 21 ॥ तथेति । या राज्ञः स्वनिवेशप्रवेशकालात्पूर्व सूर्योऽस्तमगमत रजनी चाभ्यवर्तत । सा त्रियामा रजनी विलपतस्तस्य राज्ञः न व्यभासत न प्रकाशत, विलापेनैव रात्रिकालो व्यतीत इत्यर्थः । अथ सा शर्वरी व्यभासत विभाता चेत्यावर्त्य योजना ॥ 15 ॥ तथेति । आर्तवत महारोगादिना पीडित इव दुःखं शृण्वतां यथा दुःख भवति तथा विललापत्यर्थः ॥ 16 ॥ 17 ॥ अथ दुम्खवशाद्राच्या अव्युष्टि प्रार्थयते-न प्रभातमिति । भावे निष्ठा । त्वया न प्रभातमिति । त्वत्कर्तृकमप्रभात मिति यावत । मे मह्यम् प्रभाते सति रामविवासनं भविष्यतीतिभयादिति भावः ॥ 18 ॥ अथवा गम्यतां शीघ्रमिति । राज्येति शेषः । नीदर्शनं राज्यामेव भवति तदत्यये प्रजा आयान्ति राज्ञः सकाशम् अतोऽस्या दर्शनपरिहारो भविष्यतीत्याशयः ॥ 19 ॥ 20 ॥ साध्विति । त्वद्गतस्य सत्यवशगत्वात्वदधीनस्य सत्य-यो यामा यस्याः सा त्रियामा । आद्यन्तयोरयामयोथेष्टाकालत्वेन दिनप्रायत्वात् । यद्वा त्रीन् धमादीन् यापयति निरवकाशीकरोति, कामप्रधानत्वात् । अन्तर्मावितष्पर्थाद्याते: " अर्तिस्तुमुहमृधति शुभायावाप दियक्षिनीभ्यो man" iti man ॥ 15 // // 55 // For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir शून्य इति । शून्ये निर्जने प्रदेशे । इदं रामाभिषेचनम् , न समुदाहृतं खलु किंतु सर्वजनसन्निधौ समुदाहृतमित्यर्थः । यद्वा शून्येन दीनेन मयेत्यर्थः । 22-24 ॥ विशुद्धभावस्येति । ताम्रक्षणस्य, दुःखातिशयेनेतिशेषः । अश्रुकलस्य अश्रुपूर्णस्य । कलिः कामधेनुः । विचित्र प्रसादनभर्त्सनसहित शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् । कुरु साधु प्रसादं मे बाले सहृदया ह्यसि ॥ 22 ॥ प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम् । लभतामसितापाने यशः परमवाप्नुहि ॥ 23 ॥ मम रामस्य लोकस्य गुरूणां भरतस्य च । प्रियमेतद्गुरुश्रोणि कुरु चारुमुखक्षणे ॥ 24 ॥ विशुद्धभावस्य हि दुष्टभावा ताम्रक्षणस्याश्रुकलस्य राज्ञः । श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ॥ 25 ॥ ततः स राजा पुनरेव मूञ्छितः प्रियामदुष्टां प्रतिकूलभाषिणीम् । समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखित्ः॥26॥ इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः । विबोध्यमानःप्रतिबोधनं तदा निवारयामास स राजसत्तमः ॥ 27 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशः srgH॥ 13 ॥ त्वात् ॥ 25 ॥ 26 ॥ इतीति । प्रतिबोधनं शङ्खपटहवीणादिकं प्रतिबोधनसाधनम् । यद्वा वैतालिकैः क्रियमाणं प्रतिबोधनम् ॥ 27 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डे त्रयोदशः सर्गः ॥ 13 ॥ गतायुषः अल्पावशेषमतीतायुषः ॥ 21 ॥ शन्य इति । शन्ये निर्जनप्रदेशे इदं रामाभिषेचनं न समुदाहृतं खलु, किन्तु राजसभायामुदाहृतम् । अथवा शून्येन । 1. प्रणष्टसर्वाहम्भावेन मया इदमुदाहृतमितिवार्थः ॥ 22 ॥ तदेव दर्शयन्नाह-प्रसीदेति । त्वद्दत्तं लभता त्वया वरबलात् गृहीतमेव राज्यम्, रामप्रीत्यर्थ रामाय देही त्यर्थः ॥ 23 ॥ 24 ॥ विशुद्धेति । अश्रुकलस्य अश्रुपूर्णस्य ॥ 25 ॥ तत इति । तद्रात्रे प्राक नित्यं प्रियाम् अदुष्टो पतिव्रता तत्काले देवात् प्रतिकूलभाषिणी तां समीक्ष्य पुत्रस्य विवासनं प्रति त्रियमाणं तद्वरं च समीक्ष्य पर्यालोच्य चिरपरिचितमत्वात्तो धिकतु प्रयासलब्धं पुत्रं च त्यक्तम् अशक्नुवन् कर्तव्यमूढो मूच्छितः, क्षितौ विसंज्ञः पपातेत्यर्थः ॥ 26 ॥ इतीति । प्रतिबोधनं बोधनसाधकमङ्गलगीतादिकम् ॥ 27 ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रयोदशः सर्गः ॥ 13 ॥ For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. // 5 // atha रामविवासननिर्धारणं दर्शयति cturdshe-पुत्रेत्यादि॥1॥ पापमिति । संश्रवं दास्यामीति प्रतिज्ञाम् । संश्रुत्य कृत्वेत्यर्थः । पाकं पचतीतिवन्निटी .a.kA. deshH। पापं प्रतिज्ञाताकरणरूपं पापं कृत्वैव क्षितितले सन्नः अवसन्नः सन् शेपे । किमिदं स्थित्यां मर्यादायां सत्यपरिपालनरूपायां " मर्यादा धारणा स्थितिः" इत्यमरः । स्थातुमर्हसि ॥ 2 ॥ इदमेव युक्तमिति दर्शयति-आहुरित्यादिना । सत्यरूपं धर्ममाश्रित्य हि मया प्रचोदितः ॥ 3 ॥ पुत्रशोकादितं पापा विसंज्ञं पतितं भुवि । विवेष्टमानमुद्रीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ 1 ॥ पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् । शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ 2 ॥ आहुः सत्यं हि परमं धर्म धर्मविदो जनाः । सत्यमाश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥ 3 ॥ संश्रुत्य शैव्यः श्येनाय स्वां तनुं ज्ग्तीप्तिः|प्र्दाय् पक्षिणे राजन् जगामगतिमुत्तमाम् ॥ 4 ॥ तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेद्पार्गे। याचमाने स्वके नेत्रे उद्धृत्या विमना ददौ ॥ 5 ॥ सरितां तु पतिः स्वल्पां मर्यादा stymnvitH। सत्यानुरोधात्समये वेलां स्वां नातिवर्तते ॥ 6 ॥ लाप्राणसङ्कटे कथं सत्यं पालनीयमित्यत्राह-संश्रुत्येत्यादिना ॥ 4 ॥ तथेति । याचमाने ब्राह्मणे । अविमनाः सुप्रसन्नमनाः सन् नेत्रे ददौ । तस्मा itishessH॥5॥ सरितामिति । सरितां पतिः स्मुद्र्ः। मर्यादा सत्यमन्वितः बेला नातिवर्तत इति मर्यादारूपं सत्यं प्राप्तः सन् । सत्यानुरोधात स्वकृतसत्यानुवर्तनात् । समये सङ्कल्पितकाले । स्वां वेलां स्वल्पामपि नातिवर्तत इतिस्म्ब्न्ध्ः॥ 6 ॥ अथ कैकेयी मन्निमित्तं राजा वा म्रियतां तनिमित्तमहं वा म्रिय इति सर्वथा निश्चित्याह-पुत्रेति । सा पापा कैकेयी ॥ 1 ॥ पापमिति । मम संश्रवं वरदानप्रतिज्ञा संश्रुत्य अङ्गीकृत्य, तदकरणरूपं पापं कुत्वैव सन्नः विषण्णः सन शेषे किमिदं न किमपि प्रयोजनम्, अतः स्थियां सत्यपरिपालनमर्यादायां स्थातुं त्वमर्हसि ॥ 2 ॥ आहुरिति । सत्यं सत्यरूपं धर्मम् आश्रित्य उद्दिश्य मया प्रचोदितः प्रबोधितः ॥ 3 ॥ ननु सत्यपरिपालने प्राणसंशयो जायत इत्याशङ्कय प्राणादपि सत्यमेव रक्षणीयमिति सदृष्टान्तमाह-संश्रुत्येत्यादि लोकद्धयेन ॥ 4 ॥ 5 ॥ सरितामिति । सरिता पतिः सत्यमन्वितः सत्यं प्राप्तः सन् सत्यानुरोधात् स्वकृतसत्यो ॥ 5 ॥ ल्लङ्घनभषात् । स्वरूपां सुलपयां मर्यादा स्वावधिभूताम् । स्वां वेलाम् । समये वृद्धिकालेपि नातिवर्तते ॥ 6 ॥ सत्य-मदर्थ राजा लियते चेग्मियता प्रत्याः । आरब्धकार्य तु नस्याममिति निर्णयाह-पुत्रेत्यादि । विष्टमानग, विशम्दोऽत्र रिप्रिपमिः पादाचित्र नज] / अचेष्टमानम् ॥ 1 ॥ For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir ka satyamiti / satyameva एकपदं ब्रह्म एकं मुख्यम् । " एके मुख्यान्यकेवलाः" इत्यमरः । पद्यत इति पदं परमप्राप्यम्, ब्रह्मेत्यर्थः । यदा एकं पदं प्रणवरूपं वाचकं यस्य तत्तथा "ओमित्येकाक्षरं ब्रह्म" इति स्मृतेः। सत्ये धर्मः प्रतिष्ठितः सत्यमेव धर्मस्य परा काष्ठेत्यर्थः । अक्षया वेदाश्च सत्य मेव प्राधान्येन प्र्तिपाद्य्न्तीत्य्र्थ्ः। परं प्रयोजनं सत्येनेवाप्यते ॥ 7 ॥ सत्यमिति । अत्रादौ तस्मादित्युपस्कार्यम् । धृता स्थिरा । वरदः सर्वेषां सर्वप सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः । सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ 7 ॥ सत्यं समनुवर्तस्व यदि धर्मे धृताम्तिः। स वरःसफलो मेऽस्तु वरदोह्यसि सत्तम ॥ 8 ॥ धर्मस्येहाभिकामार्थ मम चैवाभ्यचोदनात् । प्रवाजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ 9 ॥ समयं च ममाघेमं यदि त्वं na krissysi। agrataste परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ 10 ॥ एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया । नाशकत् पाशमुन्मोक्तुं बलि रिन्द्रकृतं यथा ॥ 11 ॥ उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत् । स धुर्यो वै परिस्पन्दन युगचक्रान्तरं यथा ॥ 12 ॥ विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः । कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ 13 ॥ व्र्प्र्द्ः॥ 8 ॥ धर्मस्येति । अभिकामार्थ प्रीत्यर्थम् । धर्माभिवृद्धसमितियावत् । मम प्रियाया इतिशेषः । समनस्कत्वज्ञापनाय त्रिरित्युक्तम् ॥ 9 ॥ समयमिति । समयं रामविवासनं । परित्यक्ता उपेक्स्सिता॥10॥ एवमिति । एवं त्रिवीमीत्येवम् । पाशं सत्यपाशम् । उन्मोक्तुं मोचयितुम् । बलिः म्हाब्लिः। इन्द्रकृतम् इन्द्रद्वारोपेन्द्रकृतं पाशं पत्रयदानप्रतिज्ञारूपं पदचयादानानिगलं वा ॥ 11 ॥ उद्दान्तहृदय इति । स राजा युगचक्रयोरन्तरं परिस्पन्दन के गच्छन् । धुर्यों यथा अनहानिव । उद्भ्रान्तहृदयो विवर्णवदनश्चाभवत् ॥ 12 ॥ विह्वलाभ्यामिति । विह्वलाभ्यां क्षुब्धाभ्याम् । अपश्यन्निव अन्ध इव सत्यमिति । सत्यम् एकपदम् एकपदरूपं ब्रह्म, प्रणव इति यावत् । परं परब्रह्म ॥ 7 ॥ 8 ॥ धर्मस्येति । धर्मस्य लोकसिद्धिप्रयोजकस्य अभिकामार्थ पालनार्थ क्रियमाणात ममाभिचोदनात प्रेरणात पुत्र रामं प्रव्राजय एवं त्वामहं खलु वित्रिवारं ब्रवीमि ॥ 9 ॥ समयमिति । समयं रामविवासनम् । परित्यक्ता निराकुता ॥ 10 ॥ एवमिति । पाशं सत्यपाशम् । उन्मोकुं प्रमोचयितुं । बलि: इन्द्रकृतम् उपेन्द्रवामनकृतं पदत्रयप्रतिश्रवरूपम् ॥ 11 ॥ उद्धान्तहृदय इति । सः दशरथः युगचक्रान्तरं परिस्पन्दन गुगचक्रयोरन्तरं प्रविशन धुयः पालीवदं इव उद्धान्तहृदयः पिवणेवदनश्चाभवत् ॥ 12 ॥ विद्यलाभ्यामिति । संस्तभ्य विद्दलं चित्तमिति शेषः ॥ 13 ॥ For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir . था.रा.भ.शस्थितः भूमिपः कृच्छ्रात् लब्धेन धैर्येण संस्तभ्य, दुःखातिशयजनितक्षोभं निरुद्धयेत्यर्थः ॥ 13 ॥ य इति । हे पापे ! अनौ अग्निसमीपे । सामीप्ये TI.a.kA. ॥ 58 // सप्तमी । मन्त्रकृतः मन्त्रसंस्कृतः । यः पाणिर्मया धृतः तं त्यजामि, तत्प्रयुक्तव्यवहारं त्य्जामीत्य्र्थ्ः। अत एव स्वजं स्वस्मात् जातमपि तव पुत्रं त्वया सह त्यजामि ॥ 14 ॥ प्रयातेति । उदयनं प्रति उदयं प्रतिलभ्य त्वरयिष्यतीति सम्बन्धः ॥ 15 ॥ रामेति । तदर्थ रामाभिषेकार्थम् उप यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः । तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ 14 ॥ प्रयाता रजनी देवि सूर्यस्योदयनं प्रति । अभिषेकं गुरुजनस्त्वरयिष्यति मांध्रुवम् ॥15॥रामाभिस्सेक्स्म्भारैस्त्द्र्थ्मुप्क्ल्पितैः। रामः कारयितव्यो मे मृतस्य स्लिल्क्रियाम्॥ 16 ॥ त्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया |vyaahntaasyshu भाचारे यदि रामाभिषेचनम् ॥ 17 ॥ न च शक्रोम्यहं द्रष्टुं दृष्ट्वा पूर्व तथासुखम् । हतहर्ष निरानन्दं पुनर्जनमवामुखम् ॥ 18 ॥ तां तथा ब्रुवतस्तस्य भूमिपस्य म्हात्म्न्ः|प्र्भाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ 19 ॥ कल्पितैः रामाभिषेकसम्भारैः रामाभिषेकसामग्रीभिःसह गुरुजनस्त्वरयिष्यतीति पूर्वेण सम्बन्धः । यद्वा अभिषेकसामध्येव सलिलकियासामग्री भवन्वित्यर्थः ॥ 16 ॥ त्वयेति । व्याहन्तासीति लुण्मध्यमपुरुषेकवचनम् ॥ 17 ॥ न चेति । तथासुखं तादृशसुखयुक्तम् । जनं दृष्ट्वा पुनः हतहर्षे हतहर्षविकारम् । निरानन्दं अतएवावाङ्मुखं जनं द्रष्टुं न शक्नोमि । / 18 / तामिति । तस्य बुवतः तस्मिन् बुव्तीत्य्र्थ्ः। पुण्येत्युक्तिः अनन्तरं रामदर्शन अथानिष्टाया अनिष्टपुत्रस्य च त्याग एवं धर्म इति मत्वाह-यस्त इति। मन्त्रकृतः 'गृभ्णामि' इति मन्त्रेण संस्कृतः, पाणिः पाणिग्रहः, अग्नौ अग्निसन्निधौ यो मया धृतःं तं त्यजामि तत्प्रयुक्तं व्यवहारं त्यजामि । किथ स्वर्ज स्वस्माजानमपि तव पुत्रं त्वया सह त्यजामि ॥ 14 ॥ महता प्रयत्नेन प्रवर्तितमिदं कार्य मया अशक्यनिवा रणमित्याशयेनाह-प्रयातेति पादत्रयाधिकश्लोक एकान्वयः । उदयनं प्रति उदयं प्रतिलभ्य तदर्थमुपकल्पितेः अभिषेकार्थ संवृतः रामाभिषेकसभारः अभिषेक रामा भिषेकं प्रति मां गुरुजनः त्वरयिष्यात ध्रुवम् अतो रामः कृताभिषेकः कारयितव्यः गुरुजनातुरोधो मया कर्तव्यः तस्यापि न्यायप्राप्तत्वादित्यर्थः ॥ 15 ॥ 16 ॥ त्वयेति । त्वया रामाभिषेके विग्निते मम मरणस्यावश्यकत्वात्तदानीं सलिलक्रिया त्वया न कर्तव्येत्याह-मे मृतस्येत्यादि । सलिलक्रिया रामः करोत्विति shessH। ब्याहन्तासि ब्याहनिष्यसि यदि तदा त्वया सलिलक्रिया न कर्तव्येति योजना ॥ 17 ॥ न चेति । त्ववचनमनुतिष्ठन् अहं पूर्व रामाभिषेकवेलायां तथासुखं । तादृशसुखयुक्त जनं दृष्ट्वा इदानी हतहर्षम् अत एव निरानन्दं पुनः द्रष्टुं न शक्तोमीति सम्बन्धः ॥ 18 ॥ तामिति । तथा 'ब्रुवतः अशक्यानुष्ठानतया बुवत इत्य्र्थ्ः। ॥ 58 ॥ For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie सम्भवात् ॥ 19 ॥ तत इति । रोषमूञ्छिता क्रोधेन व्याप्ता ॥ 20 ॥ किमिदमिति । गररुजोपमं विषजनितव्याधिसदृशम् । अङ्गजोपममितिपाठेसर्वाङ्गव्याप्तमहाव्याधिसदृशमित्यर्थः । अङ्गेति सम्बोधनं वा । अविष्टम् अक्लेशं यथा भवति तथा आनाययितुमिति सम्बन्धः ॥21॥22॥s इति । ततः पापसमाचारा कैकेयी पार्थिवं पुन्ः। उवाच परुषं वाक्यं वाक्यज्ञा रोषमूञ्छिता ॥ 20 ॥ किमिदं भाषसे राजन् वाक्यं गररुजोपमम् । आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ 21 ॥ स्थाप्य राज्ये मम सुतं कृत्वा राम वनेचरम् । निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ 22 ॥ स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः । राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ 23 ॥ धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेत्ना। ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ 24 ॥ ततः प्रभातां रजनीमुदिते च दिवाकरे । पुण्ये नक्षत्रयोगे च मुहूर्ते च समा हिते ॥ 25 ॥ वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा । उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ 26 ॥ सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम् । विचित्रकुसुमाकीर्णी नानास्रग्भिर्विराजिताम् ॥ 27 ॥ संहृष्टमनुजो पेतां समृद्धविपणापणाम् । महोत्सवसमाकीणा राघवार्थे समुत्सुकाम् ॥ 28 ॥ बनुन्नः व्यथितः । प्रतोदेन तोत्रेण । अभीक्ष्णं पुनःपुनः । "पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः" इत्यमरः ॥ 23 ॥ धर्मबन्धेनेति । धर्मबन्धेन धर्मपाशेन । बद्धोस्मीन्यनेन रामविवासनं मनागनुज्ञातम् । द्रष्टुमिच्छामि गमनात्पूर्वमितिशेषः ॥ 24 ॥ तत इत्यादि परमदिजेरित्यन्तमेकं वाक्यम् । प्रभात रजनी प्रभातायां रजन्यां समाहिते सन्निहिते सति ॥ 25 ॥ प्रविवेश पुरोत्तमम् इत्यनेन वसिष्ठो नगरबाह्यसरवा सानाद्यनुष्ठानं कृत्वा पुरी प्रविष्टवानित्यवगम्यते ॥ 26 ॥ 27 ॥ समृद्धविपणापणां समृद्धाः विपणाः विक्रय्याः येषां ते समृदविपणा आपणाः निषद्याः यस्यां ताम् । समु शर्वरी पुण्या निरन्तररामचिन्तासमेतत्वात् ॥ 19 ॥ 20 ॥ किमिदमिति । अङ्गजोपमं देहजनितव्याधिसदृशम् ॥ 21 ॥ 22 ॥ स इति । नुन्नः व्याधितः, प्रतोदेन तोषेण ॥ 23 ॥ धर्मबन्धेनेति । चेतना धीः ॥ 24 ॥ तत इति । प्रभातायां रजन्यां प्रविवेश । पुरोत्तममित्यनेन वसिष्ठः सरप्या रानं कृत्वा प्रविष्ट बानित्यवगम्यते ॥ 25 ॥ 26 ॥ सिक्तेत्यादि । समृद्धविपणापणां समृद्धाः क्रयविक्रयपदार्था येषु ते समृद्ध विपणा ताहशा आपणा यस्यां ताम् ॥ 27-33 ॥ ॥ For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. // 59 त्सुकां समुत्सुकजनाम् ॥ 28-30 ॥ तदिति । तं जनं पौरादिजनम् । व्यतिचक्रामेत्यनेनान्तःपुरद्वारवेदिकां प्राप्त इति गम्यते । विवेश वेदिकाया lATI.a.kA. मिति shessH॥31॥ स इति । विनिष्कान्तम् स्वगृहादिति शेपः । द्वारे अन्तःपुरद्वारे । प्रियदर्शनमित्यनेनाभिषेकार्थमात्मानमलंकृत्यागत इत्युक्तम् । ॥ 32 ॥ तमिति । क्षिप्रमाचक्ष्वेति वसिष्ठः प्रोवाचेतिसम्बन्धः ॥ 33 ॥ इम इत्यादि । काञ्चनाः कान्य्च्न्म्याः। गणोदकघटाः गणोदकपूर्णपटाः । अत्र्। चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् । तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ 29 ॥ ददर्शान्तःपुरं श्रेष्ठं नाना द्विजगणायुतम् । पौरजानपदाकीर्ण ब्राह्मणैरुपशोभितम् । यज्ञविद्भिः सुसम्पूर्ण सदस्यैः परमद्विजैः ॥ 30 ॥ तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् । वसिष्ठः परमप्रीतः परमर्षिविवेश च ॥ 31 ॥ स त्वपश्यदिनिष्कान्तं सुमन्त्रं नाम सार्थिम्|द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ 32 ॥ तमुवाच महातेजाः सूतपुत्रं विशारदम् । वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ 33 ॥ इमे गङ्गोदकघटाः सागरेभ्यश्च कान्य्च्नाः। औदुम्बरं भद्रपीठमभिषे कार्थमाहृतम् ॥ 34 ॥ सर्वबीजानि गन्धाश्च रत्नानि विविधानि च । क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ 35 ॥ अष्टौ च कन्यारुचिरा मत्तश्च वरवारणः । चतुरश्वो रथः श्रीमान निस्त्रिंशो धनुरुत्तमम् ॥ 36 ॥ वाहनं नरसंयुक्तं छत्रं च शशिसनिभम् । श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ॥ 37 ॥ हेमदामपिनद्धश्च ककुमान पाण्डरो वृस्स्ः। केसरी च चतुर्दष्ट्रो हरिश्रेष्ठो महाबलः ॥ 38 ॥ आहतमित्येतद्वचनव्यत्ययेन सम्बध्यते । इमे इति छेदमपि । सागरेभ्य आहता इमे उदकघटा इत्यध्याहारेण योज्यम् ॥34॥क्स्सौद्र्ण् मधु ॥35॥'cturshvo रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्' इत्यत्र-तु इति गायत्र्याश्चतुर्थाक्षरम् । निस्त्रिंशः खड्गः ॥ 36 ॥भृन्ग्गार्ः कनकालुका ॥ 37 ॥ केसरी prshstkesrH॥ इमे गणोदकघटा इति । काश्चना: जलपूर्णकाधनघटाः । क्षौद्रम् मधु । अब गायत्र्याश्चतुर्थाक्षरम् । चतुरश्च इत्यस्य श्लोकस्य द्वितीयाक्षरेण तु इत्यनने saMgrahAti"caturazvo रथः श्रीमान निखिशो धनुरुत्तमम् । वाहनं नरसंयुक्त छवं च शशिसन्निभम् । " इति । निखिंशः खगः । भुङ्गारः कनकालुका । धनूरकुसुमसदृश For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander हरिश्रेष्ठः अश्वोत्तमः ॥ 38 ॥ 39 ॥ व्याघ्रतनुः व्याघ्रचर्मेत्ययः । नगमो वणिजः । "नगमो वणिजो वणिक् " इत्यमरः ॥ 40 ॥ 11 ॥ समुदिते सम्यग्ब्यक्ते ॥ 42 ॥ 43 ॥ पूर्वोदितम् अयं सर्वदा अनिवार्य इति राज्ञा पूर्वमुक्तम् ॥ 44 ॥ स इति । अजज्ञिवान् अज्ञात सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः । सर्ववादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः ॥ 39 ॥ आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः । पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ 40 ॥ एते चान्ये च बहवः प्रीयमाणाः प्रिय म्वदाः । अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ 41 ॥ त्वरयस्व महाराज यथा समुदितेऽहनि । पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ 42 ॥ इति तस्य वचः श्रुत्वा मूतपुत्रो महात्मनः । स्तुवन्नृपतिशार्दूलं प्रविवेश niveshnm॥43॥ तंतु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् । न शेकुरभिसंरोद्धं राज्ञः प्रिय्चिकीर्स्स्व्ः॥44॥ स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् । वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ 45 ॥ ततः सूतो यथाकालं पार्थिवस्य निवेशने । सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ 46 ॥ यथा नन्दति तेजस्वी सागरो भास्क रोद्ये। प्रीतः प्रीतेन मनसा तथानन्दधनः स्वतः ॥ 47 ॥ वान् ॥ 45 ॥ तत इति । यथाकालं प्रातःकालाईम् ॥ 46 ॥ यथेति । भास्करोदयेपि समुद्रवृद्धिरस्त्येव । यद्वा भासः करोतीति व्युत्पत्त्या हिरण्मयपात्रम् । नरसंयुक्तं वाहनं शिविकादि । केसरी प्रशस्तकेशरः । चतुर्दष्ट्रः सनातचतुर्दन्तः । हरि श्रेष्ठः अश्वोत्तमः । व्याघ्रतनुः व्याघ्रचर्म । हेमदामपिनद्धः हेमदामबद्धः । नैगमाः श्रेणीमुख्याः, अध्यापका वा । गणे: स्ववीथिस्थ जनैः ॥ 34-41 ॥ त्वरयस्व महाराजमिति । समुदिते श्रेयस्करे अहनि यथा रामो राज्य मवाप्नुयात् तथा दशरथं त्वरयस्वेति सम्बन्धः ॥ 42 ॥ 43 ॥ तमिति । पूर्वोदितम् अयं सदा न निवारणीय इति राज्ञा पूर्वमेयोक्तम् ॥ 44 ॥ स इति । तामवस्था यथोक्तरूपाम् अतिघोराम् । अजज्ञिवान अज्ञातवान् । परमतुष्टाभिः परमतोषहेतुभिः ॥ 45 ॥ तत इति । यथाकालं प्रभूतकालाहम् ॥ 46 ॥ यथेति । भास्करोदये भासः करोतीति व्युत्पत्या भास्करः पूर्न्न्च्न्द्र्ः। तस्योदये प्रीतेन प्रतिफलितचन्द्रतेजसा प्रीतेन मनसा प्रीतः सागरो यथा नन्दति तथा आनन्दधनः आनन्दपूर्णः सन् स्वतो नन्द तथा आनन्दधन इत्यत्र नन्द आनन्दघन इति तन्त्रेण पदच्छेदः ॥ 47 / / For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kalassagarsur Gyarmandir I.a.ko // 6 // भास्करश्चन्द्रः ॥ 17 ॥ 48 ॥ वेदा इति । सहाङ्गविद्याः anggbhuutshikssaadividyaashitaaH| ब्रह्माणं बोधयन्ति मृष्टयुपयोगितत्तदर्थबोधं ज्ञ्य्न्ति। तथाइ मनुः-"नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादी देवादीनां चकार स्ः॥" इति ॥49॥आदित्य् इति । भूतघरा सर्वप्राणिधरां पृथिवीं बोधयति विशेषणद्वारा पृथ्वीबोधनम्, अद्य बोधयामीत्यन्वयः ॥ 50 ॥ उत्तिष्ठेति । कृतकौतुकमङ्गलः कृतं कौतुक इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः । सोऽजयदानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ 48 ॥ वेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम् । ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ 49 ॥ आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् । बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ 50 ॥ उत्तिष्टाशु महाराज कृत kautukmngglH। विराजमानो वपुषा मेरोरिव दिवाकरः ॥ 50 ॥ सोममूर्यों च काकुत्स्थ शिववैश्रवणावपि । वरुण श्चानिरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ 52 ॥ गता भगवती रात्रिः कृतं कृत्यमिदं तव । बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ 53 ॥ उदतिष्ठत रामस्य समग्रमभिषेचनम् । पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ 54 ॥ स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति । क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ 55 ॥ हेतुभूतं मङ्गलाचरणं येन स तथोक्तः, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थः । यद्वा कौतुकम् उत्स्व्ः। कृतोत्सवार्थमङ्गलानुष्ठान इत्यर्थः । मेरोर्दिवा कर इव दिवाकरस्य प्रधानमेरोरुत्थानं मेरुसम्बद्धरथाक्षद्वारेति ज्ञेयम् ॥ 50 ॥ 52 ॥ गतेति । सर्वानन्दकररामाभिषेकमहोत्सवोपयुक्तत्वादात्रिर्भ गवतीति स्तूयते ॥ 53 ॥ उदतिष्ठतेति । "उदोऽनूर्वकर्मणि" इत्यात्मनेपदम् । उप्स्थित्मित्य्र्थ्ः। अभिपेचनं अभिषेकसाधनम् । उपतिष्ठतीति इन्द्रमिति । अस्यां वेलायाम् उदयवेलायाम् ॥ 48 ॥ 49 ॥ आदित्य इति । बोधयत्यद्य पृथिवीमिति, उदयास्तमयाभ्यामिति शेषः ॥ 50 ॥ कृतकौतुकमङ्गल कृतानि कौतुके अभिषेकोत्सवे मङ्गलानि येन स तथोक्तः, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थः । / 51 ॥ 52 / / गनेति । तव यत्कृत्य कर्तव्य रामाभिषेकाय, अस्मदादिभिः तदिदं सर्व कृतम् ॥ 53 ॥ उदतिष्ठतेति । अभिषेचनम् अभिषेकोपकरणम् समयमुदतिष्ठत उपस्थित मित्यर्थः । नेगमेः वणिग्जनैः ॥ 54-56 ॥ ॥ 6 // For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir पागन्तरम् ॥ 54-57 ॥ इतीति । सान्तपूर्व सामपूर्व "साम सान्त्वम्" इत्य्म्र्ः। arthvditinirdeshH| प्रातःकालप्रबोधस्य सर्वविजयहेतुत्वात् ॥ 18 ॥ ततः स राजेत्यादि । सुतं प्रति सन्नहर्पः न्स्स्त्थ्र्स्स्ः। भूयो निकृन्तसि कैकेयीवाक्यकृत्तानि मर्माणि भूयोप्यनुचितकालस्तुतिभिर्निकृन्तसीत्यर्थः । अत्र यथा ह्यपालाः पशवो यथा सेना ह्यनायका । यथा चन्द्रं विनारात्रिर्यथा गावो विना वृषम् ॥ 56 ॥ एवं हि भवता राष्ट्र यत्र राजा न दृश्यते ॥ 57 ॥ इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् । अभ्यकीर्यत शोकेन भूय एव म्हीप्तिः॥58॥ ततः स राजा तं सूतं सन्नहर्षःसुतं प्रति । शोकरक्तेक्षणः श्रीमान् उदीक्ष्योवाच धार्मिकः । वाक्यैस्तु खलु ममाणि मम भूयो निकृन्तसि ॥ 59 ॥ सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् । प्रगृहीता अलिः किञ्चित्तस्मादेशादपाक्रमत् ॥ 60 ॥ यदा वक्तुं स्वयं दैन्यान्न शशाक म्हीप्तिः। तदासुमन्त्रमन्त्रज्ञा कैकेयी प्रत्युवाच h॥6॥ सुमन्त्र राजा रजनीं राम्ह्र्स्स्स्मुत्सुक्ः। प्रजागरपरिश्रान्तो निद्राया वशमेयिवान् ॥ 2 ॥ तद्गच्छ त्वरितं सूत राजपुन यशस्विनम् । राममानय भद्र ते नात्र कायो विचारणा ॥ 63 ॥ स मन्यमानः कल्याणं हृदयेन ननन्द च । निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ॥ 64 ॥ सुमन्त्रश्चिन्तयामास त्वरितं चोदित्स्त्या। व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ 65 ॥ इति सूतो मतिं कृत्वा हर्षेण महता वृत्ः। निर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ 66 ॥ इतिशब्दोऽध्याहार्यः ॥ 59 ॥ करुणं दीनवाक्यम् ॥ 6 ॥ यदेति । मन्त्रज्ञा राजनीत्यनुसारेण स्वकायोंचितविचारशेत्यर्थः ॥ 6 ॥ सुमन्वेति । रजनी मिति अत्यन्तसंयोगे द्वितीया । प्रजागरो निद्राक्स्स्य्ः। vicaarnnetynntrmitishbdodhyaahrtvyH| इति प्रत्युवाचेत्यन्वयः ॥ 62 ॥ 63 ॥ स इति। राज भविता । लुट् (भविता इति पाठः ) यत्र रास्स्त्त्र्। राजा भवान् न दृश्यते अतः सन्निधेहीति भावः ॥ 57 ॥ इतीति । सान्त्वपूर्वम् अर्थवदिव अर्थवदेव सार्थकमेव । / 58 ॥ तत इति । शोकरक्तेक्षणः रोदनेन रक्ताक्षः । भूयो निकृन्तसीति । कैकेयीकरवचःकृत्तमर्माणं पुनरप्यधिकं स्तुतिवाक्यैनिकुन्तसीति ॥ 59 ॥ सुमन्त्र इति । अपाक्रमत , भीत इति शेषः ॥ 6 ॥ यदेति । दैन्यं सत्यपाशवन्धनजं कैकेयीविषयकम् । मन्त्रज्ञा स्वकार्यवक्तव्यविचारज्ञा ॥ 6 ॥ अत एव मिथ्याप्याह-सुमन्त्रेति । रामहर्षसमुत्सुकः रामाभिषेकसनुत्सुकः ॥ 62 ॥ 63 ॥ स इति । स मन्यमानः कल्याणमिति नात्र कार्या विचारणा itica For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. 16pamyama शासनादित्युक्तिः राजसम्मतमिति बुद्ध्या ॥ 64-66 ॥ सागरदसङ्काशादिति । सागरहदः स्मुद्रान्त्र्ग्थृद्ः। purAntarvatyantaHpuratvAtsamudrasthahadopATI.a.kA. पम्यम् । जनसम्बाधं जनेर्निबिडम् ॥ 67 ॥ तत इति । पुरस्तादो महीपतीन् विलोकयन् पश्चात् पौरान ददर्श । महाधनान् उपहारपाणीन् । उपस्थिर सागरहदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात् । निष्कम्य जनसम्बाधं dadarza dvaarmgrtH||67 // ततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतो विलोकयन् । ददर्श पौरान विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्टितान् ॥ 68 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशः srgH॥ 14 ॥ te tu तां रजनीमुष्य ब्राह्मणा वेदपारगाः । उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ ॥ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च । राघवस्याभिषेकार्थे प्रीयमाणास्तु स्न्ग्ग्ताः॥2॥ उदिते विमले सूर्ये पुष्ये चाभ्याग तेऽहनि । लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते। अभिषेकाय रामस्य द्विजेन्द्र्रुपकल्पितम् ॥ 3 ॥ काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम् । रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ॥ 4 ॥ तान् उपस्थानं सदः कुर्व्त्ः॥ 68 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशः सर्गः ॥ 14 ॥ अथ रामाभिषेकसामग्रीसन्निधानमाह पञ्चदशे-ते विति । उष्य उषित्वा । उपस्थानं स्द्ः॥1॥ निगमस्य पुरस्य " निगमो निश्चये वेदे पुरे पथि वणिक्पथे" इति वैजयन्ती ॥ 2 ॥ उदित इति । उपकल्पितम्, अभिषेकार्थद्रव्यजातमिति shessH॥3॥उप्क्ल्पित्मेव् प्रपञ्चयति-काञ्चना इत्यादि । मायाविन्या तयोक्तविश्वासात् राजशासनात राज्ञः सम्मतमिति बुद्धचा ॥ 64-68 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकात्यायाम् अयोध्या अल्ल्काण्डव्याख्यायो चतुर्दशः सर्गः ॥ 14 ॥ राजाज्ञया राजद्वारे मिलितानां राज्ञां परस्परसम्भाषणमाह-ते वित्यारभ्य अपश्यन्तोऽब्रुवन् को नु राज्ञो नामतिबोधंईन्सन् येदित्यन्तेन प्रन्थसन्दर्भेण । तो रजनीं रामाभिषेकोयुक्तरजनीम् । उष्य उषित्वा । द्वारे पौराः स्न्ग्ग्ताः॥1॥2॥ उदित इति । अहनि पुष्ये पुण्यनक्षत्रे अभ्यागते सति रामस्य जन्म प्राप्ते स्थिते कर्कटके लग्ने च अहन्यभ्यागते सति रामस्थाभिषेकाय द्विजेन्द्र उपकल्पितम्, उपकरणजातमिति शेषः ॥ 3 ॥ 4 ॥ For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir atra bhaantiitynussjyte||4|| गङ्गेति । आहतं, वर्तते itishessH। याश्चान्यास्सरित इत्यत्र ताभ्यश्चेत्यनुकृष्याहृतमिति पूर्वेण स्म्ब्न्ध्ः। ये च हृदाः कूपाः यानि सरांसि । अत्र तु तेभ्य इत्य्ध्याहार्ः। आहतं जलमिति पूर्वेण स्म्ब्न्ध्ः॥5॥प्राग्वाहा इति। प्राग्वाहाः पूर्वाभिमुखप्रवाहाः गोदावरीकावेर्यादयः ऊर्ध्ववाहाः उर्वोद्गतप्रवाहा: naimissaarnnysthbrhmaavrtrudraavrtaadisrovishessaaH| ऊर्ध्ववाहाः प्रत्यग्वाहाः इत्यप्याहुः । ऊर्जाद्वहन्तीत्यूद्धवाहाः । निर्झरा गङ्गायमुनयोः पुण्यात् सङ्गमादाहृतं जलम् । याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ॥ 5 ॥ प्राग्वाहा श्चोर्ध्ववाहाश्च तिर्य्ग्वाहास्स्माहिताः। ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ॥ 6 ॥ सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः । पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ॥ 7 ॥ क्षौद्रं दधि वृतं लाजा दर्भाः सुमनसः प्य्ः। वेश्याश्चैव शुभाचाराःसर्वाभरणभूषिताः ॥ 8 ॥ चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम् । सजं तिष्ठति रामस्य वालव्यजनमुत्तमम् ॥ 9 ॥ चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डरम् । सज्ज द्युतिकरं श्रीमदभिषेकपुर स्कृतम् ॥ 10 ॥ पाण्डरश्च वृषः सन्जः पाण्डरोऽश्वश्च स्ण्स्थित्ः। प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ॥ 11 ॥ अष्टौ च कन्या माङ्गल्या सर्वाभरणभूषिताः |वादित्रान्नि च सर्वाणि वन्दिनश्च तथा परे ॥ 12 ॥ इतिकेचित् । तिर्यग्वाहाः दक्षिणोत्तराभिमुखप्रवाहाःगण्डकीशोणभद्रादयः ॥ 6 ॥ सलाजा इति । क्षीरिभिः अश्वत्थोदुम्बरादिभिः पूर्व जलकुम्भमात्र मुक्तम् । अत्र तद्विशेष इति न पुन्रुक्तिः॥7॥ क्षौमिति । क्षौद्रं मधु । सुमनसः कुसुमानि । शुभाचाराः अञ्जनस्रगलकरणादिमङ्गलवेषयुक्ताः ॥8॥cndraaNshuvikcprkhyN विकचचन्द्रांशुसंदृशम् । विकचत्वं विस्तृतत्वम् । यदा चन्द्रांशव इव विकचा विस्तृता प्रख्या कान्तिर्यस्य तत्तथा । काञ्चनं । काञ्चनदण्डम् । सज गन्धपुष्पादिभिरलंकृतम् ॥ 9 ॥ cndrmnnddleti|अभिस्सेक्पुर्स्कृत्म् । अभिषेकाय पुरस्कृतम् ॥10॥पान्न्द्द्र् इति । प्रसृतःप्रकर्षेण । सवन्मदः । औपवाह्यः राजवाह्यः "राजवाह्यस्त्वौपवाह्यः" इत्य्म्र्ः॥11॥ माङ्गल्याः मङ्गलार्हाः । वादित्राणि वीणादिचतुर्विधवाद्यानि ॥ 12 ॥ याश्चेति ताभ्यः जलमाहृतमिति सम्बन्धः ॥ 5 ॥ प्राग्वाहा इति । पर्वतघट्टादिना ऊर्ध्ववाहाः तिर्य्ग्वाहाः॥6॥ सलाजा इति। क्षीरिभिःक्षीरयुक्तः, पल्लवेरिति शेषः।7। | चन्द्रेति । चन्द्रांशुविकचमख्य चन्द्रांशुवद्विकचा प्रख्या यस्प तथोक्तम् । सज्जमुद्युक्तम्, गन्धपुष्पादिभिरलंकृतमित्यर्थः ॥ 9 ॥ चन्द्रमण्डलति । अभिषेकपुरस्कृतं प्रक्षालितम् ॥ 10 ॥ पाण्डर इति । प्रसुतः प्रकर्षेण स्रवन्मदः, औपवाह्यः राज्बाह्य्ः। "राजवाह्यस्त्वौपवाह्यः" इत्य्म्र्ः॥11॥ अष्टौ चेति । वादित्राणि वीणादि For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie bA.rA.भू. .a.kA. ॥ 6 ॥ इक्ष्वाकूणामिति । इक्ष्वाकूणां राज्ये अभिषेचनमुद्दिश्य यथा सम्ध्रियेत, vstujaatmitishessH| तथा जातीयमनघरनादिवस्तुजातं आदाय ते महीपतयः राज वचनात राजपुत्राभिषेचनमुद्दिश्य तत्र राजभवनद्वारे समवेताः महीपतिमपश्यन्तः राज्ञः को नु नः प्रतिवेदयेदित्यनुवन्निति योजना ॥ 13 ॥ 14 ॥ इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम् । तथा जातीयमादाय राजपुत्राभिषेचनम् ॥ 13 ॥ ते राजवचनात्तत्र समवेता महीपतिम् । अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयत् ॥ 14 ॥ न पश्यामश्च राजानमुदितश्च दिवाक्र्ः। यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ॥ 15 ॥ इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् । अब्रवीत्तानिदं सर्वान सुमन्त्री राज्स्त्कृत्ः॥ 16॥राम्ण् राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम् । पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः ॥ 17 ॥ अयं पृच्छामि वचनात्सुखमायुष्मतामहम् । राज्ञः सम्प्रतिबुद्धस्य यच्चागमनकारणम् ॥ 18 ॥ इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् । सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ॥ 19 ॥ तुष्टावास्य तदा वशं प्रविश्य स vishaaNpteH। शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥ 20 ॥ नेति । सजः सम्पन्नसाधन इत्यर्थः ॥ 15 ॥ 16 ॥ राममिति । रामं प्रस्थितः, आनेतुमिति शेषः । यस्मात् पूज्यास्तस्मात् आयुप्मतां युष्माकं वचनात् राज्ञः सुखं पृच्छामि । यच्चागमनकारणं दर्शनायानागमनहेतुः तं च । अयमविलम्बेन पृच्छामि ॥ 17 ॥ 18 ॥ पुराणवित् सामन्तराजानु व्र्त्न्रूप्पुरात्न्वृत्तान्त्ज्ञ्य्ः। सदासक्तं सर्वदा अनिवारितम् ॥ 19 ॥ तुष्टावेति । शयनीयं शयनयोग्यं गृहम् ॥ 20 ॥ चतुर्विधवाद्यानि ॥ 12 ॥ इक्ष्वाकूणामिति । इक्ष्वाकूर्णा राज्ये अभिषेचनमुद्दिश्य यथा संनियेत, वस्तुजातमिति शेषः । तथा जातीयं तादृशमनर्धरत्नादिवस्तु जातम् आदाय ते महीपतयः, राजवचनाद्राजपुत्राभिषेचनमुद्दिश्य, तब राजद्वारि समवेताः महीपतिमपश्यन्तः नाराज्ञः को नु प्रतिवेदयेदिति सम्बन्धः ॥ 13 ॥ 14 ॥ नेति । सज्जः स्म्प्न्न्साध्न्ः॥ 15॥16॥राम्मिति । रामं प्रस्थितः, आनेतुमिति शेषः । राज्ञो नियोगेन राममानेतुं यद्यपिपस्थितः तथापि भवन्तोपि राज्ञोरामस्य च पूज्या इति कृत्वा भूयो राज्ञः समीपं गत्वा आयुष्मतां युष्माकं वचनात् संप्रतिबुद्धस्यापि राज्ञः आगमनस्य निर्गमनस्यापि कारणं सुखं पृच्छामि ॥ 17 ॥ 18 ॥ इतीति । पुराणवित चिरकालकथाभिज्ञः । सदासक्तं सततमनिवारितम् । अथवा असक्तम् अनिरोधम् ॥ 19 ॥ तुष्टावेति । शयनीयं शयनगृहम् । आसाद्य व्यति सत्य-विशां पते: विशां प्रजानां पतेः पत्युः । ननु कथं पतेरिति "पतिः समास एवं " इति समासे विसंज्ञाविधानात इति चेत् ! न, पतिरित्याख्यातः पतिः । NI टिलोपे " अच : " इत्यौणादक दः । अयं पतिशब्दः 'पतिः समास एवं ' इत्यत्र न गृह्यते, लाक्षणिकश्चात् ॥ 20 ॥ ॥ 2 ॥ 1 For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // sa iti / अत्यासाद्य अतिशयेन प्राप्य । अतिसमीपं प्राप्येत्यर्थः । तिस्करणिमन्तरा जवनिकामात्रं व्यवधानं कृत्वेत्यर्थः । राघवं दशरथम् । पुनस्तोत्र । करणं सूतस्य विज्ञापनात्पूर्वे स्तुतेः कुलधर्मत्वात् ॥ 21 - 24 ॥ प्रतिबुद्धय ज्ञात्वेत्यर्थः ॥ 25 ॥26॥ कैकेय्युक्तं निद्रापरवशस्य राज्ञोऽनुमतं न वेति न सोऽत्यासाद्य तु तद्वेश्मतिरस्करणिमन्तरा । आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ॥ 21 ॥ सोमसूर्यो च काकुत्स्थ, शिववैश्रवणावपि । वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ 22 ॥ गता भगवती रात्रिः कृतं कृत्यमिदं तव । बुध्यस्व नृपशार्दूल कुरु कार्य्यमनन्तरम् ॥ 23 ॥ ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप । दर्शनं प्रति कांक्षन्ते प्रतिबुध्यस्व राघव ॥ 24 ॥ स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् । प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ॥ 25 ॥ राममानय सूतेति यदस्यभिहितोऽनया । किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ॥ 26 ॥ न चैव सम्प्रसुप्तोऽहमान येहाशु राघवम् । इति राजा दशरथः सूतं तत्रान्वशात् पुनः ॥ 27 ॥ स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् । निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ॥ 28 ॥ प्रपन्नो राजमार्ग च पताकाध्वज शोभितम् । हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ॥ 29 ॥ संशयितव्यमित्याह-न चेत्यादिना ॥ 27 ॥ 28 ॥ प्रपन्न इति । हृष्टः रोमाञ्चाञ्चितगात्रः । प्रमुदितः सञ्जातमानसानन्दः ॥ 29 ॥ Acharya Shri Kailassagarsuri Gyanmandir ष्ठत ॥ 20 ॥ स इति । अत्यासाद्य अतिशयेन समीपं प्राप्य तिरस्करिणीमन्तरा यवनिकामात्रं व्यवधानं कृत्वा । राघवं दशरथं तुष्टाव ॥ 21 ॥ 22 ॥ कृतकृत्यमिदं तवेति । अनुष्ठेयमनुष्ठितं रामाभिषेकसंभरणं सम्पन्नमित्यर्थः ॥ 23 ॥ निगमो वाणिज्यं तत्सम्बन्धिनो नैगमाः ॥ 24 ॥ स्तुवन्तमिति । प्रतिबुद्धय ज्ञात्वा । इदम ब्रवीत् ॥ 25 ॥ तदेवाह - राममिति । हे सूत राममानयेति अनयाभिहितोऽसि यत् 'अप्रतिषिद्धमनुमत्तम्' इति न्यायेन तस्यैव मदाज्ञात्वात् सेयं ममाज्ञा प्रति हन्यते नानुष्ठीयत इतीदं किंकारणं किंकारणकमित्यर्थः ॥ 26 ॥ न च निद्रापरवशस्य राज्ञ इदमनुमतं वा नवेति संशयितव्यं त्वयेत्याह-न चैवेति । तत्र कैकेयीनिमित्तकायें । अन्वशात् अनुशास्ति स्म 27 ॥ 28 ॥ प्रपत्र इति । हृष्टो रोमाञ्चितगात्रः । मुदितः सञ्जातमानसानन्दः, राजमार्ग vilokayatriti For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 63 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin sa iti / रामाधिकरणाः राममधिकृत्य प्रवृत्ताः । हृस्स्त्त्व्त्। स्वार्थे वतिः ॥ 30 ॥ 31 ॥ महाकवाटेत्यादि । महाकवाटविहितं निर्मितमद्दाकवाटम् । वितर्दि शतशोभितं वेदिकाशतशोभितम् । " स्याद्वितर्दिस्तु वेदिका " इत्यमरः । काञ्चनप्रतिमैकायं काञ्चनप्रतिमाभिः एकाग्रं निरन्तरम् । यद्वा काञ्चनप्रति माभिः एकानि मुख्यानि अग्राणि शिखरायाणि यस्मिन् तत्तथोक्तम् । मणिविद्रुमतोरणं मणिविद्रुमप्रचुरवहिर्द्वारयुक्तम् "तोरणोऽस्त्री वहिर्द्वारम्" इत्यमरः स सुतस्तत्र शुश्राव रामाधिकरणाः कथाः । अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत् ॥ 30 ॥ ततो ददर्श रुचिरं कैलासशिखरप्रभम् । रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ॥ 31 ॥ महाकवाटाविहितं वितर्दिशतशोभितम् । काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ॥ 32 ॥ शारदाभ्रघनप्रख्यं दीप्तमेरुगृहोपमम् । मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ॥ 33 ॥ मुक्तामणिभिराकीर्ण चन्दनागरुधूपितम् । गन्धान्मनोज्ञान विसृजद्दार्दुरं शिखरं यथा ॥ 34 ॥ सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् । सुकृतेहामृगाकीर्णे सुकीर्ण भक्तिभिस्तथा ॥ 35 ॥ मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा । चन्द्रभास्करसङ्काशं कुवेरभवनोपमम् ॥ 36 ॥ महेन्द्रधामप्रतिमं नानापक्षिसमा कुलम् । मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह ॥ 37 ॥ ॥ 32 // शारदाभ्रघनप्रख्यं शारदाश्रमूर्तिसदृशम् । "घनो मेघे मूर्तिगुणे त्रिषु मृत्तौ निरन्तरे " इत्यमरः ॥ 33 ॥ दादुरं मलयसंनिकृष्टश्चन्दनो उत्पत्तिस्थानभूतो गिरिर्दर्दुरः, तत्सम्बन्धि दादुरम् ॥ 34 ॥ सुकृतेदामृगाकीर्णे द्वारभित्तिस्तम्भादिषु सुष्ठु रचितैः ईहामृगैः वृके आकीर्ण "कोकस्त्वी हामृगो वृकः " इत्यमरः । भक्तिभिः सुकीर्ण सुष्ठु रचितम् ॥ 35 ॥ तिग्मतेजसा तीव्रतेजसा " तिग्मं तीव्रं खरम् " इत्यमरः । atishyittejse| त्यर्थः ॥ 36 ॥ रामवेश्म ददर्श होते पुनर्वचनस्य सामान्योक्तस्य विशेषणविशेषकथनार्थत्वान्न पुनरुक्तिः । भगवतो वाल्मीकेरियं हि शैली ॥ 37 ॥ सम्बन्धः ॥ 29 ॥ स इति । रामाधिकरणाः राममधिकृत्य प्रवृत्ताः, अभिषेचनसंयुक्ताः अभिषेचनप्रसङ्गयुक्ताः, हृष्टवत् हृष्टोऽभूत् ॥ 20 ॥ 31 ॥ महाकवाटेति । महाकवाटविहितं महाकवाटयुक्तम् । वितर्दिशतशोभितं वेदिकाशतशोभितम् । काञ्चनप्रतिमैकाग्रम् । काञ्चन्यः प्रतिमा यस्मिन् काञ्चनप्रतिमम्, एकं मुख्यं अमं यस्य तत्तथोक्तम् । मणिविद्रुमतोरणं मणिविदुममचुरवहिर्द्वारयुक्तम् । शारदाश्रघनप्रख्यं शारदाश्राणामिव घनाः सान्द्राः प्रख्य मनाः यस्मिन् तत्तथोक्तम् । मणिभि वरमाल्यानामिति । वरमाल्यानां स्वर्णपुष्पमाल्यानाम् अलङ्कारवर्तिभिः महद्भिः महादीप्तिमद्भिर्मणिभिरलंकृतम् । दर्दुरः म्ल्य्स्तिकृस्स्त्त्च्न्द्न्गिरिः। सुकृतेहामृगाकीर्णे For Private And Personal Use Only TI.a.kA. sa0 [15 // 63 //
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyarmandir upasthitairiti / उपादाय उपायनानीति शेषः । समाकान्तैः स्माग्तैः॥ 38॥उन्मुखैः उत्सुकैः। उदग्रम् उन्नतम् ॥ 39 ॥ कुब्जकैरातकावृतं किरा तानां स्वल्पशरीरकाणां समूहः कैरातकं " पृश्निरल्पशरीरः स्यात्किरातः स च कथ्यते" इति हलायुधः । उपस्थितैः समाकीर्णमित्यादिकमपि उपस्थितैः समाकीर्ण ज्ञ्र्न्य्ज्लिकारिभिः। उपादाय समाकान्तैस्तथा जानपदैर्जनैः ॥ 38 ॥ रामाभिषेकसुमुखै रुन्मुखैः समलंकृतम् । महामेघसमप्रख्यमुदग्रं भुविभूषितम् ॥ 39 ॥ नानारत्नसमाकीर्ण कुब्ज्कैरात्कावृत्म्॥40॥ स वाजियुक्तेन रथेन सारथिनराकुलं राजकुलं विलोकयन् । वरूथिना रामगृहाभिपातिमा पुरस्य सर्वस्य मनांसि रञ्जयत् ॥ 41 ॥ ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सार्थिः। मृगैर्मयूरैश्च समाकुलोल्वणं गृहं वराहस्य शचीपतेरिव ॥ 42 ॥ स तत्र कैलासनिभाः स्वलंकृताः प्रविश्य kkssyaastridshaalyopmaaH| प्रियानरान राममतेस्थितान् बहूनपोह्य शुद्धान्तमुपस्थितो र्थी॥43॥ स तत्र शुश्राव चहर्षयुक्तारामाभिषेकार्थकृता जनानाम् । नरेन्द्रमूनोरभिमङ्गलास्सर्वस्य लोकस्य गिरः प्रहृष्टः ॥ 44 ॥ रामवेश्मेत्यनेन सम्बध्यते ॥ 40 ॥ स्वाजियुक्तेनेति। वरूथिना स्थगुप्तिमता । "स्थगुप्तिर्वरूथो ना" इत्य्म्र्ः। पुरस्य पुरस्थजनस्य । रञ्जयत् arnyjyt। Mine॥ tata iti / समाकुलोल्बणम् इतस्ततः समाकुलेजनेरुल्बणम् अतिशयेनोल्वणं वा । वराहस्य श्रेष्ठवस्त्वहस्य, रामस्यति शेषः ॥ 42 ॥ स इति । अपोझ अतिक्रम्य । शुद्धान्तम् अन्तःपुरम् ॥ 43 ॥ स इति । रामाभिषेकार्थकृतारामाभिषेकार्थ प्रयुक्ता इत्य्र्थ्ः। अभिमङ्गलार्थाः अभितो मङ्गलप्रतिपादन मुष्ठ कृतैः ईहामृगैः आकीर्णम् । भक्तिभिः बर्द्धकीनां सूक्ष्मचित्रशिल्पैः सूत्कीर्ण सुष्टु उत् निबिडं कीर्ण व्याप्तम् । तिग्मतेजसा अतिशयितशोभया आददत् आकर्षत् । / उपस्थितः समीपवर्तिभिः । अनलिकारिभिः न्म्स्कुर्व्द्भिः। उपायनानि गृहीत्वा समाक्रान्तः समागतः समाकीर्णम् । उन्मुखैः उत्सुकैः उदय प्रशस्तम् । कुब्जकैरा वतकावतं करजेः किरातानां स्वल्पशरीराणां smheshcaavtm। यदा कम्जैः कैरातकः किरातसमूहेश्यावृतम् ॥32-40॥स्वाजिय्क्तेनेति । वाजियतन र्थेनेत्य्त्र्। चरञ्जयन् समासैदित्यध्याहार्यम् । ततस्समासाद्येत्युत्तरलोके अनुवादात । वरूथिना "रथगुप्तिवंरुथो ना " इत्यमरः ॥ 41 ॥ तत इति । समाकुलोल्वणम् अतिशयेन समाकुलम् । वराहस्य रामस्येति शेषः ॥ 42 ॥ स इति । व्यपोह्य अतिक्रम्य शुद्धान्तम् अन्तःपुरम् । उपस्थितः प्राप्तः ॥ 43 ॥ स तवेति । प्रहष्टः For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. प्र्योज्ञाः॥44॥ महेन्द्रसद्मप्रतिममिति । वेश्म रामावासभूतं गृहराजम् ॥ 45 ॥ उपस्थितैरिति । कोव्या कोटिसङ्ख्यया । पराः पराईसङ्ख्यया च TI .a.kA. सङ्घययैः, सर्वान्तसङ्ख्या प्रार्द्ध्ः॥46॥ तत इति । प्रभिन्नं मत्तम् । "प्रभिन्नो गर्जितो मत्तः" इत्य्म्र्ः॥ 17 ॥ स्वलंकृतानिति । वल्लभान राज . स.15 प्रियान् ॥ 48 ॥ तदिति । अद्रिकूटाचलमेघसन्निभम् अदिशिखरेण निश्चलमेघेन च सदृशम् । महाविमानोत्तमवेश्मसङ्घवत् महाविमानसहितोत्तमवेश्म महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम् । ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः ॥ 45 ॥ उपस्थितैरञ्जलिकारकैश्च सोपायनैर्जानपदैश्च म्त्यैः। कोटया पराद्धैश्च विमुक्तयानैः समाकुलं द्वारपर्थ ददर्श ॥ 46 ॥ ततो महामेघमहीधरामं प्रभिन्नमत्यङ्कुशमप्रसह्यम् । रामौपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदन कायम् ॥ 47 ॥ स्वलंकृतान साश्वरथान सकुञ्जरानमात्यमुख्यान शतशश्च वल्लभान् । व्यपोह्य मूतः सहितान समन्ततः समृद्धमन्तःपुरमाविवेश ॥ 48 ॥ तदद्रिकूटाचलमेघसन्निभं महाविमानोत्तमवेश्मसङ्घवत् । अवार्यमाणः प्रविवेश सारथिःप्रभूतरत्नं मकरो यथार्णवम् ॥ 49 ॥ इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे पञ्चदशः srgH॥15॥ समूहयुक्तम् "विमानोऽस्त्री देवयाने सप्तभूमौ च समनि" इतिनिघण्टुः ॥ 19 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने र अयोध्याकाण्डव्याख्याने pnycdshssrgH॥ 15 // अतिहः, रामाभिषेकार्थकताः रामाभिषकार्थ प्रयुक्ताः जनानां गिरः शुश्राव । अथवारामाभिषेकप्रयोजनं कर्म कुर्वन्तीतिरामाभिषेकार्थकृताः तेषां गिरः शुश्रावोत योजना । अभिमङ्गलार्थाः अभितो मङ्गलप्रतिपादकः अर्थों यासां गिरा तास्तथा ॥ 44 ॥ 45 ॥ उपस्थितैरिति । कोटया कोत्तीस्ल्य्या। परार्धेश्च परार्द्ध । सङ्ख्यैश्च ॥ 46 ॥ तत इति । प्रभिन्नं मत्तम्, अत्यकुशम् अतिक्रान्ताङ्कुशम् । शत्रुञ्जयं शत्रुञ्जयाख्यं नागम् । उदनकायम् unntaaprshrii॥ 47 // 48 // तद 64 द्रीति । अद्रिकूटेन गिरिशिखरेण निश्चलमेघेन च तुल्यम् । महाविमानेभ्यः देवयानेभ्यः उत्तमानां वेश्मनां सङ्घस्तद्वत् ॥ 49 ॥ shriimheshvrtiirthvircitaayaa| श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पथदशस्सर्गः ॥ 15 ॥ For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 9 9 एवं सुमन्त्रस्य रामोपस्थानमुक्त्वा रामस्य दशरथोपस्थानमाह षोडशे-स तदित्यादि ॥ 1 ॥ 2 ॥ तनि0-जनाकुलं अभिषेकं द्रष्टुमागतपौरजानपदादिल जनसङ्कलम् अन्तःपुरद्वारं समतीत्य । द्वारस्यातिभोग्यतया क्लेशेन विश्लेषो व्यज्यते ॥ 1 ॥ तत्रेति । काषायिणः कापायवस्त्रधारिणः । रामप्रीत्यर्थमलङ्कार क्न्य्च्काल्ण्कृतानित्य्र्थ्ः। वृद्धान् पञ्चनवतिवयस्कान् । ते खल्वन्तःपुरे स्थाप्या भवन्ति । क्षेत्रपाणीन् यथा रामो धनुर्धत्वा लोकं रक्षयति तथा स तदन्तःपुरद्वारं समतीत्य जनाकुलम् । प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ 1 ॥ प्रासकार्मुकबिभ्रद्भि युवभिदृष्टकुण्डलैः । अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ 2 ॥ तत्र काषायिणो वृद्धान वेत्रपाणीन स्वलंकृ तान् । ददर्श विष्ठितान द्वारि स्यध्यक्षान सुसमाहितान् ॥ 3 ॥ ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः । सह सोत्पतिताः सर्वे स्वासनेभ्यः स्स्म्भ्र्माः॥4॥ तानुवाच विनीतात्मा सूतपुत्रः प्र्द्क्स्सिन्न्ः। क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति ॥5॥ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः । सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ 6 ॥ प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः। तत्रैवानाययामास राघवप्रियकाम्यया ॥ 7 ॥ तेपि वेत्राणि धृत्वा रामं रक्षन्तीति भावः । स्वलंकृतान् रामश्चक्रवर्तिगृहे कृतमजनो भुक्त्वा यदा पुनर्दिव्यान्तःपुरमुपयाति तदा चक्रवति । वदन्तरङ्गतया च तमुत्सङ्गे निवेश्य परिष्वज्य मध्यानाय विसर्जयन्ति तेन कुङ्कुमपङ्केः कस्तूरिकादिदिव्याङ्गरागैश्वालंकृतान् स्वलंकृतान् रामसीता लङ्कारेभ्योऽप्ययमलङ्कारोतिशयित इति भावः ॥ 3 ॥ 4 ॥ तानिति । प्रकर्षेण दक्षिणः प्रदक्षिणः । सेवानिपुण इत्यर्थः । "दक्षिणे सरलोदारो" इत्यमरः । तिष्ठतीत्यत्र इतिकरणं दृष्टव्यम् । तिष्ठतीत्याख्यातेत्यन्वयः ॥5॥6॥प्र्तिवेदित्मिति । प्रतिवेदितं द्वाःस्थैः निवेदितं पितुः अभ्य स इति । प्रविविक्ताम् असम्बाधाम् ॥ 1 ॥ प्रासकार्मुकविभ्रद्भिरिति । प्राप्तकार्मुकेत्यत्र 'सुपो मुलुक्-' इति द्वितीयाया लुक । यद्वा प्रासकार्मुकं बिभ्रतीति प्रास कार्मुकविभ्रतः तैः। द्विवचनापम् ॥ 2 ॥ तत्रेति । कापायिणः काषायवस्त्रधारिणः ॥ 3 ॥ 4 ॥ तानिति । प्रदक्षिणः सेवानिपुणः । क्षिप्रमिति द्वारि तिष्ठतीत्याख्यात ईंव्द्तेत्य्न्व्य्ः॥5॥6॥ प्रतीति । प्रतिवेदितं द्वास्स्थविज्ञापितं सुतं पितुरभ्यन्तरमाप्तम् आज्ञाय ज्ञ्यात्वा। तत्रैव सीतया सहावस्थानस्थल एव ॥ 7 ॥ 8 ॥ H सत्य-पुराणवित पुराणाम् अणः गतिः । गत्यर्थादणतेः भावे अकारप्रत्ययः । तं वेत्तीति पुराणविन् । अनेन राजभवनकौशलं सूल्यते ॥ 1 ॥ सभार्याय भार्यासहिताय, सभासु आर्याय वा । सभाना सकान्तीनाम् अर्याय स्वामिने वा । (सभाय च । इति पाठः) ॥ 6 ॥ %%%% For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir . bA.ga.भू.. ःउ न्तरम् अन्त्र्न्ग्ग्। तत्रैव यत्र सीतया सह स्थितः त्त्रैवेत्य्र्थ्ः। राघवप्रियकाम्यया राघवस्य दशरथस्य प्रियेच्छया । राम इत्यध्याहाराजातमिति । वैश्रवण TI.a.kA. सङ्काशं तद्वदनवधिकैश्वर्यसम्पन्नम् । यद्वा यथा वैश्रवणो दाता 'कामेश्वरो वैश्रवणो ददातु" itishruteH। तथा परिसरवर्तिनां स्वसौन्दर्यानुभवसर्वस्वं ददाती त्य्र्थ्ः। उपविष्टं 'सह पत्न्या विशालाक्ष्या नारायणमुपागमत्' इत्युक्तरीत्या भगवद्ध्यानपरतयावस्थितम् । स्वलंकृतं ध्यानानुकूलाञलियुक्तम् । दिव्य तं वैश्रवणसङ्काशमुपविष्टं स्वलंकृतम् । ददर्श सूतः पर्य3 सौवर्णे सोत्तरच्छदे ॥ 8 ॥ वराहरुधिराभेण शुचिना च सुग्न्धिना। अनुलिप्तं परायेन चन्दनेन परन्तपम् ॥ 9 ॥ स्थितया पार्श्वतश्चापि वाल्व्य्ज्ञ्ह्स्त्या। उपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ 10 ॥ मालालंकृतं वा तं सूतो ददर्श । उत्कर्षकाष्ठाभूमिभूतं रामं निकर्षसीमाभूमिभूतो ददर्श, कोऽयं भाग्यातिशय इति भाव्ः। पर्यङ्के तादृशैश्वर्य्यसामध्यनुरू पापूर्वसंस्थानप्रतिमाविशेषविशिष्टपर्यः । अत एप ह्युत्तरत्र "पर्यङ्कमय्यास्तरणं नानारत्नविभूषितम् । तमपीच्छति बैदेही प्रतिष्ठापयितुं त्वयि ॥ " इति सुयज्ञे तत् स्थापयिष्यति । सौवणे उपय्युपविष्टसदृशे । काञ्चनगिरिः कालमेघमिव रामं भासयतीत्यर्थः । सोत्तरच्छदे पुष्पहास सुकुमाररामदेहा नुगुणमृदुतरास्तरणयुक्त, पर्यङ्कविद्योक्तरीत्या मुक्तानुभाव्यदिव्यवेपमहो सूतोऽन्वभूदिति saushiilyaatishyoktiH|| 8 // सकचन्दनवनिताः' इत्युक्त भोग्यवस्तुष्वादो दिव्यमाल्ययोगमुक्त्वा दिव्यचन्दनयोगं दर्शयति-वराहरुधिराभेणेति । वराहरुधिरमतिरक्तवर्णमिति प्रसिद्धम् । तत्सदृशेन कुङ्कममित्र तयेतिभावः । सीताकरकमलानुलिप्ततया तत्कान्तिमिश्रत्वमुच्यते । शुचिना सीताकरस्पर्शपूतेन । तत्करस्पर्शकृतशैत्यविशेष समुच्चिनोति cshbdH। सुगन्धिना 'सर्वगन्धः' इत्यस्य श्रियोप्यविशेषात्तत्करस्पर्शजनितनिवधिकगन्धेन । पराद्धन कान्तानुलिप्ततया श्रेष्ठेन चन्दनेन । अनुलितं पश्चाद लिप्तम् । अनेन सीताङ्गरागकरणानन्तरत्वं गम्यते । परन्तपम् एतादृशसौन्दर्यानुभवविरोधिनिवर्तकम् ॥ 9 ॥ अथापाकृतवनितायोगं दर्शयति-स्थिती येति । चापीति निपातः पूर्वोक्तसमुच्चये । पार्थतः स्थितया चन्दनानुलिप्तगात्रं कान्तं कृत्वा वालव्यजनं हस्ते कृत्वा पार्श्वे स्थितया सीतया भूयः उपेतं । वराहेति । पराध्येन श्रेष्ठेन । भूयैत्यस्य विराजमानमिति शेषः । ददर्शति पूर्वेण सम्बन्धः । स्थितयेत्यत्र भूयःशब्दप्रयोकुरयमभिप्रायः-यः केवल एवं सकल लोकहदयानि हरति सः सीतया सहितः किंपुनरिति ॥ 9 ॥ 10 ॥ For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कारण गाढमामि । अशा इत्यत्र विराजमानमित्रि शेष इत्याहुः । तदानीन्तना विनयेन पार्श्वतश्चामरमुपवीज्य पुनस्तात्कालिकसुषमाविशेषबलात्कारेण गाढमाश्लिष्टम् । भूय इत्यत्र विराजमानमिति शेष इत्य्प्याहुः। त्दानीन्त्ना। तिशयं दृष्टान्तमुखेन स्पष्टीकरोति चित्रयेति । चैत्रपौर्णमास्यां चित्राख्यतारकयोपेतम् उदितं शशिनमिव स्थितम् । चित्रयेत्यनेन तत्कृतातिशय उक्त्ः। उपेतमित्यनेन रक्तवर्णत्वम् शशिनमित्यनेन सीतालिङ्गनोन्मृष्टचन्दनवक्षस्कत्वमुक्तम् । एवम्भूतं ददर्शति दृष्टिसाफल्यमुक्तम् ॥ 10 ॥ शिरसो वाचश्च । तं तपन्तमिवादित्यमुपपन्नंस्वतेजसा । ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ 11 ॥ प्राञ्जलिस्तु सुखं दृष्ट्वा विहार शयनासने । राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ 12 ॥ कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति । महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥ 13 ॥ एवमुक्तस्तुसंहृष्टो नरसिंहो म्हाद्युतिः। ततः सम्मानयामास सीतामिदमुवाच ह ॥ 14 ॥ देवि देवश्च देवी च समागम्य म्द्न्त्रे। मन्त्रयेते ध्रुवं किञ्चिदभिषेचनसंहितम् ॥ 15 ॥ साफल्यमाह-तमिति । ववन्द इति शिरस ताफल्यमुक्तम् । वन्दीति वाक्साफल्यम् । वरदं स्वानुभवरूपवरप्रदम्, विनीतवत् विनीतो यथा साष्टाङ्गं वन्दत त्थेत्य्र्थ्ः॥ 11 ॥ तनिक-आदित्यमित्येकत्वमविवक्षितम् । दिवि सूर्यसहस्रति वाक्यान्तरानुरोधात् । यहा आदित्यमिवेत्युक्ते विवक्षितसिद्धावपि त्प्न्त्मादित्य्मिवे। त्युक्त्या युगपदुदितरविसहस्रसमुदिततेजःपुअमिव तपन्तमिति लायते । तेनाभूतोपमा व्य्ज्य्ते। स्वतेजसेति स्वाभाविकासाधारणतेजसा न वन्यकतेन अन्यसाधारणेन चेत्यर्थः । तपन्तमादित्यमिव तेजसोपपन्नमितिसम्बन्धः । इन्दीवरश्याममिति स्वभावतः श्मामवर्णस्यादित्यवर्णत्वोक्त्या प्रदीपे vaya'ntarasthitanIlavyaktivat परितः प्रमृत । शुकभास्वरतेजःपुअवच विग्रहकान्त्योर्व्यवस्थिति?त्यते । तं वैश्रवणेत्यारण्य स्वतेजसेत्यन्तेन ध्येयशुभाश्रयाकारविशेषो व्यज्यते ॥ 11 ॥ प्राञ्जलिरिति । विहारशय । / नासन इति द्वन्द्वकवद्भावः । विहारः ग्तिः॥ 12 ॥ कौसल्येति । सुप्रजाः, tvyetishessH। यदा कौसल्पायाः सुप्रजः सुपुत्र! असिच्प्र्त्य्यान्त्ः॥13॥ एवमिति । सम्मानयामास, सूतमितिशेषः । / 14 ॥ देवीति । मदन्तरे मदर्थम् । "अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादयें" इत्यमरः । अभिषेचन । तमिति । विनीतवत् विनीतः सन् ॥ 11 ॥ प्राञ्जलिरिति । बिहारशयनासन इत्येकवद्भावः । राज्ञ एकान्तविहारशयनासनेषु राजसत्कृतः सुमन्त्रः राज्ञ एकान्त विहारादिप्वपि समीपवर्तीत्यर्थः ॥ 12 ॥ कौसल्येति । कौसल्या सुप्रजाः सुपुत्रेण त्वयेति shessH॥ 13 ॥ 14 // देवीति । हे देवि ! देवश्च देवीच मातापितरौ । मदन्तरे मदर्थे । अभिषेचनसंहितम् अभिषेकोपयुक्तम् । किश्चित् किश्चिद्विचारोपेतम् । ध्रुवं मन्त्रयेते विचारं कुर्वाते ॥ 15 ॥ For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 66 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | संहितम् अभिषेचनसम्बन्धि मदर्थं किञ्चिन्मन्त्रयेते विचारयतः ॥ 15 ॥ महिष्या सहेत्युक्तत्योन्नेयमर्थं दर्शयति- लक्षयित्वेति । सुदक्षिणा सुकुशला अत एव राज्ञोऽभिप्रायं लक्षयित्वा वृद्धत्वात् भरतागमनपर्यन्तं न विलम्बः कार्य इति राजाशयं ज्ञात्वा मत्प्रियकामा सती राजानं प्रति मदर्थे मदाभिषेकं सञ्चो दयति । एतदानुकूल्यं त्वत्सौभाग्यफलमित्याह मदिरेक्षण इति ॥ 16 ॥ सन्दिग्धोक्ति जनितां सीताशङ्कां वारयति सेति । प्रहृष्टा मयीतिशेषः । हित लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा । सञ्चोदयति राजानं मदर्थं मदिरेक्षणे ॥ 16 ॥ सा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी । जननी चार्थकामा मे केकयाधिपतेः सुता ॥ 17 ॥ दिष्ट्या खलु महाराजो महिष्या प्रियया सह । सुमन्त्रं प्राहिणोद्भूतमर्थकामकरं मम ॥ 18 ॥ यादृशी परिषत्तत्र तादृशो दूत आगतः । ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ 29 ॥ हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् । सह त्वं परिवारेण सुखमास्व रमस्व च ॥ 20 ॥ पतिसम्मानिता सीता भर्त्तारमसितेक्षणा । आद्वारमनुवत्राज मङ्गलान्यभिदध्युषी ॥ 21 ॥ कामा, लोकस्येतिशेषः । महाराजं भर्तारम् अनुवर्तिनी मे अर्थकामा, भवतीति शेषः ॥ 17 ॥ 18 ॥ यादृशीति । तत्र अन्तःपुरे । यादृशी परिषत् परि सरवर्ती जनः, तादृशस्तत्तुल्यो दूतः ॥ 19 ॥ इन्तेति । इन्तेति हर्षे । परिवारेण परिचारिकासङ्गेन । रमस्व वृत्तकीर्त्तनेन रता भव ॥ 20 ॥ अथ सीता रामस्य सौन्दर्यालंकृतिविशेषानालोक्य किंवा भविष्यतीति कलुषितहृदया तस्मै मङ्गलमाशासानानुव्रजति-पतिसम्मानितेति । पतिसम्मानिता अत्र महिष्या सहेत्युक्त्या उन्नेयार्थमुत्रयति-लक्षयित्वेत्यादिश्लोकद्वयमेकं वाक्यम् । केकयाधिपतेः सुता स्वस्य हिताय राजसौमुख्यादिप्रयोजनाय । कामम् अत्यन्तं राजानमनुवर्तत इति हितकामानुवर्तिनी जननी मे अर्थकामा मदर्थवृद्धयपेक्षिणी सा कैकेयी वृद्धेन मया अविलम्बेन रामाभिषेकः कार्य इति राज्ञो ऽभिप्रायम् । लक्षयित्वा आलोच्य सुदक्षिणा समर्थ अत एव राज्ञः प्रियकामा हृष्टा सती मदर्थं मदभिषेकं प्रति रञ्जयतीति राजा तं महाराजं चोदयतीति मन्य इत्यन्वयः ॥ 16 ॥ 17 ॥ कुत एवमित्यत आह-दिष्टयेति । मम अर्थकामं करोतीति तथा सुमन्त्रं प्राहिणोत ॥ 18 ॥ यादृशीति । तत्र अन्तःपुरे । यादृशी मदर्थैकप्रयोजना परिषत्, तादृशः मदर्थैकप्रयोजनः ॥ 19 ॥ हन्तेति । हन्तेति हर्षे । परिवारेण सखीसङ्गेन सह सुखम् अन्वतिष्ठ रमस्व ॥ 20 ॥ पतीति सत्य0 - प्रयोजनकामेति प्रयोक्तन्ये यदर्थकामेति पुनः पुनराह तेन मन्निवृत्तिकामेत्यर्थो रामस्य संमतः सत्य अप्रति पदमवसम्मत इति ज्ञायते । / 17 / / For Private And Personal Use Only // 66 //
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsur Gyarmandir पत्या स्वकण्ठादुन्मुच्य दत्तमुक्तामालिकेत्यर्थः । पादपल्लवस्पर्शपूर्वकं सान्वितोत भ्त्त्त्तार्काः। तदईवज्ञापनाय तलक्षण्यं दर्शयति सीतेति । सीता लाङ्गलपद्धतिः, तज्जत्वात्सीता । अयोनिजाभावेन स्वस्माद्विलक्षणायां तस्यां तादृशी प्रीतिरुचितेवेति भावः । असितेक्षणा रामेण मालायां दत्ताया मियमपि लोचनाभ्यां कुवलयमालां दत्तवती । भरिमाद्वारमनुवबाज आत्मानमनवरतं हृदये विभ्रतो रामस्य विरहासहतया स्वगमनयोग्यदेशपर्य्यन्त राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् । कर्तुमर्हति ते राजा वासवस्येवलोककृत् ॥ 22 ॥ दीक्षितं व्रतसम्पन्नं वराजिनधरं shucim। कुरङ्गशृङ्गपाणि च पश्यन्ती त्वां भजाम्यहम् ॥ 23 ॥ पूर्वी दिशं वचधरो दक्षिणां पातुते य्म्ः। वरुणः पश्चिमामाशां धनेशस्तूत्तर दिशम् ॥ 24 ॥ मनुजगाम । मङ्गलान्यभिदध्युषी अभिध्यायन्ती किमस्य सौन्दर्य्यस्य हानिर्भविष्यतीति कलुषितहृदया मङ्गलाशासनपूर्वकमनववाज ॥21॥म्ला भिध्यानमेव दर्शयति-राज्यमिति । द्विजातिभिः ब्राह्मणेः जुष्टं सेवितं राजसूयाभिषेचनं राजसूययागे योऽभिषेकः 'अथाभिषिच्यते' इत्युच्यमानः तदर्हम् अनेन महाराज्यवत्त्वं गम्यते । कर्तुं दातुम् । लोककृत् ब्रह्मा ॥ 22 ॥ दीक्षितमिति । दीक्षितं सकृष्णाजिनम् । नवनीताभ्यक्तं यजमानवेषं द्रष्टुमिच्छामीत्याह व्रतसम्पन्नम् । ऋषिणोपवस्तव्यमित्युक्ते मम सौकुमार्यानुगुणमेवमुक्तमिति मत्वा चतुर्गुणमुपवासं करोति shrddhyaa। तदाह स्म्प्न्न्मिति। वराजिनधरं वस्त्र धारणादप्यजिनधारणस्योत्कर्ष उच्यते । शुचिं कामपि स्त्रियं मास्पृश धर्मपत्नीत्वेन सीतास्पर्श न दोष इति मुनिनोक्तेपि शङ्कया सीतावस्त्रदशास्पशैपि सानं करोति । कुरङ्गशृङ्गपाणि च एकवस्त्रधरो धन्वीत्येतदपेक्षया कण्डूयनाथै कृष्णविषाणकृतशोभातिशय उच्यते । पश्यन्तीत्वां भजाम्यहं भाविफला पापेक्षायां कतायामान्तरालिकफलमर्थसिद्धमेव । अतोऽभिषेकान्तरायविरहो न प्रार्थित्ः। यथा सावित्री भत्तारं दर्शयित्वानेनाहमनेकपत्रा स्यामित्यथित व्ती। तेन सिद्धं भर्तुः पूर्णायु प्रार्थनम् । तद्वत् पश्यन्तीति हेतौ शत्प्रत्ययः । drshnaarthmityrthH| दर्शनार्थ हि भगवन्तं भजन्ते अत इयमपि तथैवाह ॥ 23 ॥ पूर्वामिति । उत्तरी दिशमित्यनन्तरं इति मङ्गलान्यभिदध्युषीति योज्यम् । भर्तृविषयत्वेन न वाचोक्तवतीति भाव्ः॥24 ॥ अभिदध्युषी अभिध्यायन्ती ॥ 21 ॥ राज्यमिति । इदानीं राज्यं राज्यसिद्धि प्रति द्विजादिभिर्जुष्टं प्रयुक्तम् आभिषेचनं यौवराज्याभिषेचनं कर्तुम् अहति । कालान्तर राजसूयाहमहाराजाभिषेचनमपि करोतु, लोककृत ब्रह्मा । ततो राजसूययागे दीक्षितत्वादिधर्मकं त्वां भजामि भजिष्ये ॥ 22-24 ॥ For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 67 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin atheti / कृतकौतुकमङ्गलः अनुष्ठिताभिषेकार्थमङ्गलः ॥ 25 ॥ पर्वतादिति । द्वारि प्रथमद्वारि । प्रह्लाअलिपुटम् अञ्जलिपुटोऽस्यास्तीत्य अलिपुत्त्ः। मत्वर्थी योच्प्रत्ययः । प्रहृश्वासाव अलिपुटश्वेति कर्मधारयः । तम् ॥ 26 ॥ अथेत्यादिश्लोकद्वयम् । अर्थिनः रामदर्शनार्थिनः अभिषेकार्थिनो वा । वैयात्रं व्याघ्र चर्मपरि अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः । निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ 25 ॥ पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः । लक्ष्मणं द्वारि सोपश्यत् प्रह्वाञ्जलिपुटं स्थितम् ॥ 26 ॥ अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः । स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ 27 ॥ ततः पावकसङ्काशमारुरोह रथोत्तमम् । वैयाघ्रं पुरुषव्याघ्री राजतं राजनन्दनः ॥ 28 ॥ मेघनादमसम्बाधं मणिहेमविभूषितम् । मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ 29 ॥ करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः । हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् । प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ 30 ॥ स पर्जन्य इवाकाशे स्वनवानभिनादयन् । निकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमाः ॥ 31 ॥ छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः । जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ॥ 32 ॥ ततो हलहलाशब्दस्तुमुलः समजायत । तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥ 33 ॥ वृतं " द्वैपवैयाघ्रादञ् " इत्यञ् । राजतं रजतविकारम् । राजन्तमिति च पाठः ॥27॥28॥ मेघनादमित्यादि । मेघस्येव नादो यस्य स मेघनादस्तम् । असम्बाधं सम्बाधरहितम् । उचितविस्तारमित्यर्थः ॥ 29 ॥ करेणुशिशुकल्पैरिति । करेणुशिशुकल्पैः कलभसदृशैः ॥ 30 ॥ स इति । आकाशे स्वन वान् नादवान् । पर्जन्य इव मेघ इव । "पर्जन्यौ रसदब्देन्द्रौ " इत्यमरः । अभिनादयन् रथेन दिश इति शेषः । महेन्द्रशब्दः उदद्याद्विपरः ॥ 31 ॥ छत्र । चामरपाणिरिति । एकहस्तेन छत्रम् अपरहस्तेन चामरं च धारयन्नित्यर्थः । जुगोप आतपादिभ्यः इति भावः ॥ 32 ॥ तत इति । हलहलाशब्दः कलकला अथेति । कृतकौतुकमङ्गलः अनुष्ठिताभिषेकार्थमङ्गलः ॥ 25 ॥ 26 ॥ अर्थिनः अभिषेकार्थिनः ॥ 27 ॥ तत इति । वैयाघ्रं व्याघ्रचर्मयुक्तम् ॥ 28 ॥ मेघनादमिति । अस बाधं विपुलम् ॥ 29 ॥ करेण्विति । करेणुशिशुकल्पैः कलमनिभैः ॥ 30 ॥ स पर्जन्य इति । आकाशे स्वनवान् नादवान् पर्जन्य इव नादयन, रथस्वनेन दिशो नाद यत्रित्यर्थः ॥ 31 ॥ 32 ॥ तत इति । हलहलेत्यनुकरणम् । तस्येति सप्तम्यर्थे षष्ठी । तस्मिन्निष्क्रमणकाले ॥ 33 ॥ 34 ॥ For Private And Personal Use Only TI.a.kAM. sa0 16 // 67 //
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie ca शब्दः । तस्य निष्कममाणस्य तस्मिन्निष्कममाणे सति जनौ घस्य हलहलाशब्द इत्य्न्व्य्ः॥ 33 ॥ तत इति । हयनागशब्दो तदारुढपरौ ॥ 34 ॥ अग्रत इति । रूपिताः लिप्ताः । आशंसवः रामश्रेय आशंसमानाः ॥ 35 / / तत इति । ततः तत्र वीथ्याम् । तदा निर्गमनकाले ॥ 36 ॥ हर्म्यवाता ततोहयवरा मुख्या नागाश्च गिरिस्न्निभाः|अनुज्ग्मुस्त्दा रामं शतशोऽथ सहस्रशः ॥ 34 ॥ अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः । खड्गचापधराः शूरा जग्मुराशंसवो जनाः ॥ 35 ॥ ततो वादिवशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम् । सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ॥ 36 ॥ हर्म्यवातायनस्थाभिभूषिताभिस्समन्ततः । कीर्य माणः सुपुष्पौधैर्ययौ स्त्रीभिररिन्दमः ॥ 37 ॥ रामं सर्वानवद्याङ्गयो रामपिप्रीषया ततः । वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ॥ 38 ॥ नूनं नन्दति ते माता कौसल्या मातृन्न्द्न्। पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्य मवस्थितम् ॥ 39 ॥ सर्वसीमन्तिनीभ्यश्च सीतां सीम्न्तिनीव्राम्। अमन्यन्त हि ता नार्यों रामस्य हृदयप्रियाम् ॥ 40 ॥ तया सुचरितं देव्या पुरा नूनं महत्तपः । रोहिणीव शशाङ्केन रामसंयोगमाप या ॥ 41 ॥ इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः । शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ 42 ॥ स राघवस्तत्र कथाप्रपञ्चान् शुश्राव लाकस्य समागतस्य । आत्माधिकारा विविधाश्च वाचः प्रष्टरूपस्य पुरो जनस्य ॥ 43 ॥ यनस्थाभिरिति । हर्म्यवातायनस्थाभिः प्रासाद्गवाक्षस्थाभिः ॥ 37 ॥ राममिति । रामपिप्रीपया राम्प्रीन्न्नेच्छ्या। ववन्दिरे तुष्टवुः । " वदि । अभिवादनस्तुत्योः" इति धातुः॥38॥ स्तुतिप्र्कार्मेवाः-नून्मित्यादि। नन्दतीत्यत्रेतिकरणं द्रष्टव्यम् । तस्य ववन्दिर इति पूर्वण स्म्ब्न्ध्ः॥ सिद्धयात्रं सफलगमनं अतएव पित्र्यं राज्यम् । अवस्थितं अधिषितम् ॥ 39 ॥ उत्तरश्चोकायहेतुत्वेनाइ-सर्वेति । हि यस्मात्कारणात् । एवं तस्मात् तया सुचरितमित्युक्तरीत्या प्रमदाभिरुदीरिता इति योजना ॥ 40-42 / / स इति । कथाप्रपञ्चान् लोकिककथाविस्तारान् । आत्माधिकाराः आत्मान अग्रत इति । आशंसवः भद्रमिति शेषः ॥ 35 ॥ 36 ॥ हम्येति । वातायनंगवाक्षः ॥37॥राम्मिति । रामपिनीषया रामप्रीणनेच्छया । ववन्दिरे अस्तुवन् ॥ 38 ॥ स्तुति प्रकारमेवाह-नूनमिति निन्दतीत्यत्रेतिकरणं दृष्टश्यम् । उपस्थितं प्रात्व्न्त्म्। सिद्धयात्रं सफलगमनम् ॥ 39 ॥ सर्वेति । दि यस्मात् ता नार्यः सीता सर्वसीमन्तिनीभ्यो बराममन्यन्त, तस्मात्प्रमदाभिरुदाहता तया सुचरितमित्यादिवाचः शुश्रावेति सम्बन्धः ॥ 40-12 ॥ स इति । आत्माधिकाराः आत्मानमधिकृत्य प्र्वृत्ताः॥43॥ For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahar Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie vA.rA.bha. // 6 // मधिकृत्य प्रवृत्ताः । पुरः पुरस्य सम्बन्धिनो जनस्य ॥ 43 ॥ एष इति । श्रियं गमिष्यन् गच्छति श्रियं प्राप्तुं गच्छति ॥ 44 ॥ लाभ इति । अस्य TI.a.kA. जनस्यायमेव लाभः यदेष सर्व राष्ट्र प्रपत्स्यते अस्मिन् मनुजाधिपे सति कश्चित् जातु कदाचित् । किञ्चनाप्यप्रियं प्रियाभावं दुःखमनिष्टं च न पश्येत् । / ॥ 45 ॥ सघोषवद्भिरिति । स्वस्तिकसूतमागधैः स्वस्तिकाः जयजयेतिमङ्गलं प्रयुञ्जानाः, बन्दिनः इत्यर्थः । सूताः ब्राह्मण्यां क्षत्रियाजाताः सार्थ्ये। एष श्रियं गच्छति राघवोऽद्य राजप्रसादादिपुलां गमिष्यन् । एते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता ॥ 44 ॥ लाभो जनस्यास्य यदेष सर्व प्रपत्स्यते राष्ट्रमिदं चिराय । न ह्यप्रियं किञ्चन जातु कश्चित् पश्यन्न दुःखं मनुजाधिपेऽस्मिन् ॥ 45 ॥ स घोषवद्भिश्च हयैर्मतङ्गजैः पुरस्सरैः स्व्स्तिक्सूत्माग्धैः। महीयमानः प्रवरैश्च वादकैरभिष्ठतो वैश्रवणो यथा ययौ ॥ 46 ॥ करेणुमातङ्गरथाश्वसङ्कलं महाजनौघप्रतिपूर्णचत्वरम् । प्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ॥ 46 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशः सर्गः ॥ 16 ॥ स्तुतिकर्मणि च नियुक्ताः । "ब्राह्मण्यां क्षत्रियात्सूतः" इत्यमरः । मागधाः क्षत्रियायां vaishyaajaataaH| राज्ञा प्रबोधनकर्मणि नियुक्ताः "मागधःक्षत्रि याविशोः" इत्य्म्र्ः॥46॥ करेण्विति । रामो महापथं ददशेत्यन्वयः ॥ 17 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पोडशः सर्गः ॥ 16 ॥ एष इति । राघवः विपुलां श्रियं गमिष्यन् गच्छतीति योजना । सर्वसमृद्धकामः समृद्धसर्वकामः ॥ 43 ॥ लाभ इति । एष सर्व राष्ट्र प्रपत्स्यत इति यत् अयमेव लाभः,II अस्मिन् रामे मनुजाधिपे । कश्चन यः कश्चिदपि, किचन स्वल्पमपि अप्रियं प्रियाभावम् , दुःखमनिष्टप्राप्तिं च जातु कदाचिदपि । न पश्येत् न प्राप्नुयात् ॥ 44 ॥ 45 ॥ स घोषवद्भिरिति । स्वस्तिकाः जयजयतिवादिनो बन्दिन इत्यर्थः । सूताः ब्राह्मण्यां क्षत्रियाजाताः, क्षत्रियाय वैश्याजाताः मागधाः । एते राज्ञः प्रतिबोधन कर्मणि युक्ताः ॥ 46 ॥ 47 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्याकाण्डव्यायायां षोडशः srgH॥ 16 ॥ % 4 For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie atha रामस्य राजसमीपगमनं सप्तदशे-स राम इत्यादि । पताकाध्वजसम्पन्नं पताकाः अनामाङ्किताः, तदङ्कितानि ध्वजानि ॥ 1 ॥ सगृहेरिति । मध्येन वीथीमध्येन । प्रकृत्यादितात्तृतीया ॥ 2 ॥ कीदृशं राजमार्ग ययावित्याकांक्षायामाह-चन्दनानामित्यादिना । क्षीमकौशाम्बरस्य क्षौम सरामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः । पताकाध्वजसम्पन्नं महाहागरुधूपितम् । अपश्यन्नगरं श्रीमानानाजनसमा कुलम् ॥ 1 ॥ स गृहैरभ्रसङ्काशैः पाण्डरैरुपशोभितम् । राजमार्ग ययौ रामो मध्येनागरुधूपितम् ॥ 2 ॥ चन्दनानां च मुख्यानामगरूणां च सञ्चयैः । उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ॥ 3 ॥ अबुइद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि । शोभमानमसम्बाधैस्तं राजपथमुत्तमम् ॥ 4 ॥ संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि । ददर्श तं राजपथं दिवि देवपथं यथा ॥ 5 ॥ द्ध्य्क्स्स्थ्विलाज्धूपैर्ण्ग्रुच्न्द्नैः। नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् ॥ 6 ॥ दुकूलम् । "क्षोमं दुकूलम्" इत्यमरः । कौशाम्बरं कौशेयम् । अविद्धाभिः अकृतरन्ध्राभिः, नूतनाभिरिति यावत् । स्फाटिकैः स्फ्त्तिकैः॥ स्वार्थे अण्प्रत्ययः । तं राजपथं सकलभाग्ययुक्तम् राजमार्गमित्यर्थः । यद्वा प्रथमस्य राजपथपदस्य ददर्शेत्यनेन सम्बन्धः । द्वितीयस्य वक्ष्यमाणेन ययावित्यनेन सम्बन्धः ॥ 3-5 ॥ दध्यक्षतहविरित । अभ्यर्चितचत्वरं प्रतिपूजिताङ्गणम् " अङ्गणं चत्वराजिरे " इत्यमरः । सराम इति । पताकाध्वजसम्पन्नम् पताकाभिः नामाङ्किताभिः, ध्वजैः ग्रुद्दादिचिह्नितैः॥1॥ स गृहेरिति । मध्येन उभय श्रेणीमध्यदेशेन ॥ 2 ॥ कीडशं राजमार्गमत आह-चन्दनानामिति । क्षीमकौशाम्बरस्य च क्षीमं दुकूलम् , कौशाम्बर कोशयम् ॥ 2 ॥ अविद्धाभिः प्रथमोक्तराजपथमित्यस्य ददशेत्यनेन स्म्ब्न्ध्ः। द्वितीयोक्तराज पथमित्यस्य उत्तरोक्तेन ययावित्यनेन सम्बन्धः । शोभमानमिति । असम्बाधैः विविच्य स्थापितेः ॥ 4 ॥ पण्यैः क्रयद्रव्यैः ॥ 5 ॥ दधीति । अचिंतचत्वरं। सत्य-सम्प्रष्टसुद्धजनः सम्प्रष्टाः सम्यकप्रहाभूताः । अतीतण्य?प्रष्टशब्दः । सुहृदः शोभनमनस्काः जनाः येनेति वा । रामस्स इत्यनुक्त्वा उक्त्वा च सराम रति सदा सदार एवं रचूदार इति मावमाविधकार कविरिति शेयम् । पताकाचजसम्पन्नम्-पताका सौभाग्य तस्याः वजाः तासूचकाः केतवः । " पताका वैजयन्त्यां स्यात्सौभाग्ये नाटकाङ्कयोः " इति मेदनी । " बजः मताका केतुब" इति धनापः । प्ताका। अनामादिताः, सवितानि पजानि तेर्गकतादिचिहः इन्युभये व्याकरणे निर्मूलभावादालोचनीये । श्रीमान् रामः । नानाजनसमाकुलम्-नानाविधाः जनाः जन जन्म न विद्यते जनं येषा ते अजनाः, तदुपलक्षितजरामरणादिरहिताः मुक्तास्तरसमाकुलं नगरं यत्युत्तरादाकृष्यते । प्रादुर्भावार्थाजनेः " हलच" इति धनि "जनिवघ्योष" इति विनिषेचे जनेतिरूपम् । 'जनं जननम् भर्दयतीति जनार्दनः 'पति गीताभाष्योतिः । तथाच मुक्तस्थाने स्वधामेव रामो नगरमिदं ददर्शति दृष्टान्तदाष्टान्तिकतया वा योजना द्रष्टव्या । समन्वित मिति पाडे तु ष्टोऽर्थः । नानाजनाय ते समनयो मन्त्रजपपराः तः इतं प्राप्तम । विशेषणविशेष्यत्वस्य कामचारित्वान पौर्वापर्यप्रन्युक्तानुपात्तिः ॥ 1 ॥ For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA. // 69 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथार्हमिति वीक्षण भ्रूक्षेपवचनाञ्जलिप्रणामादिभिरित्यर्थः ॥ 6 ॥ 7 ॥ पितामहैरिति । अद्याभिषिक्तस्त्वं पितामहाद्यैराचरितं तं प्रसिद्धं मार्गे मर्यादामनुपालय ॥ 8 ॥ यथेति । रामे राजनि सति । सर्वे वयं ततः पूर्वस्मात्र सुखतरं यथा भवति तथा वत्स्यामः ॥ 9 ॥ अलमिति । भुक्तेन आशीर्वादान बहून शृण्वन् सुहृद्भिः समुदीरितान् । यथा चापि सम्पूज्य सर्वानेव नरान् ययौ ॥ 7 ॥ पितामहैराचरितं तथैव प्रपितामहः । अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ॥ 8 ॥ यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः । ततः सुखतरं रामे वत्स्यामस्सति राजनि ॥ 9 ॥ अलम हि भुक्तेन परमार्थैरलं च नः । यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ 10 ॥ ततो हि नः प्रियतरं नान्यत् किमिद्भविष्यति । यथाभिषेको रामस्य राज्येनामिततेजसः ॥ 11 ॥ भोजनेन । परमार्थैः परमपुरुषार्थसाधनभूतैः, जपहोमध्यानादिभिरित्यर्थः । राज्ये प्रतिष्ठितं अभिषिक्तम्, पुनः स्वगृहाय निर्यान्तम् । यथा यथावत् पश्याम । प्रार्थनायां लोट् ॥ 10 ॥ तत इति । राज्येनाभिषेको राज्यायाभिषेकः । स यथा प्रियतरस्तथा ततोऽन्यत्प्रियतरं किञ्चिन्नास्ति ॥ 11 ॥ पूजिताङ्गणम् । यथा वा यथार्हमेव रक्षणोक्तिभ्रूविक्षेपणवचनाञ्जलिभिर्यथोचितमित्यर्थः ॥ 6 ॥ 7 ॥ पितामहेरिति । आचरितम् अनुष्ठितम्, अभिषिक्तोनुपाल येति वृद्धानां वचनम् ॥ 8 ॥ यथेति । रामे राजनि सति ततोपि सुखतरं वत्स्यामः ॥ 9 ॥ अलमिति । रामं राज्ये प्रतिष्ठितम् अभिषिक्तम् । राजमार्गे निर्यान्तम् अद्य पश्याम यथा साक्षात्कुमों यदि एतत्सुखलाभो यदि तदा भुक्तेन ऐहिकविषयेण तज्जन्यसुखेन च तथा परमार्थः परमैः श्रेष्ठैः अर्थः स्वर्गादिभिः तज्जन्य सुखैश्च नः अस्माकम् अलं मास्तु ॥ 10 ॥ कथमेवमित्यत आह- तत इति । अमिततेजसः रामस्य, राज्येन राज्य्प्राप्तिहेतुना। अभिषेको यथा अभिषेक इति यत् सत्य0 - समुदीरितानित्यत्र समुद्र इत्यपि पदविभागः । एतेन नित्यमुदो रामस्य सुहृदीरिताशीर्वादश्रवणं तदनुजिघृक्षयेत्युक्तं भवति ॥ 7 ॥ पितृपितृभिः पितामहः । तत्पितृभिः प्रपितामहः । पितामहेरितिछेदो या पितेति प्रथमा तृतीयार्थे यः पिता तेनेति शेषो या । पित्रा दशरथेन । महत्सबै रित्यस्य ययाविति पूर्वेणान्वयः । एतेनोत्तरत्र पित्रेत्यनुवादायोग इति निरस्तम् ॥ 8 ॥ पितामहः पितामहादिभिः । कर्णा च सप्तानाम् ' इत्यत्र यहुवचनमापर्थे यथा चित्रा लालिताः यथा च पितामहादिभिः तथा त्वया लालितास्सन्तो वत्स्याम इति लालनं त्रितयसाधारणम् । ततः सुखतरमिति विशेषोक्तेः । " शैला इवोजताः सन्तः किन्तु प्रकृतिकोमला "इतिवयतिरेकालङ्कारः ॥ 9 ॥ भुक्तेन मावे क्तः । भोजनेन अहम् परमा अर्थ येभ्यस्तैः परमार्थेः इतरविषयेरलम् । "अलं भूषणपर्याप्तिवारणे च निरर्थके " इतिविश्वः । भोजनादि निरर्थकमिति मावः । एतेन "नमः स्वस्ति" इत्यनेन चतुर्थ्या मान्यत्वात् कथं तृतीयेति शङ्कानवकाशः तत्र पर्याप्त्यर्थालंशब्दयोग एवं चतुर्थ्याः काशिकादावुकेरिति भावः । तत्प्राप्यफलस्य तादृशराम दर्शनेन सिद्धेः । परमार्थः परमाः प्रमाणानि वेदान्ता इति यावत् । विचारितस्तदर्थस्तमितिवार्थः ॥ 10 ॥ प्रियतरमित्येतयित्यासेनाभिषेकपदेनाप्यन्वेति । यचाभिषेकः वियतरः तथान्यप्रियतरं नास्तीत्यर्थः । For Private And Personal Use Only TI.a.kA. sa0 [17 // 69 //
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir एता इति । उदासीनः स्तुतिश्रवणेन निर्विकार्ः। आत्मसम्पूजनीः आत्मसम्पूजाजननीः म्नोह्र्स्स्ज्ञ्नीर्वा। महापथं राजमार्गम् ॥ 12 ॥ नहीति । / कश्चिदपि नरः मनश्चक्षुषी वा तस्मात् अपाक्रष्टुं निवर्तयितुं न शक्रोति किमुत नारीजन इतिभावः । अतिकान्ते दूरगतेऽपि किमुत सन्निहित इत्या एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः । आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् ॥ 12 ॥ न हि तस्मान्मनः कश्चिचक्षुषी वा नरोत्तमात् । नरः शनोत्यपाष्टमतिक्रान्तेऽपि राघवे ॥ 13 ॥ यश्च रामं न पश्येत्तु यं च रामो न पश्यति । निन्दितः स वसेल्लोके स्वात्माप्येनं विगर्हते ॥ 14 ॥ शयः ॥ 13 ॥ यश्चेति । चकारो भित्रकमः । रामं च दर्शनकाल एव परिपूर्णामृतसरसि मजयन्तमपि । यस्तु अतिशयितवैलक्षण्यसम्प नोपि । न पश्येत् स्तुतिसल्लापसत्कारायभावेपि अचेतनविलक्षणाकारेण चक्षुर्विषयं न करोति । अतएव यं रामोऽपि न पश्यति नरस्याभिमुख्य हि ततः आभिषेकजन्यभूमानन्दब्रह्मसाक्षात्कारजन्यसुखात । प्रियतरं प्रेमातिशयास्पदम् अन्यत् किश्चित् न भविष्यति ॥ 11 ॥ एता इति । उदासीनः अनुत्सुक्ः। आत्मसंपूजनीः मनोहर्षजननीः ॥ 12 ॥ नहीति । राघवे अतिक्रान्तेपि दृष्टिपथमतीतेपि सकलजनमनोनयनसंमोहनाकारानुभवजनितेन वासनावलेन पुरतः परिदृश्यमान इव स्थितात् तस्मान्नरोत्तमात् मनश्चक्षुषी वा अपाक्रष्टुं निवर्तयितुम् कश्चिदपि नरः पुमान्न शक्रोति, नरा अप्येवं नार्यः किमुतेति भावः ॥ 13 ॥ यश्चेति । स्वात्माप्येनं विगर्हते-रामेण सकृदयदृष्टं तस्य सानिध्यासान्निध्ययाः चक्षुर्मनोभ्यामपश्यन्तं च लोका एव न केवलं विगर्हन्ते अपितु स्वात्मापि, स्वय प्रियतरमिति नपुंसकनिर्देशस्तु अभिषेकेतरसामान्यस्य प्रियतरत्वनिषेधार्थः । राज्येनेति तृतीषा हेतौ । राज्ये नामिततेजस इति छेदो वा । नामितानि प्रवीकतानि तेजाति पराक्रमाः यस्य सः नामिततेजाः । नान्यत्किधिदित्यस्मान्नेत्यनुवर्तते । स न भवतीति न नामिततेजाः अमिततेजास्तस्प । राज्य इति सतमी निमित्तार्थे । "निमित्ताकर्मयोगे" इति स्मरणात । यहा भामित सम्यक्पारमित तेजो यस्य स तथा सन मवतीति नामिततेजाः, तस्य । नसमासोसाविति ननु । "सेजो धानि पराक्रमे" इत्यमरः ॥ 11 ॥ उदासीन इत्यनेन साक्षालक्ष्मीस्तुत्यस्पद फियदिति सूचितं भवति । पूर्वमाशीर्वादानित्युक्त्या इतरेषा माशीर्वादरूपा अपि वाचो भगवति सेवारूपा इति धनपति-आत्मसंपूजनीरित्यनेन । यद्वा नात्मपदेन रामप्रहः किन्तु स्तावकमहः । आत्मनः सुहृदः संपूजयन्तीत्यात्मसंपूजिन्यस्ताः । ततम मगवस्तवनमात्मना स्वेषां संपूजनरूपमेव भवतीत्युक्तं भवति । यथोक्त भागवते-" यद्यजनो मगवते विदधीत मानं तचात्मने प्रतिमुखस्य यथा मुखश्रीः " ॥ 12 ॥ जनमनोनयनरबने रामे इत्थंभाव आवश्यक इति तददृष्ट जननिन्दामुखेन बढयति-य इति । यो जनः रामं न पश्येत नावलोकयेत् । मनोनयनस्व प्रसक्तवान थापेडा । "पश्वार्थश्वानालोचने " इति ज्ञानसामान्येपि दृशः प्रयोगात् । रामोपि यं जनं न पश्पति रतमुद्धारभ्य इति न ध्यावति, स जनः सर्वलोकेषु निन्दितो भवति । न केवलमेनावत् । अपि तु स्वमनोपि एन विगिति विगर्हते । लोकनिन्दालक्षणकिश्चित्कार्य विधातुमुपान्तस्य जनस्य पुनः स्वात्मकर्तृकगर्हण रूपवैवक्षिककार्यान्तरं विधामुपादानरूपान्बादेशे " द्वितीयाटौ स्नः" इत्येनादेशः । इशिस्त्र भक्तिपूर्वकदर्शनार्थकः । रामो न पश्यतीपचापि दृशिः प्रसादपूर्वकदर्शनार्थ इति बोध्यम् । अन्यथा सर्वदा sarvacasya For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir था.रा.भू. ॥ 7 ॥ भगवान् कटाक्षयति । सः राममदृष्ट्वा तत्कटाक्षाविषयः निन्दितो वसेत् यावत्कालं निन्दितः स्यात् । लोके निन्दितःस्यात्तं निन्दितुमनईः कोपि जनोटी .a.kA. नास्तीतिभावः । लोके विषयप्रवणः कश्चित्सत्यामपि लोकगीयां स्वयं सन्तुष्टो भवति न तथेत्याह स्वात्माप्येनं विगर्हत इति। स्वान्तःकरणमप्येनं विशे सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् । चतुर्णी हि वयस्स्थानां तेन ते तमनुव्रताः ॥ 15 ॥ पण गर्हते, रामादर्शनाल्लोकगईया चेति भावः ॥ 14 ॥ सर्वेषामिति । सः रामः चतुर्णी वर्णानां सर्वेषामपि जनानाम् । सप्तम्यर्थे स्स्स्स्त्थी। वयः स्थानं मपि दुर्भाग्यं मा धिगिति विगर्हत इत्यर्थः । अथवा यश्च रामं स्वदेशस्थं न पश्येत् यं च स्वदेशस्थम् अत एव रामोपि न पश्यति, सोसावपरोक्षरामब्रह्मा तुभवादृष्टहीन इहामुत्र च लोके सर्वेनिन्दितो वसेत्, अप्रयासतो भगवदपरोक्षकृतिमात्रेण मुक्तिसम्पादनादृष्टाभावानास्य कदापि संसारोत्तार इत्यर्थः । अत एवास्यात्मा अन्तर्यामी भगवानपि एनं विगर्हते, पापिष्ठोऽयं मुक्तिमपि साक्षात्कृत्य न जन्मोद्धृतवानिति वार्थः ॥ 14 ॥ सर्वेषामिति । हि यस्मात् स रामः चतुर्णा वर्णानां सर्वेषां जनानां च । वयःस्थानामिति द्वितीयान्तमेतत् । वधः स्थानं प्रमाणं यस्यास्ताम् वयोऽनुरूपां दयां कुरुते । अथवा वयःस्थाना बाल्यादि। रामस्थ यं च रामो न पश्यतीत्युक्तिरयुक्ता स्वात् । कुतो रामदर्शनस्प लोकोत्तरत्वं लोके इत्यतः शृङ्गवाहिकया दर्शयति-य इति |ई अं न पश्यतीति छेदः । यो रामः । चो हेत्वर्थे । यस्मान्न पश्यति पश्यतीति पश्यो जीवः तबादाचरतीति पश्यति, स नेति न पश्यति । तम् अं भगवदात्मक रामम, I लक्ष्मीः, न पश्येत् साकल्येन न जानीयात् । एनन् एतादृशं रामम् यश्चात्मा जनः विगर्हते निन्दति, स सर्वेषु लोकेषु सु सुष्ठ निन्दितः । यमित्यत्र-I+भम् इति स्थिते यणादेशे यम् इति भवति । " लक्ष्मीरीकार उच्यते " / " अकारो वासुदेवः स्यात् " इत्युभयत्रानेकार्थवनिमजरी । "यदा पश्य: पश्यते रुक्मवर्णम्" इत्यादि श्रुतिव्याख्यानावसरे ' पश्यतीति पश्यो जीवः' इति टीकोक्तः । "पाना-" इति शः । यस्मादाशरथिहोनादिदाननिदान मानवादीनां तस्मातस्मिन्मनोनयनसमासजने सजनानां युक्तमिति वा वक्ति-य इति । चरामम्-चराणां चेतनानां रमातामरसभरमवादीनाम् आ सम्यक् मा सम्पत् प्रतिपत्तिआ येन स चरामो रामः तं न पश्येद्यः स किमपि न पश्यति । अतिमूर्3ह इति यावत् । तत्स्वरूपमावसितेन तेनैव निरूपयति चराम इति । चरेषु अमः दरिद्रः अज्ञानी च, अत एव सर्वलोकविनिन्दितः । तत्सम्बन्धिनो वा ते स्तुबन्तीत्यत उक्त स्वामेति । स्वकीय आत्मा देही, स्वकीयस्सोंपि जन इति यानत् । अपि स्वस्वे स्तवननिमिसे सत्यपि । इदमकार्यम् अयमनार्थः स्तेन इति मतिपूर्वक गर्हयतीति भावः । तुः सर्वत्रार्थे प्रमाणप्रसिद्धियोतकः ॥ 14 ॥ श्रीरामदयोदयस्य तत्तदानुरूप निरूपयतिःइस्सर्वेष स हीति । सः देवदानवादिषु, हि यस्मात् । स रामः । धर्मारमा धर्मबुद्धिः । पारकबादादानादिक वादा धर्मात्मा । तेन ते जनाः तमनुप्रताः । " धारकबाद भगवान् । पृथिधी धर्ममूनि । आततत्वाच मातृत्वात् " इत्यादेः । परसुमेरप्रत्यक्षत्वात्कथमेतज्ञायत इत्यतः शृङ्गपाहिकयानुसाह्यान् प्रायति-वर्णानामित्यादिना । चतुगों वर्णानां ब्राह्मणादीनाम् । तत्रापि वपस्स्थानाम, उपरीति शेषः । सप्तम्पर्थे षष्टी वा । यथासंभव दया कुरुते । ही येतदर्थस्य सर्वानुभवसिद्धितामाह-वयस्थानामिति । दयाविशेषणं वा । वयसा गरडेन । उपलक्षणपा शेपमहः । ताभ्यां स्थानं यया सा वयस्स्थाना ताम्, मार्गभूतगरुडशेषाभ्यां प्राप्यमुक्तिस्थानप्रापिका दवेति भावः । परा वयस्थोऽतिरसत्वाइमा, अनो वायुः हिनोति वयस्थानाविति हि वयस्थाना दया । ती नौ च ' इनि धातुम्बास्पानात । सर्वेषां हिरति पाडे-न केवल चतुर्णा वर्णानाम, अपितु सर्वेषामित्यर्थः । कुरत इत्यावर्तित सप्तम्यन्तम् । कुत्सितशब्दकर्तृक पादावियर्थः । इक्तं च भागवत पचमरकर" न जन्म नून महतो न सौभाग न चाङ्ग बुद्धिनी For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणं यस्यास्तां वयोऽनुरूपां दयाम् । हि यस्मात्कारणात् कुरुते तेन कारणेन ते तमनुत्रता इत्यन्वयः । वयस्थानां वृद्धानामिति वा सर्वविशेषणम् ॥ 15 ॥ चतुष्पथानिति । चतुष्पथान् शृङ्गाटकानि । देवपथान् देवालयान् । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि सभादीनि च परिहरन् अप्र चतुष्पथान देवपथांश्चैत्यान्यायतनानि च । प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः ॥ 16 ॥ स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः । प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः ॥ 17 ॥ आवारयद्भिर्गगनं विमानैरिव पाण्डरैः । वर्द्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥ 18 ॥ दक्षिणं परिहरन् प्रदक्षिणं यथा भवति तथा जगामेति सम्बन्धः ॥ 16 ॥ स इत्यादि । राजकुलं राजगृहं "कुलं गृहेऽपि " इत्यमरः । वर्द्धमानगृ है : वर्द्ध वयस्स्थानाम् अज्ञानामपि दयां मुक्तिपर्यन्तामनुग्रहं कुरुत इति वार्थः । तेन कारणेन सर्वे तं हि तमेव अनुव्रताः अनुसृताः ॥ 15 ॥ चतुष्पथानिति । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि सभादीनि च । प्रदक्षिणं यथा तथा परिहरन् अतिक्रामन् ॥ 16 ॥ स इति । राजकुलं राजगृहम् प्रासादशृङ्गैः प्रासादस्थशिखरैः कृतिस्तोषहेतुः । तैर्यग्विसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रजः । सुरोमुरो वाथ नरोऽथवानरस्सर्वात्मना यस्युकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृति हरिंय उत्तराननवत्कोसलान् दिवम् । " इति । | केवलं धर्मात्मा चेत् न क्षत्रधर्मा राम इत्यतो नेत्यप्यनेनाह - सर्वेषुसहिधर्मात्मेति । सर्वेषामरीणामिषवः 'शरास्तान् सोढुं शीलमस्यास्तीति सर्वेषुसही, सचासौ धर्मात्माचेत्यर्थः । " सुपजाती-" इति णिनि प्रत्यये साहीति भवितव्यम्, कथं सहीति चेत् संज्ञापूर्वक विधेरनित्यत्वाद्द्यभावः । यद्वा " घनर्थे कविधानम्" इति के समस्यास्तीतीनि न वृद्धेः प्रसक्तिरिति बोध्यम् । नन्येव तूष्णीमसहिष्णोः शरसहनं न महवाहमित्यतो वाह-सर्वेसद्दिधर्मात्मेति । सर्वस्य सर्वस्य इधवः क्षेप्तुं यस्मिन् तत्सर्वेषु धनुः तस्य संवारणं निवारणं हापयतीति 'सर्वेषुसाही, ततः कर्मधारयः । हिंसार्थाद्वत्यर्थाद्वा पर्वेः " धात्वादेभ्वस्तः " इति सत्येवस्य मध्ये सर्व इति भवति । "सर्वो शेष रुद्रः । सर्वस्तु शर्वो भगवाञ्दान्भुः कालञ्जरः (नः) शिवः" इति श्रुतिः मानुदीक्षितोदाइसनामनिधाने । "सः कोपेवारणे" इति विश्वः । धनुर्मनको वा ॥ 11 ॥ देवपथान् देवालयमार्गान् । चैत्यानि यज्ञस्थानानि । अश्वत्यादिमूलबद्धवेदिका वा । श्रायतनानि देवालयान् । 'चिञ् चपने ' इत्यस्मात् " चित्याग्निचित्ये च " इति निपातनात् क्यचि " स्वस्य " इति तुकि पूर्वसूत्रादावित्यनुवर्तनादग्निवाचकचित्यशब्दनिष्पतिः । तस्माच्च " तस्वंदम्" इत्यणि वैश्यमिति भवति । तेन न पुनरुक्तिः । यद्वा चैत्यानि वसिष्ठादिगुर्वन्तर्गतभगवद्भूपाणि । यथोक्तं सप्तमाध्यावगीता माध्योदाहृतस्य " आचार्य चैत्यवपुषा स्वगर्ति व्यनंक्षीत् " इत्येकादशस्कन्धलोकस्य व्याख्यायां "चैत्यं चित्तस्थम् इति प्रमेयदीपिकायाम् प्रदक्षिणं परिहरन् पूर्वोक्तचतुष्पथादीन् प्रदक्षिणं यथा भवति तथा दक्षिणभागे सम्स्यजन् । नृपतेस्त इत्येकं वा पदम् । " घष्ठषा Akroze " ityluk| anena jagatpit रामस्य देशरथसुतत्वायाचुक्रोश कविरिति योत्यते ॥ 16 ॥ विविधान् वीन् पक्षिणः दधत इति विवि धानि तैः । "विः पक्षिपरमात्मनोः " इतिविश्वः ॥ 17 ॥ वर्धमानगृहैः - दक्षिणङ्काररहितैः । उक्तं चैतन्मत्स्यपुराणे वास्तुप्रस्तावे पटुत्तरद्विशततमाध्याये" पश्चिमदारहीने तु नन्द्यावर्त प्रचक्षते । दक्षिणद्वार हीनं तु वर्धमानमुदाहृतम् ॥ " इति । नजालपरिष्कृतेः रस्नानां जालं समूहस्तेन । यद्वा-रत्नात्मकानि जालानि गवाक्षास्तेः परिष्कृतेः । " जा गवाक्ष आनाये " इतिविश्वः ॥ 18 ॥ For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir HTI.T.ital // 71 // मानलक्षणाधिष्ठानसमेतगृहेः । पृथिव्यां गृहवरम्, पृथिव्यामद्वितीयमित्यर्थः । पितुर्वेश्म पितृवासस्थानम् ॥ 17-19 ॥ स इति । वाजिभिः रथयुक्त । जिभिः। पदातिः पादचारी ॥ 20 ॥ स इति । शुद्धान्तम् अन्तःपुरम् ॥ 21 ॥ 22 ॥ इति श्रीगो श्रीरामा* पीतां* ayo0 सप्तदशः सर्गः ॥ 17 ॥ तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् । राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥ 19 ॥ स कक्ष्या धन्विभि गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः। पदातिरपरे कश्ये द्वे जगाम नरोत्तमः ॥ 20 ॥ स सर्वाः समतिक्रम्य कक्ष्या dshrthaatmjH। सन्निवर्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात् ॥ 21 ॥ ततः प्रविष्ट पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्म्जे। प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमसः सरित्पतिः ॥ 22 ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशः सर्गः ॥ 17 ॥ स ददर्शासने रामो निषण्णं पितरं शुभे । कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ 1 ॥ स पितुश्चरणौ पूर्वमभि वाद्य विनीतवत् । ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ 2 ॥ रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षणः । शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ 3 ॥ स इति । आसने पर्यङ्के । 'मूच्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते' इत्युत्तरत्र वक्ष्यमाणत्वात् । मुखेनेत्युपलक्षणे तृतीया ॥ 1 ॥ 2 ॥ रामेति । आवारयद्भिः आक्रमद्भिः, बर्द्धमानगृहैः अत्पुन्नतनिर्माणायारधारा है॥ रत्नजालपरिष्कृतैः नवरत्नसमहालंकृतः, एतैः परिवृतं पितुर्वेश्म राजपुत्रः श्रीरामः प्रविवेश ॥ 17-19 ॥ स इति । वाजिभिः रथयुक्तवाजिभिरित्यर्थः ॥ 20-22 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्या काण्डव्याख्या सप्तदशः सर्गः ॥ 17 ॥ स इति । आसने पर्यङ्के, मुखेनोपलक्षितम् ॥ 1 ॥ स इति । विनीतबत् विनीतः सन् ॥ 2 ॥ रामेति । न शशाक ॥ सत्य-महेन्दसदनस्य उपमा वेग तामहेन्द्रसदनोपमम् । अनेन गृहबरमिन्युचितामियुक्तं भवति ॥ 19 ॥ पदातिः पदारसन । atikrampatyaveti // 20 // For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir नाभिभाषितुं रामेत्य्स्माद्धिक्मित्य्र्थ्ः॥3॥ तदिति । अपूर्वम् अदृष्टपूर्वम् । रामोपीत्यपिशब्देन दुःखसहस्रसद्भावेप्यक्षुभितो रामो दशरथविषा दस्य स्वहेतुकत्वमाशङ्कय भयमापन्न इत्यवगन्तव्यम् ॥ 4 ॥ इन्द्रियरित्यादिश्लोकद्वये दृष्ट्वा भयमापन्न इत्येतदनुकृष्य सम्बध्यते । उपप्लुतं राहु तदपूर्व नरपतेदृष्ट्वा रूपं भयावहम् । रामोऽपि भयमापन्नः पदा स्टष्ट्वेव पन्नगम् ॥ 4 ॥ इन्द्रियैरप्रहृष्टैस्तं शोक सन्तापकर्शितम् । निश्वसन्तं महाराजं व्ययिताकुलचेतसम् ॥ 5 ॥ ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् । उपप्लुतमिवादित्यमुक्तानृतमृर्षि यथा ॥ 6 ॥ अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् । बभूव संरब्धतरः समुद्र इव पर्वणि ॥ 7 ॥ चिन्तयामास च तदा रामः पितृहिते र्त्ः। किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥ 8 ॥ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्र्सीद्ति। तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥ 9 ॥ यस्तम् । उक्तानृतमृर्षि यथा ऋषिमिव स्थितम्, निस्तेजस्कमित्यर्थः ॥ 5 ॥ 6 ॥ अचिन्त्यकल्पामिति । अचिन्त्यकल्पम्, असम्भावितमित्यर्थः । उप धारयन् विचारयन् । संरब्धतरः स्म्भ्रान्त्त्र्ः॥7॥चिन्त्यामासेति । किंस्वित् किंवा ॥ 8 ॥ अद्यैवेत्येवकारव्यवच्छेद्यमाह-अन्यदेति । आयासः रामेत्यक्षरद्वयोञ्चारणाभ्यधिकमिति शेषः ॥ 3 ॥ तदिति । अपूर्वम् अदृष्टपूर्वम् । रामोपीत्यपिशब्देन दुःखसहस्रसम्भवेपि अक्षुभितो रामो दशरथविषादस्य स्वहेतु कत्वमाशङ्कय भयमापन्न इत्यवगम्यते ॥ 4 ॥ इन्द्रियैरिति । इन्द्रियरित्यादिश्लोकद्वये दृष्ट्वा भयमापन इत्येतदनुकृष्य सम्बध्यते । अपहष्टः खिन्नः, व्यथितं खिन्नम, आकुलं सम्भ्रान्तं चेतो यस्य तम् । स्वतेजोविशेषात् अक्षोभ्यमपि क्षुभ्यन्तम् । उपप्लुतं केतुप्रस्तम् ॥ 5 ॥ 6 ॥ अचिन्त्येति । पितुः तं शोकम् अचिन्त्य कल्पम् अत्यन्तासंभाव्यम् अवधारयन् चिन्तयन आत्मीयत्वेन स्वीकुर्वनिति वा । संरब्धतरः संक्षुभितः बभूव ॥ 7 ॥ किं स्विदिति । किंस्वित् किमेतत् । अद्यैवेत्येवकारेण व्यवच्छेद्यमुच्यते ॥ 8 ॥ अन्यदेति । अन्यदा पूर्वकाले, परोक्षे मां प्रति कुपितोपि दृष्ट्वा प्रसीदति, तस्य किमायासः प्रवर्तते किमेतदिति स: I सत्य-श्लोकात ना हायनुवर्तते । ना पुरुषः पनन पदा स्पश्वा यथा मप प्रामोति तथा रामोपि दुःखितत्वेनाइपूर्व नरपतिको वा भयमापन इत्यर्थः । " भीपास्मान" इत्यादः सर्वभीषकस्य रामस्य भवम् अधिना गर्हयामास कविरिति शेयम् । अपूर्वमित्येतद्भयपदेना यन्वेति । अपूर्व भवम् अभयमित्यर्थः । सदा अभयमापन्न हति यतः अतः भयमापन इत्यपि गहितमित्यर्थः ॥ 4 ॥ शोचतीतिशोकः शोकहेतुः, तज्ज नितसन्तापेन कर्शितम् । निश्वसन्तमित्यन्नविशेषणत्वेन प्रसक्तनिश्वासाः बुद्धधा विवकेनाभेदसम्बन्धेनोमिपदार्थेनान्वीयन्ते । ऊभिमालिन शिखादित्वादिनिप्रपयान्तं पदम् । तथा च श्वासोहोलकलोलैः सहितम् । अत एव क्षुभ्यन्तै चलन्तम् । उक्तमन्त येन स रक्तानृतः समिव विद्यमानम् । कविमित्यनेन अन्तोक्तमहापापकरत्वमिति मन्वन्तस्य वनपनि । अचिन्त्यः कल्पः राज्ञः कदाचिदप्येतादृशशोकादिक भवति वेत्यादिको यस्य सोऽपिण्यकल्पस्तम् ॥ 5-7 / / कुपितः, अन्यम्मा इति शेषः । परोक्षे मय कृषितोपीति ज्याण्यात परोभापरोक्षप्रीतिमात्रमात्रबादामस्पेत्यु पेक्ष्या । मां samprezya sthitaspa // 9 // For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA.rA.bha. TI.a.ko. चित्तक्लेशः । इति चिन्त्यामासेत्य्न्व्य्ः॥9॥ 10 ॥ कञ्चिदिति । नापराद्धमपराधो न कृत्ः। अज्ञानात् प्रमादात् ॥ 13 ॥ 12 ॥ शारीर इति शारीरः सन्तापो व्याधिः। मानसोऽभिताप आधिः। दुर्लभं हीति पुण्यपापारब्धत्वान्मानुपशरीरस्पति भावः ॥ 13 ॥ कचिदिति । मातृणामिति निदा स दीन इव शोकात्तों विषण्णवदनद्युतिः । कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ 10 ॥ कच्चिन्मया नापराद्ध मज्ञानाद्येन मे पिता। कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ 1 ॥ अप्रसन्नमनाः किं नु सदा मां प्रति व्त्स्ल्ः। विवर्णवदनो दीनो न हि मामभिभाषते ॥ 12 ॥ शारीरो मानसो वापि कच्चिदेनं न बाधते । सन्तापो वाभितापो वा दुर्लभं हिसदासुखम् ॥ 13 ॥ कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने । शत्रुन्ने वा महासत्त्वे मातृणां वा ममा शुभम् ॥ 14 ॥ अतोषयन्महाराजमकुर्वन् वा पितुर्वचः । मुहर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ 15 ॥ यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः । कथं तस्मिन्न वर्तेत प्रत्यक्ष सति दैवते ॥ 16 ॥ कच्चित्ते परुष किश्चिदभिमानात् पिता म्म्। उक्तोभवत्या कोपेन यत्रास्य लुलितं म्न्ः॥ 17 ॥ रणे पष्ठी । कचिदिति prshne। किञ्चिदशुभं न क्च्चिदितिस्म्ब्न्ध्ः॥14॥15॥ यत इति । इह जगति । नरः आत्मनो देह्स्य्। प्रादुर्भावम् उत्पत्तिम् । यतोमूलं यत्कारणकं पश्येत् प्रत्यक्षे दैवते सति सिद्धे तस्मिन् पितरि कथं न वत्तेत, तशे एव वत्ततेत्यर्थः ॥ 16 ॥ कच्चित्त इति । ते अभिमानात रामः शोकार्तस्सन वचनमब्रवीदिति सम्बन्धः ॥ 9 ॥ 10 ॥ कञ्चिदिति । नापराद्धम् अपराधो म कृतः । अज्ञानात प्रमादात् ॥ 11 ॥ 12 ॥ शारीर इति । शारीरस्सन्तापो व्याधिः, मानसोऽभिताप आधिः एवं न बाभते कञ्चित् कुतः प्राणिनां सुखम् , सदा दुर्लभं हीत्यर्थः ॥ 13 ॥ कश्चिदिति । मातृणां वा विषय इति शेषः । अशुभं न कञ्चित् ॥ 14 ॥ अतोषयन्निति । नृपे कुपिते सति किमु वक्तव्यमित्यर्थः ॥ 15 ॥ यत इति । यो नरः । इहात्मनः प्रादुर्भाव शरीरस्य परिपहम् । यतोमूलं यन्मूलं यत्कारणकं पश्येत् जानीयात । अलगार्षः । सोऽसौ विवेकी, उक्तहेतोरेव प्रत्यक्षे देवते सिद्धे सति, तस्मिन पितरि पित्रानुकल्ये, न कथं वर्तते वर्तेतेवेत्यर्थः ॥ 16 ॥ कञ्चिदिति । ते तव कोपेन अभिमानात् गर्वेण वा मम पिता परुषम् उक्तः कञ्चित्, यत्र येन मनो लुलितं कलुषितम् ॥ 17 ॥ 18 ॥ NI विषम-दीन व विषण्णवदनद्युतिरिख स रामः । शोकात वनमनीदिति सम्बन्धः ॥ सत्य-विषयवदनाना प्रतिस्मात् स विषण्णवदनातिः । तेषां ग्रुतिरिख युतिरितिवार्थः । येन देन्यादिक देव देवेसांचा नास्तीति योतयति कविः । मभित्रायवेपनेन राजमर्यादा yogate ॥ 10 ॥ 2 // For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsuri Gyarmandie tava वाभ्यात् । कोपेन वा राम पिता भवत्या किञ्चित्परुपमुक्तः कच्चिद । यत्र येनास्य मनः लुलितं कलुषितम् ॥ 17 ॥ एतदिति । किंनिमित्तमित्या याचक्ष्वेति पूर्वोक्तस्य सर्व संग्रहः ॥ 18 ॥ एवमिति । एवम् इति । धृष्ट प्रत्यक्षतो रामानिष्टवचनविषयवैक्रव्यरहितम् ॥19॥n राजेति ॥ 20 ॥ एतदाचक्ष्व मे देवि तत्त्वेन परिष्टच्छतः । किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ 18 ॥ एवमुक्ता तु कैकेयी राघवेण म्हात्म्ना। उवाचेदं सुनिर्लज्जा धृष्टमात्महितं vcH॥19॥ na राजा कुपितो राम व्यसनं नास्य किञ्चन । किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥20॥priyN त्वामप्रियं वक्तुं वाणी नास्योपवर्तते । तदवश्यं त्वया कार्य यदनेनाश्रुतं मम ॥ 21 ॥ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च । स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥ 22 ॥ अतिसृज्य दानीति वरं मम vishaaptiH। स निरर्थ गतजले सेतुं वन्धितुमिच्छति ॥ 23 ॥ धर्ममूलमिदं राम विदितं च सतामपि । तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ 24 ॥ यदि तद्रक्ष्यते राजा शुभं वा यदि वाशुभम् । करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ 25 ॥ त्वद्भयादित्यस्य विवरणम्-प्रियमिति । आश्रुतं प्रतिज्ञातम् ॥ 21 ॥ तत्किमित्यपेक्षायां सामान्यतो दर्शयति-एप इत्यादिना ॥ 22 ॥ अतिसृज्येति । आतिसृज्य प्रतिज्ञाय । गतजले सेतुं बन्धितुमिच्छतीति दानस्य पूर्वमेव कृतत्वात् इदानी तत्परिहारव्यापारो व्यर्थ इति भावः ॥ 23 ॥ धर्ममूलमिति । इदं जगद्धर्ममूलम् । इदं च सतां विदितं सद्भिर्विदितम् । "क्तस्य च वर्तमाने" इति षष्ठी । तत्तस्मात्सत्यं सत्यरूपधर्मम् । राजा त्वत्कृते त्वत्प्रयोजनाय । मयि कुपितः सन् यथा न त्यजेत् तथा कुर्वित्यर्थः ॥ 24 ॥ तर्हि तद्विशेषतो वक्तव्यमित्यत्राह-यदीति । शुभमशुभं वा तत्प्रतिज्ञातं राजा यत् । एवमिति । सुनिर्लज्जा पत्युरेवं केशकरणं कथं वक्ष्यामीति लज्जारहिता । धृष्टम् प्रत्यक्षतो वनं गच्छेत्येवंवचनकधाष्टोपेतं यथा तथा । आत्महितम् स्वपुत्राभिषेक विषयं मनोगतं वचः उवाच ॥ 19 ॥ 20 ॥ प्रियमिति । आश्रुतं प्रतिश्रुतम् ॥ 21 ॥ किं तबाह-एष इति ॥ 22 ॥ अतिसज्येति । प्रतिश्चत्य, जले गते सेतुं बन्धितुमिच्छति । दानस्य पर्वमेव प्रत्तत्वात तत्प्रयुक्तव्यवहारचिन्ता व्यर्धेत्यर्थः ॥ 23 ॥ धर्ममूलमिति । इदं सत्यम् । धर्मस्य मूलमिति सतामपि विदितम् II ईतलतः तत्सत्यं सत्यवचनमा स्वकते त्वन्निमिनम त्वित्प्रयोजनान्तरायवशात मयि कुपिनो राजा कोपदोषेण यथान त्यजेत तथा कुर्विति शेषः ॥ 24 ॥ दशरयात्रा मिव राममपि प्रतिज्ञावाक्यं वाचयितुमुपक्रमते-यदीत्यादिना । राजा यक्ष्यते तत्करिष्यसि यदि, ततः ताहि राज्ञो विवक्षितमहमेवाख्यास्यामीत्यर्थः ॥ 25 ॥ For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. TI.a.kA. वक्ष्यति तत् त्वं करिष्यसि यदि तदा राज्ञो विवक्षितमहमेवाख्यास्यामीत्यर्थः ॥ 25 ॥ राजैव कुतो न वदतीत्यत्राह-यदीति । न विपत्स्यते यदि विफलं न भविष्यति चेदित्यर्थः ॥ 26 ॥ एतदिति । व्यथितः गुरुवचनं करिष्यति नवेति सन्देहस्य विषयोऽस्मीति सन्तप्त इत्यर्थः ॥ 27 ॥ व्यथा यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते । ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ 26 ॥ एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् । उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ 27 ॥ अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं vcH। अहं हि वचनाद्राज्ञः पतेयमपि पावके । भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥ 28 ॥ नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ 29 ॥ तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् । करिष्ये प्रतिजाने च रामो द्विआभिभाषते ॥ 30 ॥ तमार्जवसमायुक्तमनार्या सत्यवादिनम् । उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ 33 ॥ पुरा दैवासुरे युद्धे पित्रा ते मम राघव । रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ 32 ॥ मेवाह-अहो इत्यादिना ॥ 28 ॥ नियुक्त इति । गुरुत्वपितृत्वनृपत्वहितपरत्वानि वचनकरणदेतवः । करिष्ये तदित्यनुकर्षः ॥ 29 ॥ तदिति । यत्कार्य मभिकांक्षितं तद्वचनं तद्विषयवचनं ब्रूहि । तत्कार्य करिष्ये, प्रतिजाने च प्रतिज्ञा करोमि च । रामो द्विआभिभाषते विना प्रतिज्ञया रामो द्विरुक्तिं न । यदीति । राज्ञा राजानुमत्या, मया यदभिहितं तत् त्वयि न विपत्स्यते न व्यर्थ भविष्यति यदि ततोऽहमेवाभिधास्यामि । वदतु राजेवेत्यत आह नहीति । त्वदप्रियत्वात, त्वन्मुखमवलोक्येति शेषः ॥ 26 ॥ एतदिति । व्यथितः गुरुवचनोल्लडनमनया मयि शङ्कितमिति सन्तप्तः ॥ 27 ॥ अहो इति । ईदृशम् यदि करिष्यसीत्यकरणशङ्कावचनमित्यर्थः ॥ 28 ॥ नियुक्त इति । गुरुणा इहामुत्र हितोपदेष्टा ॥ 29 ॥ तद्बूहीति । प्रतिजाने च प्रतिज्ञा करोमि । तदेव स्थिरी |क्रियते रामो द्विआभिभाषत इति । प्रथमं यद्वाक्यं वदति तत्परिहारवचनं न कथयतीत्यर्थः ॥ 30 ॥ 31 ॥ पुरेति । सशल्येन पश्चाच्छल्यापाकरणपूर्वकं मया । सत्य0-3दृशम् याः रमायाः हक् यस्मिन् मयि तं माम् । देश पूर्वोक्त वचः वक्तुं नाईसे, अतस्त्वयैवमुक्त मां धिक् । साक्षान्मालदेवतापिरमा नित्य मां कामयते, ताशस्य मम किमल्पराज्येनेति रामभावमा विश्वकार कविरिति क्षेपम् । नाईसे नाईसि । " चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्" इत्युक्तेरात्मनेपदत्वम् ॥ 28 ॥ न पितृत्वं हिरण्यकशिवादिवदित्याह-हितेनेति । तदपि नोपसेनादिवदित्याह-नूपेणेति । तदपि न धृतराष्ट्रवदित्याह-गुरुणेति ॥ 29 ॥ राम इति परोक्षोक्त्या स्वस्य यथार्थवादित्वं सार्वजनीनमिति सूचयति ॥ 30 ॥ देवासुरे मच्चयान्प्रत्ययान्तोऽयम् । कर्तृत्वसम्बन्धेन देवासुरविशिष्टे युद्ध इत्यर्थः । महारणे देवासुरखुद्धान्तर्गतदेवसहायार्थ गतवकतके महारणे इत्यर्थः । तेन न पौनरुक्त्यम् । मम । सम्बन्यसामान्ये ध्स्स्त्थी। स च प्रकृते कर्तृरवरूपः । मया रक्षितेन । सशल्येन शसहितेन । न तावन्मात्रेण, सशल्येन पाणसहितेनेत्यर्थः । क्षत्रियाणां शरादिधारणेनोदीरणं शपथज्ञापक मिति भावः । " शल्यः शङ्की कारे वंशधिकायां च सोमरे " इतिविश्वः ॥ 32 ॥ ॥ 73॥ For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir करोतीत्यर्थः ॥ 30-32 ॥ तत्रेति । तत्र वरप्रदाननिमित्तम् ॥ 33 ॥ 34 ॥ सन्निदेश इति । सन्निदेशे नियमने ॥ 35 ॥ भरत इति । यदेतदभिपेचनम् । तत्र मे याचितोराजा भरतस्याभिषेचनम् । गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ 33 ॥ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि । आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ 34 ॥ सनिदेशे पितुस्तिष्ठ यथाऽनेन प्रतिश्रुतम् । त्वयारण्य प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ 35 ॥ भरतस्त्वभिषिच्येत यदेतदभिषेचनम् । त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥ 36 ॥ सप्त सप्त च वर्षाणि dnnddkaarnnymaashritH| अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ॥ 37 ॥ भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् । नानारत्नसमाकीर्णी सवाजिरथकुञ्जराम् ॥ 38 ॥ अभिषेकसाधनम् । त्वदर्थे विहितं तेन सर्वेण राज्ञा भरतोऽभिषिच्यतेति योजना ॥ 36-38 ॥ रक्षितेन ॥ 32 ॥ तत्रेति । तत्र-द्वयोर्वरयोर्मध्ये, एकेन भरतस्याभिषेचनम् अन्येन तव दण्डकारण्यगमनम् ॥ 33 ॥ यदीति । आत्मानं चेति त्वया मदुक्त थे। कृतेः सशपथं प्रतिज्ञातत्वादित्याशयः ॥ 34 ॥ सन्निदेश इति । सन्निदेशे नियोगसम्पादने ॥ 35 ॥ अभिषेचनम् अभिषेकोपकरणम् ॥ 36-38 ॥ स-भषा भरतस्याभिषेचनं तवायव दण्डकारण्ये गमन चादीव राजा याचितः । गौर्युद्यते पय इतिवत्प्रधानकर्मत्वाद्राज्ञस्तवाचकाप्रथमा । " गौगे कर्मणि दुह्यादेः" इति वचनान् । कैकेय्या: सत्स्वभाव मयनयोक्त्या निरूपयति-दण्डकारण्य इति । हे आय! हे दण्डक अखिलशिक्षक ! त्वम् अरेण सहितो यः अरण्यः तस्मिन्, सुधासमुद्रये याचितः या रमया आचितः सम्यक् सम्बदः, नियावियोगीति यावत् । अततर्ड प्रल्पये अ इति भवति । अन्य विष्णोःखीई " पुंयोगादाच्यायाम् " इति ही । " अकारो वासुदेवः स्थालक्ष्मीरीकार उत्पते" इत्यभिधानात् । I+आचितः इति स्थिते यणादेशे याचित इति भवति । तस्य तवेति । पूर्ववत्सर्वम् ॥ 33 ॥ सत्यप्रतिज्ञ कर्तुमिच्छसीत्यनेन तस्य सामाभावान्मत्कार्य तब हस्ते विन्यस्तमिति बनयति । पितरं सत्यप्रतिझं कर्तुमर्हसीत्पनेनैव रामप्रतिज्ञायाः सत्यत्वलाभे पि बचनं दाढर्याययुक्तं भवति । स्वपुत्रस्याभिलषितं नरश्रेष्ठत्वं पारवश्येन रामे प्रयुक्तम् । यथोक्तं कर्णामृते-"सौमित्रे क धनुर्धनुर्धनुरिति व्यमा गिरः पान्तु वः" इति । श्रीमा वते पश्चमे द्वितीये पूर्वचिति प्रति आग्नीधवचनम्-" का त्वं चिकीर्षसि च कि मुनिवर्य शैले" इत्यादि । तत्तापर्षे ca"parihAsapralApAdiSvanAM वाग भवेत् कचित् । " इत्यादि पूर्ववस्वभावानुगुष्पं चोयम् ॥ 34 ॥ सनिदेशे आज्ञायाम् । कैकेय्या राजमर्यादया द्वादश चतुर्विशल्यादि वर्षपर्यन्तमरण्यं प्रवेष्टव्यमिति वक्तव्ये 'नव वर्षाणि पश च' इति चतुर्दशवर्षोक्तिस्तु रावणस्यायुषां चतुर्दशवर्षागामेवावशिष्टत्वात् । द्वादशेत्युक्ती तदननादिकमरशान्तव्यमिति भवति । अधिकोक्तौ तु जोषं वस्तव्यमिति भवति । अतश्चतुर्दशेति देवो वादयामासेति ज्ञातव्यम् ॥ 15 ॥ अभिषेकशब्दस्य धजन्तवेपि तविशेषणस्यैदशब्दस्य नपुंसकत्वमुपपद्यते विशेष्यपदार्थस्याभिषेचनस्प नपुंसकत्वात् । यथोक्तम् " सम्बन्धमनुवातैष्यते " इति महाभाष्यब्याख्यानावसरे कयटेन " सम्बध्यत सम्बन्धम् । कर्मणि वञ् । नपुंसकस्याभिधेयत्वानपुंसकनिर्देशः" iti । 545 For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.भू. एतेनेति । एतेन वरद्वयप्रदाननिमित्तेन ॥ 39 ॥ 40 ॥ इतीति । इवशब्देन अन्यान्यपि पषाणि बहून्युक्तानीति गम्यते । शोकं मुखवैवर्णादिका ॥ 74 ॥ एतेन त्वां नरेन्द्रोऽयं कारुण्येन स्माप्लुत्ः। शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ 39 ॥ एतत् कुरु नरेन्द्रस्य वचनं र्घुन्न्द्न्|स्त्येन् महताराम तारयस्व नरेश्वरम् ॥ 40 ॥ इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् । प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः ॥ 41 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशः सर्गः ॥ 18 ॥ बाह्यविकारम् । प्रविव्यथे चापि रामविकारादर्शनेनाप्यधिकं विव्यथ इत्यर्थः ॥ 41 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरख्याने अयोध्याकाण्डव्याख्याने अष्टादशः srgH॥18॥ eteneti / etena वरद्वयपादाननिमिनेन ॥ 39 ॥ 40 ॥ इतीति । शोकं मुखवैवादिबाह्यविकारम् । न प्रविष्य च मानसप्या च न प्राप्तवान, राजा तु) पुत्रव्यसनं भाविषियोगव्यसनम् ॥ 41 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारुयायां अयोध्याकाण्डप्याख्यायां अष्टादशः सर्गः ॥ 18 ॥ उपपादिव निपुणतरम " पाशानजनता स्वार्या पुतयः " पशुवासा वापर करे " उच्यते अनियत्तलिमानां विशेषणपदाना विशेष्यपदलिवमेध " इति न सर्व नियमः । " अहमेवेद सास्मि । भजागता मारमानं राबंदग, " इत्यादी मानिधारान् । समरिमरको विपदंशब्दवानपुसकत्वात् । किन्तु "कचिलिशानामर्थधर्मत्यमिति पक्ष विशेष्यपदप्रतिपाद्यार्थलिङ्गवमस्ति" लादिना । " मन्या मे सवालिपराज तिरेन, अनियुतायोगे सति निमियानुसरण न तु निमिधमस्ताति प्रयोगः " इत्यादिना तत्रैव यादुपाये खष्टमुक्तेः । अभियुक्तासरथ भगवान् वाल्मीकिरिति । निरू । तान्तवमेव " देवमभीषणतनम, " श्येतायाभवानभूतायाः "अमीबाहःखतपश्यति" इति टोकाया: व्याख्यानावसरे व्याख्यातारः । यद्वा इदमित्यस्तारण्पमित्यनेनान्वयः । इममिति पाठे तुनानुपपत्तिः ॥ 37 ॥ पवारवस्त जिलम" इत्यात्मनेपदम । स्रोतममिति पदच्छेद यदि सत्याप्रति गिरमामानं वेन्युमाभ्यां प्रतिशतवागमात् अत्रापि निगमनकाले स्वेनात्मना सहितवासी नरेश्वरवेत्युत्तरपदलोपि समासे नरोतममितिवादोनगणो भवति । ततब स्वं नोम च्लावेत्य्र्थ्ः। उत्तरमोकादियान यतै । लोकः येन संकिष्टबदनः निरीक्षितुं न शक्नोति स यमारमा धर्मराजः कुरुनरेन्द्रस्य धृतराष्ट्रस्प बचन मिव । 10 ॥ चशम्द स्वार्थे । यथा राजा पुत्रव्यवामिततः सधा रामो नेति अतिवष्टान्तः । अलिप्त इत्यनेन रामस्य पुत्रत्वं पुजामनरकनायकत्वं लोकसाधारणं न भवति, अपि तु संसारतारकत्वमस्येति । ॥ 7 ॥ KlokottarasantApaM सूक्यति ॥ 11 ॥ For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taditi / मरणोपममिति लोकदृष्ट्या ॥ 1 ॥ एवमिति । इतः अस्मान्नगरात् ॥ 2 ॥ इदं त्विति । यद्यप्येतेन कारुण्येन समाप्लुत इत्यनभिनन्दने हेतुरुक्तः । / तथापि मत्स्वभावं जानन् किमर्थं नाभिनन्दतीत्याहेति बोध्यम् । यथापुरं यथापूर्वम् ॥ 3 ॥ मन्युरिति । मन्युः दैन्यम् । "मन्युर्देन्ये ऋतौ कुधि" इत्यमरः । / तदप्रियममित्रघ्नो वचनं मरणोपमम् । श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ 1 ॥ एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः । जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ 2 ॥ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः । नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दमः ॥ 3 ॥ मन्युर्न च तया कार्यो देवि ब्रूमि तवाग्रतः । यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ 4 ॥ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च । नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ 5 ॥ अलीकं मानसं त्वेकं हृदयं दहतीव मे । स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥ 6 ॥ अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च । हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ 7 ॥ मित्रवीमि ॥ 4 ॥ हितेनेति । हितेन हितपरेण । गुरुणेत्यनेन रामस्य तस्मान्मन्त्रविशेषस्वीकारोऽस्तीति गम्यते । कृतज्ञेन स्वकृतवरप्रदानाभिज्ञेन ॥ 5 ॥ अलीकमिति । अलीकम् अप्रियम् । मानसं मनसि वर्त्तमानम् ॥ 6 ॥ तवाप्रीतिर्भविष्यतीति नोक्तवानित्याशङ्कयाह- अहं दीति । सीतां धनुर्भङ्गकाल इति तदुद्भियमिति । मरणोपमं लोकदृष्टचा ॥ 1 ॥ एवमस्त्विति । एवमस्तु भरताभिषेकोऽस्तु, अहं गमिष्यामि ॥ 2 ॥ 3 ॥ मन्युरिति । भूमि ब्रवीमि ॥ 4 ॥ हितेनेति । कृतज्ञेन स्वकृतवरमदानाभिज्ञेन । विस्रब्धः निर्विशङ्कः ॥ 5 ॥ अलीकमिति । राजा मां स्वयमेव भरतस्याभिषेचनं नाहेति यत् इदमेकम् अलीकं दुःखम् मानसं मनसि वर्तमानं सत् मे हृदयं दद्दतीवेति सम्बन्धः ॥ 6 ॥ कथं सङ्कोचेन विनायमर्थो राज्ञा वकुं शक्यत इत्यत्राह अहं हीति । अप्रचोदित इति भरत सत्य0-अमित्रघ्नैत्यनेन स्वस्य मध्यायातान्तराय निवारकत्वेपि स्वसङ्कल्पानुसारकैकवचनमिति मानयामास मातरमिति सूचयति ॥ 1 ॥ दुर्द्धर्षः । आर्षः खल् । अतो " माषायां शासियुधिशिषि- " इत्यादिना वार्तिकेन ॥3॥ राजा भरतस्याभिषेचनं मां प्रति स्वयं नाहेत्येतत् मानसं मनस्लम्बन्धि यदलीकमप्रियं तन्मे हृदयं मनो दहत्येवेत्यन्वयः । यद्वा हे वमे अबमे । यद्यपि " अवयावमाधमावरे फाः कुत्सिते" दति धातोरवतेरमप्रत्ययेऽवम इति भवति । तथाप्यपूर्वकान्माधातोरौणादिके प्रत्यये अपगतावगतिकत्वेन प्रयोजकेन प्रयोज्यं नीचत्वं लक्ष्यत इति नानुपपत्तिः । "वष्टिमागुरिरलोपम्" इति स्मरणात् । नीचे कैकेवि राजा स्वयं यस्मादेतन्नाह तस्मात्तव मानसं मनसि विद्यमानं जनानामली कम प्रिययं भरतस्याभिषेचनं खदृदयं दहति र विस्मये । आश्वर्यमित्यर्थः ॥ 6 ॥ इष्टानित्येतद्यथायोग्यं विपरिणतं सन् सीतामित्यादिनान्वेति For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmande vA.rA.bha- // 5 // भावः ॥ 7 ॥ किं पुनरिति । पित्रा प्रचोदितस्तव प्रियकामार्थं प्रतिज्ञामनुपालयंश्च दद्यामिति किंपुनः ॥ 8 ॥ तदिति । इमं राजानं त्वमाश्वासय अथूणि टीका मुञ्चतीति यत् इदं किंनु, निर्हेतुकमित्यर्थः ॥ 9 ॥ 10 ॥ दण्डकेति । पितुर्वाक्यमविचार्य वनं गच्छेति पित्रा नोक्तमिति विचारमकृत्वेत्यर्थः । समा: स.19 किंपुनर्मनुजेन्द्रेण स्वयं पित्रा प्र्चोदित्ः। तव च प्रियकामार्थ प्रतिज्ञामनुपालयन् ॥ 8 ॥ तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः । वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ 9 ॥ गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः । भरतं मातुलकुलादद्यैव नृपशासनात् ॥ 10 ॥ दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः । अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ 11॥सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी । प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ 12 ॥ एवं भवतु यास्यन्ति दूताः शीघ्रजवैहयैः । भरतं मातुलकुलादुपावर्त्तयितुं नराः ॥ 13 ॥ तव त्वहं क्षम मन्ये नोत्सुकस्य विलम्बनम् । राम तस्मादितःशीघ्रं वन त्वं गन्तुमर्हसि ॥ 14 ॥ संवत्सरान् ॥ 11-13 ॥ अयं यावद्भरतागमनं विलम्बिष्यते चेन्महाननयः स्यात्, भरतस्य ज्येष्ठधातृभक्तत्वादिति मत्वाइ-तव विति । उत्सुकस्य भरता स्नेहेन त्वत्स्नेहेन वा प्रतिज्ञामनुपालयन्निति । हेतो शतप्रत्ययः । प्रतिज्ञापालनाद्धेतोश्च ॥ 7 ॥ 8 ॥ तदिति । मद्विषयकनियोगसङ्कोचेन जगतीपतिः मन्दम भूणि मुवतीति यत इदं किन्नु किं कारणम् ? निर्हेतुक्मित्य्र्थ्ः। तत् तस्मात् इदं दशरथमाश्वासयेति योजना ॥ 9 ॥ 10 ॥ अनिवृत्ते स्वकार्ये कथमाश्वास यामीत्यत आह-दण्डकेति । पितुर्वाक्यमविचार्य युक्तायुक्तविचारमकृत्ववेत्यर्थः ॥ 11-13 ॥ तवेति । उत्सुकस्य गमनोत्सुकस्य । बिलम्बनं तव गमनविलम्बम् । बरःसन् स्वयमेव दयात् । तत्रापि मनुजेन्द्रेण स्वयं साक्षात् पित्रा प्रचोदितस्सन् दयामिति तु किं पुनर्वाच्यामित्यन्वयः । एतेन त्वदपत्यं मदपत्थं पुरेति वदार्थतसमर्थन ममापि सतिमिति चम्पते । द्वितीय प्रचोदित इत्येतत्तृतीयाकन तत्पनेनान्वेति । तेन प्रचोदितशब्दयोर्न पौनरुक्त्यम् । तब च प्रियकामार्थमित्यनेन तब प्रियो यः कामः कामावतारो यो भरतस्तदर्थमित्यप्यर्थस्सूचितो नवति । शुभरतो मरत इति मतिमतः श्रीमतो रामस्य सीतां दद्यामिन्युक्तिन लौकिकरीतिविरुद्धा भवति हृष्ट इति कवयता कविनाऽसूचीति नानौचिता भालोचनीया भगवतीति मन्तव्यम् ॥ 7 ॥ 8 ॥ मन्तम् भवाच्यमिदं किमिति वमीति लजा ॥ 75 ॥ युक्तम् । वसुधासक्तनयन इत्यनेन त्वमेव मापुत्रसङ्गोन्मूलनस्य मूलमिति क्षमामीक्षते क्षमानाथ इति ध्वनयाशकार । (हीमन्तम् इति पात्थ्ः)॥9॥ कुलाट गृहा । मातुलकुलात् न वियते तुला यस्य तत् मातु भतुलम् तब ताकुल चंति तस्मादित्यगेनासरशकुलवासी भरतो न सवालो भवतीत्यर्थः cito bhavati । / 10 // SESS For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie www.kabatirth.org भिषेकदर्शनोत्सुकस्य गमनोत्सुकस्य वा ॥ 14 ॥ ब्रीडान्वित इति । नृपो ब्रीडान्वितःसन् स्वयं नाभिभाषत इति यत् एतत् न किन्य्चिद्विचारान्है। बीडां विना कारणान्तराभावात् |म्न्युः स्वयं नाभिभाषत इत्याग्रहः दैन्यं वा ॥ 15 ॥ 16 ॥ पिगिति । उक्तासत्यवचनं shrutvetibhaavH|| 17 // राम व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते । नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोपनीयताम् ॥ 15 ॥ यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् । पिता तावन्न ते राम नास्यते भोक्ष्यतेऽपि वा ॥ 16 ॥ धिक्कष्टमिति निश्वस्य राजा शोकपरि प्लुत्ः। मूच्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥ 17 ॥ रामोप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः । कशये वाहतो वाजी वनं गन्तुं कृतत्वरः ॥ 18 ॥ तदप्रियमनाया वचनं दारुणोदयम् । श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ 19 ॥ नाहमर्थपरो देवि लोक्माव्स्तुमुत्सुहे। विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ 20 ॥ इति । कृतत्वरः अभूदितिशेषः ॥ 18 ॥ 19 ॥ नेति । लोकमावस्तुं लोके वस्तुम् । "उपान्वध्याक्सः" इतिकर्मत्वम् । धर्मम् आस्थितम् आश्रितम् । / क्षम युक्तम् न मन्ये ॥ 14 ॥ कुत इत्यत आह-त्रीडान्वित इति । यतोऽयं स्वसत्यस्य पारपात्यदर्शनव्रीडान्वितः । यच्च किश्चिदपि त्वां प्रति नाभिभाषते एतत् अनभिभाषणमुद्दिश्य नान्यत्किचित्कारणं त्वया चिन्त्यम् यत एवमतो हे नरश्रेष्ठ ! मन्युः देन्यम्, त्वदविलम्बगमनेनापनीयतामित्यर्थः ॥ 19 ॥ इतब [विलम्बो न युक्त इत्याह-यावदिति ॥ 16 ॥ शोकपरिप्लुतः शोकन व्याप्तः ॥ 17 ॥ राम इति । कृतत्वरः, बभूवेति शेषः ॥ 18 ॥ तदिति । दारुणोदयम् दारुणोत्तरम् ॥ 19 ॥ नाहमिति । अहम् अर्थपरः धनपरः न किन्तु लोकमावस्तुं जनं संग्रहीतुम् नोत्सह इति वा, किन्तु केवलं धर्ममेवास्थितं विद्धि ॥ 20 ॥ d विषम-स्वयं नामिभाषत इति यत् एतत् अनमिभाषणम् । न किञ्चित् नान्यत्कारणकम् । स्वदविलम्बगमनाभाव एवास्य कारणम् । अत एष मन्युः राज्ञो दैन्यम् । वदविलम्बगमनेनापनीयताम् । त्वयेति शेषः ॥ 11 ॥ sa0-कपिभिः ममादिभिस्तुल्य, विम्यान सावित्यर्थः । गत्यर्थस्य ऋषधातोर्मानार्थत्वात् शानितमत्वाइमादीनाम् । विमल निर्दुष्टम् । भास्थितं सम्यस्थितम् । धर्म धर्मराजमिव । एतेन 'एतकुरुनरेन्द्रस्य इति कैकेयुक्तस्य भूतराष्ट्रवचनाइनं गन्तुमुपतं धर्मराजमिन मामपि विद्धीत्यनेनोत्तरयामास राम इति सूचयति । यहा नाहमर्थपरः । हि यस्मात् वित् सर्वाः । माचन सुपेत्याह-मामुषिभिस्तुल्यमिति । मा न विद्यते भूषा मिथ्यात्वं येषु तानि मामूषाणि भाषणानि तानि सन्ति वे! ते तथा तामषिभियलिमान्धात्रादिमिः । "सुप्पा" इति मानूषापदयोः समासः । नपुंसकत्वेन स्वित्ये अत इन् । तेस्तुल्य मा विद्यीत्या वर्तितेनान्वयः । महन्तादिसङ्गतश्चेत्तथा कुर्या माहे सधेयाह-नेति । अहमर्थपरः अहकारी । या अर्थपरः अर्थेषणावानेत्यर्थः । ना पुमान् । महमर्थपर:-अहमयः अहङ्कारनिवृत्तिस्तत्पर इति वा । " अर्थोमिषेयर वस्तुप्रयोजननिवृत्तिषु " इत्यभिधानान । / 20 ॥ For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie घास अनेन राज्याय भरतागमनं प्रतीक्षते राम इति कैकेयीशङ्का वारिता ॥ 20 ॥ यदिति । अत्रभवतः पूज्यस्य पितुः कृतमेवेति विद्धीतिशेषः ॥ 21 ॥ ई .a.kA. 6 ॥ नहीति । शुश्रुषा पाद्स्ण्वाह्नादिः। वचनक्रिया वचनकरणम् ॥ 22 ॥ 23 ॥ नेति । गुणम् आर्जवौदार्यादिगुणम् । नाशंससे न जानीप इत्यर्थः । iishvrtraaii। यदत्रभवतः किञ्चिच्छक्यं कर्तुं प्रियं म्या। प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ 21 ॥ नह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् । यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ 22 ॥ अनुक्तोप्यत्रभवता भवत्या वचना दहम् । वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ 23 ॥ न नूनं मयि कैकेयि किञ्चिदाशंससे गुणम् । यद्राजान मवोचस्त्वं ममेश्वरतरा सती ॥ 24 ॥ यावन्मातरमाप्टच्छे सीतां चानुनयाम्यहम् । ततोऽद्यैव गमिष्यामि दण्ड कानां महद्वनम् ॥ 25 ॥ भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्य्था। तथा भवत्या कर्त्तव्यं स हि ध्र्म्स्स्नात्न्ः॥26॥ यन्तनियन्त्री ॥ 24 ॥ अद्यैव गन्तव्यमित्युक्तम्, तत्र यत्किञ्चिद्विलम्ब याचते-यावदिति । मातरं यावदापूच्छे सीतां चानुनयामि तावदनुज्ञा shessH। ततः तदनन्तरम् । अद्यैव दिने । दण्डकानां महदनं दण्डो नामक्षाकुसुतस्तस्य रामाशापात्पष्टुइवर्षेण विनाशितं सदरण्यमभूव दाई तन्नामा दण्डकमित्युच्यते । "संज्ञायां कन्" इतिकन्प्रत्ययः । प्रदेशभेदात् बहुवचनम् ॥ 25 ॥ भरत इति । धर्मः सनातन इत्यत्र । अत्रभवतः पूज्यस्प पितुः अन्यदपि यत्किवित् मया प्राणानपि परित्यज्य कर्तुं शक्यमस्ति, तत् कृतमेवेति विद्धीत्यर्थः ॥ 21 ॥ निश्चयहेतुमाहजोहोति । एभूषा पादसंवाहनादिलक्षणा । वचनक्रिया वचनकरणम् ॥ 22 ॥ अनुक्त इति । अत्रभवता पूज्येन पित्रा साक्षावठक्तोपि 'अमतिषिद्धमनुमतम्' दिन्यायेन भवत्या पचनादेव केवलमहं बने वत्स्यामि ॥ 23 ॥ न नूनमिति । यत् ममेश्वरतरा सती स्वदचनकारिणं मा भरतोऽभिषेक्तव्य इति नियुज्य राजा जय भवोचः अयाचिष्ठाः, अतो मयि गुणम् आर्जवलक्षणम् किविदपि नाशंससे, न विचारयसीत्यर्थः ॥ 24 ॥ यावदिति । यावन्मातरमापृच्छे सीता चानुन मिसायनुज्ञा कृर्विति शेषः । तावत्पर्यन्तं विलम्ब इति वा। ततोऽनन्तरम् अद्यैव दिने दण्डकानां वनं दण्डका नाम जनपदा शुक्रशापेन ब्न्म्भूत्॥25॥26॥ sa0-अत्रभवतः पूज्यस्य पितुः । यद्वा भवतो भवत्याः । सो सेकप्रवृत्तिमपेन "eNli nocyate बीच पुच्छक्तिमती कचित्" इत्युकेश्च त्रिया अपि पुंलिङ्गशब्दवाप्येता ॥ 21 ॥ त्वदभिलषितमदनवासोपि रक्षोवि पूर्वक सजनावनहे तारन्याह-विजन इति । वि विरुद्ध जन जन्म ययोस्ते विजने रक्षसी रावणकुम्भकर्णरूपे ते । वत्स्यामि हनिधे । "वब हिंसायाम् " इलपस्माटि स्पप्रत्यये "सरि " इति च "अतो .6 ॥ दोनों यमि" इति दी वस्यामीति रूपम । "वरसा बरस्पागि बो रिपुम्" इति संग्रहामायणप्ररोगात् । इडनाव आर्स्स्ः। वयवातुन कौनुयो मावकर्मप्रक्रियायां "वध हिंसायां हलन्तः" इति "वधिः प्रत्यन्तरः" - काशिकायती प्रकाश्य " हिंसायामिति भूगादी पाढात्" इति सप्तमायापतूनीपपादीप " जानवयोश्व" इति सूत्रध्यापदमयतः प्रसिदोऽस्तीति न वदन्वेषगपासः ॥ 23 ॥ For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie धर्मापेक्षया युल्लिङ्गत्वम् ॥ 26 ॥ स इति । बाष्पमशक्नुवन्, निरोद्धमिति शेषः ॥ 27 ॥ वन्दित्वेति । निष्पपात निजंगाम ॥ 28-30 ॥ आभिषेचनिकमिति । आभिषेचनिकम् अभिषेकप्रयोजनकम् । भाण्डम् उपकरणजातम् । प्रदक्षिणकरणं "प्रशस्तमाङ्गल्यदेवतायतनचतुष्पथादीन् प्रद सरामस्य वचः श्रुत्वा भृशं दुःखहतः पिता। शोकादशक्नुवन् बाष्पं प्रसरोद महास्वनम् ॥ 27 ॥ वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्त्था। कैकेय्याश्चाप्यनाया निष्पपात-महाद्युतिः ॥ 28 ॥ स रामः पितरं कृत्वा कैकेयींच प्रदक्षिणम् । निष्क्रम्यान्तःपुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ॥ 29 ॥ तं बाष्पपरिपूर्णाक्षः पृस्स्त्थ्तोऽनुज्गाम्ह्। लक्ष्मणः । परमक्रुद्धः सुमित्रानन्दवर्द्धनः ॥ 30 ॥ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् । शनैर्जगाम सापेक्षो दृष्टिं त्त्राविचाल्य्न्॥31॥n चास्य महतीं लक्ष्मी raajynaasho'pkrssti|लोक्कान्त्स्य् कान्तत्वाच्छीतरश्मेरिव क्स्स्पा॥32॥ क्षिणमावर्तयेत् " इत्यादिधर्मशास्त्रोकनभयात् नतु तदासत्या । दृष्टिं तत्राविचालयन स्वयं तत्र निरपेक्ष इत्यर्थः । सापेक्ष भरतस्यानेनाभिषेको स्विति प्रार्थनासहितः शनैर्जगाम, तब देवतासान्निध्यसम्भवादिति भावः ॥31॥n चेति । लक्ष्मी मुखविकासम् । राज्यनाशः राज्यत्रंशः ॥ 32 ॥ स इति । बापमशनुधन निरोद्धमिति शेषः ॥ 27 ॥ वन्दित्वेति । निष्पपात निश्चक्राम ॥ 28-30 ॥ आभिषेचनिकामिति । अभिषेचनप्रयोजनम् । भाण्डम उपकरणम् । आभिषेचनिकभाण्डप्रदक्षिणं । प्रशस्तमाङ्गल्यदेवतायतनचतुष्पधादीन् प्रदक्षिणमावर्तयेत्" इत्यादिधर्मशास्त्रोलजनभयात न तु त्दास्त्त्या। सापेक्षः। अपगता ईक्षा अपेक्षा, अपेक्षया सहितः सापेक्षा, निरपेक्ष इत्यर्थः । अत एव तब आभिषेचनिकमाण्हे दृष्टिमविचालयन अभवर्तयन जगामेति सम्बन्धः । यद्वा सापेक्षा अपेक्षा अधोवीक्षण तयुक्तः सापेक्षः । यद्वा सापेक्षः वनं प्रतीति शेषः । स्पष्टमन्यत् ॥ 31 ॥ न चेति । लक्ष्मी मुखप्रसादम् । कान्तत्वात अवि स-मुमित्रायाः सुमित्राणां च भानन्दमयतीति स्मित्रान्न्द्व्र्ध्न्ः। प्रातरमनातुरो राममनुजगामेति मित्राणि जपिर इति भावः ॥ 30 ॥ सापेक्ष न विद्यते पः पालको पेषा ते अपाः तेषु दक्षा, स्द्। बनेटेति यावत् । तया सहितः सापेक्स्साः। नीरक्षकसमक्षणापेक्षो रामः ॥ 31 ॥ कविः पारवश्येन श्रीरामस्वरूपं निरूपयति-जचास्येति । महती लक्ष्मी शोभा सम्पद वा नापकर्षति । कुतः । तत्राप्थाह तन्त्रः । स्वतन्त्र इति यावत् । एतेन चन्द्रपक्षे कान्तत्वादिति हेतूक्तिः, रामचन्द्रपक्षे तदनुक्तिरिति पूजतेति दोषो नावकाश स्म्ता। रति भावः । यदा यः महती लक्ष्मी स्वमा सम्पदंश अपकर्षति वत्र गच्छति तत्र नेष्यति तस्य राज्पनाशो नेत्यर्थः । यथोक संग्रहरामाषणे "चत्र याति खुसन्ततिकेतुस्तक संपदतुला न विपत्तिः" इत्यादि । यस्मादयं राज्यनाशः न विद्यते आशा यस्य स नाशः । निष्काम इति यावत् । राज्ये नाशः राज्यनाशः । नमो बुद्धया विवेकेनान्वयः । अथवा व्यधिकरणो नीहिः । लोककान्तस्य लोकमनोहरस्प कान्तवान्मनो शहरापात् शीतरचन्द्रमसः प स यथा : लक्ष्मी नापकर्षति । या लोककान्तस्य जनमनोहरस्व रामस्य कान्तवाद्धेतोः राज्यनाशः लक्ष्मी नापकर्षतिपथा शीतरामः क्षपः न तवेति मतिरेकाष्टान्तः ॥ 12 ॥ For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TI.a.ko. vA.rA.bha. // 77 // रामस्य मुखवेवादिशरीरविकाराभावमभिधाय मानसविकाराभावमप्याह-न वनमिति । सर्वलोकातिगस्य तुल्यमानावमानस्य, परमयोगीश्वरस्ये त्य्र्थ्ः॥33॥ प्रतिषिध्येत्यादि । व्यजने वालव्यजने ॥ 34 ॥ धारयन्निति । रामस्य परदुःखासहिष्णुत्वादुःखशब्देन सुहृजनदुःखदर्शनजं दुःख्मुच्य्ते। न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् । सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ 33 ॥ प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते । विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥34॥धार्य्न् मनसा दुःखमिन्द्रियाणि निगृह्य च । प्रविवेशात्मवान वेश्म मातुरप्रियशंसिवान् ॥ 35 ॥ सर्वो ह्यभिजनः श्रीमान श्रीमतः स्त्य्वादिन्ः। नालक्षयत रामस्य किञ्चिदाकारमानने ॥ 36 ॥ उचितं च महाबाहुर्न जहा~ ह्र्स्स्मात्म्न्ः। शारदः समुदीर्णीशुश्चन्द्रस्तेज इवात्मजम् ॥ 37 ॥ वाचा मधुरया रामः सर्व सम्मानयन् जनम् । मातुःसमीपं धीरात्मा प्रविवेश महायशाः ॥ 38 ॥ तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः । सौमित्रिरनुवत्राज धारयन् दुःखमात्मजम् ॥ 39 ॥ अप्रियशसिवान् अप्रियमभिधातुकामः । कसुः समासाभ्यासलोप आर्षः ॥ 35 ॥ सर्व इति । आकारं विकृताकारम् |shriimaan रामाभिषेकार्थे कृता ल्न्ग्कार्ः॥36॥उचित्मिति। उचितं योग्यम्, सहजमित्यर्थः ॥ 37 ॥ एतादृशदुर्दशायामपिरमपितृत्वरूपं रामशब्दार्थ प्र्क्त्त्य्ति-वाचेति॥38॥त्मिति नाशिकान्तियुक्तत्वात् ॥ 32 ॥ न वनमिति । सर्वलोकातिमस्येव तुल्यप्रियाप्रियस्य योगिन इव ॥ 33 ॥ प्रतिषिद्ध चेति । ग्यजने वालन्यजने ॥ 34 ॥ धारपन के मनसा दुखमिति । svjnshoksmrnnjnitmityrthH| न तु तस्य स्वकीयं किश्चिद्दुःखमस्ति । तदेवाह आत्मवानिति । saakssaatkRtnitynirtishyaanndaatmaa| अपियशंसिवान् प्रियमभिधातुकामः ॥ 35 ॥ सा हीति । अभिजनः अभितो वर्तमानजन: / आकारं विकारम् । नालक्षयत नापश्यत् ॥ 36 ॥ उचितमिति । | सत्य-सर्वलोकातिगस्य मुक्तस्य । चित्तविक्रिया मनोविकारः यथा न लक्ष्यते तथेति योजना । नवनगन्तुकामस्य नवन देव देवश्व क्रियमाणं स्तवनम् । वसुरिव वसुः । "वसुर्धनाधिपे" इति विश्वायुक्तेः । धनाधिपमिव विद्यमानं दशरथम् । वसु धनमुदिप रावणादिहननेन पुष्पकमु रहतू घरां च यजतः सर्वलोकातिगत्येव चित्तविकिया लक्ष्यते ॥ 33 ॥ समता प्राप्तः सुखदुःखादिभिस्समत्वं gtH। सौमित्रिः गुणैः शुभधर्मेः । तं रामम् । अनुवाज तदेव विशदयति-धारयन्निति । यः गुणः सत्वादिपिः । भामजं जमाणम् । उपलक्षणषा सर्वसुपवग्रहः । दुःख-दुःख सुखं चेयेर्थ : / "दुःखमिति सम्प्रोत सुखं खमिति चोष्यते" इति गीतातात्पर्योदाताभिधानात् । "दुरशोमनदुःखयोः " इति विश्वः । धारयन् ममत प्राप्तः ते सौमित्रिः गुणैरप्रधानैः समता प्राप्त इति तमनुवबाजेत्यर्थः । " गुणो मौआ । मप्रधाने " इत्यारभ्य " सत्वाद्यावृत्तिरज्जु " इत्यभिधानात् । यथा विपुलविक्रमो वृधमः गुणैः वयवकरमा वक्रगति विहाय समतां प्राप्तो भवति तथेत्यर्थः ॥ 39 ॥ " For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गुणैः सुखदुःखादिभिः । समतां प्राप्तः, समानसुखदुःख इत्यर्थः ॥ 39 ॥ प्रविश्येति । अर्थविपत्ति अर्थनाशम् । सुहृज्जनस्य आत्मविपत्तिशङ्कया प्राणनाशशया, विक्रियां न जगाम । स्वविकियास्फरणे सुहजनो नश्यदिति शङ्कया स्वविक्रियां राज्यनाशा नादर्शयदित्यर्थः ॥ 10 ॥ , इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराव्याख्याने अध्योध्याकाण्डव्याख्याने एकोनविंशः सर्गः ॥ 19 ॥ तस्मिन्निति । aartshbdH। प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागतास् । न चैव रामोऽत्र जगाम विक्रियां सुहृज्जन स्यात्मविपत्तिशङ्कया ॥40॥इत्याचे श्रीरामायणेवाल्मीकीये आदि श्रीमदयोध्याकाण्डे ekonviNshHsrgH॥19|| तस्मिंस्तु पुरुषव्याने निष्कामति कृताञ्जलौ । आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा ॥ 1 ॥ कृत्येष्वचो दितः पित्रा सर्वस्यान्तःपुरस्य च । गतिर्यः शरणं चापि स रामोऽद्य प्रवत्स्यति ॥ 2 ॥ KArtAnAM यादृशः शब्दस्तादृश इत्यर्थः ॥ 1 ॥ कृत्येष्विति । अन्तःपुरस्य कृत्येषु कर्तव्येषु विषये । गतिः कर्तृत्वेन प्राप्यः । शरणं रक्षिता । "शरणं उचितं स्वाभाविकम् ॥ 37-39 ॥ प्रविश्येति । अर्थविपत्तिम्-अभिषेकविघातम् । आत्मविपत्तिशङ्कया प्राणनाशशङ्कयापि ॥ 40 ॥ इति श्रीमहेश्वर । तीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायो एकोनविंशः सर्गः ॥ 19 ॥ ॥ 1 ॥ कृत्येष्विति । यः पित्रा अनोदित एव सर्वस्य sa0-अतिभश मुन् यस्याः सा तथा तथा सहितम् । अर्थविपत्ति राज्यापर्यस्य विपत्तिम् । विशरणं विनाशनमितियावत् । सुखजनस्य-लक्ष्मणादेः । आत्मविपत्तिशड्या स्वप्रयुक्तापत्तिशङ्कया, नच विक्रियां चिन्तां जगामेत्यर्थः । जनस्प-दण्डकारण्यवासिजनस्य । आत्मना स्वत एवं अपराध विनैव भागता या विपत्तिः विरुद्धभूता खरादिसेना तक्या सुद्धत शोमनमनस्कस्सन् जगामेत्येष्यपायेनोक्तिः । यद्वा मुखजनस्य काव्यादेरिति ॥ 40 ॥ सराम इत्यनेन सती सीतापि पतिमनुममिष्यतीति भावमाविश्वकार कविरिति ज्ञेयम् । यहा नार्य मानको रामः अपितु दानवबदन इत्य्याः-कृत्येविति। पित्रा चतु मखेन, ब्रह्मणापि यः कृत्येष्वचोदितः । पितामहस्यापि ब्रह्मणः पितृत्वमप्यविरुदम् । " पितरमस्य मूर्द्धन् " इत्यादिप्रयोगात् । "तथा पितामहायान पितरो नाम कीर्तिताः" इत्येतस्य मायोक्तेश्च । कृत्येषचोदितः सर्वस्वतन्त्र इति यावत । पित्रा नपणा सह । मन्तःपुरस्य देहान्तर्गततत्वाभिमानिसर्गस्य । गतिः शरणं च । सोयच प्रवत्स्यतीति तदिच्छयैव निपामिकेति भावः । येषु विषिषु इन् अवयतीति कृत्येवक पान कृत्येष्वचा पित्रा दशरथेन अन्तःपुरजनस्य गतिः शरणमिति सास्तनएव उदितः उक्तः रामः अयप्रवत्स्यतीत्यर्थः । "कृत्यं विदेषिकार्ययोः" इति विश्वः । " कृत्य विशिषि कार्ये च " इति रमसः ॥ 2 ॥ | For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander vA.rA.bha. गृहरक्षित्रोः" इत्यमरः ॥ 2 ॥ कौसल्यायामिति । युक्तः सावधानः । वर्तते शुश्रूषते ॥3॥n क्रुध्यतीति । यः अभिशप्तोऽपि परुपमुक्तोऽपिनटी a.kA. त्ताकुय्ति। क्रोधनीयानि कोघहेतुकर्माणि वर्जयन क्रुद्धान् केवलमाग्रहेण कुपितान प्रसादयंश्ववर्त्तते,सः इतः asmaaddeshaatprvtsyti| हन्तेति shessH॥4॥ स. 20 कौसल्यायां यथा युक्तो जनन्यां वर्तते स्दा। तथैव वर्ततेऽस्मासु जन्मप्रभृति राधवः ॥ 3 ॥ न क्रुध्यत्यभि शप्तोऽपि क्रोधनीयानि वर्जयन् । क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥ 4 ॥ अबुद्धिर्वत नो राजा जीवलोकं चरत्ययम् । यो गतिं सर्वलोकानां परित्यजति राघवम् ॥ 5 ॥ अबुद्धिरिति । यः सर्वभूतानां गतिं राघवं परित्यजति स नो राजा अबुद्धिः सन् लोकान् चरति भक्षयति नाशयतीत्यर्थः । "चर गतिभक्षणयोः" जनस्य अन्तःपुरस्य च कृत्येषु प्रवर्तते, योगतिः प्राप्यस्थ प्राप्तिमार्गः । शरणं प्राप्यं चापि यश्चेत्यर्थः ॥ 2 ॥ युक्तः सेवातत्परः ॥ 3 ॥ न क्रुध्यतीति । यः अभिशप्तोपि श्रुतपारुष्योऽपि न क्रुध्यति । क्रोधनीयानि अन्यक्रोधोत्पादकानि च कर्माणि अनुकम्पया वर्जयन न कुध्यति । क्रोधनीयानि वर्जयन्नित्यनेन स्वस्थ क्रोधक्रियाकर्तृत्व कर्मत्वप्रतिषेधः ॥ 4 ॥ अबुद्धिरिति । यो राजा सर्वभूतानां गतिं राघवं परित्यजति स राजा अबुद्धिः दुर्मतिः, जीवलोकं परति भक्षयति नाशयतीति ॥ 5 ॥ GI sa0-युक्तः शोमनः । "युक्त शोषणम्" इति का निर्णयटीकोके । उपायसम्पनी वा । यतो यस्मात् रामात जन्मप्रभृति सृष्टवायष्टकम् । भस्मासु भस्मदपकक्षितप्रजासु । यथा वर्तते तथा कौसल्यावां जनन्यामपि पावतेते इति सापि जननी । तथापि तो जननीत्वेन व्यतनोदाम इति तत्तपोपुल्यं रामस्य करुणाकरताच मन्यते |||अय्ण् राजा दशरथः अकाल इति नरपतितम्य इतरास्सभीयन्ति-भव । राजा दशरथः सर्वभूतानां गति रायन परित्यजति ततोऽबिस्सन् जीरलोक परति । जीवोऽस्यास्तीति जीवः सवासौ लोकश्चेति जीवलोकः, त जन चेतनमात्रम, पूर्णमिति यावत् । परति गछति अनुसरतीति यावत् । य्हा। यो राघवं पारल्यजति । रलयोरभेदात् राघवं लाघवं मनोहरवं स परित्यजतीत्यर्थः । "लपुरगुरौ च मनोज्ञे निस्सारे वाग्यवत्" इति मेदिनी । सदष्टं चेदिष्टसिद्धिः स्पादित्यतो वाह य इति । यो राध परियजति सः अयं शुभावह परिन्यजति । अतो नायमित्यधिकम् । अथवा योगतिमित्येक पदन । योगेन स्वभावसिद्धयोगेन तिः आनन्दो यस्य स योगतिः । "आनन्द तीति वदेत्" इति भागवततापयक्तिः । प्रसादयनित्यनुवर्तते । रत्यय रतेः अयो दैवं रत्ययो मन्मथः । रति भयत इति वा एगगस्तम । गोगेनैव कैकेल्यास्सम्बन्धेनैव तिरानन्दो येन तं स्वयं मन्मथ प्रसादयमेव रापा परित्यजति अतोऽयुधिर्वत । फलितमयभिलपति-राजेति । राजा चरत्ययं चरति भयो यस्मिन् कर्मणि तयथा भवति तथा चराययं गतदेवम " एहीडादयोऽन्य पदार्थे " इत्पनेन चरत्ययभिल्यत्र ति सुपा समासः । अजीवलोकन विद्यते जीवो पस्मिन् सोऽजीवः स चासी लोकश्च त स्वशरीर चरति आचरति । पदा पो रामः । चल: बक्योरभेदात् । रलयोरभेदात् याः लक्ष्याः वरः ईवरः । या: बलं यस्मादिलि वा आजिगन्ता सबासौ विलय आजीबलः । यहा आया युद्धे वलं वस्थासौ आजीबलः, यः स परित्यजति सोऽक दावमेव परतीत्यर्थः । यद्वा राजाजीवल: राक्षे राजनि वा चन्द्राय चन्द्रेवा राजा शाहे क्षत्रिये नये" त्यमरः । भाजीवलम् भाग्यां बलं यस्य बलो राहुः सः अकं शिरोरहित यया भवति तथा चरति येन तं राम परित्यजति सोऽबुदित । आपतिभ्यां व इतीणि आजिः । "कदिकारात्-" इति जी । " आजिभवेत्तयाजी च" इति द्विरुपकोशः For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir इतिधातुः ॥ 5 ॥ इतीति । आचुकुशुः निन्दति स्म । चुकुशुः रुरुदुः॥6॥ स इति । व्यालीयत लज्जादुःखभरेण शय्यायां विलीनोऽभूदित्यर्पः ॥ 7 ॥ KArAma इति । भृशमायस्तः 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तगुणवत्तयान्तःपुरातस्वनश्रवणेनातिशयेन सात्दुःख्ः। निश्वसनिव इति सर्वा महिष्यस्ता विवत्सा इव धेन्व्ः। पतिमाचुक्रुशुश्चैव सस्वरं चापि चुऋशुः ॥ 6 ॥ स हि चान्तःपुरे घोरमातशब्दं म्हीप्तिः। पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥7॥राम्स्तु भृशमायस्तो निश्वसन्निव कुन्य्ज्र्ः। जगाम सहितो भ्रात्रा मातुरन्तःपुरं vshii॥8॥ सोऽपश्यत्पुरुषं तत्र वृद्धं प्र्म्पूजित्म्। उपविष्टं गृहद्वार तिष्ठतश्चापरान् बहून् ॥ 9 ॥ दृष्टैव तु तदा रामं ते सर्वेसहसोत्थिताः । जयेन जयतां श्रेष्ठं वर्द्धयन्ति स्म राघवम् ॥ 10 ॥ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श स्ः। ब्राह्मणान् वेदसम्पन्नान वृद्धान राज्ञाभिसत्कृतान् ॥ 13 ॥ प्रणम्य रामस्तान वृद्धांस्तृतीयायां ददर्श स्ः। स्त्रियो वृद्धाश्च बालाश्च द्वार्र्क्स्स्न्न्त्त्प्राः॥ 12 ॥ वर्द्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रिय्ः|न्य्वेद्य्न्त् त्वरिता राममातुः प्रियं तदा ॥ 13 ॥ कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता । प्रभाते त्वकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥ 14 ॥ कुञ्जरः परदुःखस्यापरिहार्यतां मत्वा गुप्तदुःखस्सन्, कुञ्जर इव निश्वसन्नित्यर्थः । वशी स्वायत्तीकृतेन्द्रियः ॥ 8 ॥ स इति । पुरुषं द्वारपालाध्यक्षम् ॥ 9 ॥ दृष्ट्वेति । जयेन विजयस्वेति जयाशिषा ॥ 10-12 ॥ वर्धयित्वेति । वयित्वा जयाशिषेतिशेषः ॥ 13 ॥ कौसल्येति । रात्रि रात्रौ "कालावनो शाइतीति । महिप्यः पतिमाचुक्रशुः निनिन्दुः । सस्वरं चापि cukshuHruruduH॥6|| स हीति । आसन एव व्यलीयत दुःखभरेण विलीनोऽभवत् ॥ 7 ॥ राम इति । आयस्तः स्वजनदुःखप्राप्तखेदः ॥ 8 ॥ स इति । पुरुष द्वाराध्यक्षम् ॥ 9 ॥ दृष्ट्येति । जयेति विजयी भवेतिशब्देनेत्यर्थः ॥ 10-12 ॥ वर्द्धयित्वा, जयाशिषेति शेषः ॥ 13 ॥ कौस "अपः शुभाही विविः" इत्यमरख । भाजीपपनेनेति भाजीपः पृतिस्तरिमन से भयं यस्यासावाजीवलः सोकं यथा भवति तथा । पूर्वपरितग । मजीवः शवः ताला कान्तिर्यस्य सोजीनलः । शरकान्तिमा नित्यर्थः । " आजोबो जीविका वार्ता " यमरः । "कं शिरः के मुखम्" इति रत्नमाला । "दीली ला लं मयेच प्रकीर्तितम् । " इति विश्वः ॥ 5 ॥ - For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 79 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin 7" रत्यन्तसंयोगे " इति द्वितीया । समाहिता नियमयुक्ता ॥ 14 ॥ सेति । जुहोति हावयति, अत एव हावयन्तीमिति वक्ष्यति । ब्राह्मणैरितिशेषः ॥ 15 ॥ प्रविश्येत्यादि । देवकार्यनिमित्तमिति द्रव्यजातमिति शेषः ॥ 16 ॥ दधीत्यादि । हविषः हवींषि ॥ 17 ॥ लाजानिति । कृसरं तिठौदनम् । दध्यक्षत सा क्षौमवसना हृष्टा नित्यं व्र्त्प्राय्न्ना। अमिं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला ॥ 15 ॥ प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् । ददर्श मातरं तत्र हावयन्तीं हुताशनम् । देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम् ॥ 16 ॥ दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा ॥ 17 ॥ लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा । समिधः पूर्णकुम्भाश्च ददर्श रघुनन्दनः ॥ 18 ॥ तां शुकुक्षौमसंवीतां व्रतयोगेन कर्शिताम् । तर्पयन्तीं दद शद्भिर्देवतां देववर्णिनीम् ॥ 19 ॥ सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् । अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥ 20 ॥ स मातरमभिक्रान्तामुपसंगृह्य राघवः । परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्द्धनि ॥ 21 ॥ तमुवाच दुराधर्ष राघवं सुतमात्मनः । कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ 22 ॥ मित्यारभ्य वाक्यान्तरम्, अतो न क्रियाद्वयविरोधः । पूर्व देवकार्यनिमित्तमिति द्रव्याणि सामान्येनोक्तानि । अथ विशेषेणेति विवेकः ॥ 18 ॥ तामिति । तर्पयन्तीं प्रीणयन्तीम् ॥ 19 ॥ सेति । अभिचकान अभिमुखं जगाम । किशोरम् अश्वबालकम् । वडवा अश्वनी ॥ 20 ॥ स इति । उपसंगृह्य ल्येति । रात्रिं सर्वस्यां राज्याम् ॥ 14 ॥ सेति । अग्निं जुहोतीति ब्राह्मणेनेति वेदितव्यम् । तदेवाह हावयन्तीमिति । देवकार्येति । हविषः हवींषि । कृसरं तिलोदनम् ॥ 15-18 ॥ तामिति । देवतां तर्पयन्तीम् ॥ 19 ॥ सेति । अभिचक्राम अभिमुखं जगाम ॥ 20 ॥ स इति । अभिक्रान्तम् आभिमुख्येना sa0-जुहोलिस्म स्वयमेवाजुहोत् । ननु खीणां वेदाविकाराभावात्कथं होतीत्युक्तमिति चेन दशरथस्य वैवस्वतमनुबेन तत्पम्याः कौसल्यायाः मानवीत्वेनोत्तमस्त्रीत्वाद्वेदाधिकारसम्भवात् " आहुरप्युत्तमस्त्रीणा मधिकारं तु वैदिके" इत्यादिस्मृतेः । तदुक्तं वामने " भविष्यदन्तरे भूत्वा मनुर्वैवस्वतो भवान् । तव वंशे भवाम्यङ्ग रामो दाशरथिः स्वयम् पुनर्दशरथो भूत्वा स्वमेवासि पिता मम । मदसपिण्डदानेन मुक्तिस्ते भविता ध्रुवम् ॥ " इति ॥ 11 ॥ न केवलं स्वयं जुहोति अपि तु ब्राह्मणैरपीत्याह हावयन्तीति । जुहोतांति पूर्वमुक्तेः । स्वार्थे vA Nic । / 16 / / For Private And Personal Use Only sa0 20 // 79 //
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अभिवाद्य । स्थित itishessH॥2॥23|| रामानुजीयम् धर्म चाप्युचितमित्पत्र धर्म चोपहितं कुले इतिपाठः ॥ 23 ॥ सत्यप्रतिज्ञमिति । अभिपेक्ष्यतीत्यत्र हेतुः इदानीमप्यभिषेको नारब्ध इति नाशङ्कनीयमिति भाव्ः। पश्य जानीहि ॥ 24 ॥ दत्तमित्यादि श्लोकद्वयमेकान्वयम् । स राघवः । भोजनेन निमन्त्रितः वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् । प्राप्नुह्यायुश्च कीर्ति च धर्म चोपहितं कुले ॥ 23 ॥ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव । अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ 24 ॥ दत्तमासनमालभ्य भोजनेन निम् न्त्रित्ः। मातरं राघवः किञ्चिद्वीडात्प्राञ्जलिरब्रवीत् ॥ 25 ॥ स स्वभावविनीतश्च गौरवाच्च तदानतः । प्रस्थितो दण्डकारण्यमाप्रष्टमुपचक्रमे ॥ 26 ॥ देवि नूनं न जानीषे महद्भयमुपस्थितम् । इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ 27 ॥ गमिष्ये दण्डकारण्यं किमनेनासनेन मे। विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ 28 ॥ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने । मधुमूलफलैर्जीवन हित्वा मुनिवदामिषम् ॥ 29 ॥ सन् दत्तमासनम् । आलभ्य स्पृष्ट्वा । दण्डकारण्यं प्रस्थितोऽहम् आप्रष्टुं गमनं निमन्वयितुम् । उपचक्रमे उद्योगमकार्षमिति मातरमत्रवीदितिसम्बन्धः यद्वा दत्तमिति भोजनेन निमन्त्रितः भोजनार्थ निम्न्त्रित्ः। भोजनार्थ दत्तमासनमालभ्य तिष्ठन् दत्तासने उपवेशनाभावेपि स्पर्शमात्र कार्यमित्याग मात् किञ्चिद्रीडात् एवं बुवन्त्यै मात्रे कथं मया प्रस्थानं कथनीयमिति लजया अब्रवीत् ॥ 25 ॥ किमर्थमासनमुपलभ्य नोपविष्टवानित्यवाह-स इति । |गोरखात् मातरि बहुमानात् । प्रस्थितः प्र्स्थातुमुद्य्त्ः। आप्रष्टुम् अनुज्ञा कारयितुम् । उपचक्रमे उपक्रान्तवान् ॥ 26 ॥ अब्रवीदित्युक्तमाहदेवीत्यादि । भयं तवेति शेषः । इदं वक्ष्यमाणं वचनं दुःखाय, तथापि वक्ष्यामीत्यर्थः ॥ 27 ॥ इदंशब्दार्थमाइ-गमिष्य इति । अनेन र्त्न्म्येन्। विष्टरेत्यादि । विष्टरो नाम pnycviNshtidrbhnirmitstaapsaasnvishessH| "पश्चाशद्भिर्भवेद्ब्रह्मा तदर्दैन तु विष्टरः" इति स्मृतेः॥28॥ चतुर्दशेति । गताम् । उपसंगृह्य अभिवाद्य, स्थित इति शेषः ॥ 21-23 ॥ सत्यप्रतिज्ञामिति । राजानं पश्य, गत्वेति शेषः । कौसल्यायाः रामस्य राजनिवेशगमनादिव्यापा रानभिज्ञत्वात् राजदर्शननियोगादि ॥ 24 ॥ दत्तमासनमित्यादिश्लोकद्वयमेकं वाक्यम् । राघवः भोजनेन निमन्वितः सन् दत्तमासनम् आलभ्य स्पृष्ठा, स्वभाव विनीतःगौरवात् मातृत्वप्रयुक्तगौरवाच नतः सन दण्डकारण्यं प्रस्थितः गन्तुमुपक्रान्तोऽहम् । आप्रष्टुं गमनमामन्यर्षितुम् । उपचक्रमे उद्योगमकार्षम्, इति मातरमब्रवी दिति सम्बन्धः ॥ 25-27 ॥ गमिष्य इति । विष्टरासनं नाम-अविच्छिन्नाप्रपक्षविंशतिदर्भनिर्मितासनमित्यर्थः ॥ 28 ॥ चतुर्दशेति । आमिषशब्देन सूदैः संस्कृतं मांस For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA.rA.भू 8ना मुनिवत् वत्स्यामीति सम्बन्धः । अत्रागिषशब्देन सूदैः संस्कृतं मांसमुच्यते । केवलं मांसस्वीकारस्योत्तरत्र वक्ष्यमाणत्वात् "इदं मेध्यमिदं INITI.a.kA. स्वादुनिष्टप्तमिदमनिना" इति ॥ 29 ॥ कुत एवमित्यवाह-भरतायति । / 30 ॥ स इति । सोऽहमित्यर्थः । लघुत्वप्रदर्शनाय पद चाटो चेत्यु तम् । चतुर्दशेत्युक्ते हि गौरवं गम्यते । वन्यानि वनसम्बन्धीनि । वानप्रस्थयोग्यकर्माणीति यावत् । आसेवमानः आचरन् । वर्तयन् जीवनं कुर्वन् ॥ 3 ॥ भरताय महाराजो यौवराज्यं प्रयच्छति । मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ 30 ॥ स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने । आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ 31 ॥ सा निकृत्तेव सालस्य यष्टिः परशुना वने । पपात सहसा देवी देवतेव दिवश्युता ॥ 32 ॥ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव । राम स्तूत्थापयामास मातरं गतचेतसम् ॥ 33 ॥ उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम् । पांसुकुण्ठितसर्वाङ्गी विममर्श च पाणिना ॥ 34 ॥ सा राघवमुपासीनमसुखाता सुखोचिता । उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ 35 ॥ यदि पुत्र न जायेथा मम शोकाय राधव । न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ 36 ॥ एक एव हि वन्ध्यायाः शोको भ्व्तिमान्स्ः। अप्रजास्मीति सन्तापोन ह्यन्यः पुत्र विद्यते ॥ 37 ॥ सेति । सा पुत्रोक्तं श्रुतवती । सालस्य वृक्षस्य " अनोकहः कुटः सालः" इत्यमरः । परशुनेति हठात् छेदनज्ञापनाय, नगरे तथा छेदनाभावात् वन इत्युक्तम् ॥ 32 ॥ तामिति । गतचेतसं मूच्छिताम् ॥ 33 ॥ उपावृत्त्येति । उपावृत्त्योत्थितां श्रमनिवृत्त्यर्थ भुवि वेष्टनं कृत्वोत्थिताम् । वाहितां भार वहनं प्रापिताम् ॥ 34 ॥ सेति । असुखार्ता दुःखार्ता ॥ 35 ॥ यदीति । हे पुत्र! त्वं यदि न जायेथाः, अतः अजननात् । भूयः अतिशयितम् । दुःखम् इष्टपुत्र विश्लेषजम् न पश्येयम् । अप्रजाः वन्ध्या ॥ 36 ॥ इदमेवोपपादयति-एक इति । अन्यः विशेषजः, भूलुण्ठनादिः कायिकश्च । अप्रजास्मीत्यसिजभाव भक्ष्यभोज्यादिकं लक्ष्यते, "इदं मेध्यमिदं स्वादु निष्टप्तमिदमाग्निना" इति उत्तरत्र केवलमासस्वीकारस्य वक्ष्यमाणत्वात् ॥ 29 ॥ 30 ॥ स इति । आसेवमानः आचरन वन्यानि वानप्रस्थयोग्यानि कर्माणि । वर्तयन् जीवनं कुर्वन् ॥ 32 ॥ सेति । यष्टिः शाखेव पपात ॥ 32 ॥ 33 ॥,उपावृत्त्येति । बाहिता पूर्व भारं प्रापिताम् । उपा वृत्त्य श्रमनिवृत्त्यर्थं भुवि वेष्टनं कृत्वा उत्थितां बडवामिव स्थिताम् ॥ 34 ॥ सेति । उपासीनं सेवमानम् ॥ 35 ॥ 36 ॥ यदीति । यदि मम शोकाय न जायेथा- atastahi ॥ 8 // For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir आर्स्स्ः॥37॥न्ति । पतिपौरुषे सत्यपि कल्याणं ज्येष्ठ पत्नीत्वोचितग्रामाभरणाद्यैश्वर्यरूपं शुभम् । सुखं वा भर्तृसम्माननादिजनितसौख्यं वा। अपि पुत्र इति अपि-सम्भावनायाम् । पुत्रे सति तबलात् पश्येयमिति मया स्थितमित्यर्थः ॥ 38 ॥ भूतदुःखमुक्त्वा भविष्यहुःखमाह-सेति । सा एवं सुख प्ल्भ्माना। बहूनीत्युक्तेः पूर्वमपि स्वल्पानि सन्तीति गम्यते । अमनोज्ञानि परुपाणि । परुषाणीत्युक्ते मनोज्ञमिश्रत्वमपि प्र्तीयेत्। वाक्यानिन तु सूचक न दृष्टपूर्व कल्याणं सुखं वा पतिपौरुषे । अपि पुत्रे तु पश्येयमिति राम स्थितं मया ॥ 38 ॥ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् । अहं श्रोष्ये सपत्नीनामवराणां वरा सती ॥ 39 ॥ अतो दुःखतरं किन्नु प्रमदानां भवि प्यति । मम शोको विलापश्च yaadRsho'ymnntkH||40|| त्वयि सन्निहितेप्येवमहमासं निराकृता। किं पुनःप्रोषिते तात ध्रुवं मरणमेव मे॥43॥अत्य्न्त्ण् निगृहीतास्मि भ्र्तुर्नित्य्म्त्न्त्रिता। परिवारेण कैकेय्याःसमावाप्यथवा व्रा॥42 पदानि । हृदयच्छिदां भर्तृहृदयवैकल्यकारिणीनाम् । अपराणां स्वेनैव तथा वक्तुमुचितानां सपत्नीनां नतु स्वाधीनानाम् । वरा सती स्वस्याप्यवरत्वे न किञ्चिदुःखमितिभावः । क्रोधेन सपत्नीनामिति बहुवचनोक्तिः । तत्र हठात् स्वगृहं मागच्छेत्युक्तिः, कोपेन भर्नुसकाशात् निर्याहीत्युक्तिः, अपुत्रायाः किमुत्सवेनेत्युक्तिः इत्येवमादीनि सपत्नीवाक्यानि बोद्ध्यानि॥39॥ अत इति । अतः सपत्नीवाक्यश्रवणजाहुःखात् । प्रमदानां किं नु दुःखतरम्,तस्मान्मम शोको विलापश्च यादृशः इयत्तया वक्तुमशक्यः । अनन्तकः दुस्स्पार्ः॥40॥ उक्तं दुःखं निदर्शयति-त्वयीति । बलवति त्वयि सन्निहितेऽपि, एवं भवदनु भूतप्रकारेण, निराकृता। त्वयि प्रोषिते किं पुनः अतो मे मरणं ध्रुवमिति योजना ॥ 4 ॥ अत्यन्तमिति । भर्नुः भा निगृहीता अहं अतन्त्रिता अप्रधानीकृतास्मि । "तन्वं प्रधाने सिद्धान्ते" इति निघण्टुः । अतः कैकेय्याः परिवारेण दासीजनेन समा कृतास्मि । अथवा विचार्यमाणे अवरा न्यूना अप्रजा अप्यहम् । भूयः बहुतरम् । एवंविधं दुःखं न पश्येयमिति सम्बन्धः ॥ 36 ॥ 37 ॥ न दृष्टपूर्वमिति । पत्युः पौरुषम् अनुरागतो रजनविशेषः, तस्मिन् सति यत् प्राप्यं कल्याण प्रशस्तवस्त्राभरणादिजन्यसौभाग्याधिक्यं तथा सुखं वा पतिसंभोगजन्यम् तत् मया न दृष्टपूर्वम् । अथापि पुत्रेऽपि चोत्पन्ने पुत्रनिबन्धनं तदुभयं पति कर्तृकं पश्येयमिति मया आस्थितमित्यर्थः ॥ 38 ॥ सेति । साहं वरा ज्येष्ठा, अवराणां कनिष्ठानाम् ॥ 39 ॥ अत इति । अतः सपत्नीवाक्यश्रवणात यादृशः इयत्तया dhvkumshkyH। अनन्तकः अपारः ॥ 40 ॥ 11 ॥ अत्यन्तेति । परिवारेण दासीजनेन समा वा, अथवा अवरा ततोऽपि निकृष्टा वा स्याम् ॥ 42 ॥ For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir sa0 vA.rA.. कृतास्मि ॥ 42 ॥ दुःखान्तरमाह-य इति। त्वयि प्रोषिते यः स्वजनः मां सेवते परिचरति । अनुवर्तते प्रियोक्तिं करोति । सोऽपि कैकेय्याः पुत्रं भरत मन्वीक्ष्य तद्भयादित्यर्थः । नाभिभाषते नाभिभाषेत ॥ 43 ॥ नित्यकोधतयेति । खरवादि परुषवचनशीलम् । तत् पूर्वानुभूतम् । दुर्गता अगतिका ॥ 44 ॥ यो हिमा सेवते कश्चिदथवाप्यनुवर्त्तते । कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ 43 ॥ नित्यक्रोधतया तस्याः कथं नु खरवादितत् । कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्ग्ता॥44॥ दश सप्त च वर्षाणि तव जातस्य राघव । आसितानि प्रकांक्षन्त्या मया दुःखपरिक्षयम् ॥ 45 ॥ दशेति । तव जातस्य त्वयि जाते सति । दश सप्त च वर्षाणि दुःखपरिक्षयं प्रकासन्त्या तव यौवराज्येनोति भाव्ः। मया सुखमासितानि आस्थितानि । nanu"UnapoDazavarSoM मे रामो राजीवलोचनः" इति विश्वामित्रं प्रति दशरथवचनात् विवाहानन्तरम् "उपित्वा द्वादश समा इक्ष्वाकूणां निवेशने" इत्युपरि सीतया वक्ष्यमाणत्वाच्च रामस्याशाविंशतिवर्षाणि वर्तन्ते । तत्कथं दश सप्त च वर्षाणात्युच्यते इति चेत्, नैष दोषः । अत्र जातस्येत्युक्तिः द्वितीयजन्मापेक्षया "गर्भकादशेषु राजन्यम्" इति बहुवचने गर्भनवममारभ्य क्षत्रियस्योपनयनकालत्वोक्तेः । "वयसा पञ्चविंशकः" इति सीता अपि च त्वयि प्रोषिते भरते च राजनि कैकेय्याः पुत्रमन्वीक्ष्य यो हीदानी सेवते कश्चित् अथवाप्यनुवर्तते,मदिष्टस्सओण्पिजनो नाभिभाषते ॥ 43 ॥ अपि चमद्विषये तस्याः नित्यक्रोधतया खरवादिनं परुषवचनशीलम् । लिङ्गव्यत्यय आर्षः । (खरवादिनमितिपाठः) दुर्गतादुर्दशापना ॥ 44 ॥ तव जातस्य त्वयि जातेसति दश सप्त पाच वर्षाणि दुःखपरिक्षयं प्रकक्षित्या मया सुखमासितानि आस्थितानि । नतु "ऊनषोडशवर्षों मे रामो राजीवलोचनः" इति विश्वामित्रमुद्दिश्य दशरथेनोक्तत्वात् विवाहानन्तरम् " उपित्वा द्वादश समा इक्ष्वाकृणां निवेशने" इत्युपरि सीतया अनसूया~ प्रति वक्ष्यमाणत्वाच्च रामस्य अष्टाविंशतिवर्षाणि वर्तन्ते, तत्कथं सप्त दशवर्षाणीत्युच्यत इति चेत् ! न; अब जातस्येत्युक्तिः "गर्भेकादशेषु राजन्यम्" इत्युक्तोपनयनप्राप्तद्वितीयजन्माविवक्षया, न तु प्रथमजन्मतः । उपनयनकर्मणा द्विजानां द्वितीयजन्मत्वं याज्ञवल्क्येनोक्तम्-"मातुर्यदने जायन्ते द्वितीयं मोनिवन्धनात् । अत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ ब्राह्मणक्षत्रियविशस्त चस्मादेते द्विजातयः ॥ " इति । यद्वा तव जातस्य त्वयि जाते उपनयनानन्तरं दश सात वर्षाणि दुःखपरिक्षयं प्रकान्त्या मया आसितानि, उपनयनप्रभृति सुताः परिणमन्त इति मातृणां मनसो निर्वृतिर्भवति । उपनयनं तु 'गमकादशे राजन्यम्' इति सूत्रव्याख्याने गर्भकादशेप्पिति बहुवचनेन गर्भनव म-गर्भदशम-गर्भाशय कादशानि गृहीतानि । राजवर्यस्य रघुनाथस्य तु गर्भनवमे शुद्धाष्टमे वर्षे उपनयनं कृतम्, अतः उपनयनानन्तरं सप्तदश वर्षाणि जातानि । अत्र विवाहात्पूर्व ॥ 8 ॥ For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वचनात् वचनान्तरविरोधपरिहारादिकं बालकाण्ड एव कृतम् 'ऊनषोडशवर्षों मे' इत्यत्र ॥ 45 ॥ तदिति । सहितुं सोढुं चिरं notshe। जीर्णापि सपत्नी दुर्वाक्यश्रवणदुःखेन जीर्णापि । विप्रकारम् अपकाररूपं दुःखमित्यन्वयः ॥ 16 ॥ अपश्यन्तीति । कृपणजीविका दीनजीवनम् । वर्तयिष्यामि करि । तदक्षयमहं दुःखं नोत्सहे सहितुं चिरम् । विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ 46 ॥ अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् । कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् ॥ 47 ॥ उपवासैश्च योगैश्च बहुभिश्च prishrmaiH। दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया ॥ 48 ॥ स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते । प्रावृषीव महानद्याः स्टष्टं कूलं नवाम्भसा ॥ 49 ॥ ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम । यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदती मृगीमिव ॥ 50 ॥ स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्धवि नाव्दीर्य्ते। अनेन दुःखेन च देहमर्पितंध्रुवं ह्यकाले मरणं न विद्यते ॥ 51 ॥ ध्यामीत्यर्थः । "आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने" इत्यमरः ॥ 17 ॥ उपवासरिति । योगः देवताध्यानः । prishrmHvtaiH| मोघं निष्फलं यथा भवति तथा । दुर्गतया भाग्यरहितयेतियावत् ॥ 18-10॥स्थिर्ण् हीति । अनेन दुःखेन अर्पितम् आहतम् मम हृदयं न भिद्यते इति यत् द्वादश, विवाहानन्तरं द्वादश, पक्षर्विशे वनप्रवेश इति विवेकः । कुत एवं संख्या निर्णय इति चेत्, रामस्य वनप्रवेशसमये पक्षविंशतिवर्षत्वात् । तथाहि-विश्वा । मित्रं प्रति दशरथेन ' उनषोडशवर्षों मे रामो राजीवलोचनः' इत्युक्तस्य ऊनषोडशवर्षत्वस्य द्वादशवर्षे पर्यवसानात् । कुतः "बालो द्वादशवर्षोयमकृतास्त्रश्च राघवः" इति तदनुरूपेण रावणं प्रति मारीचेनोक्तत्वात् । पाणिग्रहणसमये रामो द्वादशवार्षिक:, सीतयापि रावणसंन्यासिनं प्रति "उषित्वा द्वादश समा र इक्ष्वाकूणां निवेशने" इत्युक्तत्वात "तब त्रयोदशे वर्षे राजामन्त्रयत प्रभुः" इति तयैवोक्तत्वाञ्च वनवासारम्भमभिप्रेत्य " मम भर्ता महातेजा वयसा पश्च विंशकः" इत्युक्तत्वाच रामस्य वनप्रवेशः पञ्चविंश इति सिद्धम् ॥ 45 ॥ तदक्षयमिति । एवं जीर्णापि सापत्न्यकथायोग्यवयोवलक्षयं प्राप्तापि । अक्षयं निरवधि कम दवं सपत्नीनां विप्रकारं निराकरणं च सहित सोहम् चिरं नोत्सहे ॥ 46 ॥ अपश्यन्तीति । कृपणजीविकां कुपणजीवनम ॥ 47 / / उपवासैरिति । दाखं यथा तथा मोघं व्यर्थ संवर्द्धितोसि, यदि विप्रवत्स्यसीति शेषः । दुर्गतया भाग्यशून्यया ॥ 48 ॥ स्थिरं त्विति । यद्यस्मात न दीर्यते त्वदिप्रयोगश्रवणेपीति शेषः 49 ॥ 50 ॥ स्थिरं हीति । यस्मात्कारणात् मम हृदयं देहं च अनेन दुःखेन अर्पितं व्याप्तमपि न भिद्यते न द्विधा भवति नावदीर्यते न शकलीभवति तस्मात् For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.pra.kA. sa020 pA.rA. तः स्थिरं हि नाशरहितमेव । देहं च नावदीर्वत इति यत् अतः आयसम् अयोनिर्मितम्, नूनम् । तथाहि अकाले अविहितकाले मरणं न विद्यते ध्रुवम् ॥ 82 ॥ 1 ॥ 51 // इदं त्विति । इदं वक्ष्यमाणं दुःखं तु पूर्वदुःखेभ्यो विलक्षणम् । तदेवाह यदिति । यस्मान्मे अपत्यकारणात कृतानि व्रतानि दानानि, संयमाः इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि । तपश्चतप्तं यदंपत्यकारणात् सुनिष्फलं बीजमिवोप्त मूपरे ॥ 12 ॥ यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः । गताहमयैव परेतसंसद विना त्वया धेनुरिवात्मजेन वै॥53॥ अथापि किञ्जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ । अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला व्त्स्मिवानुकाण्क्स्स्या॥ 54 ॥ भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् । व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किन्नरी ॥ 55 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे विंशः सर्गः ॥ 20 ॥ ध्यानानि च. अनर्थकानि जातानि। "सामान्ये नपुंसकम्" इति नपुंसकत्वम् । तप्तं तपश्च ऊपरे उप्तं बीजामिव सुनिष्फलमासीत् । इदन्तु दुःखमित्य न्वयः ॥52॥'ध्रुव्ण् काले मरणं न विद्यते' इत्येतत् सकार्य दर्शयति-यदि हीति । यदि लभेत तदाई परेतसंसदं यमसभांगता स्यामित्य्न्व्य्ः॥53॥ अथेति । अथापि अकालमरणाभावेपि । किजीवितं कुत्सितजीवितम् वृथा सुदुर्बला, अधीरेतियावत् । अनुकाझ्या वात्सल्येन ॥ 54 ॥ भृशमिति । / ॥ 8 ॥ आयसम् अपसा निर्मितम् । अतः अकाले ईश्वरनिर्मिताद्वयतिरिक्तकाले । न विद्यते न लभ्यते ॥ 51 ॥ इदं त्विति । व्रतादीनि अनर्थकानि जातानीति यत् तदिद महदुःखम् । अनर्थत्वे दृष्टान्तः-ऊपरे उत्तम् अत एव सुनिष्फलं बीजमिव । / 52 ॥ यदि हीति । कश्चिदपि गुरुदुःखकर्शितः अकाले स्वेच्छया मरणं यदि लभेत। तीहं त्वया विना परेतसंसदं यमलभाम् अद्यैव गता स्याम्, तनु न लभ्यत इति शेषः ॥ 53 ॥ अथापीति । अथापि मरणासम्भवेपि त्वया बिना मे किञ्जी वितं कुत्सित जीवितम् वृथा अभिकाडया बात्सल्येन वत्समनु गारिव त्वया सह वनं ब्रजिष्यामि ॥ 54 ॥ भृशमिति । असुषवं दुःखम् । अमर्षिता असहमाना |राघ्व्ण् समीक्ष्य पिललाप, अपि च भावि मद्यसनं च रामवियोगमूलं सपल्यादिसम्पाद्यम् उपनिशाम्प पर्यालाच्य च सत्यपाशवद्धं सुतं राममवेक्ष्य यथोक्तनिमित्तवती For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir असुखं दुःखम् । अमर्पिता सोदुमशक्का । ज्यसनं रामविशेषभवं व्यसनम् । उपनिशाम्य आलोच्य ॥ 55 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे पीताम्बराख्याने जयोध्याकाण्डव्याख्याने विशः सर्गः । / 20 / / एवमुपकान्तस्य पितृवचनपरिपालनस्य स्थैर्यमस्मिन् सगइ प्रतिपाद्यते तथा तु विलपन्तीं तां कोसल्यां राममातरम् । उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ 1 ॥ न रोचते ममा प्येतदाय यद्राघवो वनम् । त्यक्त्वा राज्यश्रियं गच्छेत स्त्रिया वाक्यवशं gtH॥2॥ विपरीतश्च वृद्धश्च विषयेश्च प्र्ध्र्पित्ः। नृपः किमिव न ब्रूयाञ्चोधमानः समन्मथः ॥ 3 ॥ नास्यापराधं पश्यामि नापि दोषं तथाविधम् । येन निर्वास्यते राष्ट्रादनवासाय राघ्व्ः॥4॥ तथेति । तत्कालसदृशं कौसल्यादुःखकालोचितम् । एतेन वक्ष्यमाणलक्ष्मणवचनं केवलं कौसल्याशांकशान्त्यर्थम्, नतु सहृदयमिति गम्यते ॥ 1 ॥ ंन रोचत इति । ममापि मह्यमपि । स्त्रियाः कैकेय्याः ॥ 2 ॥ ननु नाई केकेयीवचनात् गच्छामि, किंतु राजवचनादित्याशङ्कचाइ-विपरीत इति । विपरीतः विपरीतवयोधर्मा । तत्र हेतुः वृद्धत्वं विषयप्रर्षितत्वं च । विषयाः shbdaadyH। ननु परिशुद्ध प्रति शब्दादिविषयाः किंकुयुरित्यत्राइ समन्मथ इति । चोद्यमानः कैकेय्येतिशेषः । इवशब्दो वाक्यालङ्कारे ॥ 3 ॥ ननु रामदोषादेवास्तु विवासनम् तत्राह नास्येति । अपराधं राजद्रोहम् । दोषं म्हा। किवरीव पिललापेत्यर्थः ॥ 55 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां विंशस्सर्गः ॥ 20 ॥ तथा त्विति । / तत्कालसदृशं रामषियोगहेतुकौसल्यादुःखप्रतीकारोचितम् ॥1॥n रोचत इति । गच्छेदिति यत तन्ममापि न रोचते ॥ 2 ॥ विपरीत इति । विपरीतः विपरीत थाचेतस्कः । समन्मथ: मनोभुवा dhrssitH। आकृष्टः चोद्यमानः, खियेति शेषः । किमिव न यात अयुक्तशतमपि ब्रूयादेव, अतो न श्रद्धेयमिति भावः ॥ 3 ॥ ननु विवासनस्य कथं राजदोषप्रयुक्तता रामदोषप्रयुक्ततैव कस्मान्न स्थादित्यत्राह नेति । अस्य रामस्य येन हेतुना राघवो निर्वास्यते तथाविधं निर्वासनयोग्यम् । अपराध राजद्रोहम दोषं । महापातकम् न पश्यामि ॥ 4 ॥ 1 राघवः । अई हनिप्ये पित्तरं बुद्धं कामवशं गतम् । चिया बुक्तं च निर्लज धर्मायुक्तं न यथा । इस्पधिकः paatthH। For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Sh Mavrin Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.भू. इल्चन् पात्कादिक्म्|त्थाविध्ण् निर्वास्न्योग्य्म्॥4॥रामानु0-नेति । अपराधं राजद्रोहम् । दोर्ष महापातकादिदोषम् । तथाविधं निर्वासनयोग्यम् । एतच्छ्रोकानन्तरं नतं पश्यामीति श्लोकाटी .a.kAM. दोषाभावे किं प्रमाणमित्याशङ्कय न तावच्छन्द इत्याह-नेति । स्वमित्रोपि सुतरां शत्रुरपि । निरस्तोपि केनचिदपराधेन तिरस्कृतोपि । नरःस. 21 असुरश्चेद्वदेत् परोक्षमपि प्रत्यक्षे का कथेति भाव्ः। दोष यं कश्चिदपि उदाहरेत् वदेत् । तं लोके कुत्रापि न पश्यामि ॥ 5 ॥ नाप्यनुमानं प्रत्यक्षं न तं पश्याम्यहं लोके परोक्षमपि यो न्र्ः। स्वमित्रोपि निरस्तोपि योऽस्य दोषमुदाहरेत् ॥ 5 ॥ देवकल्पमृ-- दान्तं रिपूणामपि वत्सलम् । अवेक्षमाणः को धर्म त्यजेत् पुत्रमकारणात् ॥ 6 ॥ तदिदं वचनं राज्ञः पुनर्वाल्यमुपे युषः । पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ॥ 7 ॥ यावदेव न जानाति कश्चिदर्थमिमं न्र्ः। तावदेव मया सार्द्धमात्मस्थं कुरु शासनम् ॥ 8 ॥ मया पार्श्व सधनुषा तव गुप्तस्य राघव । कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ 9 ॥ निर्मनुष्यामिमा सर्वामयोध्यां मनुजर्षभ । करिष्यामि शरैस्तीक्ष्णैयदि स्थास्यति विप्रिये ॥ 10 ॥ भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति । सर्वानेतान वधिष्यामि मृदुर्हि परिभूयते ॥ 11 ॥ चित्याह-देवकल्पमिति । देवकल्पम् " ईषदसमाप्तौ-" इत्यादिना कल्पप्प्रत्ययः । देवसमानं नित्यशुद्धमितियावत् । ऋजु करणत्रयान्वयुक्तम् प्रजाछन्दानुवर्तिनं वा। दान्तं दमितम्, गुरुभिः shikssitmityrthH| निगृहीतेन्द्रियं वा । रिपूणां कैकेय्यादीनामपि वत्सलम् । धर्म धर्मस्वरूपम् । पुत्र कारणे सत्यपि त्यागानईसम्बन्धम् । अवेक्षमाणः पश्यन् । यद्वा धर्ममवेक्षमाणः धार्मिकः अकारणात् दोष विनापि त्यजेत् ॥ 6 ॥ तदिति । बाल्यं बालभावम्, कामपारवश्यामित्यर्थः । राजवृत्तं राजनीतिम् ॥ 7 ॥ यावदिति । शास्यत इति शासनं राज्यम् । आत्मस्थं कुरु स्वाधीन कुर्वित्यर्थः ॥ 8 ॥ मयेति । तवाधिकं कत्तुं तव पौरुषादधिकं पौरुषं कर्तुमित्यर्थः ॥ 9 ॥ निर्मनुष्यामिति । विप्रिये प्रातिकूल्ये ॥ 10 ॥ भरतस्येति । पक्ष्यः सहायभूतो वर्गः । / 11 ॥ अस्तु, रामस्याप्यपराध इत्यबाह-नेति । स्वमित्रोपि सुतरां शत्रुरपि, निरस्तोपि अपकृतोपि । यः नरः परोक्षमपि असन्निधानपि । अस्य रामस्य दोषं वदेत् तं न पश्यामि ॥ 5 ॥ देवकल्पमिति । देवकल्प देवसमानम्, ऋजुम् करणत्रयार्जवयुक्तम् । दान्त दमितम्, गुरुभिः शिक्षितमित्यर्थः । मातृणां कैकेय्यादीनामपि विषये near वत्सलं स्निग्धम् । धर्म धर्मविग्रहम् ॥ 6 ॥ तदिति । बाल्यं बालभावम, kaampaarvshymityrgH| राजवृत्तं प्राचीनराजधर्मम् । अनुस्मरन आलोचयन् ॥जाराम् प्रत्याहयावदिति । इममर्थम् अस्मत्प्रवासनरूपमर्थम् । कश्चिदपि यावदेव न जानाति तावत् ततः पूर्वमेव । शासनं शास्यत इति शासनम् राज्यम् । आत्मस्थम् आत्माधीन । कुरु ॥ 8 ॥ कथमेवं शक्यमित्यत्राह-मयेति । अधिकं कर्तुं तवाज्ञामतिलचाभ्यधिकं कर्तुमित्यर्थः ॥ 9 ॥ निर्मानुप्य्भिति। विभिये प्रातिकूल्ये ॥ 10 ॥ bhrt। For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रोत्साहित इति। अमित्रभूतो यदि शत्रुपक्षसहायभूतश्चेदित्यर्थः ॥ 12 ॥ स्वोक्तार्थे धर्मशास्त्रं प्रमाणयति-गुरोरिति । अवलिप्तस्य गर्वितस्य । प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता । अमित्रभूतो निस्सङ्गं वध्यतां बध्यतामपि ॥ 12 ॥ गुरोरप्यव लिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य कार्य भवति शासनम् ॥ 13 ॥ बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ । दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ 14 ॥ त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् । कास्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ 15 ॥ अनुरक्तोऽस्मि भावेन भ्रातरं देवि त्त्त्व्त्ः। सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ 16 ॥ दीप्तमग्निमरण्यं वायदि रामः प्रवेक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ 17 ॥ हरामि वीर्यादुःखं ते तमः सूर्य इवोदित्ः। देवी पश्यतु मे वीर्य राघवश्चैव पश्यतु ॥ 18 ॥ [हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम् । कृपणं च स्थितं बाल्ये वृद्धभावेन ग्र्हित्म्||||]एत्त्तु वचनं श्रुत्वा लक्ष्मणस्य म्हात्म्न्ः। उवाच रामं कौसल्या रुदन्ती शोकलालसा ॥ 19 ॥ उत्पथम् अमर्यादाम् । / 13 ॥ बलमिति । बलं राजत्वप्रयुक्तबलम् । हेतुं वरदानरूपहेतुं वा ॥ 14 ॥ 15 ॥ अनुरक्त इति । दत्तेन दानेन । इष्टेन स्येति । पक्षे भवः पक्ष्यः । मित्रम् अन्यो वा योऽस्य हितमिच्छति ॥ 11 ॥ प्रोत्साहित इति । प्रोत्साहितः इतः अस्मद्विवासनार्थम् । निस्सङ्ग निर्विचारम् ॥ 12 ॥ स्वोक्तार्थे धर्मशास्त्रं प्रमाणयति-गुरोरिति । अवलिप्तस्य कामाद्य्भिभूत्स्य्। उत्पथम् अपथम् । शासनं दण्डनम् ॥ 13 ॥ बलमिति । तव स्थितं धर्मतः प्राप्तम् इदं राज्यम अस्मदभिभवसमर्थम्, किं बलम् त्वदीयराज्यहरणे कं वा हेतुमाश्रित्य कैकेय्य दातुमिच्छति तदुभयमपि नास्तीत्यर्थः । / 14 ॥ 15 ॥ ज्ञातित्वाविशेषात् त्वं वा। कथं विश्वासनीय इत्यत्राह-अनुरक्त इति । भावम् अन्तराभिप्रायम् ॥ 16-19 ॥ प राजा कैकेय तवोपस्थित क्लस राज्य दातुमिश्छति किल । सरिक बलमाविय कैकेयाः स्वस्य वा । अथवा अतीतानागत मणस्य कविरवामयति बलमित्यादिना । हे पुरुषोत्तम ! एष राजा किय्य यदातुमिच्छति तत्तवैवोपस्थितम् ॥ 15 ॥ देवि ! भवती पश्यतु राघवक्ष पश्यतु । देवीति दी। देवी कैकेयी । रापयो दशरथः ॥ 18 ॥ स्वमपि बाल्ये मीरये स्थितम् अत एव गर्हितम् । दमायेन पात्वय्युदिक्तया भक्या " भावो भक्तिरिति प्रोक्ता " इति तात्पर्योक्तिः । हनिष्पामि । पदम्पत्ययेन न मम (वनस्पेफशरणस्प जनकहननको अत्यय इति कविर्भावमाविष्करोति । कपण: कदर्यः ॥ For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir .rA.bha. देवार्चनादिना ॥ 16-19 ॥ भ्रातुरिति । श्रुतम् vaakyjaatmitishessH| परमधानिकराममातृत्वाचापलं विहाय यदि रोचते इत्युक्तवती ॥ 20 ॥ ॥ 8 ॥ रामानु0-धातुरिति । श्रुतं vaakyjaatmitishessH| यत्रानन्तरं तत्त्वमित्यत्र यत्रानन्तरं कार्यमिति पाठः सम्यक । परमधामकराममातृत्वाच्चापलं विहाय यदि रोचते इत्युक्तवतीस. 21 भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया । यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते ॥ 20 ॥ न चाधम्य वचः श्रुत्वा सपल्या मम भाषितम् । विहाय शोकसन्तप्तां गन्तुमर्हसि मामित्ः॥ 21 ॥ धर्मज्ञ यदि धर्मिष्ठो धर्म चरितु मिच्छसि । शुश्रूष मामिहस्थस्त्वं चर ध्र्म्म्नुत्त्म्म्॥22॥ शुश्रूषुर्जननीं पुत्रः स्वगृहे niyato vsn। परेण तपसा युक्तः काश्यपत्रिदिवं गतः ॥ 23 ॥ यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् । त्वां नाहमनुजानामि न गन्तव्य मितो वनम् ॥ 24 ॥ त्वद्वियोगान्न मे कार्य जीवितेन सुखेन वा । त्वया सह ममश्रेयस्तृणानामपिभक्षणम् ॥ 25 ॥ AST" यदि शक्रोषि" इतिवत् ॥ 20 ॥ पितृवचनपरिपालकस्य रामस्य लक्ष्मणवचनमसद्यमिति ज्ञावाह-न चेत्यादिना ॥ 21 ॥ धर्मज्ञति । " एभ्या माता गरीयसी" इतिवचनं हदि निधायाह-शथप मामिति ॥ 22 ॥ शथपुरिति । कश्यपपुत्रेष्वेकः स्वगृहे मातृशुश्रूषारूपमहातपसा त्रिदिवं प्राप्त सवानिति गम्यते ॥ 23 ॥ यथेति । नानुजानामि अनुज्ञा न करोमि ॥ 24 ॥ 25 ॥ चातुरिति । अनावसरे अनन्तरं कर्तव्यं तत्वं कार्य तत् यदि रोचते तत्कुरुष ॥ 20 ॥ गुरुवचनं कथं वा न कार्यमित्याशय, नैतद्गुरुवचनम् किन्तु सपन्त्या चोक्तमित्याह-न चेति । अधय' सपत्न्या केकेय्या । भाषितम् उक्तं वचः श्रुत्वा मां विहाय गन्तुं नार्हसि ॥ 21 ॥ "एभ्यो माता गरीयसी" इति वचनं हदि निधायाह-धर्मज्ञति । अतिशयेन धर्मवान् धर्मिष्ठः, धर्म पितृवाक्यकरणरूपं धर्मम् चरितुमिच्छसि ॥ 22 ॥ शुश्रूषुः शुश्रूषणं कुर्वन, त्रिदिवं गत इत्यनेन इह लोके पूर्व मातृशुश्रूषावलेन प्राजापत्यपदं प्राप्तवानित्यवगन्तव्यम् ॥ 23 ॥ यथेति । नानुजानामि अनुज्ञा न करोमि ॥ 24 ॥ त्वद्वियोगादिति । त्वद्वियोगात स-काश्यपो ग्रुद्द्ः। मातुरमृतदानेन त्रिदिवं गतः । कर्मविशेषात्प्रतिपदं स्वर्ग सापयामास तपसेति कथा भारतोक्कानुसन्धेवा ॥ 23 ॥ "पितुःसहसं माता तु गौरवेणातिआरम्पते" इति स्मृतेः । कि राजाका विहायता त्वदाज्ञाकरणे विनिगमकमिति शङ्कानवकाशः ॥ 24 ॥ स्वद्रियोगानिमित्ताजीवितेन किं कार्यम् ? न किमपीत्यर्थः । इन्द्रियापाट चेत् किं जीवितेनेत्यतः सुखेनेति । शोभनेन्द्रियवतेत्यर्थः । तृणानां मक्षणं आप इत्यनेन । वदवियोगेन पावमपि ममेष्टमपि वन्यते । हे राम ! मातार मयि एवं वदन्त्यां भवने निहाय वने गामीत्येतत्तव वचनं न युक्तमिति सम्बोधयति असहममेति । मम सहितः सहममः स न भवतीति असहममः । वे युक्तेन सहस्य सभाषः । अकार्य जीवितेन नित्यजीवनेन । अकार्य मुखेन नित्यसुसेन विवियोगात्-तब विशिष्टयोगस्वद्वियोगः तस्माद्धेतोः त्वया सह मम श्रेयः । मे रखया असहनेत्यर्थः । मातुर्ममैतम्लेयो सातौति नचित्रमिति दृष्टाग्नमुखेनाचष्टे तृणानामपीति । तृणाना तृणाजीवानाम् भक्षण भस्प स्वपोम्पमुक्तिस्थानस्पक्षण उत्सवो यस्मिन् तच्छ्यो मवति फिमुममेत्यर्थः । "मस्वभूमिश्च" इति मेदिनी । "कालविशेषोत्सत्योः kssnn."(pmrH॥29|| For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यदीति । प्रायं प्रायोपवेशन, अनशनदीक्षामिति यावत् ॥ 26 ॥ तत इति । निरयशब्देन दुःखं लक्ष्यते । अधर्मात पिप्पलादविषये कृतादुपकारात् । ब्राह्मणनिमित्तका हिंसा त्रह्महत्येति व्युत्पत्त्या पिप्पलादोत्पादितकृत्यया समुद्रस्य प्राप्तं दुःखं त्रह्महत्येत्युच्यते । यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् । अहं प्रायमिहासिप्ये न हि शक्ष्यामि जीवितुम् ॥ 26 ॥ ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् । ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः ॥ 27 ॥ विलपन्तीं तदा दीनां कौसल्यां जननीं ततः । उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ 28 ॥ नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम । प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ 29 ॥ ऋषिणा च पितुर्वाक्यं कुर्वता व्रत चारिणा । गौर्हता जानता धर्म कण्डुनापि विपश्चिता ॥ 30 ॥ 47 Acharya Shri Kailassagarsuri Gyanmandin पिप्पलादेन कृत्योत्पादनं च " पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरि । पाषाणं ते मया दत्तमाहारार्थं प्रकल्पितम् ॥ " इति प्रसिद्धम् । साक्षात्समुद्र कर्तृकब्रह्महत्याया अश्रवणादेवं व्याख्यातम् । यद्वा शुश्रूषुरित्यत्र काश्यपः पूर्वजन्मनि मातृशुश्रूषां कृत्वा तत्फलत्वेन दिवं गत्वा प्रजापतित्वं च गत वानिति पुराणकथा । उत्तरत्र समुद्रः किल मातृदुःखजननरूपाधर्माद्ब्रह्महत्यां ब्रह्महत्याप्राप्यनरक विशेषान् प्राप्तवानिति पौराणिकी कथा ॥ 27 ॥ 28 ॥ नास्तीति । शक्तिः उत्साहः । पितृवचनस्य त्वद्वचनापेक्षया प्राथमिकत्वादिति भावः ॥ 29 ॥ मद्विपत्तिकरं कथं करिष्यसीत्यत्राह - ऋषिणे परं मे जीवितादिना न किचित्कार्यम् यदेवमतस्त्वयेति ॥ 25 ॥ यदीति । प्रायं प्रायोपवेशनम् अनशनदीक्षामिति यावत् ॥ 26 ॥ तत इति । निरयं दुःखम् । समुद्र अधर्मात् पिप्पलादमुनिविषयकृतापराधात् । ब्रह्महत्यामिव ब्राह्मणनिमित्तका हिंसा ब्रह्महत्येति व्युत्पत्या पिप्पलादोत्पादित कृत्यया समुद्रप्राप्तं दुःखं ब्र्ह्म्ह्त्येत्युच्य्ते। पिप्पलादेन कृत्योत्पादनं च " पिप्पलादसमुत्पन्ने कृत्ये लोकभयङ्करि ! " इति वचनात् समुद्रकर्तृकब्रह्महत्याया अश्रवणादेवं व्याख्यातम् ॥ 27 ॥ 28 ॥ पितृवाक्यमतिक्रमितुं शक्तिर्नास्ति त्वद्वचसः कर्तव्यत्वेपि पितृवचनस्य प्रथमतः प्राप्तत्वेन प्राबल्यागपत्रनुष्ठानासम्भवाश्च पितृवचनं प्रथमं कर्तव्यम् ॥ 29 ॥ अपि च पितृवाक्यगौरवेण गोवधमातृवधादिकपि पूर्वर्महात्मभिः कृतम् । अत्र तु पितृवाक्यकरणबो दुःखमात्रं मातुरिति कुतः पितृवचनाकरण कदाचिदुद्रोह समुद्र वर्मा विपदनिर्मितानि चारिक क्रियायाः प्रतिमन्त्रणेन निवारणलक्षणहननात्या समुद्रेण सम्पादिता । तया चानुवभूष दुःखमिति पौराणिकी कथा । " कर्मणा मनसा वाचा सर्व सदा अशजननं प्रोकमहिंसा वह योगिभिः" इति चतुरन्तापयोक्तेः । अत्र प्रतिमन्त्रणेन पिप्पलादशेशजननाय समुहं प्राप्ता ॥ 27 ॥ For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandir TI.a.kA. // 85 // tyaadinaa||30-32|| etairiti / अक्लीबम् अकातरम्, अक्लिष्टमितियावत् ॥ 33 ॥ 34 ॥ न्ति। अपूर्वम् अभिनवम् । अभिप्रेतः अङ्गीकृतमित्यर्थः । सर्व मम्मत इतिवार्थ्ः। तेन चन्द्रकृततारागमनादिव्यावृत्तिः । nanu"dRSTodharmavyatikramaH साहसं च पूर्वेषाम्" इति मातृवधादिकं साहसत्वेन निन्दितमिति चेन्नः sa0 21 अस्माकं च कुले पूर्व सगरस्याज्ञया पितुः । खनद्भिः सागरैर्भूमिमवाप्तः सुमहानु वधः ॥ 31 ॥ जामट्येन रामेण रेणुका जननी स्वयम् । कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ॥ 32 ॥ एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् । पितुर्वचनमक्लीवं करिष्यामि पितुर्हितम् ॥ 33 ॥ न खल्वेतन्मयकेन क्रियते पितृशासनम् । एतैरपि कृतं देवि ये मया तव कीर्तिताः ॥ 34 ॥ नाहं धर्ममपूर्व ते प्रतिकूलं प्रवर्तये । पूर्वेरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ 35 ॥ तदे तत्तु मया कार्य क्रियते भुवि नान्य्था। पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ 36 ॥ तामेवमुक्त्वा जननी लक्ष्मणं पुनरब्रवीत् । वाक्यं वाक्यविदा श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ 37 ॥ तव लक्ष्मण जानामि मयि स्नेह मनुत्तमम् । विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ 38 ॥ मम मातुर्महदुःखमतुलं shubhlkssnn। अभिप्रायमवि (भिज्ञाय सत्यस्य च शमस्य च ॥ 39 ॥ साहसस्य पितृनियुक्तव्यतिरिक्तविषयत्वात् । व्याख्यातृभिस्तदुदाहरणमज्ञानविजृम्भितम् । "पितुः शतगुणं माता गौरवेणातिरिच्यते" इतितु शुश्रु पाषामात्रे नतु वचनकरणे, पितुरेव नियन्तृत्वात् । अत एव "माता भरा पितुः पुत्रो यस्माजातः स एव सः" इति व्च्नेनाप्य्विरोध्ः॥ 35 ॥ तदिति । पतत्तस्मात्कारणात् भुवि काय कर्तव्यम्, एतत् पितृवचन मया त्वन्यथा न क्रियत इति स्म्ब्न्ध्ः। हि यस्मात् पितृवचनं कुर्वन् कश्चिन्न हीयते नाम । नामेति प्रसिद्धौ ॥ 36 ॥ तामिति । पुनः अनन्तरमित्यर्थः ॥ 37 ॥ 38 ॥ ममेति । सत्यस्य धर्मस्य अभिप्राय रहस्यम् । अविज्ञाय मम मातुः अतुल मित्याशयेनाह ऋषिणेत्यादि ॥ 30 ॥ अवाप्तः सुमहान् वधः इत्यनेन प्राणानपि परित्यज्य पितृवाक्यं परिपालनीयम्, किमुत कियत्कालवनवासमात्रेणेत्याशयः d ॥ 31 ॥ परशुना स्वयं कृत्तेतिस्वहस्तेनैव छिन्नेत्यर्थः ॥ 32 ॥ एतैरिति । अक्लीव कातर्यरहितम् ॥ 33 ॥ 34 ॥ नेति । अपूर्व पूरनाचरितम्, प्रतिकूलं पूर्वाचार ॥ 8 ॥ पविरुद्धम, उतार्थस्यैवान्वयमखेन प्रतिपादन पूर्वरिति । आभिप्रेत: अन्ग्गीकृत्ः॥35॥ तदेतदिति । तत्तस्मात्कारणात । काय कतष्पत्यून मातमवासना करण क्रियते नान्यथा अकृत्यं न क्रियत इत्यर्थन कधिनाम हीयत इति मात्रादेः किचिददुःखोत्पादनादिति शेषः ॥ 5 ॥ तामिति । लक्ष्मणं पुनरबवीदिति अल्पुनःशब्द आनन्तर्यवाची ॥ 37 ॥ 38 ॥ मम मातुरिति । त्वदुःखं मम मातुर्दुःखमपि जानाम्येव, अथापि मया तु सत्यस्य शमस्य च आभिप्रायं रहस्यम् ज्ञात्वा । For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org महद्दुःखं जायत इतिशेषः । धर्मरहस्यं जानन्नपि त्वं किमर्थमेवं वदसीतिभावः ॥ 39 ॥ धर्मतत्त्वमाह धर्मों हीति । लोके पुरुषार्थेषु धर्मः परमः प्राथ मिकः प्रधानभूतः । ततः किमित्यत्राह धर्मे सत्यं प्रतिष्ठितमिति । धर्मैकपर्यवसायि सत्यमित्यर्थः । उत्तमं मातृवचनापेक्षया उत्कृष्टम् । एतत् पितृवचनं च धर्मसंश्रितं धर्मैकफलकम् ॥ 40 ॥ एवं सत्यवचनं पितृवचनकरणं च द्वयमपि धर्मनिमित्तमित्युक्तम् । तत्र सत्यस्य कर्त्तव्यत्वमाह-संश्रुत्येति धर्मों हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् । धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ 40 ॥ संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्राणस्य वा । न कर्त्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ 41 ॥ सोहं न शक्ष्यामि पितुर्नियोगमति वर्तितुम् । पितुर्हि वचनाद्वीर कैकेय्याऽहं प्रचोदितः ॥ 42 ॥ तदेनां विसृजानार्थी क्षत्रधर्माश्रितां मतिम् । धर्ममाश्रय माण्यं मदिरनुगम्यताम् ॥ 43 ॥ तमेवमुक्त्वा सौहार्दादभ्रातरं लक्ष्मणाग्रजः । उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ॥ 44 ॥ Acharya Shri Kailassagarsuri Gyanmandir धर्ममाश्रित्य तिष्ठता धर्मरूपफलमिच्छता ॥ 41 ॥ पितृवचनकरणस्य कर्त्तव्यत्वमाह-सोहमिति । प्रतिज्ञातवानहमित्यर्थः । नियोगम् आज्ञाम् । पितृ वचनत्वाभावं परिहरति पितुर्हति । पितृवचनकरणं सत्यं च एकैकमेव धर्ममूलं कार्यम् किंपुनर्मिलितमिति भावः ॥ 42 ॥ एवं सत्यरहस्यमुक्त्वा शमस्य तत्त्वमाह तदिति । अनार्यो दुष्टाम् पितरमपि हत्वा राज्यं कुर्यामित्येवंरूपाम् । क्षत्रधर्माश्रितां केवलशूरधर्माश्रिताम् । रौद्रशाठ्यसहित क्षत्र धर्माश्रितामितिवार्थः । क्षत्रधर्मस्य तथात्वं प्रतिपादितं महाभारते राजधर्मे - " क्षत्रधर्मो महारौद्रः शठकृत्य इति स्मृतः " इति । तादृशीं मतिं विसृज युष्मद्दुःखहेतुत्वेपि सत्ये प्रवर्त्यते । युष्माभिः सत्यादेः रहस्यमविज्ञाय विद्यत इत्यर्थः । अथवा मयि स्नेहात्सत्यस्य शमस्य च अभिप्रायं तत्त्वम् अभिज्ञाय त्वद् दुःखं त्वयोक्तं दुःखव्यञ्जकवाक्यम् मम मातुः महद्दुःखं दुस्तरदुःखनिमित्तं भवति, अतस्त्वया एवं न वक्तव्यमितिवार्थः ॥ 39 ॥ धर्मोहि । धर्मः परमः सर्वपुरुषार्थेषु उत्तमः । धर्मे सत्यं प्रतिष्ठितं प्रशस्तं कारणम् । एतदुत्तमं प्रधानम् । अहं पितुर्वचनं धर्मसंस्थितं यथा तथा करिष्ये प्रतिजाने च ॥ 40 ॥ पितृवाक्यकरणस्य मया प्रतिश्रुतत्वान्न लङ्घनीयमित्याह-संश्रुत्यति ॥ 41 ॥ 42 ॥ तदिति । अनार्याम् अशुभाम् । पितरमपि हत्वा राज्यं करिष्यामीतिलक्षणां बुद्धिं पितृवाक्याकरणे कपराम् मद्बुद्धिः पितृवाक्यकरणैकपरा, अनुगम्यतामनुवर्त्यताम् ॥ 43 ॥ 44 ॥ For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 86 // bA.ga. kintu धर्ममप्याश्रय, मा तैक्ष्ण्यम् । इतः परमपि क्रौर्य माश्रय । मद्बुद्धिः मम बुद्धिः । अनुगम्यताम् अनुवर्त्यताम् । लोकायतवत्केवलनीतिर्नाश्रयणीया थे किन्तु धर्ममाश्रिता नीतिरित्यर्थः । अस्मिन् हि शास्त्रे धर्मस्थापनमुच्यते, स्थापनं च धर्ममन्तरेण केवलनीतिरेवार्थसाधनमिति लोकायतमतनिरासेन अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् । शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ 45 ॥ तीर्णप्रतिज्ञश्च वनात पुनरेष्याम्यहं पुरीम् । ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ 46 ॥ शोकः सन्धार्यतां मातर्हृदये साधु मा शुचः । वनवासादिहैप्यामि पुनः कृत्वा पितुर्वचः ॥ 47 ॥ त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया । पितु नियोगे स्थातव्यमेष धर्मः सनातनः ॥ 48 ॥ अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य च । वनवासकृता तम् ॥ 49 ॥ एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्वं च । मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ॥ 50 ॥ यथैव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया च । न त्वानुजानामि न मां विहाय सुदुःखितामर्हसि गन्तुमेवम् ॥ 51 ॥ प्रवर्त्तनम् । तेन तत्रतत्र लक्ष्मणमुखेन लोकायते प्रवर्तिते उपन्यस्ते तन्निरासेन रामेण धर्मः स्थाप्यत इति रहस्यम् ॥ 43 45 ॥ किं ते मद्वचनं न कर्त्तव्यमित्याशङ्कय प्रथमप्रवृत्तपितृवचनकरणानन्तरं क्रियत इत्याह-तीर्णप्रतिज्ञ इति । ययातिः स्वर्गात भ्रष्टः पुनः स्वर्ग गत इति महाभारते प्रति द्धम् ॥ 46 ॥ 47 ॥ न केवलं ममैवायं भारः किन्तु गुष्माकमपीत्याह त्वयेत्यादिकेन ॥ 48 ॥ अम्येति । सम्भारान् पूजाद्रव्याणि ॥ 49 ॥ एतदिति । अव्यग्रम् अनाकुलम् । " व्ययो व्यासक्त आकुलः" इत्यमरः । अविवम् अविलम् दृढनिश्चयप्रतिपादकमित्यर्थः । मृतेय मूर्च्छितेति यावत् ॥ 50 ॥ यथेति । सुहृत्तया स्रंहेन । एवं सुदुःखितामिति सम्बन्धः ॥ 51 ॥ शापितासि शपथं प्रापितासि, गमननिरोधं मानुर्विति शेषः ॥ 4 ॥ तीति । पुरा दिया पुन वर्गात् पतितः पुनर्भूमिं हित्वा दिवं गतो यथा ॥46॥जा त्वयेति । पितुः राज्ञो दशरथस्य ॥ 48 ॥ अम्बेति ! सम्भारात् अभिषेकसम्भारान, संहत्य विसृज्य नियनिवार्य, बनवासकता वनवासाय निश्चिता ॥ 49 ॥ एतदिति । धर्म्यम् अव्ययम् धैर्ययुक्तम् । अविवम् अकातरम् । मृतेव मूच्छितेव ॥ 50 ॥ यथेति । स्वधर्मेण पोषणादिना, सुहत्तया शरीरसम्बन्धेन ca ॥ 51 ॥ For Private And Personal Use Only TI.a.kAM. sa0 [21 // 86 //
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ननूक्तं राजनियोगस्त्वयाप्यनुवर्तनीय इति तत्राह किमिति । लोकेन परलोकेन । स्वधया पितृलोकप्राप्तिसिद्धया किं प्रयोजनमित्यर्थः । अमृतेन स्वर्ग लोकप्राप्तिसिद्धेनामृतेन किं प्रयोजनम् ? कृत्स्रादपि जीवलोकात् आनन्दहेतुभूत महलों का धुपरितनलोकान्तर्वर्तिजीव वर्णात्, सन्निहितादितिशेषः ॥ 52 ॥ एवं मातृकारुण्येपि धर्म एव स्थिरोऽभूदित्याह - नरैरिति । न्रैर्ग्ज्ग्राहिभिः। उल्काभिः साधनैः अपोह्यनानः निवार्यमाणोपि । अध्यानं मार्गम् । अनु किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन । श्रेयो मुहूर्त्त तव सन्निधानं ममेह कृत्स्नादपि जीव लोकात् ॥ 52 ॥ नरैरिवोल्काभिरपोद्यमानो महागजोऽध्वानमनुप्रविष्टः । भूयः प्रजज्वाल विलापमेनं निशम्य रामः करुणं जनन्याः ॥ 53 ॥ स मातरं चैव विसंज्ञकल्पामार्त्त च सौमित्रिमभिप्रतप्तम् । धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ 54 ॥ अहं हि ते लक्ष्मण नित्यमेव जानामि भक्ति च पराक्रमं c। मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ 55 ॥ धर्मार्थकामाः किल तात लोके समीक्षिता धर्मफली दयेषु । ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सुपुत्रा ॥ 56 ॥ प्रविष्टो महागज इव मात्रादिवाक्येन वार्यमाणोपि धर्ममनुप्रविष्टो रामः भूयः प्रजज्वाल संख्धोऽभूत्, स्वमार्ग एव स्थितो भूदित्यर्थः । अत्र नरैरित्युप मानगतबहुवचनेन पुनः सौमित्रिणापि तथैवोक्तमिति गम्यते । अतएव मातरं सौमित्रिं चेति वक्ष्यते ॥ 53 ॥ स इति । तत्र तस्मिन्धर्मसङ्कटे । अतिकृच्छ्रा स्थायाम् एतादृशध में कनिष्णात पुरुषान्तरस्याभावात् स एवाईतीति वाल्मीकिः स्तौति ॥ 54 ॥ अहमिति । अभ्यसि व्यथयसि ॥ 55 ॥ धर्मो हि किमिति । त्वया विना इह लोके किं जीवितेन प्राणधारणेन, लोकेन इतरबन्धुजनेन च ? स्वध्या पितृलोकमा तिसिद्धया सुधयेति पाठे देवभोग्येन वस्तुना c। अमृतेन अपुनर्भवेन च किं प्रयोजनम् ? कृत्स्नाजीवलोकादपि सर्वलोकस्थित जीवलोकसान्निध्यादपि मुहूर्तमपि तव सन्निधानं श्रेय इत्यर्थः ॥ 52 ॥ नरैरिति । रात्रौ उल्काभिः अलातेः अपोह्यमानः उत्सार्यमाणः गजः ध्वान्तम् अभिप्रविष्टो भूत्वा भीत्या यथा बृंहितैः प्रजज्वाल त्प्तोऽभूत्। एवं स्वजनन्याः विलापं निशम्य । अभ्यधिकं प्रजज्वाल ॥ 53 ॥ स इति । तत्र धर्मसङ्कटे । रामः यथोवाच तथा वक्तुं स एवाईति विप्यपि लोकेषु न कोपीति ऋषिः stA~ti ॥ 54 ॥ अहमिति । अभिप्रायं धर्मैकनिष्ठारूपम् । अभ्पदेसि खिन्नोसि व्यथयसीति वा ॥ 55 ॥ धर्मस्य सर्वपुरुषार्थमूलत्वादेकस्यैव धर्मस्यानुष्ठाने धर्मार्थकामानां फलप्राप्तिर्भविष्यतीत्यभिसन्धा For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ www.kabatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie TI.a.kAM. पा.रा.भ. परमो लोके' इत्यादिना पूर्व सङ्कहेणोक्तं प्रपञ्चयति-धर्मेति । तातेति सान्त्वसम्बोधने । किलेति प्रसिद्धौ । लोक इति मोक्षव्यावृत्तिः । धर्मफलोदयेषु नेधर्मस्य फलभूतानां सोख्यानामुदयेषु प्राप्तिषु । समीक्षिताः उपायत्वेन निश्चिताः ये धर्मार्थकामाः ते सर्वे तत्र धर्म स्युः । धर्म एवानुष्ठिते सौख्याति शयप्रदा नस्वभावाः सर्वे पुरुषार्थाः सिद्धयन्तीति भावः । अवार्थे मे असंशयं संशयो नास्ति । अर्थाभावेऽव्ययीभावः । उक्तार्थे दृस्स्त्तान्त्माः-भायें। यस्मिंस्तु सर्वे स्युरसन्निविष्टाधर्मो यतः स्यात्तदुपक्रमेत । देष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता ॥ 57 ॥ त्यादि । यथा भार्या वश्या अनुकूला सती धर्म जनयति, अभिमता प्रिया कामम्,सुपुत्रा सती अर्थम् । सुलक्षणसुलग्नप्रभवपुत्रे जाते हि पितुराः सिद्ध्य KAntIti तथा सर्वपुरुषार्थानां धर्म एवं निदानम् । तथाहि धो हि धमहेतुरर्थहेतुः काम्यमानस्रक्चन्दनवनितादिहेतुश्च, अतो धर्म एव समाश्रयणीय इति भाव्ः। यद्वा लोके धर्मादयः फलसाधनत्वेन समीक्षिताः शास्त्रादिभिखगतास्ते सर्वे तत्र फलोदयेषु स्युः समर्थाः स्युः । मे अशंसयं मया निश्चितमित्यर्थः । यथा उक्तगुणविशिष्टा भार्या फलसाधनं तथेति । अस्मिन् पक्षे अध्याहारादिक्केशो नास्ति उत्तरश्लोकानुरूप्यं च ॥ 56 ॥ एवं ध्र्मा। दीनां फलसाधनत्वं निर्णीतम् तेष्वविशेषादन्यतमस्याश्रयणीयत्वे प्राप्ते आइ-यस्मिन्निति । यस्मिन् कर्मणि आश्रीयमाणे । सर्वे अर्थायलंपः असन्नि विष्टाःन प्रविशन्ति, न सम्भवन्तीति यावत् । किन्तु यतो धर्मः यस्माद्धर्म एव स्यात्तदारभेत । अथवा यस्मिन् कर्मणि सर्व धर्मार्थकामाः असंनिविष्टाः स्युः अविद्यमाना भवेयुः तत् कर्म नोपक्रमेत । यतः यस्मात्कर्मणः धर्मः स्यात् तदुपक्रमेत । प्रथमयोजनायामर्थकामयोः संनिनेशे को दोष इत्यत्राह द्वेष्य इति । तस्मादर्थकामो परित्यज्य केवलधर्मपरो भवेदित्यर्थः ॥ 27 ॥ याह-धर्मेति । धर्मफलोदयेषु धर्मफलभूतानां सौख्यानामुदयेषु प्राप्तिषु ये धर्मार्थकामाः समीक्षिताः खलु कारणत्वेन सभ्यग दृष्टाः खलु । मन्वादिभिरिति शेषः । ते सर्वे धर्मार्थकामाः तब तस्मिन्नेव धर्म असंशयं स्युः त्रयोप्यनुष्ठिता भवेयुरिति मे मतमिति । अत्र दृष्टान्तः-भायति । एकैव भायों पूर्वकृतपुण्येन लब्धा भर्तु श्या अनुकला धर्म जनयति, अभिमता भिया कामं जनयति, सुपुत्रा सती अर्थ स्म्पाद्य्ति॥56॥ यस्मिन्निति । यास्मिन् कर्मणि सर्व धर्मार्थकामाः अस्न्निविस्स्त्ताः। स्युः अविद्यमाना भवेयुः तत्कर्म नोपक्रमेत । यतः यस्मात कर्मणः धर्मः स्याद तदुषक्रमेत " अर्थशास्त्रानु बलबद्धर्मशास्त्रमिति स्थितिः" इति स्मरणात् । kuta ॥ 8 ॥ For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir yato dharma एवं कर्तव्यः अत आह-गुरुरिति । गुरुः धनुर्वेदनीतिशास्त्राद्युपदेशात् । यदिवेत्येकनिपातो वाथें । अपिचतिवत् । धर्म सत्यप्रतिज्ञत्वरूप मवेक्ष्य तत्परिपालनायेत्यर्थः । यत्कार्य व्यादिशेत् नियुञ्जीत तत्कर्म अनृशंसवृत्तिः को न कुर्यात्, यो न करोति स केवलं नृशंस इतिभावः ॥ 58 ॥ स इति । सोहम् अनृशंसोऽहं । पितुः प्रतिज्ञा वरदानहेतुकभरताभिषेकमद्विवासनरूपांप्रतिज्ञामकर्तुं न shkromi|avshyN कुर्यामित्यर्थः । तत्र हेतुमाह स गुरुश्च राजा च पिता च वृद्धः क्रोधात् प्रहर्षाद यदि वापि कामात् । यद्यादिशेत् कार्यमवेक्ष्य धर्म कस्तं न कुर्यादनृशंसवृत्तिः ॥ 58 ॥ स वै न शक्नोमि पितुः प्रतिज्ञाभिमामकर्तुं सकलां यथावत् । स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्तास गतिःस ध्र्म्ः॥ 59 ॥ तस्मिन् पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्तमाने । देवी मया सार्द्धमितोऽपगच्छेत् कथंस्विदन्या विधवेव नारी ॥ 6 ॥ सा माऽनुमन्यस्व वनं वजन्तं कुरुष्व नः स्वस्त्ययनानि देवि। यथा समाप्ते पुनरावजेयं यथा हि सत्येन पुन्र्य्यातिः॥6॥ हीति। आवयोः मम भरतस्य चेत्यर्थः । नियोगे गुरुः प्रभुरित्यर्थः । देव्याः कौसल्यायाः । तथा च देव्यापि तद्वचनं नातिक्रमणीयमिति भावः । धर्मः अलौकिकश्रेयस्साधनम् ॥ 59 ॥ देव्याश्चेत्यस्याशयमुहाटयति-तस्मिन्निति । धर्मराजे धर्मप्रवर्तके । विशेषतः पूर्वराजापेक्षया विशिष्य । स्वे पथि स्वासाधारणे पथि धर्ममार्गे । वर्तमाने स्वमर्यादानतिलविनीत्यर्थः । तस्मिन् गतिभूते भर्तरि जीवति देवी कृताभिषेका महिषी, सहधर्मचा रिणीति यावत् । मया पुत्रेण सह । अन्येव या काचित् स्त्रीव । कथंस्वित् कथं वा वनम् अपगच्छेत्, अभर्तृकाया एव पुत्रेण सह वनगमनमुचितमिति |भावः ॥ 60 / / सेति । सा जीवद्भर्तृका खम् । मा माम् । अनुमन्यस्व अनुजानीहि । इतःपूर्व वनगमनं प्रति सीताभिप्रायस्यापरिज्ञातत्वात "दीप्तमनि मरण्यं वा यदि रामः प्रवेक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमुपधारय । " इत्युक्त्या लक्ष्मणाभिप्रायस्य ज्ञातत्वाच्च नः इत्येतदावयोरित्यस्मिन्नर्थे इत्यत आह देष्य इति । अर्थपरः कवलार्थपरः । कामात्मता केवलकामपरता ॥ 57 ॥ गुरुरिति । गुरुत्वं धनुर्वेदायुपदेशात् ॥ 58 ॥ स इति । इमां सकला संपूर्णाम् अकर्तुं न शक्नोमि नियोगे प्रभुरिति शेषः । मातुः स्वेन सह गमननिषेधायाह देव्याति । भर्तृत्वात्स एवास्था गतिः, न तु पुत्रः । सगतिः सधर्म इति । पाठे-तेन सगतिः समानगतिरेषा । सहि तच्छन्दस्य बुद्धिस्थपरामर्शकत्वात्तेन सहवास एवास्या धर्मः, न तु मया सह बास इत्यर्थः ॥ 59 ॥ 60 ॥ seti / For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bA.rA.भू. DI.a.kA. वर्त्तते । "अस्मदो द्वयोश्व" इतिद्विवचने बहुवचनादेशादेवं व्याख्यातम् । एवञ्च सति "अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् " इतिवक्ष्यमाणलक्ष्मण 88 ॥ वचनं चोपपद्यते । स्वस्त्ययनानि शोभनप्राप्तिप्रार्थनानि । समाप्ते चतुर्दशवर्षाचरणीये व्रते समाप्ते । यथा पुनरागच्छेषं तथा स्वस्त्ययनानि कुरुष । sa0 21 पुनरागमने निदर्शनमाह यथेति । स्वर्गाश्युतो ययातिः यथा सत्येन सत्यवचनेन । अष्टकादिदौहित्रोक्त सत्यवचनेन पुनः स्वर्गमगच्छत्तथेत्यर्थः । यशो ह्यहं केवलराज्य कारणान्न पृष्ठतः कर्तुमलं महोदयम् । अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य मही मधर्मतः ॥ 62 ॥ प्रसादयन्नरवृषभः स्वमातरं पराक्रमाज्जिगमिषुरेव दण्डकान् । अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥ 63 ॥ इत्यार्षे श्रीरामायणे आदि : श्रीमदयोध्याकाण्डे एकविंशः सर्गः ॥ 21 ॥ तथोक्तं महाभारते - "आतिष्ठस्व रथं राजन् विक्रमस्व विहायसम् । वयमप्यत्र यास्यामो यत्र लोको भविष्यति ॥ इत्यादिना ॥ 61 ॥ यश इति । केवल राज्यकारणात् धर्मविरहित राज्यहेतोः । महोदयं महाफलम् यशः पृष्ठतः कर्तुम् उपेक्षितुमहं नालं न समर्थोस्मि । किञ्च अदीर्घकाले चञ्चले । जीविते प्राणधारणे । निमित्तसप्तमीयम् । तडिद्वचञ्चलजीवितनिमित्तम् अवरां तुच्छप्रयोजनभूतां महीम् अपमता न वृणे न स्वीकरोमि ॥ 62 ॥ प्रसादयन्निति । पराक्रमात् ' राम तस्मादितः शीघ्रं वनं गन्तुं त्वमर्हसि ' इत्युक्त के केयीप्रेर्न्नात्। अनुजं दर्शनं स्वमतम् अनुशास्य प्रदश्येत्यर्थः । शासिर्द्विकर्मकः । हृदि प्रदक्षिणं चकार, प्रदक्षिणं कर्तु सङ्कल्पितवानित्यर्थः । लोकप्रसिद्धास्त्रयः पुरुषार्थाः, तेषु सर्वमूलत्वादितरयोः सापायत्वाच्च धर्म एवाश्रयणीय इति स्थापितं भवति ॥ 63 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकविंशः सर्गः ॥ 21 ॥ समाप्ते चतुर्दशवर्षाचरणीयते समाप्त इत्यर्थः ॥ 61 ॥ यश इति । केवलराज्यकारणात् धर्मविरहितराज्यहेतोः । महोदयं महाफलम् । यशः प्राप्तराज्यं त्यक्त्वा पितृवाक्यपरिपालनं कृतवानित्येवंरूपं यशः । पृष्ठतः कर्तु तिरस्कर्तुम्, नालं न शक्नोमि । जीविते अदीर्घकाले सति अवरां तुच्छां महीम् अर्थतो न वृण इति सम्बन्धः । / 62 / / प्रसादयन्निति । पराक्रमात "राम तस्मादितःशीघ्रं वनं गन्तुं त्वमर्हसि " इत्युक्त कैकेयीप्रेरणात् । अनुजं दर्शनं स्वमतं, धर्मरहस्यमित्यर्थः । अनुशास्य उपदिश्य तां जननीं प्रदक्षिणं कृत्वा हृदि गन्तुं मनश्चकारेत्यर्थः ॥ 63 ॥ इति श्रीमहे 0 श्रीरामायणतत्त्व0 अयोध्याकाण्डव्याख्यायां एकविंशः सर्गः ॥ 21 ॥ ॥ 88 // सत्य0-पराक्रमात् लोपनिमित्ता मी शीर्यमाश्रित्य । दर्शनं धर्मरहस्यम् । हृदि व्यापन् प्रदक्षिणं चकार । यहा पराक्रमात् परस्याः शत्रुतायाः सपत्न्याः अक्रमात् ज्येष्ठे सत्यपि कनिष्ठस्य राज्य दापनप्रयत्नरूपान् ॥ 63 ॥ 1 For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir atha रामः सौमित्रः कैकेयीविषयं रोषमुपशमयति-अथेत्यादिश्चोकद्वयमेकं वाक्यम् । सविशेषमन्तरङ्गजनापेक्षया सातिशयम् । अमर्षितं प्राप्तासहनम् । रोषविस्फारितेक्षणं क्रोधविस्तारितनयनम् । आसाद्य अभिमुखीकृत्य । सुहत्त्वादिविशेषणं कोपेप्यनुपेक्षणीयत्वाय । सत्त्वं सर्वविषयकं स्वं बलम् । / धिर्येण धारयन् अप्रकटयन् । आत्मवान प्रशस्तमनाः, वश्यमनस्क इत्य्र्थ्ः॥ 1 ॥ 2 ॥ निगृह्येत्युपकप्तमिति च श्लोकद्वयमेकान्वयम् । रोष पित्रादि विष अथ तं व्यथया दीनं सविशेषममर्षितम् । श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ॥ 1 ॥ आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् । उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ॥ 2 ॥ निगृह्य रोष शोकं च धैर्यमाश्रित्य केवलम् । अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ 3 ॥ उपक्लप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे। सर्व विसर्जय क्षिप्रं कुरु कार्य निरत्ययम् ॥ 4 ॥ सौमित्रे योऽभिषेकार्थे मम स्म्भार्स्म्भ्र्म्ः। अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भार सम्भ्रमः ॥ 5 ॥ यस्या मदभिषेकार्थे मानसं परितप्यते । माता मे सा यथा न स्यात् सविशङ्का तथा कुरु॥6॥ यम् । शोकं मद्विषयम् । रोपशोकयोनिग्रहे हेतुमाह धैर्यमाश्रित्येति । केवलमिति धैर्यनरन्तर्यमुच्यते । अवमानम् आर्ब्धाभिस्सेक्त्याग्पूर्व्क्व्न्ग्म्न्म्॥ निरस्य निजदौर्बल्यकृतत्वाभावानिवार्य । उत्तमं हर्ष सत्यपरिपालनेन पितरंतारयिष्याम इति बुद्धिजन्यम् । मेऽभिषेकार्थमुपकप्तं सम्पादितं यत्किञ्चिदल कारादिकं तत्सर्वे विस्र्ज्य्। निरत्ययं निरपायं, सत्यपरिपालनोपयुक्तं । कार्य वल्कलधारणादिकं कुरु ॥3॥4॥सौमित्र् इति । सम्भारसम्भ्रमः सम्भारसम्पा दनविषयोत्साहः । अभिषेकनिवृत्त्यर्थे अभिषेकनिवृत्तिरूपवनवासार्थे । स सम्भारसम्भ्रमोऽस्तु वनवासोचितसाधनसम्पादनविषयो भ्व्त्वित्य्र्थ्ः॥5॥ यस्या इति । मदभिषेकार्थे मदभिषेकप्रयोजनतिपये । माता कैकेयी सविशङ्का लक्ष्मणेन सम्मन्य राज्यं पुनः किं रामो अहिष्यतीति शङ्कावती ॥ 6 ॥ अमेत्यादिश्लोकद्वयमेकं वाक्यम् । सविशेषम सातिशयम, विस्फारितम आसाद्य अभिमुखीभूय धैर्यण हेतुना सत्वं चित्ताविकृतिम् धारयन्त्रवाच ॥ 1 ॥ 2 ॥ निगृह्येत्यादिश्लोकद्वयमेकं वाक्यम् । अवमानं पितृनिमित्तं जातम् । उपकृतं संभृतम्, निरत्ययं नाशरहितम्, निर्विघ्नमिति यावत् । कार्य वनवासोपयुक्तवल्कलाद्या नयनरूपं कुवित्युवाचेतिपूर्वेण सम्बन्धः ॥ 3 ॥ 4 ॥ सौमित्र इति । संभारसम्भ्रमः संभारसंपादनोत्सवः । अभिषेकनिवृत्यर्थ-अभिषेकनिवृत्तिः अर्थः प्रयोजनं यस्य । स तथोक्तः तस्मिन् । सम्भारसम्नमोऽस्तु बनवासोचितसाधनसम्पादनविषयो भ्व्त्वित्य्र्थ्ः॥5॥ यस्या इति । मदभिषेकार्थे मदभिषेकनिवृत्तिनिमित्तं, मानसं। For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. पतस्याः केकेय्याः । शङ्कामयं शङ्कारूपम् । स्वार्थ मयद । प्राचुर्ये वा ॥ 7 ॥ नेति । मातृणां पितुर्वा विषये कदाचन कृतं बुद्धिपूर्वमपि विप्रियंटी .a.kA. ॥ 8 ॥ वन स्मरामि । अबुद्धम् अबुद्धिपूर्वकमपि विप्रियं न स्मरामि ॥ 8 ॥ सत्य इति । सत्यः सत्यवचनः । सत्याभिसन्धः सत्यप्रतिज्ञः । सत्यपराक्रमः स. 22 अमोघ्प्राक्र्म्ः। परलोकभयात् परलोकसम्बन्धिभयहेतोः, परलोकहानेरितियावत् । निर्भयोऽस्तु प्रतिष्ठितसत्यतादिति भावः ॥ 9 ॥ तस्येति । तस्य तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे । मनसि प्रतिसञ्जातं सौमित्रेऽहमुपेक्षितुम् ॥ 7 ॥ न बुद्धिपूर्व नाबुद्धं स्मरामीह कदाचन । मातृणां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥ 8 ॥ सत्यः सत्याभिसन्धश्च नित्यं सत्यपरा क्रमः । परलोकभयादीतो निर्भयोऽस्तु पिता मम ॥ 9 ॥ तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते । सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ 10 ॥ अभिषेकविधानं तु तस्मात् संहृत्य ल्क्स्स्म्न्न्। अन्वगेवाहमिच्छामि वनं गन्तुमितः पुन्ः॥17॥ दशरथस्यापि । अस्मिन्नभिषेककर्मणि । अप्रतिसंहृते अनिवर्तिते स्ति। सत्यं नेति मम वरदानविषयसत्यं नेति मनस्तापो भवेत, तस्य तापः मा~, तपेत् तापयेदित्यर्थः ॥ 10 ॥ अभिषेकेति । अन्वक अनुपदमेव । "अन्वगन्वक्षमनुगेनुपदम्" इत्यमरः । इतः अस्मानगरात् ॥ 11 ॥ परितप्यते, सा मे माता कौसल्या यथा चेत् सविशङ्का न स्यात् तथा कुरु । पितृवाक्यपरिपालनस्य रामकर्तव्यस्य अल्पकालसाध्यत्वात् तद्विपये त्वया न विषे धत्तव्यमित्युपदेशेनेत्यर्थः । यद्वा यस्या इति मे माता कैकेयीति पार्थः । स्पष्टमन्यत् ॥ 6 ॥ कुत इत्यत आह-तस्या इति । तस्याः मनसि प्रतिसनातं शङ्कामयं शङ्का रूपं दुःखम् उपेक्षितुं नोत्सहे ॥ 7 ॥ न बुद्धीति । मातृणां पितुर्वा बुद्धिपूर्वम् अबुद्धम् अबुद्धिपूर्व वा अल्पमपि विनियम् कदाचन कदाचिदपि न कृतं नस्मरामि चेति । सम्बन्धः ॥ 8 ॥ सत्य इति । सत्यः styvishissttH। सत्याभिसन्धः बरदानविषये स्त्य्प्र्तिज्ञ्य्ः। परलोकभयात् परलोकमयहेतोरसत्यात् ॥ 9 ॥ तस्येति । तस्मिन् कर्मणि अप्रतिसंहते अनिव्र्तिते। सत्यं नेति अस्मद्वचनं सत्यं भविष्यति वानवेति तस्यापि मनस्तापो भवेत् तस्य दशरथस्प तापो मां तपेत् तापयेत् ॥ 10 ॥ अभिस्सेकेति। 89 ॥ सत्य-तस्याः कौसल्यायाः । मनसि प्रतिसातं शङ्कामय जीवन्पुनरागमिष्पति नवति शङ्कामकम् । दुःखम् उदीक्षितुम उपेक्षितुम् ॥ 7 ॥ परलोकमयादीतः परलोकमपम् पातपति प्रापषतीति पर VlokamayAt पापं तस्माद्रीतः ॥ 9 ॥ For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अभिषेचयिता । लुट् ॥ 12 ॥ मयीति । स्पष्टम् ॥ 13 ॥ बुद्धिरिति । येन मया इथं बुद्धिः वनवासबुद्धिः । प्रणीता शिक्षिता । मनश्च सुसमाहितं स्थिरीकृतम् । तं मां संक्केष्टुं केशयितुं नाहमि, अतः प्रत्रजिष्यामि माचिरं मास्तु विलम्बः ॥ 14 ॥ पूर्वसर्गे धर्मोऽस्तीत्युक्तम्, अधुना प्रसङ्गाद्धर्मातिरिक्तं देवं किञ्चिदस्ति फलप्रदमिति दर्शयन् अस्मत्प्रवासे न कैकेयीनिमित्तम्, अतः सा न निन्दितव्येत्याह-कृतान्त इत्यादिना । कृतान्तः दैवम् । "कृतान्तो यमसिद्धान्तदेवा मम प्रवाजनादद्य कृतकृत्या नृपात्मजा । सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ 12 ॥ मयि चीराजिनधरे जटामण्डलधारिणि । गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ॥ 13 ॥ बुद्धिः प्रणीता येनेयं मनश्च सुसमा हितम् । तं तु नार्हामि संक्तेष्टं प्रवजिष्यामि माचिरम् ॥ 14 ॥ कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने । राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ 15 ॥ कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने । यदि भावो न देवोऽयं कृतान्तविहितो bhavet ॥ 16 ॥ Acharya Shri Kailassagarsuri Gyanmandir kuzalakarmasu " iti निघण्टुः । दैवं च प्राक्तनादृष्टमित्येके । ईश्वर एवेत्याचार्याः । द्रष्टव्यः कारणत्वेनेति शेषः । वितीर्णस्य दत्तस्य ॥ 15 ॥ कृतान्त एवत्येव कारव्यवच्छेद्यमाह- कैकेय्या इति । देवः देवीसम्बन्धी कैकेयीसम्बन्धी । अयं भावः अयमभिप्रायः । कृतान्तविहितो यदि न भवेत् तदा मम पीडने अन्वगेव अनुपदं शीघ्रमेव ॥ 11 ॥ ममेति । अय्यमम् अम्याकुलम् ॥ 12 ॥ 13 ॥ बुद्धिरिति । येन मन्थरादिजनेन । इयं बुद्धिः अभिषेकत्यागाध्यवसायः । प्रणीता प्रवर्तिता । तस्मिन् मनश्च सुसमाहितं स्थिरीकृतम् । तं जनमपि । संक्ष्टुं क्लेशपितुम् । नार्हामि न शक्नोमि । किंपुनः पितरौ । अतः प्रवजिष्यामीत्यर्थः यद्वा बुद्धिरिति, येन पित्रा इयं बुद्धिः प्रणीता अयमभिषेकत्यागाध्यवसायः प्रवृत्तः पितुरनुग्रहादेव तदीयसत्यपरिपालनार्थम् अभिषेकत्यागलक्षणाध्यव सायः प्रवृत्त इति भावः । मनश्व सुसमाहितम् यस्य शिक्षोपदेशाभ्यां मनसः सौगुण्यं जातमित्यर्थः । तं तथाविधं पितरं संक्टुं सत्यपाशेन संक्केशयितुं नाहमि माचिरं शीघ्रं मत्रजिष्यामि ॥ 14 ॥ एवं पवासं निश्चित्य तत्र कैकेय्या निमित्तत्वशङ्कया क्रुद्धस्य लक्ष्मणस्य क्रोधनिवृत्तये आह- कृतान्त इति । कृतान्तः देवमेव 7) मत्प्रवासने द्रष्टव्यः, कारणत्वेनेति शेषः । वितीर्णस्य प्राप्तस्य राज्यस्य ॥ 15 ॥ कृतान्तस्त्वेवेत्यवधारणांशमाह- कैकेय्या इति । कृतान्तविहिनः कृतः अन्तो येनेति व्युत्पत्त्या कृतान्तशब्देन कालः । तेन विहितः भावः अभिप्रायः न भवेद्यदि मम पीडने कैकेय्याः प्रवृत्तिः अध्यवसायः कथं स्यादिति योजना ॥ 16 ॥ For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir - vA.rA.bha. कैकेय्याःप्रतिपत्तिः बुद्धिः कथं स्यात् । पीडनमिति लक्ष्मणबद्धया ॥ 16 ॥ रामानु-कैकेया इति । कृतान्तविहितः कृतः अन्तो येनेति व्युत्पत्त्या कृतान्तशब्देन कालरी .ला उच्यते । तेन विहितः कालचादित इत्य्र्थ्ः। अयं भावः अयमभिप्रायः । देवः देवसम्बन्धी न भवेद्यदि मम पीडने कैकेय्याः प्रतिपत्तिः कथं स्यादिति योज्ञा॥16॥ जानासीति । हे सौम्य! मातृषु मे अन्तरं भेदः "अन्तरमवकाशावधिपरिधानान्तर्दिभेदतादर्थे " इति निघ्न्न्त्तुः। यथा न भूतपूर्व तथा जानासि । तस्या अपि कैकेय्या जानासि हि यथा सौम्य न मातृपु ममान्तरम् । भूतपूर्व विशेषो वा तस्या मयि सुतेऽपि वा ॥ 17 ॥ सोभिषेक निवृत्त्यर्थः प्रवासार्थेश्च दुर्व्चैः। उग्रैर्वाक्यैरहं तस्या नान्यदैवात्समर्थये ॥ 18 ॥ कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा । ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ॥ 19 ॥ यदचिन्त्यं तु तदैवं भूतेष्वपि न हन्यते । व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ 20 ॥ अपि । मयि वा सुते भरते वा विशेषो यथा न भूतपूर्वः तथा जानासि हि ॥ 17 ॥ स इति । सोऽहम् एवमनुभूततद्वात्सल्योऽहम् । वाक्पैरिति हेतो तृतीया। देवादन्यत् बुद्धिभेदकारणं न समर्थये न निश्चिनामि ॥ 18 ॥ कथमिति । प्रकृतिः साधुस्व्भाव्ः। "प्रकृतिः पञ्चभूतेषु स्वभावे मूल KIkAraNa " इति निघण्टुः । प्रकृतिसम्पन्ना साधुस्व्भाव्स्म्प्न्ना। राजपुत्री म्हाकुल्प्र्सूता। तथागुणा पूर्वानुभूत्द्यादिस्द्गुन्ना। सा कैकयी प्राकृतव स्त्री दुष्प्रकृतिका दुष्कुला गुणलेशशून्या क्षुद्रा स्त्रीव । भर्तृसन्निधौ न तु यस्य कस्यचित् सन्निधौ, नतु दूत्यादिमुखेन । मत्पीडां मम निरवधिकलेह पात्रस्य पीडा, न त्वप्रियमात्रं कथं ब्रूयात् व्यक्तं वदेत् नतु सूचयेत, तस्मादेवमेवात्र कारणमिति ॥ 19 ॥ यदिति । यदचिन्त्यम् अचिन्त्यप्रभावं देव्ण्। पातदेव सर्वेष्यपि भूतेषु न हन्यते सर्वत्राप्यप्रतिहतफलप्रदानस्वभावं वर्तते व्यक्तम् अत्र संशयो नास्ति । अतएव हि मयि तस्यांच विपर्ययः परीत्यम् । / देवकारणकमेव कैकेय्या भाववैपरीत्यमित्यत्र तस्याः सहजभावं स्मारयति जानासीति । हे सौम्य ! मातृषु मम अन्तरं वैषम्यं यथा न भूतपूर्वम् तस्याः कैकेय्याः सुते भरते मयि च विशेषः वैषम्यं यथा न भूतपूर्व तथा जानासि किम् ?अतो दैवकृतं वैषम्यमिति निश्चय इति भावः ॥ 17 ॥ अयमेव मम निश्चय इत्याह स इति । सोऽहमभिषेकनिवृतिप्रयोजनैर्वाक्यैश्च तस्या एवं प्रवर्तने देवादन्यन्न किश्चिदपि समर्थये कारणतया निश्चिनोमि ॥ 18 ॥ देवमेतस्या भावभेदहेतुरित्याह क्मिति। प्रकृतिसम्पन्ना न तु स्वभावदारुणा, तथागुणा पतत्क्षणात्प्रागनुभूततादृक्परमकल्याणगुणा च भतंसनिधी च कथं कुर्यात् ? यदि न देवविहता इति shessH। 17 ॥ 19 // इद विषये न केवलं तस्या एव देववशत्वम्, ममापीत्याह-यदिति । हि यस्मात् यत्कार्यम् अचिन्त्यम् ईग्विधमिति चिन्तयितुमशक्यम् भूतेषु na hanyate । For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsun Gyarmandie mayi हस्तगतराज्यभ्रंशरूपः, तस्यां पूर्वस्थितवात्सल्यापगमरूपः । पतितः प्राप्तः ॥ 20 ॥ एवं प्रबलमपि देवं पौरुषेण निवर्त्यतामित्यवाह-क इति। क्रियत इति कर्म कार्यम् । फलरूपकार्यतोऽन्यत्र यस्य ग्रहणं ज्ञानसाधनम् । न दृश्यते कार्येकानुमेयं यस्य स्व्रूप्मित्य्र्थ्ः। तेन फलात्पूर्वमज्ञायमानेन देवेन । कः पुमान योद्धमुत्सहते, कस्तं निवारयितुं समर्थ इत्यर्थः ॥ 21 ॥ ननु कर्मणोऽन्यत्रेत्युक्तं किं तत्कर्म तबाह-सुखदुःखे इति । अब भयशब्देन कश्च देवेन सौमित्रे योद्धमुत्सहते पुमान् । यस्य न ग्रहणं किञ्चित् कर्मणोऽन्यत्र दृश्यते ॥21॥सुख्दुःखे भय क्रोधौ लाभालाभौ भवाभवौ । यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ॥ 22 ॥ ऋषयोप्युग्रतपसो देवेनाभिप्रपी डिताः । उत्सृज्य नियमांस्तीवान भ्रश्यन्ते काममन्युभिः ॥ 23 ॥ असङ्कल्पितमेवेह यदकस्मात् प्रवर्त्तते । निव त्यारम्भमारब्धं ननु देवस्य कर्म तत् ॥ 24 ॥ KdzAntirucyate / भवाभवौ उत्पत्तिविनाशौ । यच्च किञ्चित्तथाभूतम् अचिन्त्यकारणकं लोके दृश्यते । तत्सर्व देवस्य कर्म कार्यम् ननु हीत्यर्थः ॥ 22 ॥ देवप्राबल्यमेव द्रढयति-ऋषय इति । ऋषयः vishvaamitraadyH| नियमान व्रतोपवासादीन् । काममन्युभिरिति व्यक्तिबहुत्वात् बहुवचनम् । भ्रश्यन्ते,ऋषित्वा दिति shessH॥23॥ यच्च किश्चित्तथाभूतमित्येतद्विशदयति-असङ्कल्पितमिति । इह अस्मिन् लोके । आरब्धम् उपकान्तम् । आरम्भ कार्य निवर्त्य असङ्क भूतैर्जनः अन्यथा न क्रियते तदैवं तु देवकृतमेव, अतः व्यक्तं स्पष्टं मयि तस्यां च विपर्ययः पतितः प्राप्तः मयि विपर्ययो हस्तगतराज्यबंशरूपः तस्या पूर्वस्थित KovAtsalyApagamarUpaH // 20 // ननु कथं देवस्य प्राबल्यम, तत्सत्वे वा किम्मानम् ! इत्यत्राह-कश्चिदिति । यस्य देवस्य, ग्रहणं ज्ञानसाधनम् कर्मणः कार्यभूतात् फलात् अन्यत्र न दृश्यते तेन देवेन को वा योद्धमुत्सहते तदेव को वा निवारयितुं शक्त इत्य्र्थ्ः। अयमर्थः-कर्मणोऽन्यत्र न दृश्यत इत्यनेन देवस्य नित्यानुमेयतया योद्धमशक्यत्वात्प्रावल्यम् । अत एव तत्सत्वे अनुमानं प्रमाणमित्युक्तमिति ॥ 21 ॥ अतो देवमेव प्रबलम्, पौरुष काकतालीयमित्याशयेनाह सुखदुःखे इति । भवाभवी बन्धमोक्षी यच्च किचित तथाभूतम् अचिन्त्यकारणकं कार्यमस्ति तत्सर्व देवस्य ननु कर्म कार्यम् ॥ 22 ॥ देवमावल्यमेव द्रढयति-ऋषय इति । ऋषयः विश्वामित्रादयः, नियमान इटान दृढनियमान । वश्यन्ते अभिभूयन्ते । काममन्युभिरितिबहुवचनं व्यक्तिबाहुल्यात् ॥ 23 ॥ इदानीं प्रारब्धस्य लक्षणमाह-असङ्कल्पितमिति । इह अस्मिन लोके । आरब्धम् आरम्भम् , उपक्रान्तं कार्य निवर्त्य असङ्कल्पितमेव यत्कार्यम् अकस्मादृष्टहेतुं विना pravartate tadevasya JNN For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir lpitam acintitameva यत्कार्यम् अकस्मात् झटिति प्रवर्त्तते तदेवस्य कर्म ॥ 24 ॥ उपदेशफलमाह-एतयेत्यादिश्लोकद्वयेन । तत्त्वया अवाधितया एत्या। TI.a.kAM. ॥ 21 // बुद्ध्या। आत्मानम् अन्तःकरणम । आत्मना स्वयमेव उपदेशं विन्त्य्र्थ्ः। संस्तभ्य निश्चलीक्रत्यास्थितस्य मे अभिषेके व्याहतेपि परितापोन विद्य्ते। sa012 तस्मात् तत्त्वस्येवरूपत्वात् । अनुविधाय अनुसृत्य । आभिषेचनिकीम् अभिषेकप्रयोजनिक क्रियाम् अलङ्करणादि । प्रतिसंहारय निव्र्त्य्॥25॥26॥ एतया तत्त्वया बुद्धया स्ण्स्त्भ्यात्मान्मात्म्ना। व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ 25 ॥ तस्मादपरितापः संस्त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनिकी क्रियाम् ॥ 26 ॥ एभिरेव घटैः सर्वेरभिषेचनसम्भृतैः । मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥ 27 ॥ अथवा किंममैतेन राजद्रव्यमतेन तु । उद्धृतं मे स्वयं तोयं व्रता देशं करिष्यति ॥ 28 ॥ माच लक्ष्मण सन्तापं कार्कीलक्षम्या विप्र्य्ये। राज्यं वा वनवासो वा वनवासो म्होद्य्ः॥29॥ एभिरिति । तापस्ये तापसयोग्ये कर्मणीत्यर्थः । अभिषेचनसम्भृतैः अभिषेचनाय सम्पादितः ॥ 27 ॥ घटस्थजलैः तापस्यव्रतस्राने क्रियमाणेपि राज्य लिप्सया स्नानं कृतवानिति कैकेय्याः शङ्का माभूदिति स्नानं निषेधति-अथवेति । राजद्रव्यमतेन राजद्रव्यत्वेन sammatena । raajydrvymyenetipaatthe-raajyaarth| mnggldrvyprcurennetyrthH| व्रतादेशं व्रतनियमम् ॥28॥मा चेति । राज्यं वा वनवासो वा उभावपि तुल्यौ । विचार्यमाणे वनवास एव महोदयः महाफल, कर्म कार्य नन्विति योजना ॥ 24 ॥ उपदिष्टं बुद्धियोगमुपसंहरति-पतयेति । तत्त्वया यथार्थया । आत्मानमन्तःकरणम् । आत्मना संस्तभ्य स्वेनैव नियम्य । यदि ईतिष्ठसि तदा मे अभिषेके व्याहतेपि परितोषो न विद्यते न भवति ॥ 25 ॥ उक्तानुवादपूर्वकं तत्कालकर्तव्य नियुर्3e-तस्मादिति । तस्मादुपदिष्टवुद्धियोगवलाद परितापस्सन त्वमपि मामनुविधाय अनुसृत्य । आभिषेचनिकी क्रिया तत्प्रयोजनिकी क्रियाम् । अलङ्कारादिकर्म क्षिप्रं प्रतिसंहारय ॥ 26 ॥ एभिरिति । तापस्ये तापसयोग्ये कर्मणि । अभिषेचनसम्भृतैः घटादिस्थजलैः । व्रतनानं व्रतसङ्कल्पापेक्षितं स्नानं भविष्यति ॥ 27 ॥ नापस्पत्रतस्नाने क्रियमाणेपि राज्यलिप्सया स्नान 5 ॥ 11 ॥ कतवानिति कैकेय्याः शङ्का माभूदिति स्नानं निषेधति-अथवेति । राज्यद्रव्यमयेन राज्याभिषेकसाधनमङ्गलद्रव्यप्रचुरणेत्यर्थः । व्रतादेशं व्रताधिकारं karial pyati ॥ 28 // mA ceti / राज्यं वा वनवासो वेति राज्यं यथावत्पालनेन धर्मसाधनमस्तु वनवासो वा तपस्साधनमस्तु, तथापि तयोर्मध्ये विशेषोस्तीत्याह वनवासो महोदयः, प्रजानां कृत्याकृत्यचिन्ताद्याक्षेपराहित्येन सततं तपःप्रवृनिसाधनत्वात् विशिष्य पितृवाक्यपरिपालनप्रयोजनवत्त्वाच महोदयः महाभ्युदय For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir राज्यव्यापारकेशाभावात् अपूर्वदर्शनसौख्याचेति भावः ॥ 29 ॥ महता प्रबन्धेनोक्तं संग्रहेण दर्शयति-नेति । यवीयसी कनिष्ठा । कानिष्ठ्यं महिषीत्रया पेक्षया, न तेऽम्बा मध्यमेत्यत्र मध्यमात्वं स्र्व्राज्प्त्न्य्पेक्स्स्या। देवाभिपन्ना देवाविष्टा । तथाप्रभावं ताशप्रभावयुक्तम्, अप्रतिहतप्रभावमित्यर्थः ॥ 30 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वाविंशः सर्गः ॥ 22 ॥ पूर्व देवस्य प्रबलत्वेन राज्यविपर्यये न लक्ष्मणास्मिन खलु कर्मविघ्ने माता yviiysytishngkaayaa| दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथाप्रभावम् ॥ 30 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वाविंशः सर्गः ॥ 22 ॥ इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः । श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः ॥ 1 ॥ तदातु बदाभृकुटी भ्रुवोर्मध्ये नरर्षभः । निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ 2 ॥ तस्य दुष्प्रतिवीक्षं तद्धृकुटीसहितं त्दा। बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ 3 ॥ अग्रहस्तं विधुन्वंस्तु हस्तिहस्तमिवात्मनः । तिर्यगूर्व शरीरे च पातयित्वा शिरोधराम् ॥ अग्राणा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् ॥ 4 ॥ वन संतापः कार्यः । धर्मस्य सर्वश्रेयस्साधनत्वात् तन्मूलभूते पितृवचनकरणसत्ये अवश्यं कर्तव्ये मातृवचनं च पश्चात्तनत्वात्पश्चात्पालनीयमित्येतावत् सयुक्तिकमुपपादितम् । तत्र पौरुषमेव बलं बलीयः । देवबलं तु दुर्बलानुसरणीयम्, धर्मश्वार्थकामविरोधेन कर्त्तव्य इति पूर्वपक्षं पूर्व संग्रहेण लक्ष्मणवाक्ये नोक्तं पुनस्तन्मुखेन प्रपञ्चयन् संग्रहेण सिद्धान्तं च दर्शयति-इतीत्यादिना । रामे मुहुः सुवति सति, लक्ष्मणः स्वानभ्युपगमभूचनायाधश्शिरास्सन् श्रुत्वा दुःखहर्पयोर्मध्यं धर्मे स्थिरोऽभूदिति हर्षे राज्यं त्यक्ष्यतीतिदुःखं च मनसा जगाम न तु वाचा प्रतिपादितवान् । इवशब्देनास्थिरत्वमुच्यते । उत्तरक्षणे माध्यस्थ्यत्यागस्य वक्ष्यमाणत्वात् ॥ 1 ॥ तदेति । तुशब्देन पूर्वावस्थातो विलक्षणावस्था मूच्यते । ध्रुवोर्मध्ये ललाटे धुकुटी कृत्वेत्य्र्थ्ः। बिलस्थः पेत्ति। काबिलस्थानतु व्ल्मीक्स्थ्ः। तदानीं रोपासम्भवात् ॥ 2 ॥ तस्येति । दुष्प्रतिवीक्षम् अभिमुखतया दुर्निरीक्षं तस्य मुख्म्॥3॥क्रोध्विकार्ण् दर्शयतिसाधनम् ॥ 29 ॥ उपदिष्टं परमप्रयोजनं निगमयति-न लक्ष्मणेति । देवाभिपन्नाः प्रारब्धप्रस्ताः त्वं च देवं यथाप्रभाव जानासि, अतो नातिशङ्कनीया ॥ 30 ॥ के इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ 22 ॥ इति युवतीति । दुःखहर्षयोर्मध्य जगाम । ज्येष्ठस्य धर्मे धैर्य दृष्ट्वा किषिप्रहृष्टः राज्यत्यागं दृष्ट्वा दुःखितश्च, एषा दुःखहर्षयोर्मध्यगतिः ॥ 1-3 ॥ अग्रहस्तं विधुन्वनिति । एवं रामेण क्षमापणाय गृहीत सत्य-रोषितः अन्येन को प्राषितः । सर्पनिदर्शनेन शेषात्मकताविशेष कविरवगमयामासेत्यबसेयम् ॥ 2 ॥ For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.kA KAsa.23 बा.रा.भू agrhstmityaadisaaiishlokH| अग्रं हस्तस्य अग्र्ह्स्त्ः। ekdeshsmaasH। पूर्वापरादिव्यतिरिक्तस्थलेपि कचिदस्ति । अग्रं चासौ हस्तश्च अग्रहस्तः 19"हस्तशब्दो हस्तावयवे उपचर्यते" इति वामनः । शरीरे उरसि, अध इत्यर्थः । यद्वा शिरोधराम् शरीरे तिर्यगूर्व चकारादधश्च पातयित्वा क्रोधा तिशयेन विविध शिरोविधूननं कृत्वेत्यर्थः । अग्राक्ष्णा कटाक्षेण तिर्यग्वीक्षमाणस्सन अब्रवीत् ॥ 4 ॥ अस्थान इति । धर्मदोषप्रसङ्गेन पितृवचनपरि अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् । धर्मदोषप्रसङ्गेन लोकस्यानतिशया ॥ 5 ॥ कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति । यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ ॥ 6 ॥ पालनरूपधर्महानिप्रसत्या । लोकस्य अनतिशङ्कया अतिशङ्कापरिहाराय मयाऽननुष्ठिते लोको धर्म त्यजतीति शङ्कापरिहाराय चेत्य्र्थ्ः। एवंविधकार्य द्वयार्थ यस्य प्रसिद्धस्य ते जातोऽयं सुमहान् सम्भ्रमः वनगमनत्वरा, अस्थाने अनवकाशे अयुक्त इत्यर्थः । "अवकाशे स्थितौ स्थानम्" इत्यमरः ॥ 5 ॥ तथात्वमेवोपपादयति-कथमित्यादिना । हे शौण्डीर समर्थ ! देवमपि निराकर्नु क्षमेत्यर्थः । क्षत्रियर्षभ क्षत्रियश्रेष्ट ! त्वं अशोण्डीर मशरम् एतत् दैवं यथा समर्थ वदसि एवमसम्भ्रान्तस्त्वद्विधः कथं वक्तुमर्हति ? न कथमपि । अशूरः संभ्रान्तःक्षत्रबन्धुरेवासमर्थ देवमनुसर्तुमर्हतीत्यर्थः अस्थान इत्यादिश्लोकद्वयस्यैवं वार्थ:-धर्महानिप्रसत्त्या लोकस्यानातिशया आनतिः पूजा, तद्विषये शङ्कया लोको मामधार्मिष्ठ इति न puujyeditishyetyrthH| यस्य ते अयुक्तः सुमहान् सम्भ्रमो भ्रान्तिः जातः धर्महानिलोंकानत्यभावो वा सर्वातिशायिनस्ते किं करिष्यतीति स्सन्नित्यर्थः । तिर्यगूयमिति । शिरोधरी ग्रीवाम् तिर्यग्य शरीरे चकारादधश्च पातयित्वा क्रोधातिशयेन शिरोधूननं कृत्वेत्य्र्थ्ः। अप्राणा कटाक्षेण तिर्यग्वी क्षमाणः ॥ 4 ॥ अस्थान इति । धर्मदोषप्रसङ्गेन धर्मः पितृवचनपरिपालनम् दोषः तस्याकरणम् प्रसङ्गेन प्राप्त्या, धर्महानिप्रसक्तयेत्यर्थः । हेतुना लोकस्य अनतिशङ्कया पितृवचनमकुर्वन अस्मान कथं रक्षिष्यतीतिशङ्का, तदभावोऽनतिशङ्का तया च हेतुना यस्येति सुमहान् सम्भ्रमः वनगमनत्वराजातः, अयमयुक्तः भ्रान्तिमूल एवेत्यर्थः ॥ 5 ॥ तथात्वमेवाह-कथमिति । अशोण्डीरम् असमर्थम् अकिश्चित्करमेव देवं प्रवलमिति यथा त्वं वदसि, एवं शौण्डीरः सत्य-लोकस्यानतिशतया रामः पितृवचनं नाकरोदिति लोकशङ्का माभूदिति युद्धया । अस्थाने अविषये वनवासादौ । यः सम्प्रमो जातः अब धर्मदोषप्रसङ्गेन तद्विरोधप्रसक्त्या अस्थाने अयुक्त इत्यावृत्तेनान्व्य्ः॥5॥ 1 शौण्टीत क्षत्रियर्षभः । इति तीर्थायपाठः । pa. ॥ 12 ॥ For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir भावः । भ्रमसद्भावं व्यतिरेकमुखेन द्रढयति-कथमिति ॥ 6 ॥ देवालम्बनस्य भ्रमत्वमुपपादयति-किमिति । कृपणं "बुद्धिपौरुषदीनानां जीवि केति बृहस्पतिः" इत्युक्तरीत्या दुर्बुलेकपरिग्राह्यतया शोच्यम् । अशक्तं शक्तिहीनं पौरुषं तिरस्कृत्य कार्यकरणाक्षमम् । देवं किन्नाम अभिशं । ससि अभिष्टौषि । अशक्तत्वादेव न कार्यानुमेयो देवसद्भावः । असद्भावादेव तदवलम्बनं ते भ्रम इत्यर्थः । एवं देवकृतस्यानतिलङ्घनीयत्वं परि किन्नाम कृपणं दैवमशक्तमभिशंससि । पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ॥ 7 ॥ सन्ति धर्मोपधाः । श्लक्ष्णा धर्मात्मन किं न बुध्यसे । तयोःसुचरितं स्वार्थ शाठ्यात् प्रिजिहीर्स्स्तोः॥8॥ यदि नैवं व्यवसितं स्याद्धि । प्रागेव राघव । तयोःप्रागेव दत्तश्चस्यादरःप्रकृतश्च स्ः॥9॥ हृतम्, पितृवाक्यपरिपालनरूपधर्मदोपप्रसङ्ग परिहरति पापयोरिति । पापयो kaikeyiidshrthyopiye| ते शङ्का पापित्वशङ्का कथंनाम न विद्यते पापिनौ। तो त्वयि पापं कर्तुमिच्छतः, अतस्तद्वचनाकरणे न धर्महानिरितिभावः ॥ 7 ॥ ननु धर्मिष्ठयोस्तयोः कथं पापित्वशङ्केत्यत्राह-सन्तीति । धर्मः उपधा ब्याजो येषां ते ध्र्मोप्धाः। श्लक्ष्णा धर्माचरणकझुकेन स्वदोपपिधानचतुराः,सन्ति लोक itishessH। हे धर्मात्मन् धर्मकप्रवणस्वभाव! शाव्यागूढ विप्रियकारित्वात् । स्वार्थम् अभिषेकरूपमस्मत्प्रयोजनं परिजिहीर्षतोः परिहर्तमिच्छतो तयोः कैकेयीदशरथयोः सुचरितं मठ मन्त्रितं किंन बुध्य्से॥8॥ विपर्ययेऽनिष्टं प्रसञ्जयति-यदीति । हे राघव ! प्रागेव अभिषेकात्पूर्वमेव । एवम् उक्तप्रकारेण । तयोः कैकेयीदशरथयोः । व्यवासितं nishcyH। यदि देवमपि निराकर्तुं समर्थः । कश्चित्त्वद्विधः क्षत्रियर्षभो यद्यसम्भ्रान्तः स्यात्तथासौ कथमेतद्वनुमर्हति, न कथमपि ॥ 6 ॥ किनामेति । अतः कृपणं दीन, स्वापेक्षार्थ ॥ करणे पुरुषान्तरं प्रार्थयमानमित्यर्थः । अशक्तम् स्वयं पुरतः स्थित्वा यत्किश्चित्कर्तुमसमर्थम् दैवपदार्थ प्राकृतवत किन्नाभिशंससि । एवं देवालम्बनवादं प्रतीक्ष्य धर्मदोषप्रसङ्गं परिहराति पापयोरिति । पापात्मनोस्तयोः कैकेयीदशरथयोर्विषये ते कथं नाम शङ्का पापात्मकत्वशङ्का न विद्य्ते। पापयोस्तयोर्वाक्याकरणे निर्दुष्टस्य ते धर्महानिप्रसक्तिनास्तीति भावः ॥ 7 ॥ ननु, धर्मावलम्बनव्यवहारयोस्तयोः कथं पापशङ्काप्रसक्तिः । तत्राह-सन्तीति । धपिधाः धर्मः उपधा व्याजश्छलो येषां ते, तथा लक्ष्णाः धर्माचरणकचकेन स्वदोषपिधानचतुरास्सन्ति । लोक इति शेषः । हे धर्मात्मन धर्मकप्रवणस्वभाव ! शाक्यात गूढविप्रियकारित्वात् स्वार्थम् ईटलभिषेकमस्मत्प्रयोजनं परिजिहीर्षतीः परिहर्तमिच्छतो तयोः कैकेयीदशरथयोः सुचरितं सुष्ठ मन्त्रितं किंन बुध्यस इति योजना ॥ 8 ॥ यदीति । हेराघव ! एवं यदि शाम्येन त्वदर्थहरणं प्रागेवाभिवेकप्रस्तावात्पूर्वस्मिन् क्षण एव तयोस्ताभ्यां न व्यवसितं न सङ्केतितं यदि स्यात् तहि स वरः प्रागेव अस्मात्कालात्पूर्व For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandir rA.bha. na स्यात् तदा प्रकृतः पूर्वमेव प्रसक्तः स वरश्च प्रागेव दत्तः स्यात् । किंचेति चार्थ्ः। अयंभावः-भरतायावश्यं राज्यं देयम्, रामस्य ज्येष्ठत्वेन तद्विषयोटी .a.ko, भिषेक आरभ्यते तदानीं त्वया वरद्वयं प्रष्टव्यं तब्याजेन रामो विवास्यते भरतोभिषिच्यत इति कैकेयीदशरथाभ्यां सङ्केतितम् । अन्यथा सा वरद्वयं किमेतावत्पर्यन्तं न याचेत, अयाचितमपि तत् नीतिज्ञो राजा वा कुतो न पूर्वमेव परिहरेदिति ॥ 9 ॥ अस्तु तथा, ततः किमित्यत्राह-लोकविद्विष्ट लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् । नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥ 10 ॥ येनेयमागता द्वैधं तव बुद्धिर्महामते । स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि ॥ 11 ॥ कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः । करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ 12 ॥ यद्ययं किल्बिषाद्धेदः कृतोऽप्येवं न गृह्यते । जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः ॥ 13 ॥ [तवायं धर्मसंयोगो लोकस्यास्य विग्र्हित्ः|] मिति । लोकविद्विष्टं ज्येष्ठं परित्यज्य कनिष्ठस्याभिषेचनात् । लोकविद्वेषविषयमित्यारम्भक्रियाविशेषणम् । मे तत्र असहनविषये क्षन्तुमर्हसि ॥ 10 ॥ यथाकथञ्चित् पितृवचनं कर्तव्यमेवेति मन्यानं रामं प्रत्याह-येनेति । इयं ते बुद्धिः येन पितृवचनपरिपालनरूपधर्मेण । द्वैध भेदम् । आगता प्राप्ता नाभिषिच्ये वनं प्रवेक्ष्यामीति । यस्य प्रसङ्गात्प्रस्तावात् मुह्यसि अकरणे प्रत्यवायः स्यादिति मोहं प्राप्नोषि, स धर्मों मम द्वेष्यः ॥ 11 ॥ मोह विशद यति-कथमिति । कर्मणा पौरुषकर्मणा, शक्तः प्रतीकारसमर्थ इत्य्र्थ्ः। तं कैकेयीवशवर्तित्वादेवाधर्मिष्ठं विगहितं च वाक्यं कथं केनप्रकारेण मोई विना करिष्यसि ॥ 12 ॥ त्वन्मोदादेव मे दुःखमित्याह-यदीति । अयं भेदः अभिषेकविधातात्मा विपर्यासः । किल्बिषात् मृपावरकल्पनात् |कृतोपि। काल एव दत्तश्च भवेत् । हि यस्मात् प्रकृतश्च सः पुरैव प्रवृत्तः स वरः । अयं भावः-पूर्व यदि वरप्रतिज्ञा तदानीमेव वरदानं युक्तम् इदन्तु विरुद्धम् तदानी वरप्रक्रमः प्रक्रान्तस्य वरस्य दशरथ एव स्थापनम् अत्रावसरे तस्य विनियोग इति, तस्माद्वरप्रदानं सत्यमिति न मन्य इति ॥ 9 ॥ लोकविद्विष्टमिति । ज्येष्ठ पारेत्यज्य कनिष्ठस्याभिषेचनाल्लोकद्वेषविषयम् । तब मे तद्विषयकं मम प्रतिवचनापराधम् ॥ 10 ॥ येनेति । येन पितृवचनपरिपालनरूपधर्मेण द्वैधमागता पूर्व नाङ्गाकार इत्येवं भेदं प्राप्ता, यस्य प्रसर्3आत मद्यसि अकरणे प्रत्यवायः स्यादितिमोह प्रानोषीत्यर्थः । स धर्मों मम देयः ॥ 11 ॥ ॥ 93 // कथमिति । कर्मणा शक्तः प्रतीकारकर्मणा ॥ 12 ॥ यद्ययमिति । अयं भेदः अभिषेककार्यविधातः किल्बिषात् कपटात कृतोपि, ताभ्यामिति शेषः । एवंविधः किल्विषकृत इति, यदि यतः कारणात् न गृह्यते, त्वयेतिशेषः । तत्र तस्माद्धेतोः मे दुःखं जायते कपटकृतमप्यर्थं श्रीरामः साधुतया गृहातीति मे व्यथा जायत For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir एवं किल्विपकल्पित इति यदि न गृह्यते । तत्राग्रहणनिमित्ते । मे दुःखं जायते । धर्मसङ्गश्च एतादृशधर्मसङ्गश्च विग्र्हित्ः॥ 13 ॥ तस्मात् मनसापि तन कर्त्तव्यमित्याह-मनसेत्यादिना ॥ 14 ॥ मम विवासनं दैवकृतम् नतु कैकेयीकृतमिति पूर्व रामोक्तमनूद्य परिहरति-यद्यपीत्यादिना । तयोः पित्रो प्रतिपत्तिः अभिषेकविघटनविषया बुद्धिः । देवी चापि देवकृतैवेति ते मतम्, यद्यपि तथापि ते त्वया तत उपेक्षणीयम् । तदपि दैवमपि मम न रोचते । 15 ॥ उपेक्षणीयतायां हेतुमाह-विक्लव इति । विक्लवः कात्र्ः। वीर्यहीन इत्यस्य प्रतियोगितयोक्तं वीरा इति । विवव इत्यस्य प्रतियोगितयोक्तं मनसापि कथं कामं कुर्यास्त्वं काम्वृत्त्योः। तयोस्त्वहितयोनित्यं शश्वोः पित्रभिधानयोः ॥ 14 ॥ यद्यपि प्रति पत्तिस्ते दैवी चापि तयोर्मतम् । तथाप्युपेक्षणीयं ते न मे तदपि रोच्ते॥15॥ विक्लवो वीर्यहीनो यः स दैव्म्नुव्र्त्ते। वीराः सम्भावितात्मानोन दैवं प्र्युपास्ते॥ 16 ॥ देवं पुरुषकारेण यः समर्थः प्रबाधितुम् । न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ 17 ॥ द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च । दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ 18 ॥अद्य् मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै ज्ञाः। यदैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ 19 ॥ संभावितात्मान इति । संभावितः सम्यक् प्रापितः दृढ इतियावत् । आत्मा मनो येषां ते तथा, धीरा इत्यर्थः । नोपासते नाश्रयन्ति ॥ 16 ॥ कुतो नाश्रयन्तीत्यपेक्षायां पौरुषवतो दैवेन प्रयोजनहान्यभावादित्याह-देवमिति । पुरुषकारेण पुरुषबलेन । देवं बाधितुम् अतिक्रम्य वर्तितुम् यः समर्थः सप देवेन विपन्नार्थः विहतप्रयोजनः सन् नावसीदति न क्लिश्यति ॥ 17 ॥ पुरुषकारापेक्षया देवस्य दुर्बलत्वे प्रत्यक्ष प्रमाणयति-द्रक्ष्यन्तीति । paurussN। सामर्थ्यम् । व्यक्तिः प्रबलदुर्बलविवेकः । व्यक्ता स्फुया भविष्यति ॥ 18 ॥ तदेव स्पष्टमाइ-अद्येति । यदैवात् यस्मादेवात् । आहतं विनितम् । ते राज्याभिषेचनं दृष्टं तदेवं मत्पौरुषहतं द्रक्ष्यन्ति । / 19 ॥ इत्यर्थः । किक्ष धर्मसङ्गश्च गर्हितः एवंविधधर्माचरणं लोकबिरुद्धमित्यर्थः ॥ 13 ॥ 14 ॥ यद्यपीति । तयोः पित्रोः प्रतिपत्तिः अभिषेकविघटनविषया बुद्धिः दैवी चापि देवकृतैवेति ते मता, यद्यपि तथापि ते त्वया उपेक्षणीयम् तदपि देवमपि मे न रोचत इति योजना ॥ 15 ॥ विक्लव इति । सम्भावितात्मानः सर्वलोकोप श्लाघनीययशोवीयर्यादिमन्तः ॥ 16 ॥ देवमिति । पुरुषकारेण पौरुषेण न देनेति । विपन्नार्थः हतप्रयोजनः ॥ 17 ॥द्र्क्स्स्य्न्तीति । देवस्य च पौरुषस्य च पौरुषं शौर्यम् । व्यक्तिः प्रबलदुर्बलविवेकः । व्यक्ता स्फुटा भविष्यति ॥ 18 ॥ अद्येति । अभिषेचनं यदैवात् यस्मादेवादाहतं विनितं सत् दृष्टं तदेवं - For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Acharya Shri Kalgarsur Gyanmandir www.kabatirth.org Shri Mahavir Jain Aradhana Kendra cA.rA.bha. // 14 // अत्यङ्कशमिति । अत्यशम् अतिकान्ताङ्कुशव्यापारम् । उद्दामं छिन्ननिगलम् । मबलोतंमदवलाभ्यां गर्विष्ठम् । प्रधावितं दुर्निवारं स्वच्छन्दगमनं गजटी .a.ko मिव दुर्निवारत्वेन त्वभिमतं देवं पौरुषेण निवर्तये ॥ 20 ॥ लोकपाला इति । ते प्र्सिद्धाः। हे राम! ते तवाभिषेचनमिति वा । नविहन्युः न विहन्तुं shktaaH। स. 23 कृत्स्नाः अन्यूनागा23॥ राजत्वं सिद्धवत्कृत्याह-राजनिति । मिथः रहसि । "मिथोन्योन्यरहस्ययोः" इति वैज्य्न्ती। तथा त्वां प्रत्युक्तप्रकारेण ॥ 22 ॥ अत्यङ्कशमिवोद्दामं gjmdbloddhtm। प्रधावितमहं देवं पौरुषेण निवर्तये ॥ 20 ॥ लोकपालास्समस्तास्ते नाद्य रामाभिषेचनम् । न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता ॥ 21 ॥ यैर्विवासस्तवारण्ये मिथो राजन् सम थितः |अर्न्न्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ॥ 22 ॥ अहं तदाश छेत्स्यामि पितुस्तस्याश्च या तव । अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ 23 ॥ मद्रलेन विरुद्धाय न स्यादैवबलं त्था। प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥ 24 ॥ ऊर्व वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् । आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ 25 ॥ पूर्व राजर्षिवृत्त्या हि वनवासो विधीय्ते। प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ॥ 26 ॥ अहमिति । तत्तस्मात् या तवाभिषेकविधातेन द्वारेण पुत्रराज्याय वर्तते प्रवर्तते । तस्याः पितुश्च आशाम् अतितृष्णाम् आशा दिगतितृष्णयोः "| इति वैजयन्ती ॥ 23 ॥ मद्दलेनेति । मलेन विरुद्धाय जनाय । ममोग्रं पौरुषं दुःखाय यथा प्रभविष्यति तथा दैवबलं न स्यात सुखाय न भवेत ॥24॥n कदाचिदपि भरतस्य राज्यप्राप्तिरस्तीत्याह-ऊमिति । ऊर्ध्वमित्यस्य विवरणं वर्षसहस्रान्त इति । प्रजापाल्यं प्रजापालनम् । स्वार्थे । यत्प्रत्ययः । उर्ध्व वर्षसहस्रान्ते त्वयि वनं गते सति वानप्रस्थाश्रमस्थे सति अनन्तरं प्रजापाल्यम् आर्यस्य ते पुत्राः करिष्यन्ति ॥ 25 ॥ मदुक्त मत्पौरुषहतं जना द्रक्ष्यन्ति ॥ 19 ॥ अत्यङ्कुशमिति । अत्यनुशम् अतिक्रान्ताङ्कुशव्यापारम् , उद्दामम् उत्कृष्टदामम् , विशृङ्खलमित्यर्थः । प्रधावितम् आभि मुख्येनागतम् ॥ 20 ॥ 22 ॥ यैरिति । मिथः रहस्ये ॥ 22 ॥ अहमिति । तदाशा तामाशाम् ॥ 23 ॥ मदलेनेति । महलेन, विरुद्धाय विरुद्धजनस्य उग्रं प.मम पौरुष यथा दुःखाय प्रभविष्यति तथा देवबलं तस्य न स्यात तथा सखायन प्रभविष्यतीत्यर्थः ॥ 24 ॥n कदाचिदपि भरतस्य राज्यमातिरस्तीत्याह-वि. ऊर्द्धमिति । वर्षसहस्रान्ते त्वयि वनवासं प्राप्ते स्तीत्य्र्थ्ः। प्रजापाल्य प्रजापालनम् । आर्यपुत्राः आर्यस्य तव पुत्राः, तदानीमपि राज्यपरिपालने नान्यस्याव काश इत्यर्थः ॥ 25 ॥ स्वोक्तवनवासः अशेषजनसम्मत इत्याह-पर्वराजर्षिवृत्त्येति । पुत्रवत प्रजापालननिमित्तम् प्रजाः पुषेषु निक्षिप्प पश्चाद्धि वनवासः । पूर्व ॥ 14 ॥ For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eva वनवासः पूर्वसम्मत इत्याह-पूर्वेति । पुत्रेषु प्रजाः पुत्रवत्परिपालने परिपालननिमित्तं निक्षिप्य । पूर्वराजर्षिवृत्त्या तदाचारेण वनवासो विधीयते ॥ 26 ॥ स चेत्यादिश्लोकद्वयमेकान्वयम् । हे राम ! स त्वं राजनि दशरथे एवमनेकाग्रे चलचित्ते अव्यवस्थितचित्ते सति । राज्यविभ्रमशङ्कया राज्यस्य विविधचलनशङ्कया । आत्मनि राज्यं नेच्छसि चेददं तव राज्यं च रक्षेयम् । कथमिव ? वेला सागरमिव । नोचेद्वीरलोकभाक् माभूवम् । ते स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया । नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ॥ 27 ॥ प्रतिजाने च ते आ मा वीरलोकभाक् । राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ 28 ॥ मङ्गलैरभिषिञ्चस्व तत्र त्वं व्याष्टतो भव । अहमेको महीपालानलं वारयितुं बलात् ॥ 29 ॥ न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे । नासिरबन्ध नार्था न शरास्तम्भ हेतवः । अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ॥ 30 ॥ न चाहं कामयेऽत्यर्थे यः स्यात् शत्रुर्मतो मम । असिना तीक्ष्णधारेण विद्यञ्चलितवर्चसा । प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ 31 ॥ तुभ्यं प्रतिजाने च ॥ 27 ॥ 28 ॥ मङ्गलैरिति । मङ्गलैः मङ्गलद्रव्ययुक्तैर्जलैः । अभिषिञ्चस्व आत्मानं वसिष्ठादिभिरितिशेषः । तत्र अभिषेककर्मणि । व्यापृतोभव, व्यासक्तचित्तोभवेत्यर्थः । अलं पर्याप्तः । वारयितुं निवारयितुम् ॥ 29 ॥ न शोभार्थावित्यादिसार्द्धश्लोकमेकं वाक्यम् । नेति । आबन्ध नार्थाय आपाततो वीरभूषणतया कटयां बन्धनरूपप्रयोजनायेत्यर्थः । स्तम्भहेतवः केवलं लक्ष्यभूतस्तम्भहेतवः । तूण्यां स्थापनहेतव इति वा ॥ 30 ॥ न चाहमित्यादिसार्धश्लोकः । यः मम अत्यर्थं शत्रुः शातयिता । मतः स्यात्, परीक्षकैरिति शेषः । तमहं न कामये तस्य स्थितिं न सह इत्यर्थः । राजर्षिवृत्त्या तदाचारेण वनवासो विधीयते ॥ 26 ॥ स चेत्यादिश्लोकद्वयमेकं वाक्यम् । हे राम ! राजनि दशरथे, एवमनेकामे चलचित्ते प्रतिकूले सति । राज्य विभ्रमशङ्कया राज्यस्य विविधचचनशङ्कया आत्मनि राज्यं राजत्वं नेच्छसि चेत् नाङ्गीकरोषि चेत तब राज्यं रक्षेयम् अन्यथा जीरलोकभाकू माभूवमिति ते । प्रतिजानं इत्यन्वयः ॥ 27 ॥ मङ्गलैरिति । मङ्गलैः मङ्गलद्रव्ययुक्तैः जलैरभिषिञ्श्वस्व आत्मानम्, वसिष्ठादिभिरिति शेषः । तत्र अभिषेककर्मणि व्यापृतो भव व्यमचित्तो भव । वारयितुं निवारयितुम् । अहम् अलं पर्याप्तः ॥ 29 ॥ त्वदिष्टावरणप्रयोजनायैव मम बाहुवीर्यादिकमित्याह-न शोभनार्थावित्यादिसार्धश्लोकमेकं वाक्यम् । asHi खङ्गः आबन्धनार्थाय । आ बध्यत इत्याबन्धनम् अलङ्कारः, तदर्थं न तथा स्तम्भहेतवः स्तम्भः तूष्णींभावः ॥ 30 ॥ न चाहमिति । यः शत्रुर्मतः शत्रुत्वेन मम सम्मतः स्यात् तं न कामये न समत्वेन गणयामीत्यर्थः । इन्द्रोऽपि समो न भवतीत्याह असिनेति । विद्यञ्चलितवर्चसा प्रगृहीतेन अनेन खङ्गेन cheda For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 95 // खा.रा.भू. किन्त्वसिना वज्रिणमपि शत्रुं न कल्पये न स्थापयामि, इन्मीत्यर्थः । तीक्ष्णधारण तीक्ष्णाग्रेण । विद्युच्चलितवर्चसा विद्युदिव चलितं निर्गतं वर्चः sphuliGgaTI.a.kaoN. OM रूपं यस्य तेन ॥ 31 ॥ खङ्गेति । खगकृतमर्दनेन चूर्णीकृतैर्गहना काननमिव निरन्तरा अतएव दुश्वरा संचारायोग्या च भविता भविष्यति ॥ 32 ॥ सः 23 खड्गधारेति मे खड्गधारया खड्गकोट्या हताः अत एव सविस्फुलिङ्गत्वाद्दीप्यमानाः ज्वलिताः अद्रय इव सविद्युतो मेघा इव च स्थिताः द्विपाः शत्रु 7 खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्वरा च मे । हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही ॥ 32 ॥ खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः । पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः ॥ 33 ॥ बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने । कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते ॥ 34 ॥ वहुभिश्चैकमत्यस्यन्ने केन च बहून् जनान् । विनियोक्ष्याम्यहं बाणान नृवाजिगजमर्मसु ॥ 35 ॥ अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति । राज्ञश्चाप्रभुतां कर्तु प्रभुत्वं च तव प्रभो ॥ 36 ॥ अद्य चन्दनसारस्य केयूरामोक्षणस्य च । वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ 37 ॥ | गजाः । भूमौ पतिष्यन्ति ॥ 33 ॥ बद्धेति । गोधा ज्याघातवारणम् । "गोधा तलं ज्याघातवारणे" इत्यमरः । गोधारूपाङ्गुलिरक्षककवचवति मयि स्थिते सति पुरुषाणां मध्ये कश्चित्कथं पुरुषमानी शूरमानी स्यात् । सर्वे स्त्रीप्राया भविष्यन्तीत्यर्थः ॥ 34 ॥ बहुभिरिति । अहं बहुभिर्बाणैरेकं शूरम् अत्यस्यन् प्रकर्षेण क्षिपन् । "प्रकर्षे लङ्घनेप्यति" इत्यमरः । एकेन बाणेन बहून् क्षुद्रान् अत्यस्यन् अनेन प्रकारेण नृवाजिगजानां मर्मसु मर्मस्थलेषु । बाणान्विनियोक्ष्यामि विसर्जयिष्यामि । अतः कथमेको बहून् इनिष्यतीति न चिन्तनीयमितिभावः ॥ 35 ॥ अद्येति । अत्रप्रभावस्य अस्त्रमाहात्म्यस्य । प्रभावः प्रतापः " प्रतापमाहात्म्ययोः प्रभावः स्यात् " इति वैजयन्ती ॥ 36 ॥ अद्येत्यादिश्लोकद्वयमेकं वाक्यम् । चन्दनसारस्य चन्दनपङ्गस्य । केयूरामोक्षणस्य अङ्गदधारणस्य । "केयूरमङ्गदम् " इत्यमरः । वसूनां धनानां विमोक्षस्य त्यागस्य । सुहृदां पालनस्य शत्रुभ्यो रक्ष नानुरूपं वज्रिणमपि न कल्पये, किमुतान्य्मित्य्र्थ्ः॥31॥ खङ्गेति । खड्गनिप्पेषनिष्पिष्टेः खङ्गकृतमर्दनेन चूर्णीकृतैरित्यर्थः । गहना काननमिव निरन्तरा । अत एव दुश्वरा ॥ 32 ॥ 33 ॥ बद्धगोधेति । गोधा ज्याघातवारणम् । मयि स्थिते पुरुषमानी आत्मानं पुरुषश्रेष्ठं मन्यमानः शूराभिमानी कथं स्यादित्यर्थः ॥ 34 ॥ बहुभिरिति । अत्य स्थन प्रकर्षेण क्षिपन बहुभिर्बाणैरेकं पुरुषम् एकेन वाणेन ॥ 35 ॥ अथेति । अत्रप्रभावस्य अस्त्रमाहात्म्यस्य प्रभावः प्रतापः ॥ 36 ॥ अद्येतिश्लोकद्वयमेकं वाक्यम् । OM ॥ 95 ॥ For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir Nasya c| अनुरूपी राजपुत्रत्वेन योग्यावपि इमो बाहू । हे राम! तत्सर्वं विहाय ते अभिषेचनविनस्य कर्तृणां निवारणे विषये karma krissytH॥37||38|| त्वदाज्ञात्वेकावश्यम्भाविनीत्याह-त्रवीहीति । ब्रवीहि बहि । वियुज्यतां मया वियोज्यताम् ॥ 39 ॥ एवं पिस्तरेण पूर्वपक्षमुपन्यस्तवन्तं लक्ष्मण मति अनुरूपाविमौ बाहू राम karma krissytH। अभिषेचनविघ्नस्य कर्तृणां ते निवारणे ॥ 38 ॥ ब्रवीहि कोऽद्यैव मया वियुज्यतां tvaasuhRtpraannyshHsuhRjnaiH| यथा तवेयं वसुधा वशे भवेत्तथैवमांशाधि तवास्मि किङ्करः ॥ 39 ॥ विमृज्य बाप्पं परिसान्त्व्य चासकृत् सलक्ष्मणं raaghvvNshvrddhnH| उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेव हि सौम्य स्त्प्थे॥40॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोविंशःसर्गः ॥ 23 ॥ तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने । कौसल्या बाष्पसंरुद्धा वचो धर्मिष्टमब्रवीत् ॥ 3 ॥ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः । मयि जातो दशरथात् कथमुञ्छेन वर्तयेत् ॥ 2 ॥ पूर्व विस्तृतं सिद्धान्तं सङ्ग्रहेणाह-विमृज्येति । बाष्पं रामासंपतिजम् । राघववंशवर्द्धनः रघोः सम्बन्धी राघवः । राघवश्वासौ वंशश्चेति विशेषणसमासः Kallsatpathe पित्र्ये वचने व्यवस्थित निश्चलं मां निबोध जानीहि । सर्वथाहं पितृवचनं न त्य्जामीत्य्र्थ्ः। "जीवतोर्वाक्यकरणात प्रत्यब्द भरिभोज । नात् । गयायां पिण्डदानाच विभिः पुत्रस्य पुत्रता ॥ " इतिस्मरणादितिभावः ॥ 40 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ 23 ॥ अथ dhaya'sya रामनिश्चयस्यानुमोदनं कौसल्या करोति-तं समीक्षपेत्यादिना । तं रामं समीक्ष्य निश्चित्य । अवहितं सावधानम् । निर्देशो नियोगः ॥ 3 ॥ अदृष्टदुःख इति। उछो नाम-दैवात्यकीणीनां बीह्यादिधान्यानामगुल्या एकैको ग्रहणम् । चन्दनसारस्य चन्दनोत्तमस्य केयूरामोक्षणस्य च अङ्गदधारणस्य अनुकूलौ अहौं ते अभिषेकस्य विघ्नकर्तृणां निवारणे विषये हे राम ! कर्म करिष्यतः ॥ 37 ॥ 38 ॥ वीहीति । वियज्यतां नियुज्यताम् ॥ 39 ॥ खीवश्यपितृवचनं न कर्तव्यमित्युक्तवन्तं लक्ष्मणं प्रति सर्वात्मना पितृवचनमनुलनीयमित्युत्तरमाह-विमज्येति । बाप्पं लक्ष्मणनयनजं विमुज्य पित्रोर्वचने व्यवस्थितं प्रतिष्ठितम् मा निबोध । हे सौम्य ! एष.हि सत्पथः समीचीनःपन्थाः "जीवतोर्वाक्यकरणात्प्रत्यब्दं भूरि KalbhojanAta । गया पिण्डदानाच बिभिः पुत्रस्य पुत्रता ॥ " इति न्यायादित्याशयः ॥ 40 ॥ इति श्रीमहेश्वरतीर्यविरचितायां shriiraamaaynnttvdiipikaakhyaayaa| ंअयोध्याकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ 23 ॥ तमिति । अवहितं सावधानम्, निर्देशपालने आज्ञापालने मङ्गलभङ्गभीत्या संरुद्धचाप्पा ॥ 1 ॥ अष्टेति । ka For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.kA. // 96 // कणिशग्रहणं तु शिलमेव । इदं फलमूलाद्याहरणं लक्षयति । वर्तयेत् जीवेत् ॥ 2 ॥ यस्येति । भृत्याः भ्त्ताः। दासाः दास्य्क्राः। मृटानि shlaaghyaani॥3|| क इति । विवास्यत इतियत् । एतत् कःश्रद्दधेदणवत्पुत्रविवासनस्य असम्भावितत्वात, श्रद्धेयत्वे वा कस्य भयम् न भवेत्, ममाप्येवं विवासनं भवि प्यतीति ॥ 4 ॥ नूनमिति । सर्व सुखदुःखादिकम् । आदिशन प्रदिशन् । कृतान्तः दैवम् । यत्र देवेनिमित्ते ॥ 5 ॥ अयन्त्वित्यादिश्लोकत्रयमेकं वाक्यम् । यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते । कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ 3॥k एतच्छू द्दधेत् श्रुत्वा कस्य वा न भवेद्भयम् । गुणवान् दयितो राजा राघवो यदिवास्यते ॥ 4 ॥ नूनं तु बलवान् लोके कृतान्तः सर्वमादिशन् । लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥5॥अय्ण् तु मामात्मभवस्तवादर्शन मारुतः । विलापदुःखसमिधो रुदिताश्रुहृताहुतिः ॥ 6 ॥ चिन्ताबाष्पमहाधूमस्तवादर्शनचित्तजः । कर्शयित्वा भृशं पुत्र निश्वासायाससम्भवः ॥ 7 ॥ अब विश्लेषजनितशोकस्याग्निसमाधिरुच्यते । आत्मभवः देहजः अदर्शनमारुतः शोकाग्मेरदर्शनजत्वात् तस्य मारुतत्वनिरूपणम् । विलापदुःखं प्रलापज दुःखं तदेव समिधा यस्य तस्य तदर्धकत्वात् "आपञ्चैव हलन्तानाम्" इति स्मिच्छ्न्दाहाप्। रुदिताभूणि रोदनजाश्रूणि, तान्येव हुता क्षिप्ता आहुति यस्य, चिन्ताबाप्पः चिन्तोष्मा स एव महाधूमो यस्य । तवादर्शनेन हेतुना चित्तज इति हेतुमात्रोक्तिः। आगमनचित्तज इति पाठान्तरम् । निःश्वास उच्छेन क्षेत्रपतितव्रीह्यादिकणिशग्रहणमुञ्छः, तेन वर्तयेत् जीवेत् । भवानिति शेषः ॥ 2 ॥ यस्येति । भृत्या मन्त्रिमुख्याः भर्तु योग्याः । दासाः भुजिष्याः, दास्य इति यावत् ॥shaak इति । एवंविधो राघयो निर्वास्यत इति यत् एतच्छुत्वा राजानं का श्रद्दधेत कःश्रद्दध्यात् । कस्य वा भयं न भवेत! ॥4आनून्मिति । सर्वमादिशन् सुखदुःखं प्रयच्छन कृतान्तो विधिर्षलवान् यत्र देवे सति त्वं वनं गमिष्यसि ॥ 5 ॥ अयं त्वित्यादि श्लोकत्रयमेकं वाक्यम् । आत्मभवः देहजः । अदर्शनस्य शोकाग्नि प्रवर्द्धकत्वान्मारुतत्वनिरूपणम् । विलापदुःखसमिधः विलापदुःखान्येव समिधो यस्य सः । रुदिताश्रूण्येव हुताः कृतहोमाः आहुतयो यस्य स्ः। चिन्ताबाष्प सत्य-मामात्मभवस्तवेत्येकं पदम । मा रमा माषा आत्मभवो ब्रह्मा तान्या स्तयो यस्यासौ तथोक्तः ॥ 6 ॥ तवागमने चिन्ता यस्प तत् आगमनचिन्तं मनः तस्मानापत इति त्था। निश्वासापासयोः । संभयो यस्मास तथा (तत्रागमनचिन्तजः इति पाठः) ॥ 7 ॥ ॥ 16 // For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir एवायासः पुरुषप्रयत्नः समिदादिजन्यानेः पुरुषप्रयत्नजत्वात्तथा निरूपणम् । त्वया जलस्थानीयेन, विहीनां मां शोक एवानिः शोकानि वैतानिकाग्निः॥ कयित्वा shusskiikRty। हिमात्यये शिशिरतौं । कक्षं गुल्मम् । चित्रभानुः वन्योऽग्निरिव मां प्रधक्ष्यति भस्मीकरिष्यति ॥ 6-8 ॥ कथं हीति । उत्त्रा। त्वया विहीनामिह मां शोकाग्निरतुलो महान् । प्रवक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ 8 ॥ कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति । अहं त्वाऽनुगमिष्यामि पुत्र यत्र गमिष्यसि ॥ 9 ॥ तथा निगदितं मात्रा तदाक्यं पुरुषर्षभः । श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ 30 ॥ कैकेय्या वञ्चितो राजा मयि caarnnymaashrite| भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ 11 ॥ भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसापि विगर्हितः ॥ 12 ॥ यावज्जीवति काकुत्स्थः पिता मे ज्ग्तीप्तिः। शुश्रूषा क्रियतां तावत् स हि धर्मस्सनातनः ॥ 13 ॥ एवमुक्ता तु रामेण कौसल्या शुभदर्शना । तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ 14 ॥ एवमुक्तस्तु वचनं रामो धर्मभृतां वरः । भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ 15 ॥ मया चैव भवत्या च कर्त्तव्यं वचनं पितुः । राजा भर्ता गुरुःश्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ 16 ॥ दो तथेत्युपस्कार्यम् ॥ 9 ॥ तथेति । तथा निगदितमिति स्ववाचोप्यविषयत्वं दर्शयति मुनिः ॥ 10 ॥ कैकेय्येति । न वर्तयिष्यति न जीविष्यती त्यर्थः ॥ 11 ॥ भर्तुरिति । नृशंसः नृशंसत्वम्, सिद्धयतीतिशेषः । मनसापि न कर्त्तव्यः, न चिन्तनीय इत्य्र्थ्ः॥ 12 ॥ यावदिति । सः शुश्रूषा । धर्मा शापेक्षया पुंल्लिङ्गत्वम् ॥ 13 ॥ एवमिति । शुभदर्शना धर्माबुद्धिरित्यर्थः ॥ 14 ॥ दाआर्थे पुनराहेत्याह-एवमित्यादिना ॥ 15 ॥ म्येति। उत्तरादिअउसा महाधमः चिन्तोमैव महाधूमो यस्य स्ः। अदर्शनचित्तजः अदर्शनेन हेतुना चित्तजः । निश्वासायाससम्भवः निश्वासानामायासः आवर्तनं तेन सम्भवो वृद्धिर्यस्य स्ः। स मां कयित्वा मां प्रधक्ष्यतीति सम्बन्धः ॥ 6-9 ॥ यथेति पाठः । यथा निगदितं येन प्रकारेण निगदितम् तद्वाक्यं श्रुत्वा आत्मानुगमनं श्रुत्वेति यावत् ॥ 10 ॥ कैकेय्येति । ववितः प्रित्य्क्त्ः। न वर्तयिष्यति न जीविष्यति ॥ 11 ॥ भर्तुरिति । केवलं नृशंसः अत्यन्तपापहेतुः, मनसा न कर्तव्यः न चिन्त्नीय्ः। तत्र हेतुः For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir vA.rA.भू. ॥9जात् sa024 इत्युपस्कार्यम् । प्राथमिकपितृवचनपरिपालनानन्तरम् ॥ 16॥व्व् वचनं करिष्यामीत्याह-इमानीति । इमानीत्यल्पत्तज्ञापनाय विहृत्पेत्यनेन केश TI.a.kA. राहित्यमुक्तम् ॥ 17 ॥ 18 ॥ एवमनुमतरामवनगमनस्वनगरवर्तनापि पुनः सपत्नीस्मरणादनुगमनमर्थयते-आसामिति । वन्यां मृगीमिव यथा वन्या मृगी। इमानि तु महारण्ये विहृत्य नव पञ्च च । वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ 17 ॥ एवमुक्ता प्रियं पुत्र बाष्पपूर्णानना त्दा। उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ 18 ॥ आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् । नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव । यदि ते गमने बुद्धिः कृता पितुरपेक्षया ॥ 19 ॥ तां तथा रुदतीं रामो रुदन वचनमब्रवीत् ॥ 20 ॥ जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च । भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ 21 ॥ न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता । भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः । भवती मनुवर्तेत स हि धर्मरतः सदा ॥ 22 ॥ यथा मयितु निष्कान्ते पुत्रशोकेन पार्थिवः । श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ॥ 23 ॥ दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् । राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ 24 ॥ व्रतोपवासनिरता या नारी प्र्मोत्त्मा। भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् ॥ 25 ॥ वने संतुष्टा वर्तते तथाइमपि वर्ते न भवन्तं keshyissyaamiitibhaavH| पितुरपेक्षया पितुरिच्छया ॥ 19 ॥ तामिति । रुदन् 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तगुणविशिष्टोऽपि रामो मातृव्यसनं दृष्ट्वा पितृवचनपरिपालनरूपधर्मविघ्नभयादेयण स्थितवान् । इदानी वनगमनानुमति लब्ध्वा स्वस्नेह प्रदर्शनेन मातृव्यसनं निवर्तयितुं रुदितवानित्यवगम्यते ॥ 20 ॥ 23 ॥ नहीति । राज्ञा, सनाथा itishessH। राज्ञा सनाथाः, वयं न ह्यनाथा इत्यर्थः । सपत्नी मध्यवासदोष परिहरति भरतश्चापीति ॥ 22 ॥ 23 ॥ दारुण इति । हितं चरेत्यत्र तथेतिशेपः ॥ 24 ॥ पतिशुश्रूषणमेव पत्न्याः परमो धर्म इत्यन्वयव्यतिरे गर्हितः ॥ 12-16 ॥ पितवाक्यकरणानन्तरं त्वच्छभूषामपि करिष्यामीत्याह-इमानीति । विहत्येत्यनेन वनवासस्य मृगयावल्लीलात्वं दर्शितम् । वचने स्थास्यामि सामित्यत्र राम्म्न्वी-9॥ दित्य्ध्याहार्ः। पितुरपेक्षया पितुरिच्छया । / 19-21 ॥ अथ सपत्नी मध्ये बस्तुं दुष्कर इति यदुक्तं तब परिहारमाह भरत इति ॥ 22-26 ॥ सत्य-पमा न विद्यते यमः अन्तको यस्याः सा तान् । मूत्पुरचायातदुत्तमं नापात इत्यादृत्त्या वान्वयः ॥ 19 ॥ जीवस्या हि त्रिया भर्ता प्रभुरिति लौकिकसामान्यन्यायोक्तिः । प्रकृते निगमयति व्च्न्म्नुस्स्त्थास्यामि॥17॥18॥ अङ्गीकृतवनवासापिकोसल्या सपत्नीकतदःखस्मरणात पुनश्च राघवानुगमनमभि For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sivi Kalassagarsuri Gyarmandir काभ्यां श्लोकद्वयेन दर्शयति-व्रतेति । पापस्य गतिः फलमिव फळं यस्याःसा तथा ॥ 25 ॥ निनमस्कारापि भ्र्तृभिन्नाद्विजादिविस्स्य्न्म्स्कार्र्हितापि26॥ उपसहरति-शुश्रूषामिति । लोके पुरा दृष्टः पुरातनलोकाचारसिद्ध इत्य्र्थ्ः। वेदे श्रुतः वेदावगत इत्यर्थः । स्मृतः स्मृत्यवगतश्चेत्यर्थः ॥ 27 ॥ तृष्णीमव स्थाने एनां दुःखमाक्रमिष्यतीति घिया दुःखविच्छेदनार्थ कालक्षेपसाधनं विधत्ते-अनीति । अग्निकार्येषु शान्तिकपौष्टिकहोमेषु । सुमनोभिश्चेत्यत्र चका भर्तृशुश्रूषया नारी लभते स्वर्गमुत्तमम् । अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ॥ 26 ॥ शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते र्ता। एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥ 27 ॥ अग्निकार्येषु च सदा सुमनोभिश्च देव्ताः। पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः ॥ 28 ॥ एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी । नियता नियताहारा भर्तृशुश्रूषणे रता ॥ 29 ॥ प्राप्स्यसे परमं कामं मयि प्रत्यागते सति । यदि धर्मभृतां श्रेष्ठो धार यिष्यति जीवितम् ॥ 30 ॥ एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा । कौसल्या पुत्रशोकार्ता रामं वचनमब्र वीत् ॥ 31 ॥ गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्र्क्। विनिवर्तयितुं वीर नूनं कालो दुरत्ययः ॥ 32 ॥ गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो । पुनस्त्वयि निवृत्तेतुभविष्यामिगतलमा ॥ 33 ॥ प्रत्यागते महाभागे कृतार्थे च्रित्व्र्ते। पितुरानृण्यता प्राप्ते त्वयि लप्पये परं सुखम् ॥ 34 ॥ रेण चन्दनताम्बूलादीनि समुच्चीयन्ते, अग्निकार्येषु क्रियमाणेषु सुमनःप्रभृतिभिः देवतात्राह्मणाश्च पूज्या इत्यर्थः ॥ 28 ॥ एवमिति । नियता नानादि नियमयुक्ता । नियताहारा मधुमासादिवर्जनेन शुद्धाहारा ॥ 29 ॥ प्राप्स्यस इति । भर्तृजीवनपुत्रागमनयोः सतोरेव हि परमकामप्राप्तिसम्भव इतिभावः ॥ 30 ॥ 31 ॥ गमन इति । सुकृतां सुहृढामित्यर्थः ॥ 32 ॥ गच्छति । गतकमा गतक्केशा ॥ 33 ॥ प्रत्यागत इति । महाभागे म्हाभाग्धेये। आनृण्य शुश्रूषामिति । श्रुतः श्रुतिभिः, स्मृतः स्मृतिभिः ॥ 27 ॥ स्ववियोगजदुःखविस्मरणार्थ कालक्षेप विधत्ते अग्नीति । अग्निकार्येषु शान्तिकपौष्टिकहोमेषु, आहुतिभिः सदादेवताःसुमनोभिः पुस्स्पैः॥29॥ प्रापयस इति । धर्मभृतां श्रेष्ठः दशरथः, यदि जीवितं धारयिष्यति ॥ 30-33 ॥ प्रत्यागत इति । आनृण्यताम् अनृणताम् ॥ 34 ॥ चावत्या इति । राजा मायाः प्र्भुः। भगवन् ! सचिरस्य ताराजा क प्रभुरित्यत आः-प्र्तीति। प्रभुवदाचरतीत्यर्थः । अतोन राजप्रभुप्रभवतिपदाना पीनस्पमिति पेषम् ॥ 21 ॥ श्रुतः प्रसिद्धः,INI लोके जनविषये स्मृतः स्मृतिसिद्धः । यद्वा वेद I इति छेदः । एष धर्म इति लोके अहं वेद I लक्ष्मीद । न केवलमावाम, अपितु श्रुतः श्रुतिसिद्धः । स्मृतश्चेत्यर्थः ॥ 20 ॥ For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir bA.rA.भू 980 ताम् अनृणताम् । स्वार्थे ष्यम् ॥ 34 ॥ कृतान्तस्येति । आच्छिद्य छित्त्वा, अन्यथाकृत्वेत्यर्थः ॥ 35 ॥ गच्छेति । साना सान्त्वरूपेण ॥ 36 ॥ क्षणमात्र मप्यदर्शनासहिष्णुत्वात प्रत्यागमनकाल इदानीमेव सम्भवेदिति प्रार्थयते-अपीति । यत् येन चतुर्दशवर्षान्तेन कालेन वनात्प्रत्यागतं त्वां पुनः पश्येयं । कृतान्तस्य गतिः पुत्र दुर्विभाव्यासदाभुवि । यस्त्वां सञ्चोदयतिमे वचआच्छिद्य राघव ॥ 35 ॥ गच्छेदानी महा स. 25 बाहो क्षेमेण पुन्राग्त्ः। नन्दयिष्यसिमा पुत्र साम्ना वाक्येन चारुणा ॥ 36 ॥ अपीदानीं सकालः स्यात् वनात् प्रत्यागतं पुन्ः। यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ॥ 37 ॥ तथा हि राम वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा । उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकांक्षिणी ॥ 38 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्विशः srgH॥ 24 ॥ साऽपनीय तमायासमुपस्टश्य जलं shuciH। चकार माता रामस्य मङ्गलानि मनस्विनी ॥ 1 ॥ स काल इदानीमेवापि स्यात् । अपिशब्दः सम्भावनायाम् । " अपि-सम्भावनाप्रश्नगर्दाशङ्कासमुच्चये" इति वैजयन्ती । यत् यत्रेतिवार्थः ॥ 37 ॥ तथेति । वनवासनिश्चितं निश्चितवनवासम् । परमेण चेतसा, आदरेणेतियावत् । स्वस्त्ययनं मङ्गलम् अभिकासितुं शीलमस्या अस्तीति तथा ॥ 38 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्विशः सर्गः ॥ 24 ॥ तान्येव स्वस्त्ययनानि दर्शयतिसेत्यादि । आयासं केशम् । अपनीय त्यक्त्वा |jlmupspRshy आच्म्येत्य्र्थ्ः। "उपस्पर्शस्त्वाचमनम्" इत्य्म्र्ः। रोदनस्याशुचिताडेतुत्वात् देवताप्रार्थना कृतान्तस्येति । वच आच्छिद्य निराकृत्य त्वां सचोदयतीति यत्, बनायेति शेषः । ततो दुर्विभाज्या ॥ 35 ॥ गच्छेति । श्लक्ष्णेन नीरागदोषेण । चारुणा मनोहरेण । साम्ना सान्त्ववचनेन ॥ 36 ॥ क्षणमात्रमप्यदर्शनासहिष्णुत्वात प्रत्यागमनकाल इदानीमेव सम्भवेदिति प्रार्थयते-अपीदानीमिति । यस्मिन् काले वनात्मत्यागतं त्वां पुनः पश्येयं स काल इदानीमेव स्यात, शीघ्रं गच्छेति भावः ॥ 37 ॥ तयेति । परमेण आदरेण स्वस्त्ययनं मङ्गलममिकावितुं शीलमस्या इति तथा ॥ 38 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुर्विशः सर्गः ॥ 24 ॥ सेति । आयासं दुःखम् । अपनीय विनीय्। स-या मा रमा सा मनस्विन्यपि यस्थ मङ्गलानि मङ्गयते गम्यते आभ्यामिति मझौ पादौ तौ लान्ति स्वीकुर्वन्ति विषयोकुर्वन्तीति तानि पादसंवाहनादीनि । चकार कारष्यति च । शुचि जलं भूत्वा प्रलये तस्य अतारामस्य अतः प्रातः आरामो बनं येनासौ तथोक्तस्तस्य । अनिवार्यवनवासबुद्धित्वेन रामस्य प्राप्तेत्युक्तिः । इयं मनस्विनी कौसल्या मालानि स्वस्त्ययनानि चकारेति तु जलं जडम् अहम् । उपस्पृश्य विषयी कत्येत्यर्थः । " श्रीव रूपिण्युलगायपादयोः" इत्यादेः ॥ 1 ॥ For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir nasya शुचिना कर्त्तव्यत्वादुपस्पर्शनमुक्तम् । अतएव शुचिरित्युच्यते । मङ्गलानि मङ्गलाशासनानि ॥1॥नेति । शीघ्र विनिवर्तस्व, चतुर्दशवर्षान्त । इतिशेषः । सतां कमे अभिषेचने ॥ 2 ॥ य्मिति। पालयसि अप्रच्युतमनुतिष्ठसि |धृत्या प्रीत्या। नियमेन स्म्ग्र्त्या|s वैप्र्सिद्धोध्र्म्ः। राघवशार्दूल रघु ॥ कुलश्रेष्ठ! अभिरक्षतु अभितो रक्षतु । पुनर्द्धर्मपदप्रयोगात् स एव र्क्स्स्त्वित्युच्य्ते॥3॥ येभ्य इति। चैत्येषु चतुष्पथेषु |आय्त्नेस्सु देवतागृहेषु । ते देवा इति न शक्यसे वारयितुं गच्छेदानी रघूत्तम । शीघ्रं च विनिवर्तस्व वर्त्तस्व च सतां क्रमे ॥ 2 ॥ यं पालयसि धर्म त्वं धृत्या च नियमेन च । स वैराघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ 3 ॥ येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च |ते च त्वामभिरक्षन्तु वनेसह म्ह्र्स्सिभिः॥4॥ यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता । तानि त्वामभिरक्षन्तु गुणैः समुदितं स्दा॥5॥ पितृशुश्रूषया पुत्र मातृशुश्रूषया त्था|स्त्येन् चमहाबाहो चिर्न्य्जीवाभिर्क्स्सित्ः॥6॥ समित्कुश पवित्राणि वेद्यश्चायतनानि c। स्थण्डिलानि विचित्राणि शैला वृक्षाःक्षुपा हृदाः। पतङ्गाः पन्नगाः सिंहास्त्वा रक्षन्तु नरोत्तम ॥ 7 ॥ स्वस्ति साध्याश्च विश्वे च मरुतश्च म्ह्र्स्स्य्ः। स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ॥ 8 ॥ सिद्धम् ॥ 4 ॥ यानीति । समुदितं श्रेष्ठम् ॥ 5 ॥ 6 ॥ समिदित्यादिसार्घश्चोक एकान्वयः |व्न्याः smitkushaadyH। प्रमादकृतप्रत्यवायसहिष्णवः सन्तो वनेचरन्तं भवन्तं रक्षन्त्विति वाक्यार्थ्ः। पवित्राणि दर्भग्रन्थयः । वेद्यः अनिधिष्ण्यानि, स्थण्डिलानि देवपूजास्थलानि तेषामलङ्कारभेदात् संस्थानभेदाच वैचित्र्यम् । वृक्षग्रहणं ल्तादेर्प्युप्ल्क्स्स्न्न्म्|क्स्सुपाः ह्रस्वशाखाशिफायुक्ता vRkssvishessaaH| "हस्वशाखाशिफः क्षुपः" इत्य्म्र्ः। वृक्षविशेषणं या। ह्रस्वशाखावृक्षेष्वेव प्रायशो देवतास्सन्निधत इत्यैतिह्यात् । पतङ्गाः पक्षिणः ॥ 7 ॥ स्वस्तीत्यादि । कुर्वन्त्वित्यनुषङ्गः । स्वस्ति घातत्यादौ करो जलमुपस्पृश्य आचम्य । मङ्गलानि मङ्गलबचनानि चकार ॥ 1 ॥ न शक्यस इति । सतां क्रमे सता मार्गे ॥ 2-4 ॥ यानीति । गुणैः समुदितं सद्गुणसम्पन्नम् ॥ 5 ॥ 6 ॥ Ka समिदिति । क्षुपा द्वस्वशाखाशिफायुक्ताः वृक्षाः " द्वस्वशाखाशिफः क्षुपः" इत्यमरः । पतङ्गाः प्क्स्सिन्न्ः॥7॥ स्वस्ति साध्या इति । स्वस्ति कुर्वन्त्विति " स-पितृशुश्रूषया " पिता मात्रा " स्पेकशेषेण मातृपितृशुश्रूषया । मातृशुवषया झानिशुश्रूषया ॥ ॥ विष0-समिदादिपदेन तदधिष्ठाभ्यो देवता उपलक्ष्यन्ते ॥ 7 ॥ स-विधाता सृष्टिकर्ता ) धाता बम्जयोनिः । पूषा सूर्यः । माग: ऐश्वर्यादिः । अर्थ सर्वस्वामिन् राम ! मा प्रमाणम् ॥ 8 ॥ For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander वित्य्ध्याहार्ः। साध्याः devtaavishessaaH| विश्वे विश्वेदेवाः । मरुतः वाय्व्ः। धातृविधातृशब्दो देवताविशेषवाचको । पूषादिशब्दाः द्वादशसङ्ख्याका TI.a.ko, ॥9॥दित्यावान्त्र्भेद्वाच्काः ॥ 8 ॥ 9 ॥ मुहूर्तः दिनस्य त्रिंशो भाग्ः। स्मृतिःध्यानम् । धृतिः ऐकाव्यम्, निष्पन्नयोगैतियावत् । धर्मः shrutismRtyuditH| लोकपालाश्च ते सर्वे वास्व्प्र्मुखास्त्था|Rtvshcaiv पक्षाश्चमासास्संवत्सराः क्स्स्पाः॥9॥ दिनानि च मुहर्ताश्च स्वस्ति कुर्वन्तु ते स्दा|smRtidhRtishc धर्मश्च पातु त्वां putra srvtH॥10|| skandazca भगवान देवःसोमश्च स्बृह्स्प्तिः। सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ 11 ॥ याश्चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः । स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः ॥ 12 ॥ शैलाः सर्वे समुद्राश्च राजा वरुण एव च । द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च ॥ 13 ॥ नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः । अहोरात्र तथा सन्ध्ये पान्तु त्वां वनमाथि तम् ॥ 14 ॥ ऋतवश्चैव षद पुण्या मासाः संवत्सरास्तथा । कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ 15 ॥ यं पालयसीत्यत्र पितृवाक्यपरिपालनज एवोक्त इति न पुन्रुक्तिः॥10॥sknd iti । स्कन्दः सनत्कुमारः "तं स्कन्द इत्याचक्षते" इति दहर विद्यायां त्थाभिधानात्। कुमारो वा ॥ 11 ॥ याश्चापीति । सर्वतः सिद्धाः प्र्सिद्धाः॥ 12 ॥ शैला इति । शैलाः कुलपर्वताः । समुद्रसन्निधानात् शैला वृक्षा इत्यत्र क्षुद्रपर्वताः । राजा कुबेरः । ग्रहाः कुजाद्य्ः। सहदेवताः तदभिमानिदेवतासहिताः । अहोरात्रे तदभिमानिदेवते । अतो न पुनरुक्तिः ॥ 13 ॥ 14 ॥ ऋतव इति । ऋतुमासादिशब्दास्तदधिदेवतापराः केचिदाहुः । अस्मिन् प्रकरणे प्रायशः पुनरुक्तयः putrrkssnnvissyprempaarvshykRtaaH| अग्रेण सम्बन्धः । धाता आधारकर्मप्रधानो भगवान विराट् विस्स्न्नुः। विधाता स्रष्टा, स एव सर्गविधायकः प्र्जाप्त्यात्मा। पूषा भगोऽर्थमेति रेव्त्यादिन्क्स्स्त्र्देव्ताः। अस्मिन् प्रकरणे पुनरुक्तयः पुत्रप्रेमपारवश्यादित्यवगन्तव्याः ॥ 8-16 ॥ sa0- मेल्युक्त विकृणोति-श्रुतिश्चेति ॥ 10 ॥ तस्मिन् बने कानने अकारप्रक्षेषेण अवने रक्षणविषये । मया स्तुता इत्यनेनान्वयः । नित्यशः सदामोदः यः तं वा पान्तु ॥ 12 ॥ तवचापि षटचान्ये इति पाटे-पताधान्य प्रायनेन विवादिमानसम्बन्धिम्योऽन्ये बयाः । देवादिमानेन ये फतमो मासास्संवत्सराः कलाः काष्ठाश्चेत्यन्वयः । एवं चेन पुनरिः । अम्मपदस्वारस्य ceti aipam ॥ 15 // 7I // 9 // For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org iti / zarma sukham / "शर्मशातसुखानि च " इत्यमरः ॥ 15 ॥ महावन इति । आदित्याः देवाः॥16॥ राक्षसानामिति । राक्षसादिसम्बन्धि भयम् । सम्बन्धसामान्ये षष्ठी । तेभ्यो भयमित्यर्थः ॥ 17 ॥ प्लवगा इति । पूवगाः वान्राः। दंशाः व्न्म्क्स्सिकाः। "दंशस्तु वनमक्षिका" इत्यमरः । सरीसृपाः महावने विचरतो मुनिवेषस्य धीम्त्ः। तवादित्याश्च दैत्याश्च भवन्तु सुख्दास्स्दा॥16॥राक्स्स्सानां पिशाचानों रौद्राणां क्रूरकर्मणाम् । क्रव्यादानाञ्च सर्वेषां माभूत्पुत्रक ते भयम् ॥ 17 ॥ प्लवगा वृश्चिका दंशा मशकाश्चैव कान्ने। सरीसृपाश्च कीटाश्च माभूवन् गहने तव ॥ 18 ॥ महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः । महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥ 19 ॥ नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः । मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह ॥ 20 ॥ आगमास्ते शिवाः सन्तु सिद्धयन्तु च पराक्रमाः । सर्वसम्पत्तयेराम स्वस्तिमान गच्छ पुत्रक ॥ 21 ॥ स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनःपुनः । सर्वेभ्यश्चैव देवेभ्यो येचते परिपन्थिनः ॥ 22 ॥ गुरुः सोमश्च सूर्यश्च धनदोऽथ य्म्स्त्था|पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् ॥ 23 ॥ गिरिसर्पाः । गहने व्ने। माभूवन् हिंसका माभूवन्नित्यर्थः ॥ 18 ॥ महाद्विपा इति । ऋक्षाः भल्लूकाः । न ते द्रुह्यन्तु "क्रुधद्रुह-" इत्यादिना चतुर्थी ॥ 19 ॥ नृमांसभोजना इति । सत्त्वजातयः सत्त्वस्य जातिर्जन्म येषु ते सत्त्वजातयः । क्रूरजन्तव इत्यर्थः ॥ 20 ॥ आगमा इति । आगम्यन्त इति आगमाः मार्गाः। सर्वसम्पत्तये वन्यफलमूलादिसम्पत्तये ॥ 21 ॥ स्वस्तीति । आन्तरिक्षेभ्यः अन्त्रिक्स्स्चारिभ्य्ः। पार्थिवेभ्यः पृथिवीवर्तिभ्यः लासकाशात् । परिपन्थिनः शत्रवः ॥ 22 ॥ गुरुरित्यादि । पृथक्पृथक् मिलिताश्च रक्षन्वित्यर्थ इति न पुनरुक्तिः ॥ 23 ॥ राक्षसानामिति । भयं राक्षसादिसम्बन्धि भयम्, तेभ्यो भयमित्यर्थः ॥ 17 ॥ प्लवगा इति । प्लवगाः कपयः, देशाः वनमक्षिकाः, कक्षाः भल्लूकाः । सत्त्वजातयः सत्वस्य बलस्य जातिर्जन्म येषु प्राणिषु ते सत्त्वजातयः । शक्तिमन्तः क्रूरजन्तब इत्यर्थः ॥ 18-20 ॥ आगमा इति । आगमाः आगमनयोग्या, मार्गा इत्यर्थः । सर्वसम्पत्तय इति । वनवासापेक्षिताः फलमूलादयः, सन्त्विति शेषः ॥ 21 ॥ स्वस्तीति । पार्थिवेभ्यः पृथिव्यां भवाः पार्थिवाः देवेभ्यः सकाशाते स्वस्त्य सा-कन्यादानां कृतविकतपकमांसभुजाम् । यथोतं काशिकायाम्-" कृतविकृतपकशब्दस्य कन्यादेशः" इति । दाम्दार्गवपि "ऋव्यादः कृतपकमांसभुगुच्यते" इति ॥ 17 ॥ आन्तरिक्षेभ्यः शम्यादिन्यः । पार्थिवेन्यः भूकम्पादिन्यः । मया अचिंता इति हेतोःते परिवन्धिनः । असाधास्ते व पान्तु iti vA ॥ 12 ॥ For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir // 10 // ऋषिमुखाच्युताः निर्ग्ताः। त्वया गृहीताश्चेति शेषः ॥ 24 ॥ सर्वलोकप्रभुरिति । भूतभर्ता नाराय्न्न्ः॥25॥ इतीति । इतीत्यत्र mtvetishessH॥26||27||ई .a.vaM. घृतमिति । उपसम्पादयामास । होमायेतिशेषः ॥ 28 ॥ उपाध्याय इति । शान्ति सापद्रवशान्तिम् । अनामयम् आरोग्यञ्च, उद्दिश्येति शेषः । हुत अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्युताः । उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥ 24 ॥ सर्व लोकप्रभुब्रह्मा भूतभर्ता त्थ्र्स्स्य्ः। ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम् ॥ 25 ॥ इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी । स्तुतिभिश्चानुकूलाभिरान यतलोचना ॥ 26 ॥ ज्वलनं समुपादाय ब्राह्मणेन म्हात्म्ना। हावयामास विधिना राममङ्गलकारणात् ॥ 27 ॥ घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान । उपसम्पादया मास कौसल्या परमाङ्गना ॥ 28 ॥ उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् । हुतहव्यावशेषेण बाह्य बलिमकल्पयत् ॥ 29 ॥ मधुदध्यक्षतघृतैः स्वस्ति वाच्य द्रिस्तित्ः। वाचयामास रामस्य बने स्वस्त्ययन क्रियाः ॥ 30 ॥ ततस्तस्मै द्विजेन्द्राय राममाता yshsvinii। दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ 31 ॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते । वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ 32 ॥ यन्मङ्गलं सुपर्णस्य विनता 'कल्पयत् पुरा । अमृतं प्रार्थयानस्य tatte bhavatu mngglm|| 33 // हव्यावशेषेण हुतहविश्शेषेण । बाह्यं होमस्थानाबहिर्भवम् ॥ 29 ॥ मध्विति । म्ध्वादिद्र्व्य्द्क्स्सिन्नाभिर्द्त्ताभिः। द्विजान् स्वस्ति वाच्य पुण्याहं वाच यित्वेत्यर्थः । स्वस्त्ययनक्रियाः स्व्स्त्य्य्न्क्रियाप्र्तिपाद्क्म्न्त्रानित्य्र्थ्ः॥30॥ तत इति । काम्याम् अभीष्टाम् ॥ 31 ॥ यन्मङ्गलमिति । वृननाशे स्त्विति योजना । ये च ते परिपन्थिनः तेभ्यश्च ॥ 22 ॥ 23 ॥ अग्निरिति । ऋषिमुखाच्च्युताः त्वया गृहीताश्चेति शेषः ॥ 24-27 ॥ उपसम्पादयामासति, होमायेति शेषः ॥ 28 ॥ उपाध्याय इति । अनामयमारोग्यम्, उदीयेति shessH। हुतहल्यावशेषेण हुताना हव्यानामवशेषेण । बागं होमस्थानाद्वहिर्भवम् । बलिं ॥ 10 ॥ लोकपालबलिम् ॥ 29 ॥ म्ध्वित्यादि। स्वस्ति वाच्य स्वस्तिवाचनमुद्दिश्य द्विजान मध्वादिमिरुपलक्षितान कृत्वा रामस्य बने स्वस्त्पस्त्वित्येवं स्वस्त्ययन क्रियाः स्वस्त्ययनप्रतिपादकमन्नान वाचयामास ॥ 30 ॥ 31 ॥ यन्मङ्गलमिति । त्रनाशे पुत्रनाशनिमित्ते ॥ 32-34 ॥ For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | वृत्रनाशनिमित्ते ॥ 32-34 ॥ त्रीनिति । विक्रमान् पादविक्षेपान् ॥ 35 ॥ ऋत इति । शुभमङ्गलाः मङ्गलानामपि मङ्गलाः, मङ्गलद्रव्याणामप्यति शयदायका इत्यर्थः ॥ 36 ॥ इतीति । शेषान् अक्षतानि । गन्धैश्च समालभ्य विलिप्य । "समालम्भो विलेपनम् " इत्यमरः । सिद्धार्थो दृष्टफलाम् । विशल्य अमृतोत्पादने दैत्यान् घ्रतो वज्रधरस्य यत् । अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥ 34 ॥ त्रीन् विक्रमान् प्रक मतो विष्णोरमिततेजसः । यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥ 35 ॥ ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते । मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ॥ 36 ॥ इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी । गन्धैश्चापि समालभ्य राममायतलोचना ॥ 37 ॥ औषधीं चापि सिद्धार्थी विशल्यकरणीं शुभाम् । चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ 38 ॥ उवाचातिप्रहृष्टेव सा दुःखवशवर्त्तिनी । वाङ्मात्रेण न भावेन वाचा संसज्जमानया ॥ 39 ॥ आनम्य मूर्ध्नि चात्राय परिष्वज्य यशस्विनी । अवदत् पुत्र सिद्धार्थों गच्छ राम यथासुखम् ॥ 40 ॥ अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् । पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि ॥ 41 ॥ Acharya Shri Kailassagarsuri Gyanmandin करणी च अन्तर्गत शल्यनिर्गमनकारिणीं च । ओषधीं मूलिकां मन्त्रैरभिमन्त्रय रक्षां चकार, रक्षाहेतुत्वेन हस्ते बबन्धेत्यर्थः । पुनर्जजाप च ॥ 37 ॥ 38 ॥ उवाचेति । अतिप्रहृष्टेव दुःखवशवर्तिन्यपि पुत्रमुखोद्यासार्थमति सन्तुष्टेव भावयन्तीत्यर्थः । असंसज्जमानया स्खलन्त्येत्यर्थः ॥ 39 ॥ केन प्रकारेणोवाचे त्यत्राह-आनम्येति । आनम्य आनमय्य । सिद्धार्थः सिद्धप्रयोजनः । गच्छेत्यत्रेतिकरणं द्रष्टव्यम् ॥40॥ अरोगमिति । सर्वसिद्धार्थ सिद्ध सर्वप्रयोजनम् । त्रीनिति । त्रीन् विक्रमान पदविक्षेपान् ॥ 35 ॥ ऋत इति । शुभमङ्गलाः मङ्गलानामपि मङ्गलाः, मङ्गलद्रव्याणामप्यतिशयदायका इत्यर्थः ॥ 36 ॥ इतीति । पुत्रस्य रामस्य शिरसि शेषान् श्वेताक्षतान कृत्वा गन्धैश्च समालभ्य चन्दनेविलिप्य सिद्धार्था दृष्टवीर्याम् ओषधीं मालिकां विशल्यकरणीम् अन्तर्गतशल्य निर्गमनकारिणी मालिकां च गुलिकीकृत्य शुभां रक्षां चकार, रक्षाहेतुत्वेन हस्ते बबन्धेत्यर्थः । तां मन्त्रैरभिजजाप च ॥ 37 ॥ 38 ॥ उवाचेति । संसज्जमानया अन्तः खेदगद्गदया ॥ 39 ॥ केन प्रकारेणोवाचेत्यत्राह-आनम्येति । आनम्य गच्छेत्यत्र इतिकरणं द्रष्टव्यम् ॥40॥ अरोगमिति । सर्वसिद्धार्थ siddhasarvaprayojanam // 41 // For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra cA.rA.bhU. // 102 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्यामि द्रक्ष्यामि ॥ 41 ॥ प्रणष्टेति । प्रणष्टदुःखसङ्कल्पा सङ्कल्पः मानसं कर्म, वने रामस्य किम्भविष्यतीति चिन्तात्मक इत्यर्थः ॥ 42 ॥ | ॥ 43 // मङ्गलैरिति । वध्वाः स्रुषायाः सीतायाः । कामान् काम्यमानवस्त्राभरणादीनि ॥ 44 ॥ 45 ॥ तदा कौसल्योक्तस्य वाचामगोचरत्वादाहप्रणष्टदुःखसङ्कल्पा ह्र्स्स्विद्योतितान्ना। द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ 42 ॥ भद्रासनगतं राम वनवासादिहागतम् । द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ 43 ॥ मङ्गलैरुपसम्पन्नो वनवासादिहागतः । वध्वा मम च नित्यं त्वं कामान् संवर्द्ध याहि भो ॥ 44 ॥ मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरो रगाः । अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव ॥ 45 ॥ इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि । प्रदक्षिणं चैव चकार राघवं पुनःपुनश्चापि निपीडय सस्वजे ॥ 46 ॥ तथा तु देव्या स कृत प्रदक्षिणो निपीड्यमातुश्चरणौ पुनःपुनः । जगाम सीतानिलयं महायशास्स राघवः प्रज्वलितः स्वया श्रिया ॥ 47 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चविंशः सर्गः ॥ 25 ॥ अभिवाद्य च कौसल्यां रामः संप्रस्थितो वनम् । कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ 1 ॥ इतीवेत्यादि । इतीव एवंविधमित्यर्थः । प्रदक्षिणं अनुकूलम् । रक्षामितियावत् ॥ 46 ॥ तथेति । निपीडय निपीडनपूर्वकमभिवाद्येत्यर्थः । स्वया स्वतस्सिद्धया ॥ 47 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चविंशः सर्गः ॥ 25 ॥ एवं मातरमनुमान्य सीतामनुमानयितुं निर्गच्छति - अभिवाद्येत्यादि श्लोकद्वयमेकं वाक्यम् । वनं संप्रस्थितः वनं गन्तुं प्रवृत्तः । धर्मिष्ठे अतिशयितधर्मे प्रणष्टेति । प्रणष्टदुःखसङ्कल्पा-सङ्कल्पः मानसं कर्म, वने राघवस्य किं भविष्यतीति चिन्तात्मक इत्यर्थः ॥ 42 ॥ 43 ॥ मङ्गलैरिति । मङ्गलैः राजोचितवस्त्रा भरणादिभिः । वध्वाः सीतायाः । संबर्द्ध संवर्धय याहि गच्छ भो इति ॥ 44 ॥ 45 ॥ प्रदक्षिणं चकारेति । रक्षार्थमेव पुत्रस्य प्रदक्षिणम् ॥ 46 ॥ तथेति । देव्या OM कृतप्रदक्षिणः स राघवः तथा च मातुः कृतप्रदक्षिणस्सन् पुनःपुनः मातुश्चरणौ निपीड्येति सम्बन्धः । निपीड्य अभिवाद्येत्यर्थः ॥ 47 ॥ इति श्रीमहेश्वरतीर्थ OM विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ 25 ॥ अभिवाद्येत्यादि श्लोकद्वयमेकं वाक्यम् । वनं संमस्थितः वनं गन्तुं For Private And Personal Use Only To.a.kAM. sa. 26 // 101 //
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir Amamanyeva विलोडयामासेत्यर्थः । गुणवत्तया पूर्वभाषी प्रियवादी चेत्यायुक्तगुणविशिष्टतया ॥ 1 ॥ 2 ॥ वैदेहीति । तत्सर्वम् अभिषेकविधातादिकम् । तपस्विनी रामाभिषेकार्थव्रतोपवासादिनियमविशिष्टा । यौवराज्याभिषेचनम्, वर्तत इति शेषः ॥ 3 ॥ देवकार्यमिति । देवकार्य देवपूजाम् । कृतज्ञा अभिषिक्तभर्तृविषये पट्टमहिषीभिः गन्धपुष्पादिना कृतपादार्चनादिसमाचारजेत्यर्थः । दृष्टचेतना दृष्टमनस्का । राजधर्माणामभिज्ञा अभिषिक्तराजा विराजयन् राजसुतो राजमार्ग नरैर्वृतम् । हृदयान्याममन्थेव जनस्य गुणवत्तया ॥2॥वैदेही चापि तत्सर्व नशुश्राव तपस्विनी । तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ 3 ॥ देवकार्य स्वयं कृत्वा कृतज्ञा हृष्टचेतना । अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ 4 ॥ प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् । प्रहृष्टजनसम्पूर्ण हिया किञ्चि द्वान्ग्मुख्ः॥5॥ अथ सीता समुत्पत्य वेपमाना च तं पतिम् । अपश्यत् शोकसन्तप्तं चिन्ताव्याकुलितेन्द्रि यम् ॥ 6 ॥ तां दृष्ट्वा सह धर्मात्मा न शशाक मनोगतम् । तं शोकं राघवः सोढुं ततो विवृततां गतः ॥ 7 ॥ साधारणलक्षणानि श्वेतछत्रचामरपुरस्कृतभद्रासनादीनि ज्ञातवती । प्रतीक्षते स्म उक्तलक्षणविशिष्टो भर्ता कदा समागमिष्यतीत्यपेक्षया स्थितवती त्य्र्थ्ः॥ 4 ॥ प्रविवेशेति । ह्रिया गृहालङ्कारजनप्रहर्षजया ॥ 5 ॥ अथेति । समुत्पत्य खासनादुत्थाय वेपमाना, भर्तुषिगतहपत्वावाजम्मुखत्वादिदर्शी नात्कम्पमानेत्यर्थः ॥ 6 ॥ तामिति । ततः सोलुमशक्तत्वादेव विवृतता व्यक्तदुःखताम् । एतावत्पर्यन्तं शोकलेशहीनस्य रामस्येदानीं शोकाविर्भावः लाप्रवत्तः । आममन्थेव प्रक्षोभयति स्म । तत्र हेतु:-गुणवत्तया पूर्वभापिप्रियवादित्वाद्युक्तविशिष्टगुणतया ॥ 1 ॥ 2 ॥ वैदेहीति । तत्सर्व रामाभिस्सेक्विधातादिक्म्॥ तपस्विनी अभिषेकार्थव्रतवती तदेव यौवराज्याभिषेचनम् । हदि, वर्तत इति शेषः ॥ 3 ॥ देवकार्यमिति । देवकार्य देवपूजाम् , कृतज्ञा अभिषिक्तभर्तृविषय पट्टमहिषीभिः गन्धपुष्पाक्षतादिना कृतपादार्चनादिसमयज्ञेत्यर्थः । राजधर्माणामभिज्ञा अभिषिक्तराजसाधारणलक्षणानि श्वेतच्छत्रचामरपुरस्कृतभद्रासनादीनि मानवती, प्रतीक्षते स्म, उक्तलक्षणविशिष्टो भर्ता कदा आगमिप्यतीत्याकाझ्या स्थितवतीत्यर्थः ॥ 4 ॥ प्रविवेशेति । हिया सीतायै कथमीदृशमप्रियं कथयामीति लजया अवनतमुख इत्यर्थः ॥ 5 ॥ समुत्पत्य स्वासनात समुत्थाय वेपमाना भर्तुविंगतहर्षत्वावामुखत्वादिदर्शनात कम्पमानेत्यर्थः ॥ 6 ॥ तामिति । / विवृततां गतः व्यक्तदुःखता प्राप्त इत्यर्थः । मयि वनं गते सति, अदुःखार्हा सीता दुःखेन कथं कालं नयिष्यतीति धिया सनातदुखोऽभूदित्यर्थः । " व्यसनेषु For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir vA.rA.भू. ॥ 102 ॥ सीताया भाविदुःखस्मरणेनेति बोध्यम् ॥ 7 ॥ विवर्णवदनमिति । प्रस्विनं हस्तगतराज्यस्यान्यगामित्वं स्ववनप्रवाजनं च कथमस्यै nivedayiSyAmItiTI.a को. शोकेन प्रस्वेदः, अमर्पणं सनातदुःखं नियन्तुमशक्तम् । इदानी हर्षकाले । इदं दौस्थ्यम् ॥ 8 ॥ अद्येति । बाईस्पतः बृह्स्पात्देव्त्य्ः। उक्तः अभिषेकास0 26 विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् । आह दुःखाभिसन्तप्ता किमिदानीमिदं प्र्भो॥8॥ अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव । प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्म्नाः॥ 9॥n ते शतशलाकेन जलफेननिभेन c। आवृतं वदनं वल्गु छत्रेणापि विराजते ॥ 10 ॥ व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् । चन्द्रहंसप्रकाशाभ्या वीज्यते न तवाननम् ॥ 11 ॥ वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ । स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूत मागधाः ॥ 12 ॥ न ते क्षौद्रं च दधिच ब्राह्मणा वेद्पार्गाः। मूर्ध्नि मूद्धोंभिषिक्तस्य दधति स्म विधान्त्ः॥ 13 ॥ ईत्वेन विहित्ः। युक्त इतिपात्थे-अभिस्सेकाईः। श्रीमान् कारब्धवतां shriikrH। पुष्यः पुष्यनक्षत्रम् । अद्यति ब्राह्मणैः प्रोच्यते नु प्रोच्यते ख्लित्य्र्थ्ः। अन्विति च्छित्वा अनु प्रोच्यत इतिवा सम्बन्धः ॥9॥नेति । शतं शलाका यस्य तेन । स्थलस्थत्वेन मालिन्यं व्यावत्र्तयितुं जलपदम् । वल्गु सुन्दर रम् । आवृतं सन्न विराजत इति सम्बन्धः ॥ 10 ॥ व्यजनाभ्यामिति । व्यजनाभ्यां वालव्यजनाभ्याम् । शतपत्रं पद्मम् ॥ 11 ॥ वाग्मिन इति । ब्न्दिन्। स्तुतिपात्थ्काः। "वन्दिनः स्तुतिपाठकाः" इत्यमरः । मङ्गलेः म्न्ग्ग्ल्व्च्नैः। सताः puraavRttkthaashNsinH| मागधाः vNshshNskaaH॥12||नेति । क्स्साद्। मनुष्याणां भृशं भवति दुःखितः" इत्युक्तेः ॥ 7 ॥ विवर्णपदनमिति । प्रस्विनं हस्तगतराज्यस्यान्यगामित्वं स्वस्य वनप्रव्राजनं च कथमस्यै निवेदयिष्यामीति लज्जया प्राप्तदुःखस्वेदम् अमर्षणं शोकधारणाक्षमम ॥ 8 ॥ अद्येति । अद्यैव बाईस्पतः बृहस्पतिदेवताका, पुष्यः पुप्यनक्षत्रं युक्तः, चन्द्रेणेति शेषः । अनु प्रोच्यते ब्राह्म्न्न्रित्य्न्व्य्ः। केनेति अद्य पुष्यः अद्याभिषेको रामस्येति द्विजैरुक्तं, सन्तोषं विहाय दास केन देतनेत्यर्थः ॥9॥n त इति । शत शलाकाःईणी ॥ 2.08 यस्मिन छत्रे तेन छत्रेणावृतं सन्न विराजत इति योजना ॥ 10 ॥ यजनाभ्यामिति । व्यजनाभ्यां वालव्यजनाभ्याम् ॥ 11 ॥ वाग्मिन इति । बन्दिनः स्तुति पाठका, मङ्गलः मङ्गलवचने, खताः वंशस्तावकाः, मागधाः वंशशंसिनः ॥ 12 ॥ नेति । क्षौद्र दधिचेति तीर्थोदकमिश्रितमित्यर्थः । मडाभिषिक्तस्य शिरस्त्रातस्य विधानतः यथाविधिनेति ॥ 13 ॥ For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir madhu / मूर्ध्नि न दधति स्म नाभिषिञ्चन्ति स्मेत्यर्थः ॥ 13 ॥ नेति । प्रकृतयः अमात्याद्य्ः। श्रेणीमुख्याः वीथीप्र्धानाः॥14॥ चतुर्भिरिति । पुष्यरथः उत्सवाय कल्पितो रथ इत्यर्थः । "असौ पुष्यरथश्चक्रयानं न समराय यत्" इत्यमरः । स हि राज्ञामग्रतो नीयते केवलं सम्भ्रमाय ॥ 15 ॥ नति । कृष्णमेघगिरिप्रभः कृष्णमेषयुक्तगिरिप्रभः । उभयोरुपमानत्वे वैषम्यापत्तिः ॥ 16 ॥ न च काश्चनचित्रमिति । वीरपुरस्कृतं भद्रासनं न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः । अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ 14 ॥ चतुर्मिर्वेग सम्पन्नैर्हयैः काञ्चनभूषितैः । मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्र्त्ः॥15॥ न हस्ती चाग्रतः श्रीमांस्तव ल्क्स्स्न्न्पूजित्ः। प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥ 16 ॥ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन । भद्रा सनं पुरस्कृत्य यातं वीरपुरस्कृतम् ॥ 17 ॥ अभिषेको यथा सजः किमिदानीमिदं तव । अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ 18 ॥ इतीव विलपन्तीं तां प्रोवाच र्घुन्न्द्न्ः। सीते तत्रभवांस्तातः प्रवाजयति मां वनम् ॥ 19 ॥ कुले महति सम्भूते धर्मज्ञे धर्मचारिणि । शृणु जानकि येनेदं क्रमेणाभ्यागतं म्म्॥20॥ राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन च । कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥ 21 ॥ पुरस्कृत्य ते यातं गमनं न पश्यामीत्यन्वयः ॥ 17 ॥ अभिषेक इति । यथा अभिषेकः सज्जः सन्नद्धः । इदानी त्थैवेत्य्र्थ्ः। तवापूर्वो मुखव! | दृश्यते, महर्षश्च न लक्ष्यते किमिदमिति सम्बन्धः ॥ 18 ॥ इतीति । विलपन्ती विविध उपन्तीम् । तत्रभवान् पूज्य्ः। "तत्रभवानत्रभवानितिशब्दो व प्रयुज्यते पूज्ये "इतिहलायुधः । प्रवाजयतीत्यनन्तरमितीति शेषः ॥ 19 ॥ महतोऽप्रियस्य श्रवणे सीतायाः किं भविष्यतीति भयात् चित्त दाढाथै विविधगुणकीर्तनेन सम्बोधयति-कुल इत्यादि । इदं प्रव्राजनम् । येन क्रमेण येन मार्गेण ॥ 20 ॥ 21 ॥ नेति । प्रकृतयः अमात्यादयः । श्रेणीमुख्याः परिषन्मुख्याः ॥ 14 ॥ चतुर्मिरिति । पुष्यरथः उत्सवाय कल्पितो रयः न तु समराय, तादृप्रथः निर्जिगमिषो राज्ञोऽने भवति तस्मिनिच्छायां सत्यामारोहति नोचेत्केवलमने गच्छति ॥ 15 ॥ नोति । तथा हस्ती च कृष्णमेघप्रभो गिरिप्रभश्च ॥ 16 ॥ न चेति । भद्रासन पुरस्कृत्य ते यातं तवागमनं पश्यामीत्यन्वयः ॥ 17 ॥ अभिषेक इति । यथा यस्मात्सजः सन्नद्धः, प्रवृत्त इति यावत् । एवमपि अपूर्वो मुखवर्णश्च लक्ष्यते प्रहृष्टो न लक्ष्यते, इदं किमित्यन्वयः ॥ 18 ॥ इतीति । विलपन्तीमुद्वेगेन पृच्छन्तीम् । तत्रभवान् पूज्यः ॥ 19 ॥ महतः अप्रियस्य श्रवणे सीतायाः दुःखं भविष्यतीति । भयाञ्चित्तदाआर्थ विविधगुणकीर्तनेन सम्बोधयति कुल इति । येन क्रमेण येन हेतुना । इदं प्रव्राजनम् ॥ 20 ॥ 21 ॥ For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 103 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tayati / adya नृपोद्यते ममाभिषेके सज्जे सति । प्रचोदितः पूर्वदत्तं वरद्वयम् देहीति प्रकर्षेण प्रेरितः, स समयः त्वदपेक्षितं करिष्यामीति कृतशपथ इत्यर्थः । " समयाः शपथाचारकालसिद्धान्तसंविदः " इत्यमरः । धर्मेण प्रतिनिर्जितः, कर्त्तृभूतधर्मेण स्वायत्तीकृत इत्यर्थः ॥ 22 ॥ ततः किमि त्यत्राह - चतुर्दशेति । मया पितृचोदितेनेत्यर्थः ॥ 23 ॥ सीताहृदयं ज्ञातुं बुद्ध्युपदेशव्यपदेशेन प्रणयरोषमुत्पादयन्नाह - भरतस्येति । त्वया न तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते । प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥ 22 ॥ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया । पित्रा मे भरतश्चापि यौवराज्ये नियोजितः । सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥ 23 ॥ भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ 24 ॥ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् । तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ 25 ॥ नापि त्वं तेन भर्तव्या विशेषेण कदाचन । अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम् ॥ 26 ॥ तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् । स प्रसाद्यस्त्वया सीते नृपतिश्च विशे पत्ः ॥ 27 ॥ अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् । वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ 28 ॥ याते च मयि कल्याणि वनं मुनिनिषेवितम् । त्रतोपवासपरया भवितव्यं त्वयाऽनघे ॥ 29 ॥ कथ्यः न श्लाघनीयः । त्वत्प्रणामागमनदशायामिति शेषः ॥ 24 ॥ 25 ॥ नेति । तेन भरतेन । विशेषेण न भर्तव्या बन्धुसाधारण्येन भरणीयेत्यर्थः । अशनादिभरणं लक्ष्मणशत्रुघ्नभार्याभ्यां विशेषेण न काङ्क्षणीयमितिभावः । अनुकूलतया स्वजनसाधारणतया । शक्यं योग्यम् ॥ 26 ॥ तदनु कूलाचरणं किमर्थमित्यत आह-तस्मा इति । नृपतिना दशरथेन ॥ 27 ॥ अहमिति । गुरोः दशरथस्य । स्थिरा भव मयि स्थिरानुरागा भवेत्यर्थः । तत्र हेतुः मनस्विनीति । दृढमनस्केत्यर्थः ॥ 28 ॥ 29 ॥ तयेति । नृपोद्यते नृपेणोद्युक्ते अभिषेके सज्जे सति । तया अद्य न समयः प्राचीनो बरसङ्केतः प्रचोदितः प्रवर्तितः । तेन कारणेन धर्मेण धर्ममार्गेणैव प्रतिनिर्जितः स्ववशीकृतः ॥ 22 ॥ अस्तु, प्रकृते किमायातम् ? तत्राह चतुर्दशेत्यादि ॥ 23 ॥ अथ सीतायाः गृहावस्थापनाय वक्तव्यबुद्धिमुपदिशति - भरतस्येति । त्वया न कथ्यः न श्लाघनीयः ॥ 24 ॥ 25 ॥ नापीति । तेन विशेषेण न भर्तव्या किन्तु बन्धुसाधारण्येन भरणीयेत्यर्थः । अनुकूलतया वर्तितुं शक्यम् न तु प्रातिकूल्येन ॥ 26 ॥ तदनुकूलाचरणं किमर्थमत आह-तस्मा इति । नृपतिना dazarathena ॥ 27-29 // For Private And Personal Use Only TI.a.kAM. sa026 // 103 //
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie काल्यमिति । काल्यम् अहर्मुखे । "प्रत्यूषोऽहर्मुखं काल्यम्" इत्यमरः ॥ 30 ॥ मातेति । धर्ममेवाग्रतः कृत्वा, स्थिताया इति शेषः ॥ 31 ॥ वन्दि तव्या इति । स्नेहः प्रीतिः। प्रणयः सौहृदम् । "प्रणयः स्यात्परिचये याच्नायां सौहृदेपि च" इति वैजयन्ती । भोगः पालनम् । "भोगो राज्ये धने । सौख्ये पालनाभ्यवहारयोः" इति वैज्य्न्ती। मयि नेहादित्रयमविशेषेण कुर्वन्ति, अतस्तास्तुल्यतया वन्द्या इति भावः ॥ 32 ॥ भ्रातृपुत्रसमाविति । काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि । वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥ 30 ॥ माता च मम कौसल्या वृद्धा सन्तापकर्शिता । धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति ॥ 31 ॥ वन्दितव्याश्च ते नित्यं याः शेषा मम मात्र्ः। स्नेहप्रणयसम्भोगैः समा हिमम मातरः ॥ 32 ॥ भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशे षतः । त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ 33 ॥ विप्रियं न च कर्त्तव्यं भरतस्य कदाचन । स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ 34॥आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः |राजान्ः सम्प्रसीदन्ति प्रकु प्यन्ति विपर्यये ॥ 35 ॥ औरसानपि पुत्रान् हि त्य्ज्ञ्त्य्हित्कारिन्न्ः। समर्थान् सम्प्रगृह्णन्ति जनानपि नरा धिपाः ॥ 36 ॥ सा त्वं वसेह कल्याणि राज्ञः स्म्नुव्र्तिनी|भ्र्त्स्य् रता धर्मे सत्यव्रतपरायणा ॥ 37 ॥ भ्रातृपुत्रसमो भ्रात्रा पुत्रेण च समौ । प्राणैःप्राणेभ्यः ॥ 33 ॥ विप्रियमिति । राजत्वेप्यप्रभुत्वमनियन्तृत्वं कस्यचित्सम्भवतीति तब्यावृत्त्यर्थ प्रभुरित्यु तम् । देशपतेरकुलपतित्वदर्शनादाह देशस्य च कुलस्य चति ॥ 34 ॥ आराधिता इति । शीलेन अकुटिलवृत्त्या । प्रयत्नैः आल्स्य्त्यागादिभिः। विप यये शीलाद्यभावे ॥ 35 ॥ औरसानिति । जनान् अबन्धून् ॥ 36 ॥ सा त्वमिति । सत्यव्रतम् अमोघव्रतम् ॥ 37 ॥ काल्यमिति । काल्यं सर्वस्मिन्नप्युषसि ॥ 30 ॥ 31 ॥ वन्दितव्या इति । स्नेहप्रणयसम्भोगैः-प्रणयः अनुनयः सेवा, सम्भोगः अन्नपानादिविशेषप्रदानम् तेः। समाः मे मात्रेति शेषः ॥ 32 ॥ भ्रातपुत्रसमो भ्राता पुत्रेण च समो, प्राणः प्राणेभ्यः प्रिय्त्रौ॥ 33-35 / / औरसानिति । जनान् बन्धुत्वरहितानपि ॥ 36-37 / / vi0-माता चेति । बन्दिराव्येति शेषः । यतो गुरुजनबन्दनं कुलपूना धर्म एपंति पुरस्कल्प स्वत्तः संमानमर्हतीति सम्बन्धः । / 31 / / सत्य-मात्रेति शेषः । वाक्यभेदान पुनरुक्तिः । / 32 ॥ 1 विपर्यये । शनिष गजो हन्ति जिप्रभित्र भुजङ्गमः । स्मयन्निव नृपो हन्ति मानयन्निव दुर्जनः । / इत्यधिः । For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.kA. vA.rA.भू. ॥ 10 ॥ अहमिति । व्यलीकम् अप्रियम् । कस्यचिदपि जनस्य यथा व्यलीकं न कुरुषे तथा त्वया वर्तितव्यम्, इदं मम वचश्व कार्यम् । अत्रैव स्थातव्यमिति मम वचश्च कार्यमिति । यद्वा यथा कस्यचिदपि व्यलीकं न कुरुषे तथा इदमपि मम वचस्त्वया कार्यमित्यर्थः ॥ 38 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षडविंशः सर्गः ॥ 26 ॥ एवं रामायणपुरुषेषु रामकर्तव्यं सामान्यधर्मानुष्ठानं दर्शितम् । / अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहेव भामिनि । यथा व्यलीकं कुरुषे नकस्यचित्तथा त्वया कार्य मिदं वचो मम ॥ 38 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडविंशः सर्गः ॥ 26 ॥ एवमुक्ता तु वैदेही प्रियाय प्रियवादिनी । प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ 1 ॥ किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् । त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज ॥ 2 ॥ अथ सीतानुष्ठेयं पातिव्रत्यधर्म संक्षेपेणोपक्षिपति-एवमुक्तेत्यादि । अप्रियवादिन्यपि प्रियार्दा प्रियभाषणार्दा । तदुपरि प्रियवादिनी । तथाप्येवमुक्ता अप्रियमुक्ता । प्रणयादेव सौहृदादेव, न तु वैरात संक्रुद्धा ॥ 1 ॥ किमिति । हे राम ! त्वया लघुतया ध्रुवं निश्चितम् । अत्य्न्त्निस्सार्मित्य्र्थ्ः। "ध्रुवो भभेदे कीबन्तु निश्चिते शाश्वते त्रिषु" इत्यमरः । लघुत्वमेवाह य्दिति। यद्वाक्यं श्रुत्वा मे स्त्रिया अपि अपहास्यं भवति तद्वाक्यं भाषसे किमिदम् अयमपूर्वप्रकारः इतःपूर्व न दृस्स्त्त्च्र्ः। नवरात्मजेत्यनेनास्यासम्भावितमुच्यते । त्वामिह स्थाप्य वनं गमिष्यामीत्येतद्वचनमेतावत्पर्यन्त । अहमिति । कस्य चियलीकम् अप्रियं यथा न कुरुषे न करिष्यसि । त्वया तथा कार्यम् आचरितव्यम् इदं मम वचः आज्ञापितमेतत् सर्वदा हदि स्थाप्यमिति भावः ॥ 38 ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायो paaiishHsrgH॥26|| एवं रामेण गृहनिवासमुक्ते वनवास एव मम च धर्मतो न्यायप्राप्त इति सीताह-एवमिति । प्रणयादेव स्नेहबलादेव, संकुद्धा मत्पृथस्थितिमादिशतीत्यमर्षात् ॥ 1 ॥ स एवामर्षः प्रदर्श्यते-किमिदामिति । इदं किं भाषसे कुतः लघुतया ध्रुवं लघुत्वेन निश्चितम्, अतितुच्छमिति यावत् । त्वया यद्भाषितं तच्छुत्वा मे अपहास्यं परिहासास्पदं जायते ॥ 2 ॥ सत्य-हे राम ! इदं किं मापसे । तन्मयि लघुतया लाघवनिमित्तेन न त्वद्गौरवण । ध्रुवं निश्रयः । कुतः ! हे नरोत्तम ! यहाक्यं त्वयैव श्रुत्वाऽपहास्यं किमन्यै रित्यन्वयः ॥ 2 ॥ 1 नरवरात्मज । वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप । अनई मयशस्वं च न ओतव्य त्व्योर्त्म्॥ इत्यधिकः पाठः । ॥ 104 ॥ For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandie सामनुसृतायाः प्रणयधारायाः पन्थानं नारोहतीति भावः ॥ 2 ॥ कथं मम वाक्यस्य परिहासास्पदत्वमित्यत्राइ-आर्यपुत्रेति । भर्तारंप्रति भार्यायाः सम्बोधनमार्यपुत्रेति । भ्र्तृस्म्ब्न्धिपित्राद्य्ः। स्वानि पुण्यानि स्वकृतपुण्यफलानि । एतत् पापफलस्याप्युपलक्षणम् । भुनानाः अनुभवन्तः । स्वस्वं स्वस्यैव फलपदं भाग्यं शुभाशुभं कर्म । उपासते आचरन्ति । "भाग्यं कर्म शुभाशुभम् " इत्यमरः ॥ 3 ॥ पूर्वोक्ताः सर्वे स्वकीयकर्म आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुस्सा। स्वानि पुण्यानि भुआनाः स्वस्वं भाग्यमुपासते ॥ 3 ॥ भर्तुर्भाग्य तु भार्येका प्राप्नोति पुरुषर्षभ । अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ 4 ॥ न पिता नात्मजो राम न माता न सखीजनः । इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥ 5 ॥ यदि त्वं प्रस्थितो दुर्ग वनमद्यैव राघव । अग्रतस्ते गमिष्यामि मृदन्ती कुशकण्टकान् ॥ 6 ॥ ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् । नय मां वीर विस्रब्धः पापं मयि न विद्य्ते॥7॥ फलान्यनुभवन्ति । भर्तुरर्द्धशरीरभूता भार्या भर्तृकृतभाग्यफलमेवानुभवतीत्याह-भर्तुरिति । भार्यका भायैव तु भर्तुर्भाग्यं प्रामोति, सहाधिकृत त्वात् । यस्मादेवं तस्मादेवाइमपि पने वस्तव्यमित्यादिष्टेव त्वदादेवभिः । आवयोः सहधर्मचारित्वात्त्वदादेशेनेव ममाप्यादेशः सिद्ध इति । भाव्ः॥1॥ एवं भर्तृसमानभाग्यत्वं स्वगमनहेतुरुक्तः, तदेकगतिकत्वमपि गमनहेतुरित्याह-नेति । प्रेत्य परलोक इत्यर्थः ॥ 5 ॥ फलि तार्थमाइ-यदीति । अग्रतो गमने हेतुमाह मृदन्ती मर्दयन्ती, मृदूकुर्व्न्तीत्य्र्थ्ः। कुशरूपकण्टकान् ॥ 6 ॥ ईष्यति । परातिशयाक्षमा ईर्ष्या, त्वदनु । आर्यपुत्रेति । पित्रादयः स्वानि पुण्यानि कर्मफलानि भुञ्जानाः भोक्तुं प्रवृत्ताः, स्वं स्वं भाग्यं स्वानुष्ठितं कर्मैव, उपासते उपजीवन्ति न तु पित्राद्यनुष्ठितम्, तत्र तेषां सहाधिकाराभावात् । मर्तुरर्धशरीरभूता भार्या तु कर्मफलभोगे प्रवृत्ता भर्जनुष्ठितं कमैव उपजीवति । तयोः shaadhikaaraadityrthH| atshceti| अत्ःकार्न्नादेव्। अहमपि वने वस्तव्यमित्यादिष्टैच, तव वनगमनादेशादेव " अधों वा एष आत्मनो यत्पत्नी" इत्युक्तप्रक्रियया त्वदर्धशरीरभूताया ममाप्यादेश इत्यर्थः ॥ 4 ॥ यदेवमतः इह लोके च नारीणां न पित्रादितिः, पतिरेक एव सदा गतिः अतः, मृगन्ती मर्दयन्ती ॥ 5 ॥ 6 ॥ ईयति । मया निवर्तिता स्वयं खीच सती sa0-इह लोके नारीणां न विद्यन्ते अरयो येषां ते नारयस्तेषां साधूनां वं न केवलं पिता अपि तु आत्मजः । न केवलमात्मजः किन्तु आत्मा स्वामी चेत्यन्वयः । यथोक्तं " माता रामः " इत्यादि ॥ 1 ॥ " पीतशेषं न च पिवेत " इत्यादेर्यथा पीतोरिठष्ट जलादि बहिकार्य तपेयापरीषी बहिष्कृत्य मां नयेत्यर्थः । यतु भुक्तमोगया त्वया कि प्रयोजनमित्परतार्य यथा दुष्पापपानीयकान्तास्याविना पीतशेधं kama For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. vartanena चरितार्थेयं भविष्यतीत्येवरूपा । अत्रैव सुखमास्वेति मयोक्तापि स्वयमनुगमिष्यामीति ब्रूत iti rossH। to भुक्तशेष शास्त्रनिषिद्धतयोक्तमुदकटी .a.kAM. ॥ 105 // मिव बहिष्कृत्य निःशेषं निरस्य । विरब्धः निश्शङ्कस्सन् मां नय । वीरेत्यनेन स्त्रियमेकाकी कान्तारं कथं नयेयमिति शङ्का न कर्तव्येत्युक्तम् । पापं .20 मयि न विद्यते भवद्वियोगे जीवनहेतुपापं न विद्यत इत्यर्थः । पापान्तरस्यात्र प्रसत्यभावात् ॥ 7 ॥ प्रासादवासं विहाय किमर्थ वनवासं ग्च्छ्सीत्य्। प्रासादायैर्विमानैर्वा वैहायसगतेन वा । सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ 8 ॥ अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम् । नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया ॥ 9 ॥ वाह-प्रासादारिति । पञ्चम्यर्थे तृतीया । प्रासादायैः सार्व्भौम्वास्प्रासादाग्रेभ्य्ः। विमानैर्वा स्वर्लोकादिस्थितविमानाग्रेभ्यो वा। वहायसगतेन अणिमा यष्टेश्वर्यसिद्धिसम्पन्नोचितविहायस्सम्बन्धिगमनाद्वा । सर्वावस्थागता दुरवस्थापन्नापीत्यर्थः । यदा सर्वावस्थासु गता अनुगता स्थायिनी, स्वरूपप्राप्तति यावत् । पादच्छाया पाद्सेवा। विशिष्यते अतिरिच्यते ॥ 8 ॥ उपदेशानुसारादपि मयानुगन्तव्यमित्याह-अनुशिष्टेति । यथा मया भर्तृविषये कथं वनं गमिष्यामीति ब्रूत इत्यक्षान्तिआ , मद्वचनमुल्लङ्घचवतीति वा मृष्टमन्नं परित्यज्य फलमूलाभ्यां वर्तनमपेक्षत इति वा रोषः । तो बहिष्कृत्य त्यक्त्वा । विस्रब्धः निश्शङ्कः मां नय । अत्र हेतुगर्भ विशेषणं वीरेति । त्यागप्रयोजकं पापं च मयि न विद्यते । नीतयापि मया ततः सुखमेव । अत्रोभयत्र दृष्टान्तः-भुक्त शेषमुदकमिवेति । दुष्प्रापपानीयकान्तारयायिना जनेन पीतशेष कमण्डलुनिष्ठं यथोदकमपापमवश्यं नेयमात्मोपकार्येव केवलं तद्वदित्यर्थः ॥ 7 ॥ नित्यसम्बन्धि त्वादपि नाहं परित्याज्येत्याह-प्रासादारिति । प्रासादाने स्थितिमता विमानः यानवता योगवलात केबलं वैहायसगतेन । मत्त्व याज्ञ्ताः। वैहायसगतिमता तथा सर्वावस्थां गतेनापि, भर्ना भर्तुः पादच्छायेव भ; सह स्त्री सर्वावस्थागता भवतीति विशिष्यते विधीय्ते। अथवाप्रासादारित्यादिपञ्चम्यर्थे तृतीया। प्रासादा KalbhyA विमानवां स्वलोकादिस्थितांवमानेभ्यां वा, वहायसगतन आणमाद्यष्टांसार्3हेसम्पत्र भर्तुः पादच्छाया पादसेवा विशिष्यते अतिरिच्यते ॥ 8 ॥ अनुशिष्टास्मीति । विविधाश्रयं विविधार्थम् । अनुशिष्टास्मि भर्तुरनुवर्तिनी भवेति sushikssitaasmi| ण्डलुनिष्टमुइकमवश्यं नेपमेव तथा अहम पवश्य नेपैवेति तीर्थादिप्रलपनं तवस्मदुदाहृतप्रमाणपर्यालोचनया पीतशेषकमण्डलदकस्येव दान्तिकीभूतसीतापा अपि दोषिवनाच्या पापं मपि न विद्यत इति चरम चरणोक्तार्थ विरुदत्वात् दुष्प्रापपानीयकान्तारयाबिन उच्छिष्टोदकानयने दुर्घटजीवनत्ववत् स्वरमगप रामस्यापि रामामन्तराऽऽरामगमने तथात्वप्राप्तेश्वात्पम तिजल्पनमितिकल्पयामः ॥ 7 ॥ प्रासादाप्रेरित्याद्या सहयोगे तृतीया 'वृद्धो यूना' इति निर्देशात् । तथा च सहितस्य भयों पादच्छाया सर्वावस्थागता तस्याः सकाशाद्विशिष्यते भार्येति शेषः । अगृह्मानः सर्वाङ्गल्छायां गृहानव पादण्ठायां मार्यापाः पति m.॥105॥ ॥ पादकसेवारतवं योत्य्ति। हापसगतेनेतिमा कः । यहा छाये यस आवृत्तिः । तथाच मतः पादच्छाया अविशिष्यते मार्या । पादच्छाया यथा पदानी नेतन्या इदानी न नेतव्येतिन विशिष्यते तथा मायापि छायाप्रतिबिम्पभूतेति अविशिष्यते । " छाया प्रतिविम्यायोपितोः । वा विक पोपमानयोः " इति च विश्वः ॥ 8 ॥ मया रमया यथा वर्तितव्यं तथा मात्रा पित्राणनुशिष्टास्मि । संपति इदानीम् । विविधालय सामरतादिनानाश्रयमुदिक्य न वक्तव्या । वयेति शेषः ॥ 2 ॥ For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin विर्तितव्यं तथा मात्रा पित्रा च विविधाश्रयं विविधप्रकारमनुशिष्टास्मि । सम्प्रतीदानीं न वक्तव्यास्मि न शिक्षणीयास्मीति यावत् ॥ 9 ॥ रामानु0 - अनुशिष्टेति । मात्रा पित्रा च विविधाश्रयं विविधैर्वणैराश्रमिभिश्वाश्रीयत इति विविधाश्रयम्, श्रेयःसाधनत्वेन सर्वैरनुष्ठेषमाचारमिति यावत् । अनुशिष्टास्मि सुशिक्षितास्मि तस्माद्यथा मया वर्तितव्यम् आचरितव्यं तथा सम्प्रति न वक्तव्यास्मि, पूर्वमेव सर्वं विदितवत्यस्मीत्यर्थः ॥ 19 ॥ उपदेशफलमाह - अहमित्यादि । दुर्गत्वादिविशेषणविशिष्टमपीत्यर्थः ॥ 10 ॥ अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् । नानामृगगणाकीर्ण शार्दूलवृकसेवितम् ॥ 10 ॥ सुखं वने निवत्स्यामि यथैव भवने पितुः । अचिन्तयन्ती त्रीन् लोकान् चिन्तयन्ती पतिव्रतम् ॥ 11 ॥ शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी । सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥ 12 ॥ त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम् । अन्य स्यापि जनस्येह किंपुनर्मम मानद ॥ 13 ॥ सह त्वया गमिष्यामि वनमद्य न संशयः । नाहं शक्या महाभाग निवर्त्तयितुमुद्यता ॥ 14 ॥ फलमूलाशना नित्यं भविष्यामि न संशयः । न ते दुःखं करिष्यामि निवसन्ती सह त्वयां ॥ 15 ॥ इच्छामि सरितः शैलान पल्वलानि वनानि च । द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ 16 ॥ | दुःखावद्देयं प्रवृत्तिरित्यत्राह - सुखमिति । त्रीन् लोकान् अचिन्तयन्ती त्रैलोक्यैश्वर्यमप्यगणयन्तीत्यर्थः । पतित्रतं पतिविषयं व्रतम्, पतिशुश्रूषण मित्यर्थः ॥ 11 ॥ शुश्रूषमाणेति । नियता नियमयुक्ता । ब्रह्मचारिणी नियतेन्द्रियेत्यर्थः । कामभोगवर्जिता वा । रंस्ये अपूर्वदर्शनेन सन्तुष्टा भवि ष्यामीत्यर्थः । मधुगन्धिषु पुष्परसगन्धिषु । "मद्ये पुष्परसे मधु " इति वैजयन्ती ॥ 12 ॥ 13 ॥ सहेति । उद्यता वनगमनोद्युक्ता ॥ 14 ॥ फलमूलाशनेति । दुःखम् अशनपानाभ्यर्थनरूपम् । / 15 / / 16 / / अतः सम्मति न वक्तव्या नोपदेष्टव्यास्मि ॥ 9 ॥ 10 ॥ सुखमिति । लोकानचिन्तयन्ती त्रैलोक्यैश्वर्यमपि न गणयन्ती । पतिव्रतं पातिव्रत्यम् चिन्तयन्ती अपेक्ष । माणा ॥ 11 ॥ शुश्रूषमाणेति । ब्रह्मचारिणी तपश्चरणशीला, नियता नियमयुक्ता, मधुगन्धिषु मकरन्दसुरभिषु ॥ 12 ॥ त्वं हीति । अन्यस्थापि त्वदेकशरण जनान्तरस्यापि ॥ 13 ॥ सहेति । निवर्तयितुं न शक्येति न्यायप्राप्तानुगमनत्वादित्याशयः ॥ 14 ॥ नते दुःखमिति । अन्नपानादिविशेषसम्पादनायेति सत्य0-हे राम ! त्वमन्यस्यापि परिपालने कर्त्तुं बने शक्तः । हे मानद राम ! सम परिपालने शक इति किमु वक्तव्यम् । अतोऽत्रैव वस्तव्यमिति मा नद ब्रूहि इत्यावृत्तेनान्वयः ॥ 13 ॥ 1 त्वया । अग्रतस्तं गमिष्यामि भोक्ष्ये भुक्तवति त्वयि । इत्याधकः पाठः । For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir sa027 vA.rA.bha. भाषाकारण्डवाः ज्ल्कुक्कुत्ताः। "मदः कारण्डवः प्वः" इत्य्म्र्ः॥17॥18॥ एवमिति । व्यतिकर्म व्यतिकान्तम् । वर्षसहस्राणां शतमपि न वेत्स्यामि क्षण॥ .... TI.a.kA. // 106 // मिव नेष्यामि किं पुनश्चतुर्दशसमा इतिभावः । स्वोऽपि न हि मे मतः, त्वया विनेति शेषः ॥ 19 ॥ एतदेव विवृणोति-स्वर्गेऽपि चेति ॥ 20 ॥ अह मिति । मृगैः आयुतम् आ समन्तायुक्तम् । मृगैः अयुतं नामिश्रितं, मिश्रितमित्यर्थः । "यु मिश्रणामिश्रणयोः" इतिधातुः। अत्रेदमवधेयम्-वने मारीचो हंसकारण्डवाकीर्णाः प्द्मिनीःसाधुपुस्स्पिताः। इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण स्न्ग्ग्ता॥17॥अभिस्सेक्ण् करिष्यामि तासु नित्यं य्त्व्र्ता। सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ॥ 18 ॥ एवं वर्षसहस्राणां शतं वाऽहं त्वया सह । व्यतिक्रमं न वेत्स्यामि svargo'pi na hi me mtH||19||svrgo'pi ca विना वासो भविता यदि राघव । त्वया मम नरव्याघ्र नाहं तुमपि रोचये ॥ 20 ॥ अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् । वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता ॥ 21 ॥ अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् । नयस्व मां साधु कुरुष्व याचना न ते मयाऽतो गुरुता भविष्यति ॥ 22 ॥ मृगो भविष्यति तत्प्रसङ्गेनावयोर्वियोगः स्यात् तत्र कोवा पुनर्घटका, कथं त्वं तु मया विना स्थातुं शक्तासीति चिन्तयन्तं रामंप्रति सीता सूचयति वानरवारणरित्यादि । तथाहि मृगो मारीचः, वानवारणैः वानरश्रेष्ठैः सुग्रीवादिभिः। पुनर्वनग्रहणात वनेपि अशोकवनेपि वस्स्यामि पुनस्तवेव पादावुप संगृह्य संयता नियता भविष्यामीति ॥ 21 ॥ अनन्यभावामिति । अन्वयव्यतिरेकाभ्यां स्वानुरक्तेत्युच्यते, अतएव त्वया वियुक्तां मरणाय निश्चितां त्वया वियुक्तत्वे मरणाय nishcitaamityrthH| मां नयस्व । परमार्थस्तु-रावणगृहीतामपि त्वय्येवासक्तचित्ताम् । अथ वेण्युद्थनेन मरणाय निश्चितां हनुमत्प्रेषणा भावः ॥ 15 ॥ 16 ॥ हंसेति । कारण्डवाः जलकुक्कुटाः ॥ 17 ॥ 18 ॥ एवमिति । व्यतिक्रमम् अपक्रान्तम् । वर्षसहस्राणां शतं वा न वेत्स्यामि, किमुत चतुर्दशवर्षा । णीति भावः । स्वओण्पि न हि मे मतः, त्वया विनेतिशेषः ॥ 19 ॥ 20 ॥ अहमिति । मृगायुतं मृगमिश्रितम् ॥ 21 ॥ अनन्येति । याचना बनानुगमन याचनाम् । साधु कुरुष्व चरितार्थ सम्पादय, अतः "फलमूलाशना नित्यं भविष्यामि न sNshyH। न ते दुःखं करिप्यामि निवसन्ती सह त्वया ॥ " इत्यायु For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir dikamukhena nayasva / याचनां देवकृतरावणवधाभ्यर्थनम् । साधु कुरुष्व । मया कृतात् अतोऽनुगमनात्ते गुरुता भारः न भविष्यति, केशो न भविष्यती त्यर्थः ॥ 22 ॥ तथेति । धर्मवत्सलः kaantaakleshaashissnnuH| निनीपति नेतुमिच्छति । बह्विति क्रियाविशेषणम् । सन्निवर्त्तने सन्निवर्त्तननिमित्तम् ॥ 23 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तविंशः सर्गः ॥ 27 ॥ बने निवासस्य च दुःखिताम् । तथा वाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति । उवाच चैना बहु सन्निवर्त्तने वने निवासस्य च दुःखितां प्रति ॥ 23 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तविंशः सर्गः ॥ 27 ॥ स एवं ब्रुवती सीतां धर्मज्ञो ध्र्म्व्त्स्ल्ः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥1॥सान्त्व्यित्वा पुनस्ता तु बाष्पदूषितलोचनाम् । निवर्त्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ 2 ॥ सीते महाकुलीनासि धर्मे च निरता सदा । इहाचरस्व धर्म त्वं मा यथा मनसः सुखम् ॥ 3 ॥ सीते यथा त्वां वक्ष्यामि तथा कार्य त्वयाबले । वने दोषा हि बहवो वदतस्तान्निबोध मे ॥ 4 ॥ सीते विमुच्यतामेषा वनवासकृता म्तिः। बहुदोषं हि कान्तारं वन मित्य्भिधीय्ते॥5॥ हितबुद्धया खलु वचो मयैतदभिधीयते । सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ 6 ॥ प, इत्युक्तं विवृणोति-स एवमित्यादिना ॥ 1 ॥ 2 ॥ सीत इति । मा यथा मनसः सुखं मनसो यथा सुखं भवति तथा माचरेत्यर्थः ॥ 3 ॥ 4 ॥ सीत इति । बहुदोषम् अहिकण्टकादियुक्तत्वात् । कान्तारं महारण्यम् "महारण्ये दुर्गपथे कान्तारं पुनपुंसकम्" इत्यमरः ॥ 5 ॥ हितबुद्धयेति । हित ताद्धेतोर्मया निमित्तेन, गुरुता भारो न भविष्यति ॥ 22 ॥ तयति । न निनीषति स्म, नेतुं नैच्छत् सन्निवर्तने सन्निवर्तननिमित्तम् । दुःखितां दुःखित्व ज्ञापनं प्रति ॥ 23 ॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायो ऽसप्तविंशः सर्गः ॥ 27 ॥ 1 ॥ 2 // सीत इति । स्वधर्म स्ववाक्यपरिग्रहप्रयोजनं स्वकुलधर्मम् इहैव स्थित्वा यथा मनसः सुखं भवति, स्वशक्त्यनुसारेणेत्यर्थः । मां मामुद्दिश्याचर । अथवा धर्ममेवाचर, मनसः यथा सुखं भवति तथा माचरेति वार्थः ॥ 3 ॥ 4 ॥ सीत इति । बहुदोषमिति बहवो दोषाः केशाः यस्मिन्निति बहुदोषम्, कान्तारं दुषवेशं बनम् । हि यस्मात् बहुदोषमित्यभिधीयते ॥ 5 ॥ हितबुद्धयेति । हितबुयाभिधीयते न तु त्वद्भरणादिप्रयासोपाधिनेत्यर्थः । सदा सर्वकालेपि सुखं सत्य-बापदृषितलोचनाम् वाध्यमिनकबलादियुक्तलोचनाम् ॥ 2 ॥ बसन इति पुटिङ्गनिर्देशेन पुरुषस्वैव यदा दुःखयाटुल्यं तदा किमु खिया इति सूचयति । बसत इति पाटः ॥ 1 ॥ कान्तायाः ] अरमगं असुखमिति यावात् । यस्मिस्तत्कान्तारमिति बनमभिधीयते । कुतः हि यस्मात् बहुदोषः बहुव्रीहिः । कान्तारं दुस्सा-यमार्गमित्पर्यः । " कान्तारं वर्म दुर्गमम् " इत्यमरः ॥ 5 ॥ For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsur Gyanmandie // 207 // jA.rA.bha.बुद्ध्या नतु त्वद्भरणक्लेशेन ॥ 6 ॥ महावने विद्यमानान् दोषानाह-गिरिनिझरेत्यादि । गिरिनिर्झरसम्भूताः गिरिनिझरेषु प्र्वृद्धाः। श्रोतुं दुःखाःटो .a.kA. दुःखकराः । अतो वनं दुःखं दुःखकरम् ॥ 7 ॥ कीडमाना इति । शून्ये निर्मानुषे प्रदेशे । विस्रब्धाः निःशङ्काः सन्तः । कीडमानाः क्रीडन्तः । अतएव मत्ताः महामृगाः सिंहशार्दूलादयः । अस्मान् दृष्ट्वा अपूर्वदर्शनात्समभिवर्तन्ते हन्तुमभिमुखमागच्छेयुः ॥ 8 ॥ सग्राहा इति । सग्राहाः गिरिनिर्झरसम्भूता गिरिकन्दवासिनाम् । सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ 7 ॥ क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः । दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥ 8 ॥ सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्त्राः। मत्तैरपि गर्जेनित्यमतो दुःखतरं वनम् ॥ 9 ॥ लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः । निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥ 10 ॥ सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले । रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ 11 ॥ स्न्काः। पङ्कपत्यः बहुपङ्काः । मत्तैगजैरुपलक्षिताश्च । अत एव दुस्तराः सरितः सन्ति । अतो दुःखतरं पूर्वोक्तदुःखसम्मेलनादतिशयेन दुःखवत् ॥ 9 ॥ यत्र न निझरादयस्तेनैव मार्गेण गमिष्याम इत्यत्राह-लता इति । लताः पदाकर्षिण्यः, कण्टकाः पादवेधकाः । कृकवाकवः वनकुकटास्तैरुपनादिताः तत्रादयुक्ता इत्यर्थः । तन्नादा अप्यश्रुतपूर्वत्वात् भयावहा एव । निरपाः निर्ग्त्ज्लाः|"ऋक्पूर्न्धू:-" इत्यादिना समासान्तः अप्र्त्य्य्ः॥10॥ सुप्यत इति । भूतले न तु पर्यः । तत्रापि पर्णशय्यासु नतु मृदुतूलास्तरणेषु । तत्रापि स्वयं भग्नासु जीर्णतया स्वयमेव पतितासु । रात्रिषु नत्वहःसु । श्रमखिन्नेन फलमूलाद्याहरणश्रमदुःखितेन, वनवासिना सुप्यते अतोऽस्माभिरपि तथा स्वपितव्यमिति भावः ॥ 11 ॥ नास्तीति जानामि निश्चिनोमि ॥ 6 ॥ गिरिनिर्झरेति । गिरिनिर्झरसम्भूताः गिरिनिर्झरेभ्यः सम्भूताः प्रभूताः निनदाः तथा गिरिकन्दरवासिना सिंहानां निनदाश्च श्रोतुं दुःखाः कष्टाः अतो वनं दुःखं दुःखप्रदम् ॥ 7 ॥ क्रीडमानाचेति । विम्रब्धाः निरङ्कशाः, शून्ये निर्मानुषे समभिवर्तन्ते ह्न्तुमाग्च्छेयुरित्य्र्थ्ः॥8॥ संग्राहा ॥ 107 ॥ इति । गजैरपि दुस्तराः सरितः इति योजना ॥ 9 ॥ लतेति । कृकवाकूपनादिताः व्न्कुक्त्त्नाद्युक्ताः। निरपाः निर्गतोदकाः ॥ 10 ॥ सुप्यत इति । स्वयं भग्नासु जीर्णतया स्वयमेव पतितासु पर्णशय्यास "सान्द्रपणेवेव शयीत" इत्युक्तेः। श्रमखिनेन दिवा फलाद्यानयन श्रमखिन्नेन भया उक्तशय्यायां supyate ॥ 11 ॥ For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsun Gyarmandir www.kabatirth.org अहोरात्रमिति । अहोरात्रं सायम्पातश्च । वृक्षावपतितैः वृक्षात्स्वयं पतितैः फलैः । नियतात्मना नियतमनस्केन, इत्रान्भिलास्सिन्नेत्य्र्थ्ः। वनवासिना सन्तोषः भोजनतृप्तिः कर्त्तव्यः ॥ 12 ॥ उपवास इति । यथाप्राणेन यथाशक्त्या ॥ 13 ॥ 14 ॥ कार्य इति। त्रिरभिषेकश्च नैककाल इत्याह कालेकाल इति । प्रातमध्याह्नसायालेष्वित्यर्थः । एतच्च न कतिपयदिनेषु किन्तु प्रतिदिनमित्याह नित्यश इति ॥ 15 ॥ उपहार इति । उप अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना । फलेवृक्षावपतितैः सीते दुःखमतो वनम् ॥ 12 ॥ उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि। जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा ॥ 13 ॥ देवतानां पितृणां च कर्तव्यं विधिपूर्वकम् । प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ 14 ॥ कार्यस्त्रिरभिषेकश्च कालेकाले च nityshH। चरता नियमेनैव तस्माद्दुःखतरं वनम् ॥ 15 ॥ उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः । आर्षेण विधिना वेद्या बाले दुःखमतो वनम् ॥ 16 ॥ यथालब्धेन सन्तोषः कर्त्तव्यस्तेन मैथिलि । यताहारैर्वनचरैनित्यं दुःखमतो वनम् ॥ 17 ॥ अतीव वातास्तिमिरं बुभुक्षा चात्र nityshH। भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ 18 ॥ सरीसृपाश्च बहवो बहुरूपाश्च भामिनि । चरन्ति ष्टथिवीं दत्तितो दुःखतरं वनम् ॥ 19 ॥ नदीनिलयनाः सर्या नदीकुटिल गामिन्ः। तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम् ॥ 20 ॥ हारो बलिः । "उपहारो बलिमतः" इति ह्लायुध्ः। आर्पण ऋषिप्रोक्तेन । विधिना कल्पेन ॥ 16 ॥ यथेति । यथालन्धेन यावलब्धेन तेन फलादिना आहारेण सन्तोषः तृप्तिः । यताहारैनियताहारैः । / 17 / अतीति । अत्र वने वाताश्चातीव बहुलाः |तिमिर्न्य्च् रात्रिष्वतीवास्ति । बुभुक्षा चातीव भवति । ंभयानि पर्वोक्तानि ॥18॥स्रीम्पाइति । सरीमपाः गिरिस्र्पाः। बहुरूपाः pRthushriiraaH॥19|| नदीनिलयना इति । नदीकुटिलगामिनः नदीवत् कुटिला अहोरात्रमिति । वृक्षावपतितः वृक्षेभ्यः स्वयमेव पतितैः फलैरेव अहोरात्र प्रातः सायं च सन्तोषः तृप्तिः कार्यः ॥ 12 ॥ उपवासति । यथाप्राणेन यथाबलानु सारेण (" तृतीया सप्तम्योबहुलम्" इत्युक्ते म्भाव्ः|) ॥ 13 ॥ 14 ॥ कार्यविरिति । नित्यशः प्रतिदिनं कालेकाले प्रातरादिकाले अभिषेकरित्रः कार्य, विषवणानं कर्तव्यमित्यर्थः । नियमेव चरता कालक्षेषं कुर्वता ॥ 15 ॥ उपहार इति । उपहारः पूजा । आर्येण विधिना वानप्रस्थोचितविधानेन ॥ 16 ॥ यथेति । यथाहाः बनस्थैः यथालन्धेन पारशं वस्तु यथा प्रामोति तेन रूपेणेत्यर्थः ॥ 17 ॥ अतीवेति । तिमिरं, रात्रिप्षिति शेषः ॥ 18 ॥ 19 ॥ नदीति । नदीवत्कुटिल For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie . vA.rA.bha. // 108 // गामिन्ः॥20॥प्त्न्ग्गा इति । पतङ्गाः shlbhaaH। दंशाः वनमाक्षिफाः "दंशस्तु वनमक्षिका" इत्य्म्र्ः॥21॥ द्रुमा इति । कुशकाशयो शाखा कुशकाशपणो । TI. को जान्येव ॥ 22 ॥ कायक्केशा इति । कायक्लेशा व्रतोपवासादयः । अरण्यवासे अरण्यरूपवासस्थाने ॥ 23 ॥ कोषलोभाविति । भेतव्ये भयहेतुविषयेस. 29 प्रायुक्तसदी न भेतव्यम्, भयं न कार्यम् ॥ 24 ॥ तदिति । वनं गत्वाऽलमिति "अलंखल्लोः-" इतिनिषेधार्थालमुपपदे त्वा। नगन्तव्यमित्यर्थः ॥ 26 ॥ पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह |बाध्न्ते नित्यमबले सर्व दुःखमतो वनम् ॥ 21 ॥ दुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि । वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् ॥ 22 ॥ कायक्लेशाश्च बहवो भयानि विविधानि c। अरण्यवासे वसतो दुःखमेव ततो वनम् ॥ 23 ॥ क्रोधलोभौ विमोक्तव्यो कर्तव्या तपसे म्तिः। न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ 24 ॥ तदलं ते वनं गत्वा क्षमं न हि वनं तव । विमृशनिह पश्यामि बहुदोषतरं वनम् ॥ 25 ॥ वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना । न तस्य सीता वचनं चकार तत् ततो ऽब्रवीद्राममिदं सुदुःखिता ॥ 26 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अष्टाविंशः सर्गः ॥ 28 ॥ एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता । प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ 1 ॥ ये त्वया कीर्तिता दोषा वने वस्तव्यता प्रति । गुणानित्येव तान विद्धि तव स्नेहपुरस्कृतान् ॥ 2 ॥ वनमिति । रामेण वनं नेतुं मतिर्यदा न कृता बभूव तदा सीता तस्य वचनं न चकार नाङ्गीचकार । इदम् उत्तरसगें व्क्स्स्य्मान्न्म्॥26॥ इति श्रीगोविन्द राजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टाविंशः srgH॥28॥ etaditi / पूर्वसर्गान्ते इदमित्युक्तावपि पुनरिदमित्युक्ति विशेषणविशेषाभिधानार्था । प्रसक्ताश्रुमुखी ईषदश्रुमुखीत्यर्थः ॥ 3 ॥ य इति । वस्तव्यतां वासित्वम् । तान् दोषान् । तव स्नेहपुरस्कृतान् गुणानित्येव। गामिनः ॥ 20 ॥ पतङ्गा इति । पतङ्गाः shlbhaaH। दंशा बनमक्षिकाः ॥ 21 ॥ दुमा इति । व्याकुलशाखा: व्याकुलाप्राश्चेत्युभयत्र क्रमाद्रुमकुशविशेषणम् ॥ 22 ॥ 23 ॥ क्रोधलोभाविति । भेतव्ये भयहेतुत्वे भयं न कार्यम् ॥ 24 ॥ तदलमिति । अलं न गन्तव्यम् ॥ 26 ॥ वनं त्विति । रामेण वनं नेतुं मतिर्यदा न कृता तदा सीता ॥ 10 ॥ तस्य वचनं न चकार ततो हेतोरिदमब्रवीदिति योजना ॥ 26 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायाम् अष्टा विंशः सर्गः ॥ 28 ॥ 1 ॥ ये त्वयेति । वने वस्तव्यता निवासं प्रति ये दोषाः कीर्तिताः। तान् दोषान् । तब स्नेहपुरस्कृतान् स्नेहसम्बन्धान गुणानेव विद्धि, दोषा अपि sa0-भवस्तब्यतामिति बछेदः । वस्तव्यं वासः । माजे राज्यप्रत्ययः । न विद्यते वस्तव्यं येषां ते अबस्तव्याः तेषां मावस्तत्ता ता पति, अवनवासमुदिश्येत्यर्थः । एतेन न तल आधिपशङ्कानवकाशः । गुणान् For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra www.dbatirth.org Acharya Shri Kalassagarsun Gyarmandie viddhi / प्रेयसा त्वया सह वर्तमानामाः मम कोकिलालापचन्दनमलयमारुतवत् सुखकरान् जानीहीत्यर्थः । अमुमर्थमुपरितनसमें कुशकाशेत्यादिश्लोक विवरिष्यति ॥ 2 ॥ मृगा इनदि । शरभाः अस्स्त्त्पाद्मृगाः। सृमराः ग्व्याः। भये भयहेतौ । अस्मान् दृष्ट्वा अभिमुखमायास्यन्तीत्युक्तवान् राम्ः। इयं त्वपसयुरिति तत् परिजहार ॥ 3 ॥ 4 ॥ त्वयति । गुरुजनाज्ञया पित्रोराज्ञया त्वया च सह मया गन्तव्यम् । "अझै वा एष आत्मनो यत्पनी" मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा । पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥ 3 ॥ अदृष्टपूर्वरूप त्वात् सर्वे ते तव राघव । रूपं दृष्ट्वापसपइयुर्भये सर्वे हि बिभ्यति ॥ 4 ॥ त्वया च सह गन्तव्यं मया गुरुजनाज्ञया । त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ 5 ॥ न च मां त्वत्समीपस्थामपि शक्नोति राघव । सुराणामीश्वरः शक्रः प्र्ध्र्स्स्यितुमोज्सा॥6॥ पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् । काममेवंविधं राम त्वया मम विदर्शितम् ॥ 7 ॥ अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् । पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥ 8 ॥ इतिश्रुत्युक्तप्रक्रियया जायापत्योरेकात्मत्वात् त्वद्विषयादेश एव मद्विषयादेश इत्यर्थः । त्वद्वियोगेन हेतुना। मे मया ॥5॥n चेति । अपिशब्दो भिन्न कमः । सुराणामीश्वरोपीत्यर्थः ॥ 6 ॥ पतिहीनेति । या नारी पतिहीना पतिवियुक्ता सा जीवितुं न शक्ष्यतीत्येवंविधं त्वया मम कामम् अत्यर्थम् । / विदर्शितम् उपदिष्टम् ॥ 7 ॥ अथेति । अथचापि अपिचेत्यर्थः । हे महाप्राज्ञ ! पुरा पितृगृहे वसन्त्या मया ब्राह्मणानां ब्राह्मणेभ्यः ज्योतिर्विद्भयः । मे। त्वत्सन्निधिषशाद् गुणता भजन्त इत्यर्थः ॥ 2 ॥ मृगा इति । समरः गवयः ॥ 3 ॥ अदृष्टपूर्वेति । ते सर्वे भयावहमृगाः, अहष्टपूर्वरूपत्वात् अनालोकितैतादृश रूपत्वात । अष्टपूर्व तावक रूपं येषां ते तथा, तेषां भावस्तत्वं त्स्माद्प्स्युः॥4॥ त्वयेति । गुरुजनाज्ञया " इयं सीता मम सुता सहधर्मचरी तव । छाये वानुगता सदा" इत्येवंरूपया गुरुजनस्याज्ञया, त्वद्वियोगेन हेतुना ॥ 5 ॥ 6 ॥ पतिहीनेति । कामं यथेच्छम् । एवं मदागमननिवारणायुक्तेन पूर्वसगओण्तं बहुदोष जातं त्वया विदर्शितम् । तथा हि पतिहीनाया नार्या जीवितुमशक्यत्वादहमपि जीविविरोधिनं त्वद्वियोगं सोढुं न शक्रोमीति भावः ॥ 7 ॥ अथ चापीति । विदि, मां प्रतीति शेषः । यतो तब स्नेहपुरस्कृता ॥ 2 ॥ अपसर्पयुः पलापनपरा भवेयुः । कुतः । यस्मात् तव स्वतः सर्वे बिभ्यति । " भीषास्मात " इत्यादेः ॥4॥हे राम ! एवंविधं स्वया निदर्शित भरतमाश्रित्य वर्तस्वेत्यादि तत् कार्म पेण्डानुसारेणीवोक्तम् । पुत्ः। पतिहीना या नारी सा जीवितुं नहि शक्ष्यतीति । वा कामम् एवंविध जातं मरतत्वेन जातमाबित्येति पदुक्तं तत् अपमनिदर्शित ममतारहितेन निदर्शितम् ॥ 7 ॥ मारणानामिति कर्तरि स्स्स्स्त्थी। हे मे रमे ! अवने निमित्तसप्तमी रक्षणार्धम् । पुरा विवाहापूर्व पितृगृहे वस्तव्यम् । अनन्तरं पतिनिकटे बने बस्तव्यमिति सत्यं विनः zrutam ॥ 8 ॥ For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. मया वने वस्तव्यं किलेति सत्यं वचनं मया श्रुतम् ॥ 8 ॥ लक्षणिभ्य इति । लक्षणिभ्यः सामुद्रिकलक्षणशेभ्यः । लक्षणज्ञानमस्त्येषामिति इनिः॥9॥ TI.a.kA. आदेश इति । सःब्राह्मणोक्तः वनवासस्यादेशः आदिष्टो वनवास इत्यर्थः । मया प्राप्तव्यः किल, ललाटलिखितस्यापरित्याज्यत्वादितिभावः । सास. 29 लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं पुरा । वनवासकृतोत्साहा नित्यमेव महाबल 19 ॥ आदेशो वनवासस्य प्राप्तव्यस्स मया किल । सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा ॥ 10 ॥ कृतादेशा भविष्यामि गमिष्यामि सह त्वया । कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः ॥ ॥ वनवासे हि जानामि दुःखानि बहुधा किल । प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ 12 ॥ कन्यया च पितुर्गेहे वनवासः श्रुतो मया । भिक्षिण्याः साधु वृत्ताया मम मातुरिहाग्रतः ॥ 13 ॥ एवमादिष्टाहं त्वया सह यास्यामि नान्यथा केवलं स्वेच्छया न्यास्यामीत्य्र्थ्ः॥10 ॥ फलितमाह-कृतादेशेत्यादि । अयं कालः वनवासकालः द्विजः लक्षणवादी । जातावकवचनम् ॥ 11 ॥ वनवास इति । वनवासे दुःखानि जानामि, तानि अकृतात्मभिः ashikssitmnskaiH|प्राप्य्न्ते न तु माद्दशै जनारतिभावः ॥ 12 ॥ कन्ययेत्यादिश्चोकद्धयमेकान्वयम् । भिक्स्सिन्न्यास्ताप्स्याः। ब्र्ह्मादित्वादिनिः। वनवासः श्रुतः भावीति श्रुतः । इह गृहे अथेति वाक्यालङ्कारे, पुरा पितगृहे वने वस्तव्यं किलेति ब्राह्मणानां सत्यं सत्यवचनं मया श्रुतम् । अतो मे बन एवं वस्तव्यं खलु ॥ 8 ॥ लक्षणिभ्य इति । लक्षणिभ्यः सामुद्रिकलक्षणजेभ्यः ॥ 9 ॥ आदेश इति । सः वनवासस्य आदेशः, आदिष्टवनवास इत्यर्थः । प्राप्तव्यः अवश्यभोग्यः । स ब्राह्मणेराभिहितः बनवा ईंसस्य आदेश: मया प्राप्तव्यः । यस्मात्तस्मादेव हि सा श्रुतादेशा सती अहं त्वया यास्यामि नान्यथा एवं सति ॥ 10 ॥ कृतादेशेति । कृतादेशा कृतब्राह्मणनियोगा। मविप्यामि, अतः त्वया सह गमिष्यामि काल इतिः समुत्पत्र:सन्माता, कनवामस्येति shessH। दिन इति जात्येकवचनम ॥ 11 ॥ वनवासे अजेयानि दुःखानि सन्तीति जानाम्येव तथापि तदुःखानि अकृतात्मभिः अजितेन्द्रियैः विषयलोलुपैः, नत त्वादृवादशैर्जनरित्यर्थः ॥ 12 ॥ कन्ययेत्यादि श्लोकद्वयमेकं वाक्यम् । मम पितुर्गेहे मातुरप्रतः साधुवृत्तायाः भिक्षिण्या: तापस्यास्सकाशात् कन्यया मया बनवासः श्रुतः भावीति श्रुतः, इहास्मिन् गृहे त्वया सह वनवासस्य गमन का स समारमा परमादाम वक्तुं पोण्याऽभिमाह-नकारी काम प फलोत्सानि । / ॥ विक्षिणी अपष्टभाषया कोसली । साधुनाया इत्यनेन न प्रतारणार्थ तदुक्तिरिति सूचयति । इह ॥ 10 ॥ मातुः एतजन्मनि अनन्याः । इहे पस्यास्मिन् गह इति राधा अवस्यमिहे ति उत्तानोमान्नयीति व व्याकरणं चिन्त्यम् । अस्मिन्गृह इती देशब्दवोपरामगृहस्य तदानीं सदीयत्वाभावात् उत्तरलोकान्वयित्वस्प चमतिकगतिवादिने ॥ 13 ॥ For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वया सह वनवासस्य गमनं लीलार्थ जाह्नवीतीरतपोवनादिगमनं कांक्षितं हि त्वं च बहुविधं प्रसादितो वे प्रसादित एवेति सम्बन्धः ॥ 13 ॥ 14 ॥ कृतक्षणेति । कृतक्षणा कृतोत्सवा । "निर्व्यापारस्थिती कारविशेपोत्सवयोःक्षणः" इत्यमरः । वनवासस्य बने वासो यस्य इति वनवासः तस्य । शूरस्य तव चर्या परिचर्या । मम मह्यं रोचते ॥ 15 ॥ शुद्धात्मनिति । शुद्धात्मन् ईर्ष्यादिरहित ! प्रेमभावात प्रेमस्वभावात् । हिः प्रसिद्धौ । भत्तार प्रसादितश्च वै पूर्व त्वं वै बहुविध प्रभो । गमनं वनवासस्य कांक्षितं हि सह त्वया ॥ 14 ॥ कृतक्षणाहं भद्र ते गमनं प्रति राघव । वनवासस्य शूरस्य चर्या हिमम रोचते ॥ 15 ॥ शुन्दात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा भर्तारमनुगच्छन्तीभा हिमम दैवतम् ॥ 16॥प्रेत्य्भावेऽपिक्ल्यान्न्ः सङ्गमो मे सह त्वया ॥ 17 ॥ श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां तपस्विनाम् । इह लोके च पितृभिर्या स्त्री यस्य म्हाम्ते। अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेपि तस्यसा ॥ 18 ॥ एवमस्मात् स्वकां नारी सुवृत्तां हि पतिव्रताम् । नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना॥ 19 ॥ त्वामनुगच्छन्ती विकल्मषा विगतकल्मषा भविष्यामि । नन्वत्रैव स्थित्वा कुलदेवतामाराध्य विशुद्धा भवेत्यत्राह भर्ता हि मम दैवतमिति ॥ 16 ॥ प्रेत्यभाव इति । प्रेत्यभावेऽपि परलोकेऽपि । त्वया सह सङ्गमः कल्याणः शोभनः । / 17 ॥ अत्र प्रमाणमाह-श्रुतिहत्यिआदिसाश्लोकेन । पितृभिरिति बहुवचनं पिताम्हाद्य्पेक्स्स्या। श्रुतिमेवाह इहेति । महामत इत्यनेन न त्वां बोधयामीति सूच्यते । स्वधर्मेण स्वस्ववर्णोक्तब्राह्मादिविवाहविधिना ॥ 18 ॥ एवमिति । एवं पूर्वोक्तश्रुतिरूपप्रबलप्रमाणसद्भावेऽपीत्यर्थः । अस्मानगरात् नेतुमित्य्नेनान्व्य्ः। यदा अस्मात् अद्भिर्दानादेतोः ॥ 19 ॥ विलासार्थ जाह्नवीतीरतपोवनादिगमनं काङ्गितं हि, त्वं च बहुविधं प्रसादितो वैप्रसादित एवेति सम्बन्धः ॥ 13 ॥ 14 ॥ कृतक्षणेति । कृतक्षणा प्राप्तावसरा, प्रतीक्षितकालेत्यर्थः । वनवासस्य बने वासो यस्य सः वनवासः । तस्य तव चर्या शुश्रूषा मम रोचते ॥ 15 ॥ शुद्धात्मन्निति । शुद्धात्मन् ! प्रेमस्वभावाद्भर्तारमनु गच्छन्ती अहं विकल्मषा भविष्यामि । कुतः ? भर्ता हिमम दैवतम् ॥ 16 ॥ प्रेत्येति । त्वया सह सङ्गमः प्रेत्यभावेपि परलोकेपि कल्याणः शोभनः ॥ 17 ॥ अत्र प्रमाणमाह-श्रुतिहीत्यादिसार्धश्लोकेन । पितृभिरिति बहुवचनं पितामहाद्यपेक्षया । पितृभिर्या स्त्री अद्भिः सह यस्य यस्मै दत्ता सा इह लोके स्वधर्मेण पतिव्रताधर्मेण वर्तमाना प्रेत्यभावेपि तस्यैव भवतीति श्रुतिः ब्राह्मणानां सकाशार यत इति सम्बन्धः । / 18 ॥ पवमिति । श्रुतिस्मृतिन्यायतो नित्यसम्बन्धे सिद्धे सती। For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandir TI.a.kA. भक्तामिति । सुखदुःखयोःसमा प्राप्तयोः सुखदुःखयोरेकरूपाम् । समानसुखदुःखिनी वत्समानसुखदुःखाम् ॥ 20 ॥ यदीति । आस्थास्ये स्वीकरिष्ये । ॥ 21 ॥ एवमिति । याचते अयाचत । विजनं बन्धुजनरहितम् ॥ 22 ॥ एवमिति । गां भवम् ॥ 23 ॥ चिन्तयन्तीमिति । ताम्रोष्टीमित्यनेना ॥ 110॥ सान्त्वादिना स्थातुमशक्यत्वमुच्यते ॥ 24 ॥ इति श्रीगोविन्द श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ 29 ॥ भक्तां पतिव्रतां दीनां मां समां सुख्दुःख्योः। नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥ 20 ॥ यदि मां दुःखिता मेवं वनं नेतुं न चेच्छसि । विषमग्निं जलं वाहमास्थास्ये मृत्युकार्न्नात्॥21॥एव्ण् बहुविधं तं सा याचते गमनं प्र्ति। नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ 22 ॥ एवमुक्ता तु सा चिन्तां मैथिली स्मुपाग्ता। स्नापयन्तीव गा mussnnairshrubhirnyncyutaiH||23|| चिन्तयन्ती तथा तां तु निवर्तयितुमात्मवान् । ताम्रोष्टी स तदा सीतां काकुत्स्थो बह्वसान्त्वयत् ॥ 24 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥ 29 ॥ सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा । वनवासनिमित्ताय भर्तारमिदमब्रवीत् ॥ 1 ॥ सा तमुत्तमसंविना सीता विपुलवक्षसम् । प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ 2 ॥ सान्त्व्यमानेति । जनकात्मजेतिविशेषणं स्वकुलोचिताचारदाढाय । वनवासानिमित्ताय वनवास एव निमित्तं प्रयोजनं तस्मै ॥ 3 ॥ सेति । उत्तमसंविना उत्तममत्यन्तं क्म्प्माना। विपुलवक्षसं शूमितियावत् । शूरमपि कथं चिक्षेपेत्यवाह प्रणयादित्यादि । प्रणयात् हात्। अभिमानात मदीयोऽयमित्यभि त्यर्थः । अस्मात् नगरात । स्वकां स्वीयाम् ॥ 19 ॥ भक्तामिति । सुखदुःखयोस्समां त्वदेकशरणाम् अत एव समानदुःखिनी त्वयासह एकसुखदुःखिनीम् ॥ 20-24 ॥ Kaliti श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥ 29 / / सान्तप्यमानेति । वनवासनिमित्ताय बनवास निमित्तानुभतिसिद्धचर्चम् ॥ 1 ॥ सेति । उत्तमसंविग्ना, अतिभीतेति यावत् । प्रणयात नेहात् अभिमानात कोपात परिचिक्षेप वचन मुक्तवती ॥ 2 ॥ सत्य-सा अयाचत । इतिछेदः । I लक्ष्मीः सीता ॥ 22 ॥ वनवासनिमित्ताम्-पनवास एवं निमित्तं यस्य रावणहननादेस बननासनिमित्तः, स एवार्थः प्रयोजन यस्य त रामम् ॥ 1 ॥ 17 ॥ 10 // For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir मानात कोपादा। प्रणयकोपादिति सम्पिण्डितोऽर्थः । परिचिक्षेप निनिन्द ॥ 2 ॥ किं वेति । मां त्यक्त्वा वनं गतं त्वां यदि मे पिता शृणुयात्तदा त्वां रुयेव काचित् पुरुषवेषं धृत्वा मत्कन्यामुपयेमे इति मन्येतेत्यर्थः । हे राम सौन्दर्य्यमात्रेण परभ्रामक ! वैदेहः विदेहवंझ्यः "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इतिकर्मप्रधानतया कदाचिदपि पत्रीविरहमसहमान इत्य्र्थ्ः। मिथिलाधिपः janapadasya smygrksskH| me pitaa| त्वा मामेका रक्षितुमशक्त्या किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिप्ः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ 3 ॥ अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति । तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ 4 ॥ मां पत्नी त्यक्त्वा गतं त्वाम् । प्राप्य ज्ञात्वा । गत्यर्थों ज्ञानार्थः । खियम् अन्तःस्त्रीस्वभावम् । पुरुषविग्रहं बहिःपुरुषवेषम् । जामातरम् अमन्यत किं मन्यते किम् । अवश्यमित्थं मन्यतेत्यर्थः । स्त्रियं पुरुषविग्रहमिति पुरुषत्वेपि मोहिनीरूपभ्रमकृत्त्वं पूर्वकृतं सूचयतीति प्राहुः ॥ 3 ॥ अनृतमिति । तदेवाह-किं त्वेति । हे राम! त्वा त्वाम् । पुरुषविग्रहम् आकारमात्रेण पुरुषम् । त्रियमेव सन्तं जामातरं प्राप्य किममन्यत,तत् त्वं न ज्ञातवानित्यर्थः । यदि जानाति । तहि मां तुभ्यं न prycchedityaakssepshessH| यद्वा "स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते । वीप्रायमितरत्सर्व jgdbrhmpurssrm॥" iti श्रीविष्णुपुराणोक्तेः । वैदेहो मे पितात्वा जामातरं प्राप्य लोके त्वयतिरिक्त पुरुषविग्रहं पुरुषाकृति सर्वमपि स्त्रियममन्यत,किं किमर्थममन्यतः एतादृशकातरं त्वां तथामन्यानो भ्रान्त इत्य्र्थ्ः। यद्वा किन्विति । रामज अमातरम् प्राप्य खियं पुरुष विग्रहम् इति प्द्च्छेद्ः। हेरामज रमयितुं जात अवतीर्णेति, हे पुरुष क्रीडार्थमवतीर्ण, परमपुरुषेत्यर्थः । अमातरं खियं मातृव्यतिरिक्तां सपत्नीमातरं कैकेयीं प्राप्य उद्दिश्य वैदेहो मे पिता विग्रहं कलहम् अमन्यत किम् ? नामन्यतेव । कैकेय्या सह एतादृशकलह आयास्यतीति न जातवानित्यर्थः । तथापि न मां विहाय त्वया वनं गन्तव्यमिति भावः । यद्वा रामजामतरमित्येकं पदम् । पुरुषविग्रहम् पुरुषान् भक्तान विशेषेण गृहाति स्ववशी करोतीति तथा,रामजामातरम् "रमन्ते yogino'nante"iti श्रुतेः आनन्दरूपजामातरं त्वां प्राप्य, वैदेहो मे पिता खियं स्वस्त्रियम् । नियमित्युपलक्षणम्, पुत्रमित्रकल त्रादिकमामुष्मिकं च सत्यममन्यत किम् ? किन्तु सर्व तुच्छमिति ज्ञात्वा परमानन्दपूर्णोऽभूत्, एतादृशसर्वानन्दकरस्त्वं मां कथं व्यथयसीति भावः ॥ 3 ॥ अनूत मिति । बतेति खेदे। अयं लोकः तपति दिवाकर इव रामे परं तेजोऽस्तीति az2आनादविचाराद्यद्वक्ष्यति तदनुतम् । कुतः नास्तीति, अनुपलभ्यमानत्वात्तादृशतेजो सत्य0-देहो जनकः । त्वां जामातरं प्राप्य कादशं स्त्रियं त्रियया पुरुषाकार एतादृशं त्वां किममन्यत तव स्वरूप न ज्ञातवान् । यदि जानीयाहि न तुभ्यं प्रयच्छेदित्यर्थः । अथवा जगतो मातेति नियं पितेति पुरुषविग्रहं " एष स्त्री एव पुरुषः" इति श्रुतिमनेन कटाक्षपत्यन्तरगतः सीतेति शेषम् । तादृशं त्वां प्राप्य त्वत्स्वरूर इत्थमिति नामन्यत किं न ज्ञातवान् ॥ 3 ॥ तपति तापवितार । दिवाकरे सूर्य व रामे तेज इति नास्ति । लोकोऽज्ञानाद्यवस्तीति वक्ष्यति तदनून यतेत्यन्वयः । यद्वा त्वमपि न जनकमनोरजिनीति " यादशो वक्षस्तादृशो बलि: " इति न्यायेन दान मामिति न वदेत्यपाह । दिवाकरे त्द्विस्स्ये। पती तत्पुत्रीवाहं तत्प्रीतिमतीति । तपति दिवाकरे कियत्तेजः अन्याधीनं च तावत्तथा रामोस्तीति न किन्तु ततः परमधिकं स्वतन्त्रं च । शिष्ट स्पष्टम् । " तमेव मान्तमनुमाति सर्वम् " इत्यादेः ॥ 4 ॥ For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie vA.rA.bha. // 111 // batati khede| अयं लोकः तपति दिवाकर इव रामे परं तेजोस्तीति अज्ञानात् यदक्ष्यति वदति तदनृतम् । कुतः ? नास्ति अनुपलभ्यमानत्वात्तादृशं तेजोटी .a.kAM. नास्त्येवेत्य्र्थ्ः। यद्वा अयं लोकः यद्वक्ष्यति यद्वदति,रामे परं तेजोस्तीत्यर्थसिद्धं । तत् अज्ञ्यानात्। अतोऽनृतं ब्त्|त्प्ति दिवाकर इव रामे परंतेजो नास्ति। व्य्तिरेक्दृस्स्त्तान्त्ः। यद्यस्ति दिवाकर इव उपलभ्येत इतिभावः । यद्वा अज्ञानात् रामस्वरूपाज्ञानात् । लोकोऽयं यद्वदति तदनृतम् । किं व्द्तीत्य्त्राइ-॥ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते । यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ 5 ॥ द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् । सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ 6 ॥ न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ । त्वया राघव गच्छेयं यथान्या कुलपसिनी ॥ 7 ॥ तेज इति । राम इव तपति दिवाकर परं तेजो नास्तीति यद्वदति तदनृतमिति पूर्वेन्नान्व्य्ः॥ 4 ॥किमिति । किं हि कृत्वा किमकार्यं कृत्वा । विषण्णः "अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्" इत्युक्तावश्यभरणीयविषये विषादप्राप्तिर्न युक्तेतिभावः । ते कालानिसदृशक्रोधस्य तव । यत् यस्मात् । कारणात् मां परित्यक्तुकामोऽसि तादृशं कारणं नास्तीत्यर्थः । यद्वा किं हि कृत्वा किंमनसि कृत्वा, किंविचार्येत्यर्थः । यद्यस्मात् विषादात् भयाच्च मां परित्यक्तकामोऽसि ॥ 5॥6॥n विति । हे राघव ! अन्या कुलपासनी यथा कुलपसिनीव । अहं त्वहते अन्यं मनसापि न द्रष्टास्मिन द्रक्ष्याम्येव । नास्त्येवेत्यर्थः । यद्वा अज्ञानादाक्षेपं कृतवत्यस्मीति भीत्या लोक एवं वदिष्यतीति स्वापराधं परिहरति अनुतमिति । यन्मामनादाय गच्छसीति श्लोकादावध्या हत्य योजनीयः । अयं लोकः तपति दिवाकर इव रामे परं तेजो नास्तीति अज्ञानादविचारादनृतं यद्वक्ष्यति तत् बतेति योजना । एतदहं न सह इति भाव्ः॥4॥ कि हीति । किं कृत्वा किमकार्य कृत्वा । विषण्णोसि " अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् " इत्युक्तावश्यभरणीयविषये विषादो न युक्त इति भावः । मदनुसरणे कालाग्निसहशक्रोधस्य तव कुतो वा भयमस्ति । यद्यस्मात मां परित्यकुकामोसि तादृशं कारणं नास्तीत्य्र्थ्ः॥5॥ घुमत्सेन इति कश्चित् । तस्य सुतं । सत्यवन्नामकम् अनुव्रता सावित्रीमिव तस्य पत्नीमिव मां विद्धि ॥ 6 ॥ न त्विति । हे राम! यथा कुलपसिनी अन्यं पश्यति था अहं त्वदृते अन्य 11 ॥ sa0-सत्यवन्नामानं पति सावित्रीनामिका विवाहासाक नारदेन अस्थायुः स इति बोषितापि यतो मनसा तं सङ्कल्पितवती अतो नाहं तं त्यक्ष्यामीन्युक्त्वा तमेव सत्यव एकवासरानन्तरं बने मृत यमेन नीयमाने पतिमनुगम्प यमासं मोचयित्वा जीवित तं पुगाहुन्या गृहीत्वा स्वाश्रममागतवतीति भारतवनपर्वोक्ता कया शेया ॥ ॥ For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ www.kabatirth.org Acharya Shri Kailassagarsur Gyarmandir Shri Mahavir Jain Aradhana Kendra अतस्त्वया गच्छेयमिति योजना ॥ 7 ॥ दृढपातिव्रत्यप्रदर्शनेपि वनगमनासम्मतिं ज्ञात्वा व्यति-स्वयमिति । कौमारों कुमारावस्थायामेव परिणताम् । / शैलूप इव जायाजीव इव । "शैलालिनस्तु शैलूया जायाजीवा कूशाश्विनः" इत्यमरः । परेभ्यः स्वयं दातुमिच्छ्सि॥त्ता मातरं शुभूपस्वेति यदुक्तं तत्र परिहारमाह-यस्येति । यस्थ मातृजनस्य पथ्यं हितम् आत्थ्। यस्य चाचे अवरुदयसे मां निवारयसे । तस्य जनस्य त्वमेव वश्यः अनुकूलः । विधेयः स्वयं तु भार्या कौमारी चिरमध्युषितां सतीम् । शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥ 8 ॥ यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुद्धयसे । त्वं तस्य भव वश्यश्च विधेयश्च सदानघ ॥ 9 ॥ स मामनादाय वनं न त्वं प्रस्थातुमर्हसि । तपो वा यदि वाऽरण्यं स्वर्गो वा मे सह त्व्या॥10॥ न च मे भविता तत्र कश्चित् पथि prishrmH। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ 11 ॥ प्रेष्यश्च भव । अहन्तु त्वाम्नुयास्यामीत्य्र्थ्ः। यदा यस्य मद्रूपजनस्य पथ्यंचात्य एतावत्पर्यन्तं यस्य चार्थे अवरुदयसे क्लिश्यसि तस्य जनस्यत्वं वश्यो विधेयश्च भव, त्वमेव मद्वचनं shRvityrthH। अथवा यस्य भरतस्य पथ्यमात्थ यस्य चाथै यस्याभिषेकरूपप्रयोजननिमित्ते अवरुदयसे निगृहीतोसि तस्य वश्यः इच्छानुसारी विधेयश्च प्रेष्यश्च भवेति स्म्ब्न्ध्ः॥9॥ स इति । वश्यो विधेयश्च त्वंतपो वा तपश्चरणं वा । अरण्यम् अरण्यवासो वा । स्वर्गो वा स्वर्गगमनं वा । त्वया सह भवत्तितिशेषः ॥ 10 ॥ न चेति । पथि तव पृष्ठतो गच्छन्त्या मे विहारशयनेष्विव विहारः परिक्रमः, उद्यानसञ्चार इतियावत् । मनसा न द्रष्टास्मिन द्रक्ष्याम्येव, अतस्त्वया गच्छेयमिति योजना ॥ 7 ॥ दृढपातिव्रत्यप्रदर्शनेपि वनगमनासम्मति ज्ञात्वा कुद्धचति-स्वयमिति । कौमारी कुमारा वस्थायामेव परिणताम् शैलप इव जायाजीव इव परेभ्यः अन्येभ्यो दातुमिच्छसि । यदा भरताय रामकर्तृकराज्यदानमसहमानाह हे राम ! भार्या मर्नु योग्याम् । कुतः सतीम् अनश्वराम् |कुत्ः चिरमध्युषितां पितृपितामहाद्यागतांकौमारी कुमारवयस्येव त्वया प्राप्याम्, यौवराज्यरूपामित्यर्थः । मां राज्यलक्ष्मी शैलप इव वेषधारी सन परेभ्योभरतादिभ्यो दातुमिच्छसि, इदं तव नोचितमिति भावः ॥ 8 ॥ 'भरतस्थ समीपे तु नाहं कथ्यः कदाचन ' इति पूर्वमुक्तवतो रामस्योत्तरमाह-यस्येति । यस्य भरतस्य पथ्यं हितम आत्थ, यस्य चार्थे यस्य भरतस्य अभिषेकरूपप्रयोजननिमित्ते अवरुध्यसे निगृहीतोसि, तस्य वश्यः इच्छानुसारी विधेयश्च नियो ज्यश्च भव, नाई तदिष्टानुवर्तिनी, त्वद्विधेया च वसामीत्यर्थः ॥ 9 ॥ 10 ॥ न चेति । विहारशयनेष्विव विहारः परिक्रमा, उद्यानसञ्चार इति यावत् । विहार सत्य-यस्य भरतस्य पथ्यं च तदनुवर्तिनीन । भास्थ सम्प्रत्येव कथितवानसि । यसा चार्थे प्रयोजनविषये । अवरुध्यसे निगृहीतोसि । तस्य भरतस्य मयो रुखः वश्यः आधीनो यस्य सः भववश्यस्त्वं विधेयो नियोज्यो भव । पथ्यं चरामित्यत्र मुमागम इस डीवभावश्चार्षः । एतेन वक्ष्याविषेषशम्दयोः पौनक्य परिसृतं भवति ॥ 9 ॥ पूर्वमप्रतस्ते गमिष्यामीयुक्तरत्र पुनः पृष्ठतस्तव गछन्त्या इत्युक्तेच कदाचित पुरतः कदाचित पृष्ठतश्च गमनमनुचरस्वभाव इति ज्ञायते । तत्राग्रत इत्युक्तिर्गमनौल्पात् । अब पृष्टत इत्युक्तिर्विहितावादिति वा बोचन । अपरिचिते पथि योषितोऽममनायोग्यत्वात् ॥ 11 ॥ For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir विहारस्तु परिक्रमः" इत्यमरः ॥ 11 ॥ कुशेति । त्वया सह गच्छन्त्या मम तुलाजिनसमस्पर्शाः तूलं तूलपिण्डः, अजिनं कन्दल्याद्यजिनम् "कुदली TI.a.kA. कन्दलीचीनचमूरुप्रियका अपि । समूरुश्चेति हरिणा अमी अजिन्योन्य्ः॥" इत्यभिधानात् । भवन्तीतिशेषः ॥ 12 ॥ महावातति । पराद्धय श्रेष्ठं स.30 चन्दनं वासितम् , चन्दनचूर्णमित्यर्थः ॥ 13 ॥ शालेष्विति । शाहलेषु बालतृणवत्प्रदेशेषु, शिश्ये त्वया सहेतिशेषः । कुथाः चित्र्क्म्ब्लाः। आस्त कुशकाशशरेषीकायेच कण्टकिनो द्रुमाः। तूलाजिनसमस्पशा मार्गे मम सह त्वया ॥ 12 ॥ महावातसमुद्भूतं य्न्माम्प्क्रिस्स्य्ति। रजोरमण तन्मन्ये परायमिव चन्दनम् ॥ 13 ॥ शादलेषु यथा शिश्ये वनान्ते vngocr। कुथास्तरणतल्पेषु किं स्यात् सुखतरं त्त्ः॥ 14 ॥ पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु । दास्यसि स्वय माहृत्य तन्मेऽमृतरसोपमम् ॥ 15 ॥ न मातुने पितुस्तत्र स्मरिष्यामि न वेश्मनः । आत्तवान्युपभुजाना पुष्पाणि च फलानि च ॥ 16 ॥ न च तत्र गतः किञ्चिद्रष्टुमर्हसि विप्रियम् । मत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥ 17 ॥ यस्त्वया सह स स्वर्गों निरयो यस्त्वया विना । इति जानन परां प्रीति गच्छ राम मया सह ॥ 18 ॥ शरणानि कौसुम्भोत्तरच्छदाः तैयुक्तेषु तल्पेषु ॥ 14 ॥ 15 ॥ नेति । मातुरित्यादौ "अधीगर्थदयेशाम्-" इतिषष्टी । आर्तवानि तत्तहतुसमुत्पन्नानि d ॥ 16 ॥ म चेति । तत्र वने । गतस्त्वं मत्कृते मन्निमित्तम् । किञ्चिद्विप्रियं दुःखं द्रष्टुं नार्हसि ते शोकश्च न भवेत् । अतो दुर्भरा दुःखेन भर्तव्या, न भविष्यामि ॥ 17 ॥ किं बहनोक्तेन ? निश्चितमेकं संक्षेपतः शृवित्याह-य इति त्वया सह यो वासः sa svrgHmesvrgptmH| खया विना यो वासः स्ः। शयनेष्विव पथि परिश्रमो मे न भविता न भविष्यतीति योजना ॥ 11 ॥ कुशेति । तूलाजिनसमस्पर्शाः अजिनानि प्रियकादिमृगाजिनानि ॥ 12 ॥ 13 ॥ शालेष्विति । शावलेषु यथा शिश्ये, त्वया shetishessH। ततः शादलशयनात कुथास्तरणतल्पेषु किंस्यादिति योज्ञा। आस्तरणानि कोसुम्भोत्त्र्च्छ्दा॥14॥15॥ न मातुरिति । न मातुरित्यादौ कर्मणि षष्ठी । आर्तवानि तत्ततो जातानि ॥ 16 ॥ 17 ॥ सिद्धान्तमाह-यस्त्वयेति । त्वया सह यः सः स्वर्गः । त्वया विना यः सत्य-यस्त्वयेत्यत्रत्ययुष्मघटम्दस्य तारकालीनसम्बोयरामत्वविशिष्ट shktiH। रामत्वस्यैव शक्यतावच्छेदकत्वम् । तत्कालीनसम्बोव्यवस्पचशक्यतावच्छेदकताबच्छेदकत्वम् । विशेषणत्वं च तत्पदजन्यबोधविषयत्वम् । उपलक्षणत्वं च तत्पदजन्यबोधविषयत्वेन शक्त्यविषयत्वम् । एवं मयेत्यस्मन्छन्दस्प तःकालीनस्वतन्त्रोचारपितृसीतात्वविशिष्टे वस्तुनि शक्तिः । उक्तरीत्या सीतात्वादेरेव विशेषणादित्वाच्छक्यतावच्छेदकत्यादि बोध्यम् । ॥ 12 ॥ तथा च इदानी सीतासम्बोध्यरामेण सहवास इति यत् स स्वर्ग: / दिना तु यो वासः स निरव इति जानन् राम इदानी स्वतन्त्रोच्चारयित्र्या सीतया सह प्रीति हर्ष गच्छ प्राप्नुहीति उपलक्षणार्थघटित लोकार्थः । स्वतन्त्रेति विशेषणान्न मयेत्यस्माद्वाल्मीके!धः । अनयेव दिशा "मादृशो न परः पापी" "दासोहमिति मां मत्वा " इत्यादयः समाधातम्याः ॥ 18 ॥ For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir निरयः न्र्कोप्म्ः। त्वत्संश्लेषविश्लेषादन्ये न मे सुखदुःखे स्त इतिभाव्ः। इति एवम् । परां विश्वेषासहां प्रीतिम् जानन् पूर्वमपि बहुशाऽनुभवन् मया सह ग्च्छ्॥18॥अथेति । अथेति प्रश्ने । एवम् उक्तप्रकारेण । अव्ययां वनगमनविषयभीतिरहिताम् । अथैव त्वत्सन्निधावेव । द्विषतां भरतादीनां वशं माविशं अथ मामेवमव्यग्रा वनं नैव नयिष्यसि । विषमद्यैव पास्यामि माविशं द्विषतां वशम् ॥ 19 ॥ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् । उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ 20 ॥ इमं हि सहितुं शोकं मुहूर्त मपि notshe। किंपुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ 21 ॥ इति सा शोकसन्तप्ता विलप्य करुणं बहु । चुक्रोश पतिमायस्ता भृशमालिङ्गय सस्वरम् ॥ 22 ॥ सा विद्धा बहुभिर्वाक्यैदिग्धैरिव ग्जान्ग्ग्ना। चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥ 23 ॥ तस्याःस्फटिकसङ्काशं वारि सन्तापसम्भवम् । नेत्राभ्यां परिसुस्राव पङ्कजाभ्या मिवोदकम् ॥ 24 ॥ तच्चैवामलचन्द्राभं मुखमायतलोचनम् । पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम् ॥ 25 ॥ तां परिष्वज्यबाहुभ्यां विसंज्ञामिव दुःखिताम् । उवाच वचनं रामः परिविश्वासयंस्तदा ॥ 26 ॥ न प्राप्नुयाम् । विरहो वा द्विषन्तः ॥ 19 ॥ पश्चादिति । पश्चादपि त्वद्गमनानन्तरमपि । उज्झितायाः त्य्क्तायाः। तदेव त्वत्सन्निधानकाल एव ॥ 20 ॥ विष कृतदुर्मरणाहुखेन मरणं ज्याय इत्याशयाह-इममिति । आदो दशवर्षाणि, मध्ये त्रीणि वर्षाणि, अन्ते एकवर्षे च तुल्यतया भाति विरहिण्या इत्या. वेदयितुं विभज्योक्तिः ॥ 21 ॥ इतीत्यादि । आयस्ता आयासं प्राप्ता, prshithilgaatriityrthH| सस्वरं सतारध्वनीत्यर्थः ॥ 22 ॥ सेति । विद्धा ताद्दिता। वाक्थैः पूर्व रामोक्तः । दिग्धैः विषलितः बान्नैः। चिरसंनियतं वातप्रिसङ्गेन चिरात्सन्निरुद्धम् । अरणिरित्यत्रापि विद्धेत्य्नुप्न्य्ज्ञीय्म्॥23॥ तस्या इति । शास्फटिकसङ्काशमित्यनेन विकजलतावगमात चिरविगलितधारत्वमवगम्यते । उदकं मकरन्दरूपं तद्धपुष्णं निर्मलं च ॥ 24 ॥ तदिति । अमलसका शमितिपाठे-अमलतया प्रकाशमानम् । बाष्पेण सन्तापसम्भवेनोष्णेन |अम्बुज्प्क्स्से ऊष्मणेत्यर्थः । "बाष्प ऊष्मा" इत्य्म्र्ः॥29॥ तामिति । विसंज्ञा सः निरय इत्यर्थः ॥ 18 ॥ 19 ॥ पश्चादपीति । पश्चात् किचित्कालानन्तरम् , तदैव त्वद्विप्रयोगकाल एव ॥ 20 ॥ 21 ॥ इतीति । आयस्ता आयासं प्राप्ता। सस्वरं सशब्दम् ॥ 22 ॥ सेति । दिग्धैः विषयुक्तैः वाणैः चिरसनियतं चिरसन्निरुद्धम् ॥ 23 ॥ 24 ॥ तचेति । बाप्पेण शोकाग्निरूपोष्मणा ॥ 25 ॥ तामिति । For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. TI.a. mityanena मूर्छाभावः सूच्यते । परिविश्वासयन् । सम्यग्विश्वासयन् ॥ 26 ॥ नेति । तव दुःखेन हेतुना प्राप्यं स्वर्गमपि न रोचये । त्वयि दुःखितायां स्वर्गमपि नेच्छामीत्यर्थः । स्वयम्भोः नारायणस्य नतु चतुर्मुखस्य । तस्य मधुकैटभादिभ्योभयसम्भवात् । आर्षों द्दुप्र्त्य्य्ः। सर्वतः सर्वजन्तुभ्यः ॥ 27 ॥ तवेति । तव विरहदुःखासहिष्णुरपि निर्भयोपि शक्तिमानपि तवान्तराभिप्रायानभिज्ञानादेतावत्पर्यन्तं त्वां वनं नेतुं नेच्छामीति भावः ॥ 28 ॥ न देवि तव दुःखेन स्वर्गमप्यभिरोचये । न हि मेऽस्ति भयं किञ्चित्स्वयम्भोरिव सर्वतः ॥ 27 ॥ तव सर्व मभिप्रायमविज्ञाय shubhaanne। वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ 28 ॥ यत्सृष्टासि मया सार्द्ध वन वासाय मैथिलि । न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥ 29 ॥ धर्मस्तु गजनासोरु सद्भिराचरितः पुरा। तं चाहमनुवर्तेऽद्य यथा मूर्य सुवर्चला ॥ 30 ॥ न खल्वहं न गच्छेयं वनं जनकनन्दिनि । वचनं तन्नयति मां पितुःसत्योपबृंहितम् ॥ 31 ॥ यदिति । सृष्टा देवेनेतिशेषः । आत्मवता शीलवता अतिकृच्छावस्थायामप्यक्षुभितमनस्केन वा । यच्छब्दयोगात्तदिति पूरणीयम् ॥ 29 ॥ इदं पत्न्या सह वनगमनं रागप्राप्तं न भवति अपितु शिष्टाचारसिद्धमित्याह-धर्म इति । धर्मः वानप्रस्थधर्मसद्भिः सपत्नीकै राज्र्स्सिभिः। यथा सूर्य सुवर्चलेति भिन्न लिङ्गयोरप्यौपम्यमार्षम् । यथा सूर्य सुवर्चला देवी तद्वन्मामनुवर्तस्वेति वार्थः ॥ 30 ॥ न खल्लिति । सत्योपबृंहितं पितुर्वचनं मां वनं नयति खलु तत् । परिविश्वासयन समाश्वासयन, उज्जीव्य्न्नित्य्र्थ्ः। न देवीति । तव नियोगदुःखेन, प्राप्तमपीति शेषः । स्वयम्भोरिव सर्वतः सर्वेषामायुर्भाग्यं च लिखितुं परिमाष्टुं। च कर्तुः ब्रह्मणो यथा कुतश्चिदपि भयं नास्ति तद्वदित्यर्थः ॥ 27 ॥ तवेति । सर्व समग्रम् । अभिप्रायम् अन्तरम् । अविज्ञाय तत एव हेतोः तवारण्ये वासं न रोचये । जानाङ्गीकृतवानस्मि, इतःप्रागिति शेषः ॥ 28 ॥ यदिति । सृष्टशसि निश्चितासि, इदानीमिति शेषः । आत्मवता अक्षुभितमनस्केन योगिनेत्य्र्थ्ः॥29॥ सर्वात्मना दयितायास्ते सह यानं धर्मश्चेत्याह-धर्मस्त्विति । धर्मो वानप्रस्थधर्मः, सद्भिः सपत्र के राजर्षिभिः यथा सूर्य सुवर्चला ह्यनुवर्तते तथा मामनुवर्तस्वेति shessH॥30॥ मम तु वनगमनं निश्चितमेवेत्याह-न खल्विति । न गच्छेयमिति न खलु, गच्छेय मेव सर्वयेत्यर्थः । कुतः वचन मिति सत्योपहितं वचनं मां वन नयति ॥ 31 ॥ स-स्वयम्भोरिव सर्वतः सार्वभोः प्राणः । आर्यि डुः । सर्वतः सशब्दो रुद्रवाचकः, उपल गया सर्वसुर्वग्रह: रुद्रादिभ्यो ब्रह्मणो यथा भयं नास्ति तथा मम सर्वतोपि भयं नास्त्रीत्यर्थः ॥ 27 ॥ ॥ 13 // For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie www.kabatirth.org cA तस्मात्कारणात् अहं न गच्छेयमिति न अद्यैव गच्छेयमेवेत्यर्थः ॥ 33 ॥ एष इति । पितुर्मातुश्च वश्यतेत्येष.एव धर्मः । वश्यता विधेयता । अहं पितृ वचनपरिपालनोद्युक्तोऽहं तं व्यतिक्रम्य मातापितृविधेयत्वरूपधर्म व्यतिक्रम्य अहं जीवितुं नोत्सह इति सम्बन्धः ॥ 32 ॥ माभूत् पितृवचनकरणं देव माराध्यास्माभिरत्रैव स्थातव्यमित्यत्राह-अस्वाधीनमिति । अस्वाधीनम् आराधकानधीनम्,स्वतन्त्रमितियावत् । यदा अस्वाधीनं प्रत्यक्षतया अनाज्ञा एष धर्मस्तु सुश्रोणि पितुर्मातुश्च vshytaa|atshc तंव्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ 32 ॥ अस्वाधीनं कथं दैवं प्र्कारैर्भिराध्य्ते|स्वाधीन्ण् समतिक्रम्य मातरं पितरंगुरुम् ॥ 33 ॥ यत् त्रयं तत् त्रयो लोकाः पवित्रं तत्समं भुवि । नान्यदस्ति शुभापाने तेनेदमभिराध्यते ॥34॥n सत्यं दानमानो वान यज्ञाश्चाप्तदक्षिणाः । तथा बलकराः सीते यथा सेवा पितुर्हिता ॥ 35 ॥ पयत् । स्वाधीनं प्रत्यक्षतया नियोजयन्तम् । गुरुम् गुरुं चेत्यर्थः । प्रकारैः आराध्न्प्र्कारैः॥33॥ यदिति । यत् गुर्वादिवयं तत् त्रयो लोकाः । लोकत्रय मपि त्दाराध्न्साध्य्मित्य्र्थ्ः। भुवि तत्सम पाव्त्र्म्न्य्न्नास्ति। 'गगनं गगनाकारम्' इतिवत् स्वस्य स्वेनौपम्यसम्भवात्तब्यावृत्त्यर्थमन्यपदम्, तेन कारमा घाणेन इदं गर्वादिवयम् । अभिराध्यते ॥ 34 ॥ रामानु-यत्रेति । यत्रयत्र पूर्वोक्तमातापितृसुखो वर्तन्ते तत्रतत्र त्रयो लोकाः तत्सम तापसमं यत् पवित्रं भुष्यन्पन्नास्ति, तेन कारणेन इदं मातापितृगुरुरूपं त्रयम् आभैराध्यत इति योजना ॥ 34 ॥ पितृवाक्यस्य सत्यादिवलक्षणण्यपाह-न सत्यमिति । हिता हितकरी । पितुः सेवा यथा ब्ल्क्री। एष इति । वश्यता विधेयता अहं पितृवचनपरिपालनोयुक्तः तं व्यतिक्रम्य पितृविधेयत्वरूपं धर्म व्यतिक्रम्य अहं जीवितुं नोत्सहे इति सम्बन्धः ॥ 32 ॥ अस्वाधीनमिति । अस्वाधीनम् आराधकानधीनम् , स्वतन्वामिति यावत् । प्रकारैः प्रार्थनापरैः ॥ 33 ॥ यत्र त्रयमिति । यत्र पितृमातृगुरुरूपं त्रयं तत्र त्रयो लोकाः वर्तन्ते मातापितृगुरुशुश्रूषया lokatrayAntarvaya'zeSadevatAdyAgadhanaphalaprAptirbhavatItyaryaH / अतः तत्समं पवित्रं मेध्यं नास्ति तेन कारणेन इदं मातापितृ गुरुरूपत्रयमभिराध्यत इति योजना । यद्वा पवित्रं पविः महाभयलक्षणसंसारः, तस्मात्रायत इति पवित्रम् , संसारनिवर्तकमिति यावत् । "पविजे महाभये" इत्य 1 यत्र त्रयं त्रयो डोकाः । इति तीर्थीय्पात्थ्ः। For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.kA. sa0 30 vA.rA.भू. तथा सत्यादयः न बलकराःन परलोकबलकराःन पारत्रिकाभ्युदयसाधका इत्यर्थः ॥ 39 ॥ स्वर्ग इति । स्वर्गादीनि गुरुवृत्त्यनुरोधेन, सिध्यन्तीति ॥ 11 ॥ शेषः । गुरूणां मात्रादीनां वृत्तिः शुश्रूषणं तदनुरोधेन तदनुवर्त्तनेन "अनुरोधोऽनुवर्त्तम्" इत्यमरः । व्यतिरेकेणाप्याह न किञ्चिदिति ॥ 36 ॥ देवगन्ध स्वर्गों धनं वाधान्यं वा विद्याः पुत्राः सुखानि c। गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्ल्भ्म्॥36॥ देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा नराः । प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥ 37॥स्मा पिता यथा शास्ति सत्यधर्मपथे स्थित्ः|त्था वर्तितुमिच्छामि स हि धर्मः सनातनः ॥ 38 ॥ मम सन्ना मतिः सीते त्वां नेतुं द्न्न्द्द्काव्न्म्। वसिष्या मीति सा त्वं मामनुयातुं सुनिश्चिता ॥ 39 ॥ साहि सृष्टानवद्याङ्गी वनाय म्दिरेक्स्स्न्ने। अनुगच्छस्व मां भीरु सहधर्म चरी भव ॥ 40 ॥ सर्वथा सदृशं सीते मम स्वस्य कुलस्य च । व्यवसायमतिकान्ता कान्ते त्वमतिशोभनम् ॥ 41 ॥ वति । क्रमेण ब्रह्मलोकं प्राप्नुवन्तीति भावः । नरा इति सर्ववर्णसाधारण्योक्तिः । महात्मानः दृढमनस्काः । मातेति तच्छुथूषणेकरता इत्यर्थः ॥ 37 ॥ पास इति । मा माम् । सः स्वतन्त्रः । वर्तितुम् अनुष्ठातुम् । सः वर्तनम् । धर्मापेक्षया पुस्त्व्म्॥38॥ ममेति । सन्नात्वदावापरिज्ञानात क्षीणा सावं मया सह वसिष्यामीति मामनुयातुं सुनिश्चिता तेन इदानी ज्ञातासीतिभावः ॥ 39 ॥ सेति। सृष्टा, devenetishessH|| 40 // सर्वथेति । व्यवसायं भत्रनुसरणा भिधानात । पाठान्तरस्तु यत्रयमिति । यत् यत्र पितृमातगुरुरूपं वयं तत् तत्र त्रयो लोका वर्तन्ते ॥ 33-36 ॥ स्वर्ग इति । सुखानि च, सिध्यन्तीति शेषः I गुरुवृत्त्यनुरोधेन गुरुचित्तवृत्यनुवर्तनेन ॥ 36-18 ॥ ममेति । त्वद्भावापरिज्ञानात् त्वां नेतुं पूर्व मम मतिः सन्ना क्षीणा, यतः वने वसिष्यामीति मामनुयातुं मतिः पत्वन्मतिः सुनिश्चिता, अतः पूर्व सन्ना मे मतिः, इदानीं त्वां वनं नेतुमुद्युक्तेति शेषः । यदा हे सीते ! सा त्वं वने वसिष्यामीति मामनुयातुं यतः सुनिश्चिता अतः त्वां दण्डकावनं नेतुं मम मतिस्सन्ना उद्युक्तेति योजना ॥ 39 ॥ सेति । दिष्टा अनुज्ञाता वनाय वनं गन्तुं मामनुगच्छस्व । पाठान्तरस्तु सेति । अतिदिष्टा अनु ज्ञाता ॥ 40 ॥ सर्वथेति । व्यवसायं भर्तीनुसरणानुध्यवसायम् अतिक्रान्ता प्रकर्षेण प्राप्ता ॥ 41 ॥ अल् sa0-देवगन्धर्वाः साक्षादेवप्रेष्याः । गोलोकः चन्द्रलोकः नाकलोको वा मातृलोको वा । " स्वर्गे मातार गौः" इति रत्नमाला । "गौनकि वृधर्म चन्द्र इति विश्वः । "स यदि पितृलोककामो पभवति" इति श्रुतेः ॥ 37 ॥ यतः त्वं अनुयातुं सुनिश्चिता अतस्त्वां नेतुं मम या अमतिः सा सना विशीर्णा ॥ 39 ॥ व्यवसाय निश्चयम् । अनुक्रान्ता प्राप्त ti yat tadati zobhanam // 11 // AG // 14 // For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ध्यवसायम् । अतिक्रान्ता प्रकर्षेण प्राप्ता । "प्रकर्षे लडने प्यति" इत्यमरः ॥ 41 ॥ आरभस्वेति । वनवासक्षमाः vnvaashitaaH। "क्षमं शक्ते हिते विषु" इत्यमरः । क्रियाः दानादिक्रियाः ॥ 42 ॥ ब्राह्मणेभ्य इति । आशंसमानेभ्यः अर्थयमानेभ्यः ॥ 43 ॥ भूषणानीति । क्रीडार्थाश्चाप्युप आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः। नेदानीं त्वदृते सीते svagoM'pi मम रोचते ॥ 42 ॥ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् । देहिचाशंसमानेभ्यःसन्त्वरस्व चमा चिर्म्॥43॥ भूषणानिमहार्हाणि वरवस्त्राणि यानि च । रमणीयाश्च ये केचित् kriiddaarthaashcaapyupskraaH||44|| शयनीयानि यानानि मम चान्यानि यानि च । देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥ 45 ॥ अनुकूलं तुसा भर्तुर्ज्ञात्वा ग्म्न्मात्म्न्ः। क्षिप्रं प्रमुदिता देवी दातुमेवोप्च्क्र्मे॥46॥ ततः प्रहृष्टा प्रतिपूर्णमानसायशस्विनी भर्तुरवेक्ष्य भाषितम् |ध्नानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥ 47 ॥ इत्या श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रिंशः सर्गः ॥ 30 ॥ एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्व्माग्त्ः। बाष्पपर्याकुलमुखः शोकं सोडुमशक्नुवन् ॥ 1 ॥ स्कराः जातरूपमयकृत्रिमपुत्रिकालीलापाकभाजनादिविचित्रोपकरणानि । ब्राह्मणानामनन्तरं स्वभृत्यवर्गस्य देहीति स्म्ब्न्ध्ः॥44॥45॥अनु कूलमिति । अनुकूलं सम्मतम् ॥ 16 ॥ तत इति । प्रतिपूर्णमानसा निश्चिन्तेत्यर्थः । अवेक्ष्य आलोच्य । धर्मभृतां ध्र्म्भृद्भ्य्ः। मनस्विनी निश्चितमनस्का ॥ 17 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिंशः सर्गः ॥ 30 ॥ एवं रामेण सीतागमनेऽङ्गीकृते ल्क्स्स्म्न्न्स्यानुग्म्न्प्रार्थ्न्मुप्क्स्सिप्ति-एव्मित्यादिना। श्लोकद्वयमेकं वाक्यम् । एवं संवादं पूर्वोक्तं सीताराम्योस्स्ण्वाद्म्। आरभस्वेति । वनवासक्षमाः वनवासे हिताः क्रियाः दानादिक्रियाः इदानीमेतद्वद्धिनिश्चये सतीत्यर्थः ॥ 42 ॥ 43 ॥ भूषणानीति । कीडार्थाश्चाप्युपस्कराः जातरूपमयकृत्रिमपुत्रिका पस्करणादीनि ॥ 44 ॥ शयनीयानीति । ब्राह्मणानामनन्तरं स्वभृत्यवर्गस्य देहीति योजना ॥ 45 ॥ अनुकूलमिति । आत्मनः स्वस्याः आगमनं भर्तुः अनुकूलम् इष्टम् ॥ 46 ॥ तत इति । धर्मभृतां धर्मभृद्भवः दातुं प्रचक्रम इत्यन्वयः ॥ 47 ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रिंशःसर्गः ॥ 30 ॥ एवमित्यादि श्लोकद्वयमेकं वाक्यम् । एवम् उक्तप्रकारम् सीतारानसंवादं श्रुत्वा For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. 115 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वमागतः कौसल्या गृहाद्रामेण सह पूर्वमेवागतः । शोकम् अर्द्धशरीरभूतायाः सीताया अपि वनानुगमनं कृच्छ्रादप्यङ्गीकृतम् मम कथं तत्सम्भवि ष्यतीति विचारजं शोकम् ॥ स्वानुवृत्तिरूपप्रयोजनाय सीतापुरुषकारेण रामे शरणागतिं विधत्ते स भ्रातुरिति । सः रामानुवृत्तिरूपप्रयोजनाय उपा यान्तरशून्यः । भ्रातुरित्यवर्जनीयसम्बन्धकथनाच्छरण्यत्वमुक्तम् । चरणौ निपीडयेति शरणागत्युक्तिः । गाढमित्यश्लथत्वोत्त्या महाविश्वास उक्तः । सभ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः । सीतामुवाचातियशा राघवं च महात्रतम् ॥ 2 ॥ यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् । अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ 3 ॥ मया समेतोऽरण्यानि बहूनि विचरिष्यसि । पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः ॥ 4 ॥ न देवलोकाक्रमणं नामरत्वमहं वृणे । ऐश्वर्यं वापि लोकानां कामये न त्वया विना ॥ 5 ॥ रघुनन्दनः लक्ष्मणः । अतियशाः आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनवान् । आदौ सीतां पुरुषकारत्वेन परिगृह्मोवाच पश्चात्तत्पुरुषकारेण महात्रतम् "न त्यजेयं कथंचन । एतद्रतं मम" इत्युक्त गुरुतरव्रतयुक्तम् । राघवं रघुराक्षससंवादादिप्रसिद्धकुलधर्मशरणागतरक्षणं च । उवाच शरणागतेः सर्वफलप्रदत्वेन स्वाभिमतफलं विज्ञापयामास । निपीडयेत्यन्तेन द्वयस्य पूर्वखण्डोक्तशरणागतिरनूदिता । राघवमुवाचेत्यनेनोत्तरखण्डोक्त फलप्रार्थनोक्ता । सीतामुवाचे त्युभयत्र पुरुषकारपरिग्रहोक्तिः ॥ 1 ॥ 2 ॥ कैङ्कर्यप्रार्थनमेवाह-यदीति । यदीत्यनेन रामस्य वनगमनं स्वानभिमतमित्युक्तम् । कैर्यसाधनमाह धनुर्द्धर इति । धनुर्द्धरत्वे हेतुमाह-मृगेति । अहं त्वा अनु पश्चादग्रे च वनं गमिष्यामि तवाग्रे पश्चाद्वा यत्र दुष्टमृगशङ्का तत्र सावधानो गमिष्यामीत्यर्थः । अतएव 'मया समेतः' इति वक्ष्यति ॥ 3 ॥ मया धनुर्द्धरेण मया । त्वदीयं धनुर्वहतेतिवार्थः । बहूनीत्यनेन सर्वदेशसर्वकाल सर्वावस्थोचितसर्वविधकैर्व्य प्रार्थनं कृतम् ॥ 4 ॥ अनन्योपायत्ववदनन्यप्रयोजनत्वमाह-नेति । देवलोकाक्रमणम् " देवानां पूरयोध्या" इत्युक्तपरमपदप्राप्तिं त्वया विना न पूर्वमागतः कौसल्यागृहात् रामेण सह सीतासंवादप्रवृत्तेः पूर्वमेवागतो लक्ष्मणः शोकम् अर्द्धशरीरभृतायास्सीताया अपि वनानुगमनं कृच्छ्राद्ङ्गीकृतम्, मम तु कथं सम्भविष्यतीति विरहजं शोकं सोढुमशक्नुवन् । वोढुमशक्नुवन्निति पाठभेदः । भ्रातुश्चरणौ गाढं निपीड्य प्रणम्य सीतां, प्रार्थयन्निति शेषः । स्वाभि ॥ 115 ॥ sa0-अतियशाम्-अतिशक्तिज्ञानसुखरूपिणीम् । " यं ज्ञानं समुदाहृतम् " शं सुखानि च " इति नानार्थव्वनिपदमञ्जरी । अतियशा इति पाठे - लक्ष्मणविशेषणम् । सीतामुवाचेत्यनेन वासुदेव प्रसाधनं मुख्यतो रमेति प्रतिपूर्ववचनं युक्तमिति सूचयति ॥ 2 ॥ For Private And Personal Use Only TI.a.kAM. sa0 31
Page #237
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra www.bath.org Acharya Shri Kalassagarsen Gyarmandie वृणे । त्वत्कर्यविनाकृतं मोक्षमपि न वाञ्छामीत्यर्थः । अमरत्वम् "जरामरणमोक्षाय" इत्युक्तं कैवल्याख्यं मोक्षमपि न वृणे । लोकानामैश्वर्य त्रिलोकाधिपतित्वम्, ब्रह्मत्वमितियावत् । मोक्षमप्यकामयमानोऽहं कथं कैवल्यादिकं कामयेयेतिभावः । यद्वा अवरोहकमेण त्रैलोक्येश्वर्यादिकमपि न कामय इति । अतो न पतत्प्रकर्षदोपः । देवलोकगमनं देवत्वमिन्द्रत्वं वा न कामय इति वाक्यार्थस्तुच्छः ॥ 5 ॥ 6 ॥ अनुज्ञात इति । अनुज्ञातश्च एवं अवाणः सौमित्रिर्वनवासाय निश्चितः । रामेण बहुभिः सान्त्वनिषिद्धः पुनरब्रवीत् ॥ 6 ॥ अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् । किमिदानी पुनरिदं क्रियते मे निवारणम् ॥ 7 ॥ यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः । एतदिच्छामि विज्ञातुं संशयोऽयं ममानध ॥ 8 ॥ ततोऽब्रवीन्महातेजा रामो lkssmnnmgrtH। स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ 9 ॥ निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः । प्रियः प्राणसमो वश्यो भ्राता चापि सखा च मे ॥ 10 ॥ अनुज्ञात एव । " उपक्लुप्तं च यत्किञ्चिदभिषेकार्थमद्य मे । सर्व विसर्जय क्षिप्रं कुरु कार्य निरत्ययम् ॥ " इति वचनात् । अन्यत्र च "तस्मादपरितापः संस्त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनिकीः क्रियाः॥" इति । अपरन च "भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशे पतः । त्वया भरतशत्रुनो प्राणैः प्रियतरौ मम ॥ " इति । भरतशत्रुघ्नयोरेवानुसरणीयत्वोक्तेश्वानुज्ञा सिद्धा ॥ 7 ॥ यदर्थमिति । अनुज्ञातत्वेपि प्रतिषेधात किमद्य मयाऽपरादमिति संशयः ॥ 8 ॥ तत इति । स्थितम् अग्रतः स्थितम् । प्राग्गामिनं प्रागेव गन्तुमुद्युक्तम् । वीरं प्राग्गमनोचितवीर्यवन्तम् । याचमानं गमनाज्ञा याचमानम् । कृताञ्जलिं यामाध्यनकानलियुक्तम् ॥ 9 ॥ स्निग्ध इत्यादिपिशेपणानि स्वकार्यकरणाईतानुगुणानि ॥ 10 ॥ मनप्राप्ती सीताशरणागतिरेवामोघोपाय इति मत्वा मन्त्रार्थनामपि पुरुषकारत्वेनाङ्गीकार्वति सीतां प्रार्थयन् राघवं प्रत्युवाचेत्यर्थः ॥ 1-7 ॥ यदर्थमिति । एलदिन्छामि गलत प्रतिषेधप्रयोजनमित्यर्थः । मंशयः बाल्यान्मभूति सुम्निग्धं छायावत्परतन्त्रम् मां कं हेतुमुद्दिश्य आर्या निषेधतीति संशयः । / 8-13 ॥ sa0-इतरेषामदपः, मम तु विशेषः विमः । स्निग्धः स्नेहयुकः ॥ 10 ॥ For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir vA.rA.भू प्रतिषेधनिमित्तमाह-मयेति । कौसल्यादिभरणार्थमेव वं वारितोसि, पूर्वानुज्ञा तु तात्कालिकपरिहारायेतिभावः ॥ 11 ॥राजइव् भरिष्यतीत्यत्राइ- अभिवतीति । कामपाशपर्यस्तः पराभिलापरुपपाशेन संयत इत्यर्थः ॥ 12 ॥ तर्हि भरतो भरिष्यतीत्यपेक्षायां सोपि कैकेयीपरवशो न TI.a.kAM. ॥ 11 // मयाद्य सह सौमित्रे त्वयि गच्छति तदनम् । को भरिप्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ 11 ॥ अभि वर्षति कामैर्यः पर्जन्यः पृथिवीमिव । स कामपाशपर्यस्तो महातेजा महीपतिः ॥ 12 ॥ सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता । दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ 13 ॥ न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् । भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ 14 ॥ तामार्या स्वयमेवेह राजानु ग्रहणेन वा । सौमित्रे भर कौसल्यामुक्तमर्थमिमं चर ॥ 15 ॥ एवं मम च ते भक्तिभविष्यति सुदर्शिता । धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ 16 ॥ एवं कुरुष्व सौमित्र मत्कृते रघुनन्दन । अस्माभिर्विग्रहीणाया मातुनों न भ्वेत्सुख्म्॥ 17 ॥ एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा । प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् 18 भरिष्यतीत्याशयेनाह-सा हीत्यादि ॥ 13 ॥ 14 ॥ मया वा कथं भर्तुं शक्यमित्यत आह-तामिति । राजानुग्रहणेन राजानुमत्या, तदभावे स्वयमेव वा भरेत्यर्थः । अस्योत्तरं मा वदेत्याह उक्तमर्थमिमं चरेति ॥ 15 ॥ त्वत्कैकर्य्यपरस्य मे किमनेनेत्यत आह-एवमिति । एवम् एवं च सतीत्यर्थः । मम मयीत्यर्थः । गुरुपूजा मातृशुश्रूषणम् ॥ 16 ॥ एवमिति । अस्माभिः आवाभ्यां सीतया चेत्यर्थः । नः नौ । "अस्म्दो। योश्च" इति द्विवचनस्य बहुवचनम् ॥ 17 ॥ एवमिति । वाक्यज्ञो वाक्यकोविदामिति "उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा" इत्युक्तवकृत्व ॥ 116 ॥ भरतो रक्षिप्यतीत्यत आह-न स्मरिष्यतीति । कैकेय्यां पर्यवस्थितः तन्नियोगेन सपत्नीतिरस्कारविषये पर्यवस्थितः प्रतिष्ठितः ॥ 14-18 ॥ For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra www.bath.org Acharya Shri Kalassagarsun Gyarmandie विशिष्टम्, राममपि प्रतिवचनरचनाचातुर्येण तोपयितुं समर्थ इत्यर्थः ॥ 18 ॥ पूर्व रामोक्तानुपपत्तिं परिडरति-तवैवेत्यादिना ॥ 19-21 ॥ एवं रामोक्तं परिहत्य प्रस्तुतं स्वाभिमतं कैङ्कयं प्रपञ्चयति-कुरुष्वेत्यादि । मां शेषभूतम् । अनुचरं शेषत्वानुगुणकैर्ययुक्तं कुरुष्व । तत्करणमपि तवैव तवैव तेजसा वीर भरतः पूज्यिस्स्य्ति। कौसल्यां च सुमित्रां च प्रयतो नात्र sNshyH॥ 19 ॥ कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् । यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम् ॥ 20 ॥ तदात्मभरणे चैव मम मातुस्तथैव च । पर्याप्ता मद्विधानां च भरणाय यशस्विनी ॥ 21 ॥ कुरुष्व मामनुचरं वैधयं नेह विद्यते । कृतार्थोहं भविष्यामि तव चार्थः प्रकल्पते ॥ 22 ॥ प्रयोजनमित्यात्मनेपदालभ्यते । वैधये नेह विद्यते इहानुचरत्वकरणे वैधये सेव्यसेवकधर्मराहित्यं नास्ति, तव सेव्यधर्मः पर्याप्तः स्वामित्वात् । मम सेवकधर्मश्च पूर्णः स्वाभाविक शेषत्वात् । यद्वा वैधम्य वैपरीत्यसाधकं न विद्यते tvdukthetornythaasiddherukttvaadityaashyH| अनुचरकरणस्य किं प्रयो अनमित्यपेक्षायामाह तवेति । तवार्थः स्वायासं विना फलमूलाद्याहरणं प्रकल्पते सिद्धयति । अहं च कृतार्थः लब्धत्वकैकयफलो भविष्यामि । यद्वामा अथ मातृरक्षायां भरत एवास्त इत्याह-तवैवेति । तवैव तेजसा अप्रमेयबलवैभवरामजनन्यरक्षणे मम महाननों भवेदिति मत्वा भरतः सम्पक पूज विष्यतीति ॥ 19 ॥ इदानी स्वात्मभरणे कौसल्यायाः कस्याप्यपेक्षा नास्तीति दर्शयति-कौसल्येति । कौसल्या सहस्र मद्विधानपि विभृयात, सा स्वात्मानं विभयादिति किम वक्तव्यम् । कुतस्तस्या एवं शक्तिः ! तबाह यस्था इति । यस्याः प्रसादात उपजीविना प्रामाणी सहस्र संप्राप्तमभूत । उपजी॥ वनमिति कचित्पाठः ॥ 20 ॥ 21 ॥ कुरुष्वेति । इह मय्यनुचरे वैधयं वैपरीत्यसाधकं तद्वाक्योल्लङ्घनजनितजनन्यपोषणाधर्म्यं न विद्यते, कौसल्याया उपजी विषम-किनु सेल्युत्तरीकान्बधि ॥ * ॥ कौसल्या सहस्र मद्विधानपि विभयात्, सा स्वात्मानं विस्यादिति किमु वक्तव्यम् ॥ 20 ॥ sa0-सुमित्रात्राणार्थमपि न स्थातल्यं मयेत्यत्राह-ममेति । महिधानां च भरणाव मध्नन्ति परानिति मथः असन्तः ते न भवन्तीत्यमथः ते च ते विधानेऽवाः पूज्याश्च तेषां मरणाय पोषणाय । पर्याप्ता । सर्वभूतदयापरराज्यसजनपालपित्रीयं न सौवमात्ररक्षणपरेति भावः । एतेन सहसं मद्विधानित्यनेन न पुनरुक्तिः ॥ 21 ॥ 1 sNshyH| यदि दुष्टो न रमेत भरतो रायमुलम् । प्राय दुर्भनसा पर गण च विशेषतः । तमहं दुति क्रूरं वधिप्या मे न संशयः । तत्पश्चानापि सान्सस्प्रैइलोक्पमा पिमुसा ॥ इत्याधिकः पाठः For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir स्वाभाविकशेषभूतं माम् अनुचरं स्वरूपानुरूपशेषवृत्तियुक्तं कुरुष्व । इहास्मिन् जने मयि वैधर्म्य शेषत्वविपर्यासः नास्ति, अनेन शेषत्वस्य स्वाभावि TI.a.kAM. ॥ 117 // कत्वं तज्ज्ञानवतः फलं कैङ्कयं चेत्युक्तम् । कैकाकरणे तव काहानिरित्यत्राह कृतार्थोहं भविष्यामीति |अकिन्य्चित्कुर्व्त्ः sheptvaanupptteritibhaavH| तच्च प्राप्यं कर्य निष्कृष्य दर्शयति तव चेति। चोव्धार्न्ने। तवैवार्थः, नतु मम । परार्थकैङ्कयस्यैव पुरुस्सार्थ्त्वादितिभाव्ः। शेषत्वाध्यवसाय उपायः,अस्वार्थ त धनुरादाय सशरं ख्नित्र्पित्त्काध्र्ः। अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥ 23 ॥ आहरिष्यामि ते नित्यं मूलानि च फलानि च । वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥ 24 ॥ भवांस्तु सह वैदेह्या गिरिसानुषु र्ण्स्य्ते। अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ 25 ॥ रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् । बजाटच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ 26 ॥ शेषिकेतर्यमेव फलमित्युपायोपेयनिष्कर्षोंनेन कृत इति रहस्यम् । वैधये नेह विद्यत इत्युक्तिः ज्येष्ठधातुः पितृसमत्वात् । आवयोः श्रेयश्चास्तीत्याही पक्रतार्थ इतीति केचिब्याच्क्स्स्ते॥22॥ रामानु-कुरुष्वेति । वैधम्य नेह विद्यत इत्युक्तिः ज्येष्ठभ्रातुः पितृसमत्वात् । आवयोः श्रेयश्चास्तीत्पाह कृतार्थ इति ॥ 22 ॥ स्वक्रतार्थत्वं प्रपञ्चयति-धनुरिति । धनुराधादानं हिंसनिवारणाय । खनित्रं मूलकन्दखननसाधनं कुद्दालादि। पिटका । अल्पार्थे क्प्र्त्य्य्ः। फलमूलाधाहरणयोग्याल्प कण्डोलः । "कण्डोलपिटो" इत्य्म्र्ः॥23॥ एवं मार्गे सम्भावितं कैर्यमुक्त्वा स्थाने संभावितमाह-आहरिष्यामीति । अन्यानि शाकप्रियाल बीजक्षीदादीनि । स्वाहाराणि सुखेनाहर्त्त भोक्तुं योग्यानि ॥ 24 ॥ एवं सर्वदेशकर्त्तव्यकैङ्कायुक्तानि, kaikaya'sya विशिष्टविषयस्यैव रस्यत्वादिशिष्ट । / विषयत्वमाह-भवास्त्विति । जाग्रतः स्वपतश्च त इत्यनेन सर्वकालसर्वावस्थोचितकैकय मुक्तम् । सर्वं करिष्यामीत्यनेन सर्वविधकैर्यमुक्तम् । तथा च देवीविशिष्टस्य शेषिणः सर्वदेशसर्वकालसर्वावस्थासु सर्वविधमपि कैकय शेषभूतेन कर्त्तव्यमितिदर्शितम् ॥ 25 ॥ रामस्त्विति । अनेनानुगमनाज्ञा vnmstiitidaarshittvaaditibhaavH| कृतार्थः ज्येष्ठधातुः पितृसमत्वेन आपदि तब सेवया कृतार्थो भविष्यामीत्यर्थः । तव चार्यः प्रकल्पते, फलमूलाद्याहरणेन शुश्रूषा ॥ 11 ॥ पप्रयोजनं सिद्ध य्तीत्य्र्थ्ः॥22-24॥भ्वानिति । सर्व करिष्यामीति मया कर्तव्यं सर्वमित्यर्थः । स्वपतश्च त इत्यनेन रात्री लक्ष्मणस्य निनिंद्रत्वं द्योत्य्ते॥25॥राम् स-चोपर्थे । स्वपतोपि जायत इत्यर्थः । एतेन कथमस्वप्नपतेः स्वाप इति शङ्का निरस्ता ॥ 21 ॥ kA For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin व्यञ्जिता ॥ 26 ॥ यं चेत्यादि । जनकस्य राज्ञो यज्ञे महात्मा वरुणः स्वयमेव मह्यं यद्धनुरादिकं ददौ । आचार्यसद्मनि आचार्यस्य गृहे । पूजार्थं निहितं तदेतत्सर्वमायुधमादाय सः आपृष्टसुहृज्जनस्त्वं क्षिप्रमाव्रजेत्यन्वयः । अत्र धनुरादिषु सर्वत्र द्विवचनादाययोर्ददावितिसिद्धम् ! बालकाण्डेऽनुक्तोप्ययं वृत्ता न्तोऽनुवादात्सिद्धः, यथा सुन्दरकाण्डेऽभिहितं मणिबन्धनम् "मणिरत्नमिदं दत्तं वेदेद्याः श्वशुरेण मे । वधूकाले तथा बद्धमधिकं मूर्ध्नि शोभते ॥ " इति । ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् । जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ 27 ॥ अभेद्ये कवचे दिव्ये तूणी चाक्षयसायको । आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ 28 ॥ सत्कृत्य निहितं सर्वमेतदाचार्य सद्मनि । स त्वमायुधमादाय क्षिप्रमात्र लक्ष्मण ॥ 29 ॥ स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः । इक्ष्वाकुगुरु मागम्य जग्राहायुधमुत्तमम् ॥ 30 ॥ तद्दिव्यं राजशार्दूल सत्कृतं माल्यभूषितम् । रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥ 31 ॥ तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम् । काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण ॥ 32 ॥ अहं प्रदातुमिच्छामि यदिदं मामकं धनम् । ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप ॥ 33 ॥ वसन्तीह भक्त्या गुरुषु द्विजसत्तमाः । तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥ 34 ॥ यथा चायोध्याकाण्डेऽनभिहितोपि वाय सवृत्तान्तः सुन्दरकाण्डेऽनूद्यते स पित्रा च परित्यक्तः सुरैश्च स्म्ह्र्स्सिभिः। त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः ॥ " इति । आचार्यो वसिष्ठः । इक्ष्वाकुगुरुमागम्येत्युत्तरत्रानुवादात्, नहींक्ष्वाकु कुलगुरुर्वसिष्ठाद्न्योस्ति ॥ 27-31 ॥ तमिति । प्रीत्योवाचेत्य अन्वयः ॥ 32 ॥ कांक्षितत्वमेवाह - अहमित्यादिना ॥ 33 ॥ वसन्तीति । यच्छन्दोर्थसिद्धः । इह नगरे गुरुभक्तया ये दृढं वसन्ति नित्यं गुरुशुश्रूषणं कुर्व स्त्विति । ब्रज अनुव्रज । आपृच्छस्व अनुजानीहि ॥ 26 ॥ ये चेति । वरुणः जनकस्य महायज्ञे धनुरादिकमावयोर्ददौ सत्कृत्य निहितं निक्षिप्तम् आचार्य ॥ सद्मनि वसिष्ठसद्मनि । ननु जनकथागे धनुरादिप्रदानस्याश्रवणात् कथमत्र सिद्धवदनुवादः क्रियते ? सत्यमेतत्; भगवतो वाल्मीकेरियं शैली - प्रस्तुतार्थ प्रतिपादनपारवश्यात् यत्र वक्तव्यमर्थं तत्रानुक्त्वा उत्तरव केनचिद्याजेन सिद्धवदनुवदतीति । यथा बालकाण्डेऽनभिहितं मणिबन्धनं " मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे " इति सुन्दरकाण्डेऽभिहितवान । अयोध्याकाण्डे वक्तव्यं काकासुरवृत्तान्तं " स पित्रा परित्यक्तः सुरैश्च समहर्षिभिः " इत्यादिना सुन्दरकाण्डे For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. (111 ॥ न्तीत्यर्थः । तेषामपि मे सर्वेषाम् उपजीविनां च । भूयः अतिशयेन नित्यदेयादधिकतया दातुमिच्छामि, तानानयेतिशेषः ॥ 24 ॥ vasiSTaputrATI.a.kA. मिति । वसिष्ठपुत्रम् आर्य द्विजानां प्रवरं सुयज्ञम् । अन्यानपि शिष्टानानय । सुयज्ञं तांश्चाभ्याभिप्रयास्यामीत्यर्थः ॥ 35 ॥ इति श्रीगोविन्दराज स. 32 विरचिते श्रीरामायणभूपणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ 31 ॥ एवं निश्चितसीतालक्ष्मणानुयात्रस्य रामस्य वसिष्टपुत्रं तु सुयज्ञमार्य त्वमानयाशु प्रवरं द्विजानाम् |अभिप्र्यास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान् द्विजा तीन् ॥ 35 ॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकत्रिंशः सर्गः ॥ 3 ॥ ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् । गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ 1 ॥ तं विप्रमभ्यगार स्थं वन्दित्वा लक्ष्मणोऽब्रवीत् । सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ 2 ॥ ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह । जुष्टं तत्प्राविशल्लक्षम्या रम्यं रामनिवेशनम् ॥ 3 ॥ तमागतं वेदविदं प्राञ्जलिः सीतया सह । सुयज्ञमभिचक्राम राघवोऽग्निमिवाचितम् ॥ ॥ जातरूपमयमुख्यैरङ्गन्दैः कुण्डलैः शुभैः । सहेमसूत्रैर्मणिभिः केयूरैवलयैरपि ॥ 5 ॥ अन्यैश्च रत्नैर्बहुभिःकाकुत्स्थः प्र्त्य्पूज्य्त्। सुयज्ञं स तदोवाच रामः सीताप्र्चोदित्ः॥6॥ यात्रादानं प्रस्तूयते द्वात्रिंशे-तत इत्यादि। आज्ञाय अङ्गीकृत्य । शुभतरं ब्राह्मणोपकारत्वात् । प्रियम् आत्मनोनुगमनाङ्गीकारफलत्वात् ॥ 2 ॥ तमिति । अग्यगारस्थम् अग्निहोत्रशालास्थम् । दुष्करकारिणः दुष्करकर्मकारिणः । वेश्म अभ्यागच्छ कृत्यं च pshyetyrthH॥2॥ तत इति । सन्ध्योपासनं माध्याह्निकम् अथवा सन्ध्यानियताग्निहोत्रम् । अन्यगारस्थमित्युक्तेः ॥ 3 ॥ तमिति । अर्चितं हुतम् ॥ 4 ॥ जातरूपमयेरित्यादि । जातरूपमयैः उक्तवान् ॥ 27-34 ॥ वसिष्ठपुत्रं सुयज्ञमानयेत्यनेन मूलप्रभोर्दशरथस्य वसिष्ठपौरोहित्यं तत्पुत्रस्य तत्पुत्रः' इति न्यायेन स्वाचार्यस्य सुयज्ञस्य विशिष्यानयननियोगः ॥ 35 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् एकत्रिंशः सर्गः ॥ 31 ॥ तत इति ॥ 1 ॥ तनिति । अग्न्यगारम् अग्निहोत्रशाला वेश्म रामस्याभ्यागच्छ । दुष्करकारिणः प्राप्तराज्यत्यागपूर्वकवनगमनरूपदुष्करकारिणः ॥ 2 ॥ तत इति । सन्ध्या माध्याहिकीम ॥ 3 ॥ तमिति । अभिचक्राम प्रत्युत्थानादिकं कृतवान् ॥ 4 ॥ जातरूपेति । अङ्गदमूर्खाकारं पत्रलताचित्रितं बाहुमूलधार्य भूषणम् । केयूरम् तस्याधोभागे धार्य वलयाकारं भूषणम् । वलयः कटकैः हेमसौः मणिभिः स्वर्णसूत्रस्यूतैः मुक्तादिम्न्निभिरित्य्र्थ्ः॥ 5 ॥ सुयज्ञमिति । सीताप्रचोदित iti । 118 For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Maa Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir स्वर्णमयेः । अङ्गदैः कूपरीपरिधार्यः बाहुभूपणेः । सहमसूत्रैमणिभिः हेम्सूत्र्प्रोत्र्व्दूर्य्प्द्म्राग्मुक्तादिम्न्निभिः। "रत्नं मणियोरैमजातो मुक्तादिके। |'पि च " इत्यमरः । केयूरैः bhujshirovyaapiphnnaakaarshikhryuktbaahubhuussnnaiH| अथवा अङ्गदकेयूरयोः स्थूलत्वसूक्ष्मत्वाभ्यां भेद्ः। वलयैः कटकेः । / हारं च हेममुत्रं च भार्याय सौम्य हारय । रशनां चाधुना सीता दातुमिच्छति ते सखे ॥ 7 ॥ अङ्गदानि विचित्राणि केयूराणि शुभानि च । प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम् ॥ 8 ॥ पर्यमग्र्यास्तरणं नानारत्नविभूषि तम् । तमपीच्छति वैदही प्रतिष्ठापयितुं त्वयि ॥ 9 ॥ नागः शत्रुञ्जयो नाम मातुलोऽयं ददौ मम । तं ते गजसहस्रेण ददामि द्विजपुङ्गव ॥ 10 ॥ इत्युक्तः स हि रामेण सुयज्ञःप्रतिगृह्य तत् । रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः ॥ 11 ॥ अथ भ्रातरमव्ययं प्रियं रामः priyNvdH। saumitri तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ 12 ॥ अगस्त्यं कौशिकश्चैव तावुभौ ब्राह्मणोत्तमौ । अर्चयाय सौमित्र रत्नैः सस्यमिवाम्बुभिः ॥ 13 ॥ तर्पयस्व महाबाहो गोसहस्रैश्च मानद । सुवर्णे रजतैश्चैव मणिभिश्च म्हाध्नैः॥ 14 ॥ "कटकं वलयोऽस्रियाम्" इत्यमरः । रत्नैः भूषणप्रकरणात भूपणश्रेष्टेरित्यर्थः । "रत्नं स्वजातिश्रेष्ठेपि" इत्यमरः ॥ 5 ॥ 6 ॥ हारामिति । हेमसूत्र हेममयं कण्ठसूत्रम् । रशनांच ते भायर्याय सीता दातुमिच्छति । तत्सर्वं हारय दापयेत्यर्थः ॥ 7 ॥ अङ्गदानीति । भार्यायै भार्याधारणार्थम् । तुभ्यं । प्र्तिग्र्ही। / प्रयच्छति । गच्छतीत्यत्र नुमभाव आप्ः॥8॥ पर्यमिति । त्वयि प्रतिष्ठापयितुं तुभ्यं दातुमित्यर्थः ॥9॥'नाग् इति । मातुलो ददा विति dshrthiiyshtrunyjyvyaavRttiH|| 10 // इतीति । प्रतिगृह्येत्यनेन न्यासभूतत्वं व्यावर्त्यते ॥ 11 ॥ अथेति । त्रिदिशेश्वरम् इन्द्रम् ॥ 12 ॥ अगस्त्य मिति । अगस्त्यम् अगस्त्यपुत्रम् । कौशिकं विश्वामित्रपुत्रम् । स्त्रैः श्रेष्टवस्तुभिः ॥ 13 ॥ रत्नैरर्चनं विवृणोति-तर्पयस्वेति ॥ 14 ॥ सीतया सुयज्ञपत्न्ये दिव्याभरणदानाय सखीत्वात् प्रचोदित इत्यर्थः ॥ 6 ॥ हारमिति । हेमसूत्रम् उरोभूषविशेषमित्यर्थः ॥ 7 ॥ 8 ॥ पर्यमिति । त्वपि प्रति ठापयितुम् तुभ्यं दातुमित्यर्थः ॥ 9 ॥ नाग इति । शत्रुञ्जयो नाम प्रसिद्ध यं गज मातुलो मम ददौ तं गज ते ददामि ॥ 10-16 ॥ vi0-निष्कसहसण निष्कसहबदक्षिणया (त ते निष्कसहमेग इति पाठः) ॥ 10 ॥ सा-रामलक्ष्मणसीतामाभित्यत्र लक्ष्मणव्यवधानेन महष्याशिषाविलम्बफलफल yotayati ॥ 11 // For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir vA.rA.bha. सातस्यामिरमारिलापमा कौसल्यामित्यादिश्वोकद्वयमेकान्वयम् । तैत्तिरीयाणां tittirismbndhishaakhaadhytRnnaam| आचार्यः अध्याप्यिता। अभिरूपः बुधः प्राप्तरूपसुरूपाभिरूपाटी .a.kA. बुधमनोज्ञयोः" इतिविश्वः ॥ कौशेयानि कृमिकोशोत्थानि । "कोशेयं कृमिकोशोत्थम्" इत्यमरः । यावत् यावत्पर्यन्तम् तुष्यति तावत्सम्प्रदापयेति ... ॥ 119 ॥ स. 32 सम्बन्धः ॥ 15 ॥ 16 ॥ सूत इत्यादिसाश्लोक एकान्व्य्ः। मूतः सुमन्त्रतुल्यः कश्चिच्चित्ररथनामा । सुचिरोपितः चिरकालमस्मद्गहे स्थित्ः। पशुकाभिः कौसल्यां च य आशीर्भिर्भक्तः प्र्युप्तिस्स्त्थ्ति। आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ 15 ॥ तस्य यानं च दासीश्च सौमित्र सम्प्रदापय । कौशेयानि च वखाणि यावत्तुप्यति स द्विजः ॥ 16 ॥ सूतश्चित्ररथश्चार्य्यः सचिवः सुचिरोषितः । तोषयैनं महार्हेश्च रत्नैर्वर्धनैस्तथा । पशुकाभिश्च सर्वाभिर्गवां दशशतेन च ॥ 17 ॥ ये चेमे कठ कालापा बहवो द्न्न्द्द्मान्न्वाः॥ 18 ॥ नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किञ्चन । अलसाः स्वादुकामाश्च महतां चापि स्म्म्ताः। तेषामशीतियानानि रत्नपूर्णानि दापय ॥ 19 ॥ अल्पार्थे क्न्प्र्त्य्य्ः। अजादिभिरित्य्र्थ्ः॥17॥ ये चेत्यादि पाकुर्वियन्तमेकं वाक्यम् । कठेन प्रोक्तमधीयते क्त्थाः। कठशब्दात्प्रोक्तार्थे vaishmpaaynaantevaasitvaanniniH| तस्य "कठचरकात्-" इतिलुक् । नतः "तधीते तद" इत्यण । तस्य "प्रोक्ताल्लुक" इति लुक् । कलापिनाप्रोक्तमधीयते कालापाः। कलापिशब्दात् प्रोक्तार्थे "कलापिनोऽण्" इत्यण । "सब्रह्मचारिपीठसपि" इत्यादिना त्तिलाप्ः। ततः 'तदधीत' इत्याद्यण । तस्य प्रोक्ताल्लुक । कठयोक्त शाखाध्यायिनः klaapiproktshaakhaadhyaayinshcetyrthH| कठान कालापाश्च क्त्थ्कालापाः। "दण्डप्रधानाःमाणवाः दण्डमाणवाः" इति काशिकायाम् । सदा पलाशदण्डधारिणो ब्रह्मचारिण इत्य्र्थ्ः। किञ्चन आहारार्थयत्रादिकम् । न केवलं नित्यस्वाध्यायशीलत्वात् किञ्चित्र कुर्वन्ति किंत्वालस्याञ्चेत्याशयेनाह । अलसा इति । गोसहस्रप्रदानहेतुत्वेनाइ स्वादुकामाश्चेति । रमनपदाधकाणि इत्यर्थः । महतां चापि सम्मताः अतीव साध्वाचारा इत्य्र्थ्ः। रत्नपूर्णानि सूत इति । साधलोकमेकं वाक्यम् । सूतः सुमन्बादन्यः चिनायनामकः, सुचिरोपिन: चिरकालयद्धः, पशुकाभिः अजाम्हिस्सीप्र्भृतिभिः॥17॥ये चेति |क्त्थ्कालापाः ॥ 11 ॥ कठाः कठसम्बन्धिशाखाध्यायिनः, कालापाः कलापिसम्बन्धिशाखाध्यायिनश्च कटकालापाः । दण्हमाणवाः पलाशदण्डपता ब्रह्मचारिणः अन्यत् व्रतोपवासादिका ईंईन कुर्वन्ति ॥ 18 ॥ कुतः ? नित्येति । स्वादुकामाः मृष्टान्नकामाः, ताई कथमेवैविधा दानयोग्या इत्यत आह महनामिति । "तपोहि स्वाध्यायः" इति श्रुतः । नित्याला For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsur Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kobatith.org रत्रालङ्कारपूर्णानि । अशीतियानानीत्युक्त्या दण्डमाणवाश्चाशीतिसङ्ख्याका इतिगम्यते |र्त्र्वाहानुदानिति वा । शालिवाइसहवं शालिधान्यवाहकबली वर्दसहस्रम् । भद्रकान् । अल्पार्थे कन्प्रत्ययः । कर्षणयोग्याननडुह इत्यर्थः । धान्यविशेषानित्यपरे । व्यञनार्थ क्षीरदधिघृतार्थम् । उपाकुरु स्वेत्यर्थः । / 11 ॥ 18-20 // मेखलीनामिति । मेखला मौत्री, तद्वतां ब्रह्मचारिणामित्यर्थः । आर्षों दीर्घः । सहस्रं गोसहस्रम् प्रकृतत्वात् तासाम् ॥ 23 ॥ म्माम्बेत्य्न्व्य्ः। शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा । व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥ 20 ॥ मेखलीनां महासङ्घः कौसल्यां स्मुप्स्थित्ः। तेषां सहस्रं सामित्रे प्रत्येकं सम्प्रदापय ॥ 21 ॥ अम्बा यथा च सा नन्देत् कौसल्या मम दक्षिणाम् । तथा द्विजातीस्तान sarvAlla~kSmaNAya srvshH||22|| ततः स पुरुषव्याघ्रस्तद्धनलक्ष्मणःस्वयम् । यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥ 23 ॥ अथाब्रवीद्वाष्पकलांस्तिष्ठतश्चोपजीविनः । सम्प्रदाय बहुद्रव्य मेकैकस्योपजीवनम् ॥ 24 ॥ लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम । अशून्यं कार्यमेकैकं यावदागमनं मम ॥ 25 ॥ दक्षिणां पूर्वोक्तदानाङ्गभूताम् । सर्वशः बघान्यादिसर्वप्रकारैः ॥ 22 ॥ तत इति । यथोक्तं रामोक्तमनतिकम्य अददात् धनदो यथेति । धनदस्य दातत्वं 'धनदेन समस्त्यागे' इति वालरामायण एवोक्तम् । ब्राह्मणेन्द्राणामिति चतुर्थ्यर्थे षष्ठी ॥ 23 ॥ अथेति । बाष्पं कलन्ति मुञ्चतीति बाष्पकलाः तान् उपजीविनं प्रति एकैकस्योपजीविनो बहुद्रव्यं सम्प्रदायात्रवीत् ॥2॥ashuuny कार्य, यथापूर्व भवद्भिरूपविश्य रक्षणीयमित्यर्थः । एकैकं पृथक तपस्वित्वेन महतां सम्भताः । रत्नपूर्णानि धनपूर्णानि अशीतियानानि ashiipussttaan॥19|| शालिवाहेति । शालीन वहन्तीति शालिवाहाः बलीवः भद्रकाः कर्षण प्रवीणाः म्ह्र्स्स्भाः। व्यञ्जनार्थ दधिपूताद्यर्थम् । उपाकरू ददस्वेत्यर्थः ॥ 20 ॥ मेखलीनामिति । मेखला मेखलिनः brhmcryvtinH। arza AditvAdan / smvsthitH| विवाहार्थमिति शेषः । तेषां सहस्रम् गोसहस्र विवक्षितम् । गवामेष प्रकृतत्वात । अम्बा कौसल्या,नः अस्माकं दक्षिणी ब्रह्मचारिभ्यो दत्तं यथा नन्देत तथार्चयेति । योजना । प्रथमान्तपाठे दक्षिणा समर्था अम्बा कौसल्यान अस्माकं यथा स्थाश्रितब्रह्माचारिवर्गस्य विवाहाथ भिक्षाप्रदानेन नन्देव तथा दापयेतिवार्थः ॥ 21 ॥ 22 ॥ तत इति । तद्धनम् यथोक्तम्, यथोक्तविभागमित्यर्थः ॥ 23 ॥ अथेति श्लोकद्वयमेकं वाक्यम् । बाप्पगलान बाष्पगगदान । एकेकस्य उपजीवनं जीवनसाधनम् बहुद्रव्यम् एकैकस्य सम्प्रदाय दत्वा ॥ 24 ॥ लक्ष्मणस्य वेझ्म यदिदं मम गृहं च एकैकं प्रत्येकं यावन्ममागमनम् अशून्य कार्यमित्युपजीविनोऽब्रवीदिति yojnaa। For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander vA.rA.भू 120 ॥ पृथक् ॥ 25 ॥ इतीति । धनाध्यहं कोशगृहाधिकृतम् ॥ 26 ॥ तत इति । अस्य रामस्य ॥ 27 ॥ तत इति । बालद्धभ्यः बालेभ्यो वृद्धभ्यश्चेपाटी. को, त्यर्थः ॥ 28 ॥ तत्रेति । तत्र तस्मिन् काले देशे वा । पिङ्गलः पिङ्गलवर्ण इति दारिद्य्ल्क्स्स्न्नोक्तिः। पिङ्गलकेशो वा । गायः गर्गमुनिबंश्यः । उच्छवृत्तिःस. 32 उन्छेन एकेको धान्यग्रहणेन वृत्तिर्जीवनं यस्य तथा । क्षतवृत्तिरितिपाठे-क्षतेन खननेन जीवनं यस्येत्यर्थः । खननलब्धकन्दमूलादिजीवन इत्य्र्थ्ः। इत्युक्त्वा दुःखितं सर्व जन तमुपजीविनम् । उवाचेदं धनाध्यक्ष धनमानीयतामिति ॥ 26 ॥ ततोऽस्य धनमाजहुः सर्वमेवोपजीविनः । स राशिः sumahA~statra दर्शनीयो ह्यदृश्यत ॥ 27 ॥ ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः । द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो hydaapyt॥28॥ तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः । उञ्छवृत्तिवने नित्यं फालकुदाललाङ्गली ॥ 29 ॥ तं वृद्धं तरुणी भार्या पालानादाय दारकान् । अब्रवीद्ब्राह्मणं वाक्यं दारिद्ये णाभिपीडिता ॥ 30 ॥ अपास्य फालं कुद्दालं कुरुष्व वचनं मम । रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि ॥ 33 ॥ स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् । स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ॥ 32 ॥ फालकुहाललागली फल्पते अनेनेति फालः द्वैधीकरणसाधनं कुठारशङ्कलादिकम् । कुद्दालः खननसाधनम्, खनित्रमितियावत् । लागलं हलाकार फलाकर्षणसाधनभूतो दण्डविशेषः तद्वान् । एवं वनवासी कश्चिदरिद्रो गृहस्थः देवात्तत्र नगरे तदानी सङ्गतोऽभूदितिभावः ॥ 29 ॥ तमिति । दारकान् पुत्रकान् ॥ 30 ॥ अपास्येति । कुद्दालमिति लाङ्गलस्याप्युपलक्षणम् । दर्शयेति bhaaryaaputrshitmaatmaanmityrthH| "गतिबुद्धि-"| इत्यादिना द्विकर्मकत्वम् । यदि दर्शयसि तदा किञ्चिदवाप्स्यसीत्यर्थः । किञ्चिदिति स्वभाग्यहान्यपेक्षयोक्तम् ॥ 31 ॥ स इति । दुश्छदाम् अति । / अशून्यं कार्यमित्यस्यायमर्थः-युप्माभिरञोपविश्य रक्षणीयमिति ॥ 25 ॥ 26 ॥ तत इति । अस्य रामस्य ॥ 27 ॥ तत इति । कृपणेभ्यः भूरि दापयेति शेषः ॥ 28 ॥ तत्रेति । तत्र तस्मिन् काले देशे च पिङ्गलः पिङ्गलवर्णः, गायः तदंश्यः, क्षतवृत्तिःक्षतेन खननेन लब्धकन्दमूलादिना वृत्तिर्जीवनं यस्य स तथोक्तः । फालकुदाल लाङ्गली फालं द्वैधीकरणसाधनं कुठारादि, कुडालः खननसाधनं खनित्रम् । लाङ्गलं हलाकारः कर्षणसाधनभूतो दण्डविशेषः, तद्वान ॥ 29 ॥ 30 ॥ राममिति । 1 सभार्यपुत्रमात्मानमिति शेषः । दर्शयेति द्विकर्मकम् । यदि दर्शयसि तदा सर्वथा किनिदवाप्स्यसि ॥ 31 ॥ स इति । दुश्छदामतिजीर्णत्वादाच्छादयितुमशक्यां यत्र । 1 ॥ 120 सत्य-मम यदि राम दर्शयसि तहि किविदवास्यसे इत्यन्वयः । अनेन विजयस्य भार्या साहित्येन राम प्रति गमनं द्योयते । अत एव " ततः समाखिजटः " इत्युक्तिस्सङ्गच्छते । यद्वा दर्शय स्वात्मानमिति शेषः । आगामियापक नुसत्रय परिडियते ॥ 31 ॥ दुश्छदा दुःसन छादपितुं योग्याम् ॥ 12 ॥ H For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir जीर्णत्वादाच्छादयितुमशक्याम । raamdrshnaarthmaacchaadnytnH| यत्र यन्मार्गाश्रितवीथ्याम् ॥ 32 ॥ भृग्वगिरेति । भगिनत्यत्र अकारान्तत्वमार्यम् ॥ 33 ॥ स इत्यादि । प्रत्यशास्त्र क्त्ताक्स्स्येत्य्र्थ्ः॥34॥ तमिति । परिहाससमन्वितं लीलास्मितसमन्वितम्, बहुकुटुम्बिनो दरिद्रस्य अस्य कियती धनाशेति जिज्ञासया सस्मित इत्य्र्थ्ः॥35॥ गवामिति । अनेकगोसहस्राणां मध्ये एकमपि सहस्रं न विश्राणितमित्यर्थः । यद्वा असङ्खचातानां गवां । भृग्वङ्गिरसमं दीप्त्या त्रिजट जनसंसदि । आ पञ्चमायाः कक्ष्यायाः नैनं कश्चिदवारयत् ॥ 33 ॥ स राजपुत्र मासाद्य त्रिजटो वाक्यमब्रवीत् । निर्द्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः । उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ 34 ॥ तमुवाच ततो रामः परिहाससमन्वितम् ॥ 35 ॥ गवां सहस्रमप्येक न तु विश्राणितं मया । परिक्षिपसि दण्डेन यावत्तावदवास्यसि ॥ 36 ॥ स शार्टी त्वरितः कट्यां सम्भ्रान्तः परिवेष्टय ताम् । आविष्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥ 37 ॥ स तीर्खा सरयूपारं दण्डस्तस्य कराच्युतः । गोबजे बहुसाहस्र पपातो क्स्स्न्न्स्न्निधौ॥38॥ तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात् । आनयामास ता गोपैस्त्रिजटायाश्रमं प्र्ति॥39॥ मध्ये एकमपि सहस्रं मया न विश्राणितं न दत्तम् । tubhymitishessH| अपितु दण्डेन यावत्परिक्षिपसि गवाकीर्णे यावन्तं देशं परिक्षिपसि तावदवा प्स्यासि, तावद्देशस्थं गोजातमवाप्स्यसीत्यर्थः । एकं गोसहस्रमात्रं न दत्तम् अन्यत् सर्व दत्तमिति नार्थ्ः। 'बहुसाहने' इत्यादि वक्ष्यमाणेन विरोधात अपिशब्दास्वारस्याच ॥ 36 ॥ स शाटीमिति । कटयां परिवेष्टनं ब्लोत्त्म्भ्नाय्। आविध्य भ्रामयित्वा । सर्वप्राणेन srvshtyaa। "शक्तिः पराकमः प्राणः" इत्यमरः ॥ 37 ॥ स इति । उक्षणसन्निधौ उक्षसन्निधौ "वष्टिभागुरिः" इत्यादिरीत्या अकारान्तत्वम् ॥ 38 ॥ तमिति । आ तस्मा रामनिवेशनं यत्र यस्मिन् पथि रामनिवेशनं प्राप्यते तादृशं पन्धानमास्थाय प्रातिष्ठत प्रस्थितवान् ॥ 32 ॥ भूग्विति । दीप्त्या ब्रह्मवर्चसेन ॥ 33 ॥ निर्द्धन इति । प्रत्यवेक्षस्व मयि कृपां कुरु ॥ 34 ॥ तमिति । परिहाससमन्वितं लीलास्मितान्वितम् ॥ 35 ॥ गवामिति । गयामसङ्ख्यातानां गवां मध्ये एकमपि सहस्रं मया न विश्राणितं न दत्तम् । अतो दण्डेन यावत्परिक्षिपसि गवाकीर्ण यावन्तं देशं परिक्षिपसि परिगृहासि तावत् तावडेशस्थंगोजातमवाप्स्यसीत्यर्थः । ब्राह्मणाना मोग्रहण चापल्यप्रदर्शनार्थमेवरीत्या भगवतोक्तमिति भाव्ः॥36॥ स इति। तो शाटीं सम्भ्रान्तःसन्तुष्टः स्न्। आविध्यभ्रामायित्वा । वेगित: त्व्रित्ः। सर्वप्राणेन srvshktyaa। चिक्षेप मुक्तवान ॥ 37 ॥ स इति । सः दण्डः । सरयूपारं सरयूतीरम् । तीर्जा प्राप्य उक्षाणसन्निधौ वृषसन्निधौ ॥ 38 ॥ तमिति । आ तस्मादित्यभिविधावाकारः, ताः For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 121 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दित्यत्राभिविधिवाचकस्याङः सरयूतटादित्यनेन सम्बन्धः । आनयामास नाय्यामासेत्य्र्थ्ः॥ 39 ॥ उवाचेति । परिहासो ह्ययं मम अयं दण्डक्षेपणप्रचोदना । परिहासः विनोदार्थ इत्यर्थः ॥ 40 ॥ परिहासमेव विवृणोति - इदमिति । तेजः बलम् । दुरत्ययं nirtishymityrthH| यद्वा जिज्ञासितुं ज्ञातुमित्यर्थः । यद्वा उवाच च ततो रामः तं गार्ग्यमभिसान्त्वयन् । मन्युर्न खलु कर्त्तव्यः परिहासो ह्ययं मम ॥ 40 ॥ इदं हि तेजस्तव यद्दुरत्ययं तदेव जिज्ञासितुमिच्छता मया । इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति ॥ 41 ॥ ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा धनं हि यद्यन्मम विप्रकारणात् । भवत्सु सम्यक् प्रतिपादनेन तन्मया जिंतं प्रीतियशस्करं भवेत् ॥ 42 ॥ ततः सभार्यत्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः । यशोबलप्रीति सुखोपबृंहिणीस्तदाशिषः प्रत्यवदन्महात्मनः ॥ 43 ॥ स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मबलैरुपार्जितम् । नियोजयामास सुहृज्जने चिराद्यथार्हसम्मानवचः प्रचोदितः ॥ 44 ॥ जिज्ञासितुं मीमांसितुम् । "मानेर्जिज्ञासायाम् " इति मीमांसार्थे जिज्ञासाशब्दप्रयोगात् । इममर्थ दण्डप्रक्षेपणरूपम् । अपरं किञ्चिव्यवस्यति अभि टपतिचेत् तदृणीष्व ॥ 41 ॥ इदं च पूर्ववन्न परिहासरूपमित्याह ब्रवीमीति । यन्त्रणा निरोध इत्य्र्थ्ः। मम यद्यद्धनमस्ति तत्सर्वं विप्रकारणात् विप्रार्थमेव आर्जितम्, भवत्सु भवादृशेषु विप्रेषु । सम्यक् करणत्रयपूर्वकम् प्रदानेन मम प्रीतियशस्करं भवेत् ॥ 42 ॥ तत इति । मोदित इत्यनेन गोभ्योन्यन्नापेक्षित वानित्यवगम्यते । उपबृंहणीः वर्द्धनीः । तदा गमनकाले । महात्मनः रामस्य ॥ 43 ॥ स इति । धर्मबलैः धर्मप्रयुक्तपराक्रमैः । नियोजयामास प्रति गाः त्रिजटाय त्रिजटस्य ॥ 39 ॥ उवाचेति । परिहासोप्ययं दण्डपरिक्षेपणवचनरूपोऽयं विनोदार्थ इत्यर्थः ॥ 40 ॥ इदमिति । इदं तेजः शक्तिः अतिवृद्धस्यापि । सतस्तव जिज्ञासितुं ज्ञातुमित्यर्थः । इममर्थ दण्डप्रक्षेपणरूपार्थमुद्दिश्य प्रचोदितोस, अपरं गोभ्योऽन्यत् किमपि वरितुं व्यवस्यति चेत वृणीष्व ॥ 41 ॥ इदं वचनं नोपचारमात्रमित्याह ब्रवीमीति । यन्त्रणा इतोप्यधिकवरस्य वरणे सङ्कोचः, ते तव । नास्ति मास्तु । कुतः ? मम यद्यद्धनं तद्विप्रकारणात् विप्रप्रयोजन सम्पादनार्थम् कथं तथात्वमत आह-भवत्सु भवादृशेषु सम्यक् प्रतिपादनेन परिपूर्णप्रदानेन हेतुना मया आर्जितं धनं मे मीतियशस्करं प्रीतिकरं यशस्करं च भवेत् ॥ 42 ॥ तत ॥ 122 ॥ इति । यशोवलप्रीतिसुखोपबृंहणीः यशःप्रभृतीनां विवर्द्धनीः । तदाशिषः तस्य रामस्य आशिषः ॥ 43 ॥ स चेति । धर्मबलैः धर्मप्रयुक्तपराक्रमैः । यथार्हसम्मानवचः 1 sa0 [समार्थः भार्यासहितः । यद्वा आशिषः प्रत्यवदत् । ततः गेहगमनानन्तरं समार्थो मुदितः हृष्टोऽभूदित्यन्वयः । अतः समार्थ इति नानुपपन्नम् ॥ 43 ॥ For Private And Personal Use Only TI.a.kAM. sa0 32
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir पादयामास । सुहृज्जने विषये य्थाईस्म्मान्व्च्ःप्र्चोदित्ः। आहिताग्न्यादित्वानिष्ठायाः परनिपातः । तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थः 2 ॥ 43 ॥ द्विज इति । द्विजः ब्राह्मणः । सुहृत् द्विजवाभावेपि सुहृत् । द्विजत्वसुहत्त्वाभावेपि भृत्यजनः, तथात्वाभावेपि दरिदभिक्षाचरणः । भिक्षां चरतीति भिक्षाचरणः । "कृत्यल्युटो बहुलम्" इति कर्तरिल्युट् । कर्मधारयसमासः । तत्र तेषु मध्ये । कश्चिदपि य्थाईस्म्मान्न्दान्। द्विजः सुहृद्धृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च योऽभवत् । न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदान सम्भ्रमैः ॥ 45 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वात्रिंशः सर्गः ॥ 32 ॥ दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु । जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ 1 ॥ ततो गृहीते दुष्प्रेक्षे त्वशो भेतां तदायुधे । मालादामभिराबद्धे सीतया समलंकृते ॥ 2 ॥ ततः प्रासादहाणि विमानशिखराणि च । अधि रुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ 3 ॥ सम्भ्रमैः सम्भ्रमस्त्वरा । "आरम्भः सम्भ्रमस्त्वरा" इत्यमरः । न तर्पितो न बभूव । त्वरया क्रियमाणैरपि सम्मानदानः सर्वेपि तर्पिता बभूवु रित्यर्थः ॥ 45 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ 32 ॥ पूर्व पित्रानुज्ञातोऽपि सीतालक्ष्मणयोरनुज्ञापनाय पुनः रामो दशरथसमीपं गच्छति-दत्त्वेत्यादि ॥ 1 ॥ तत इति । तदायुधे तयोरायुधे, धनुषी इति यावत् । खड्गादीनामप्युपलक्षणमेतत् । मालादामभिः मालानिचयरित्यर्थः । अलंकृते चन्दनादिभिरलंकृते ॥ 2 ॥ तत इति । प्रासादहाणि प्रासादो देवतानां भूभुजां चावासः, हाणि धनिना मन्दिराणि । "हादिनिनां वासः प्रासादो देवभूभुजाम्" इत्यमरः । विमानशिखराणि विमानं सप्तभूमि । प्रचोदितः तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थः ॥ 44 ॥ द्विज इति । दरिद्रभिक्षाचरणः दरिद्रस्सन भिक्स्साच्र्न्न्ः॥ 45 ॥ इति श्रीमहेश्वरतीर्थविरचितायो। श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां द्वात्रिंशः सर्गः ॥ 32 ॥ 1 ॥ तत इति । तदायुधे तयोरसाधारणायुधे, धनुषी इत्यर्थः । खद्रादीनामप्यु पलक्षणमेतत । मालादामभिः मालानिचयैः । समलंकृते च्न्द्नादिभिः॥2॥ तत इति । प्रासादहाणि प्रासादाः देवानां भभुजां चावासाः, हाणि धनिना For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. सहितं सद्म" विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि" इति वैज्य्न्ती। उदासीनः निरुत्सुका, निर्विण्ण इति यावत् ॥ 3 ॥ नहीति । तस्मात् रथ्याटी .a.kA ॥ 122 ॥ शिगमनस्याशक्यत्वात् । प्रासादानितिपाठः । प्रासादादितिपाठे ल्यब्लोपे पञ्चमी क्लिष्टा ॥ 4 ॥ दीनत्वे हेतुमाह-पदातिमित्यादिना ॥ 5 ॥ यमिति । न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः । आरुह्य तस्मात् प्रासादान दीनाः पश्यन्ति राघवम् ॥ 4 ॥ पदातिं वर्जितच्छवं रामं दृष्ट्वा तदा ज्ञाः। ऊचुर्बहुविधा वाचः shokophtcetsH॥5|| यं यान्तमनुयाति स्म चतुरङ्गबलं महत् । तमेकं सीतया सार्द्धमनुयाति स्म ल्क्स्स्म्न्न्ः॥6॥ ऐश्वर्यस्यरसज्ञस्सन कामिनां चैव काम्द्ः। नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥ 7 ॥ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि । तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ 8 ॥ अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम् । वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्ण ताम् ॥ 9 ॥ अद्य नूनं दशरथः सत्त्वमाविश्य भाषते । न हिराजा प्रियं पुत्रं विवासयितुमिच्छति ॥ 10 ॥ एक मुख्यम् ॥ 6 ॥ ऐश्वर्यस्यति । रसज्ञः सङ्घहसुखज्ञः । कामिनाम् अर्थकाशिणां कामदःअभीष्टधनप्रदः । अनृतम् अनृतवचनम् । कर्तुं धर्मगौरवात् पितृशुश्रूषणवचनकरणविधेयत्वादिरूपधर्मविषयकबहुमानात् ॥ 7-9 ॥ अद्येति । सत्त्वं जन्तुं "सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । पिशाचमिति यावत् । मन्दिराणि विमानशिखराणि । विमानं सप्तभूमिक स्द्म्। उदासीनः निरुत्सुकः, व्यलोकयत् । राममिति शेषः ॥ 3 ॥ न हीति । तस्मात् बहुजनाकुलत्वे रथ्यायां । गन्तुमशक्यत्वात । आरुह्य प्रासादानारुह्य प्रासादात्प्रासादारोहणरूपोपायादेव पश्यन्ति । प्रासादानिति वा पाठः ॥ 4 ॥ दीनत्वे हेतुमाह-पदातिमिति ॥ 5 ॥ ता पवाह यमिति ॥ 6 ॥ ऐश्वर्यस्येति । रसज्ञःविषयानुभवचतुरः, पितरम् अनृतम् अनृतवचनयुक्तं कर्तुम् । वचनं धर्मगौरवादितिपाठे-बचनं पितृवचनम् । अनृतं कर्तुम् । धर्मगौरवात पितृवचनकरणरूपधर्मविषयकबहुमानात । / 7-9 ॥ अद्येति । अद्य प्रयाणानुमत्यर्थदर्शनसमय इत्यर्थः । सत्वं जन्तुम, पिशाचमिति यावत् । आविश्य। L स-सच्चं साधुगुणम् । आविश्य आलम्ब्य । भाषते नवन गच्छति, रामं प्रीति शेषः । कुत इत्यत आह-न हीति । यद्वा सच्च कैकय्यादिरूपपिशाचम् । आविश्वालम्ब्य भाषते वनं गन्हेति, न प्रकृतितः । कुत हत्यत आह नहीति । " सर्च गुणे पिशाचादौ" इति विश्वः ॥ 10 ॥ For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Avizya प्राप्य ॥ 10 ॥ निगुर्णस्यापीति । वृत्तन केवलं चरित्रमात्रेण । " वृत्तं पद्ये चरित्रे च" इत्यमरः । वृत्तेन केवलमित्युक्तिः दानमानादौ विद्य मानेपि चरित्रप्राधान्यात् ॥ 11 ॥ आनृशंस्यमिति । आनृशंस्यम् अहिंसकत्वम् । अनुक्रोशो दया "कृपा दयानुकम्पा स्यादनुक्रोशः " इत्यमरः । दमः इन्द्रियनिग्रहः । शमः चित्तप्रशान्तिः । " शमश्चित्तप्रशान्तिः स्यादम इन्द्रियनिग्रहे " इति निर्वचनात् ॥ 12 ॥ तस्मादिति । तस्मात् पाडण्य निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् । किंपुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ 11 ॥ आनृशंस्य मनुक्रोशः श्रुतं शीलं दमः शमः । राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ 12 ॥ तस्मात्तस्योपघातेन प्रजाः परम पीडिताः । औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ 13 ॥ पीडया पीडितं सर्व जगदस्य जगत्पतेः । मूलस्ये वोपघातेन वृक्षः पुष्पफलोपगः ॥ 14 ॥ मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः । पुष्पं फलं च पत्रं च शाखाश्चास्ये तरे जनाः ॥ 15 ॥ ते लक्ष्मण इव क्षिप्रं सपत्न्यः shbaandhvaaH। गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ 16 ॥ युक्तत्वात् । तस्य रामस्य । उपघातेन हिंसनेन । औदकानि उदकजीवनानि । शैषिकोऽण् ॥ 13 ॥ पीडयेति । अस्य जगत्पतेः रामस्य । पीडया विवा स्न्रूप्या। पुष्पफलैरुपगमो यस्य स पुष्पफलोपगो वृक्ष इव" अन्येष्वपि दृश्यते " इतिडप्रत्ययः ॥ 14 ॥ मूलमिति । मनुष्याणां प्राणिनाम् । | उपलक्षणमेतत् । धर्म एव सारो यस्य सः धर्मसारः ॥ 15 ॥ त इति । ते वयं सपत्न्यः स्प्त्नीकाः। समासान्तविधेरनित्यत्वेन "नघृतश्च" इति कबभावः । येन प्राप्य भाषते ॥ 10 ॥ निर्गुणस्येति । वृत्तेन केवलं चरित्रमात्रेण । पूर्वश्लोकपूर्वार्द्धमर्धान्तरेण व्याख्यायते अद्येति । अद्य वनगमनानुमतिसमये । सत्त्वं सत्त्वगुणम् । आविश्य प्राप्य । भाषते त्वया वनं न गन्तव्यमिति राजा रामं वदिष्यतीत्यर्थः । कुतः 1 नहि राजेति सार्धेन । अन्पत्समानम् ॥ 11 ॥ वृत्तमेवाह-आनृशंस्यमिति । आनृशंस्यम् अहिंसकत्वम् । अनुक्रोशो दया । श्रुतम् अनुष्ठानपर्यवसायिशास्त्राध्ययनम् अत एव शीलं सत्स्वभावः, दमः इन्द्रियनिग्रहः । शमः चित्तमशान्तिः ॥ 12 ॥ तस्मादिति । यस्मात्सर्वोत्तमः सकलकल्याणगुणाभिरामो रामः तस्मात् तस्य उपघातेन ईषद्धिंसनेन परमपीडिताः ॥ 13 ॥ किच जगत्पालकत्वजगज्जनकत्वादपि तस्योपघातेन जगत्पीडितमित्याह- पीडयेत्यादिश्लोकद्वयेन । पुष्पफलोपगः पुष्पफलान्युपगच्छति प्राप्नोतीति तथा पुष्पफलसमेत इत्यर्थः । मनुष्याणामित्युपलक्षणम् प्राणिमात्रस्येत्यर्थः । धर्मसार: धर्म एवान्तस्सारो यस्य स तथोक्तः ॥ 14 ॥ 15 ॥ यदेवमतः, त इति ये रामोपघातमसहमानाः ते वयं सपत्न्यः सपत्नीकाः । yena For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.kAM. sa033 बा.रा.भ. 1मार्गेणगच्छति तेनेति shessH॥16॥ उद्यानानीति । उद्यानानि राजाहोद्यानसदृशकीडावनानि । एकदुःखसुखाः स्मान्सुख्दुःखाः॥ 17 ॥ समुद्धृतनिधा ॥ 123 ॥ नानीत्यादि। समुद्धृतनिधानानि सम्यगुद्धृतनिक्षेपाणि । परिध्वस्ताजिराणि भन्नाङ्गणानि "अङ्गणं चत्वराजिरे" इत्य्म्र्ः। उपात्तधनधान्यानि अब धन शब्देन गवादिकं निक्षिप्तभूषणनिष्कादिकं चोच्यते । साराणि शय्यासनादीनि । दैवतैः गृह्दैव्तैः। उद्विले उद्भिन्नबिलैः । उदकम् उदकसेचनम् । उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च । एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ 17 ॥ समुद्धृतनिधा नानि परिध्वस्ताजिराणि च । उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥ 18 ॥ रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः । मूषकैः परिधावद्भिद्विलैरावृतानि च ॥ 19 ॥ अपेतोदकधूमानि हीनसंमार्जनानि च । प्रणष्टुबलिकर्मेज्या मन्त्रहोमजपानि c॥20॥ दुष्कालेनेव भनानि भिन्नभाजनवन्ति च । अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रति पद्यताम् ॥ 21 ॥ वनं नगरमेवास्तु येन गच्छति राघवः । अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ॥ 22 ॥ बिलानि दंष्ट्रिणः सर्वे सानूनि मृग्प्क्स्सिन्न्ः। त्यजन्त्यस्मद्भयाद्रीता गजाः सिंहा वनान्यपि ॥ 23 ॥ अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥ 24 ॥ हीनसम्मार्जनानि सम्मानहीनानि । दुष्कालेन क्षामक्षोभयुक्तकालेन । भाजनं भाण्डादि ॥ 18-21 ॥ वनमिति । येन वनेन हेतुना ॥ 22 ॥ बिला नीति । दंष्ट्रिणः सर्पाद्याः । अस्मद्भयात् अस्मत्प्रयुक्तभयहेतोः ॥ 23 ॥ अस्मत्त्यक्तमिति । अस्माभिस्त्यक्तं पुरम्, सेव्यमानं वनमित्यर्थसिद्धम् । अत्र मार्गेणेति शेषः ॥ 16 ॥ एकदुःखसखाः समानसुखदुःखाः ॥ 17 ॥ समुद्धृतेत्यादि । निधानानि निक्षेपाणि । परिध्वस्ताजिराणि भन्नाङ्गणानि । उपात्तधन धान्यानि, अब धनशब्देन गवादिकमनिक्षिप्तभूषणनिष्कादिकं चोच्यते ॥ 18 ॥ उद्विले उद्भिनबिलेः ॥ 19 ॥ 20 ॥ दुष्कालेन मराजक्षोभयुक्तकालेन ॥ 21 ॥ वनमिति । येन बनेन हेतुना ॥ 22 ॥ बिलानीति । दंद्रिणः सर्पाः । सानूनि पर्वतप्रस्ताः ॥ 23 ॥ अस्मत्यक्तमिति । अत्यक्तम्, पुरमिति शेषः । 17. सेव्यमानम् अस्माभिराश्रयमाणम्, वनमितिशेषः । अत्र कर्तारः पूर्वोक्तगजसिंहादयः ॥ 24 ॥ svaami // 123 // For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्त्तारः पूर्वोक्तदंद्रयादयः ॥ 24 ॥ तृणेति । तृणमांसफलादानां तृणादाः हरिणादयः, मांसादाः व्याघ्रादयः, फलादाः वायसादयः । व्यालमृगद्विजम् व्यालाः क्रूराः मृगद्विजाः यस्मिंस्तादृशं देशम् । इदमेव नगरं तादृशं भविष्यतीति भावः । निर्वृताः सुखिताः ॥ 25 ॥ इतीति । श्रुत्वा अवस्थितस्येति तृणमां सफलादानां देशं व्यालमृगद्विजम् । प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः । राघवेण वने सर्वे सह वत्स्याम निर्वृताः ॥ 25 ॥ इत्येवं विविधा वाचो नानाजनसमीरिताः । शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥ 26 ॥ स तु वेश्म पितुर्द्वरात कैलासशिखरप्रभम् । अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ 27 ॥ विनीतवीरपुरुषं प्रविश्य तु नृपालयम् । ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ 28 ॥ प्रतीक्षमाणोऽपि जन तदार्तमनार्तरूपः प्र्ह्स्न्निवाथ्। जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवञ्चिकीर्षुः ॥ 29 ॥ तत्पूर्वमेवाको महात्मा रामो गमिष्यन् वनमार्त्तरूपम् । व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ॥ 30 ॥ पितुर्निदेशेन तु धर्मवत्सलो वनप्रदेशे कृतबुद्धिनिश्चयः । स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदय स्वागमनं नृपाय मे ॥ 31 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ 33 ॥ | शेषः । न विचक्रे न विकारं प्राप ॥ 26-28 ॥ प्रतीक्षमाण इति । निदेशं नियोगम् ॥ 29 ॥ तत्पूर्वमिति । तत्पूर्वे तत्प्रथमम् । महात्मा महाधैर्यः । प्रतिहार णार्थं स्वागमननिवेदनार्थम् ॥30॥ पितुरिति । अस्यान्ते इतिकरणं द्रष्टव्यम् ॥ 31 ॥ इति श्रीगो0 श्रीरा0पीता * अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ 33 ॥ नृणेति । नृणमांसफलादानां देशं व्यालमृगद्विजम् । व्यालमृगाः द्विजाः मुनयो यस्मिन् स तयोक्तः, देशं वनम् । तृणमसफलादानान् पशुव्यालमृगद्विजानिति । पाठे तृणमांसफलानाम् आदानम् एभ्यो वनदेशेभ्यः ते तथा । पशुव्यालमृगद्विजान् पश्वादयश्च येषु ते तथोक्ताः ॥ 25 ॥ इतीति । न विचक्रे विकारं न प्रापितवान् 1 / / 26-28 ॥ प्रतीक्षमाण इति । आर्त विन्नम् । निदेशं नियोगम् ॥ 29 ॥ तत्पूर्वमिति । तत्पूर्व तदारभ्य । आर्तरूपं दुःखरूपम् । महात्मा महाधैर्यः । पितुः प्रतिहर णार्थे स्वागमननिवेदनार्थे सुमन्त्रं प्रेक्ष्य तत्प्रतीक्षां कृत्वा व्यतिष्ठत ॥ 30 ॥ 31 ॥ इति श्रीमहे0 श्रीरामायण0 अयोध्याकाण्डव्याख्यायां त्रयस्त्रिंशः सर्गः ॥ 33 ॥ विषम0 - पूर्व सः स्वाकारणार्यागमनकालः पूर्वो यस्यार्तरूपत्ववतः तादृशं तदारम्पार्तरूपं सुमन्त्रं प्रेक्ष्य । व्यतिष्ठत द्वार्येवेति शेषः ॥30॥ sa0-कृतबुद्धेः शिक्षितबुद्धेः निश्चय इव निश्चयो यस्य स तथा 31 ॥ For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. // 124 // sa034 पूर्वसर्गान्तोक्तमर्थ वक्ष्यमाणसङ्घटनार्थ सङ्घहेण दर्शयति-तत इति । विशेषणैनिर्विकारत्वं सूच्यते |निरुद्र्ः तनुमध्य इत्यर्थः ॥ 1 ॥ 2 ॥ उप्र्क्त्मिति। उपटी .a.kA. ततः कमलपत्राक्षः श्यामो निरुदरो महान् । उवाच रामस्तं मूतं पितुराख्याहि मामिति ॥ 1 ॥ स रामप्रेषितः क्षिप्रं स्न्ताप्क्लुस्सेन्द्रिय्ः। प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ॥ 2 ॥ उपरक्तमिवादित्यं भस्मच्छन्नमिवा नलम् । तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ 3 ॥ आलोक्य तु महाप्राज्ञः परमाकुलचेतसम् । राममेवानु शोचन्तं मूतः प्राञ्जलिरासदत् ॥ 4 ॥ तं वर्द्धयित्वा राजानं मूतः पूर्वं जयाशिषा । भयविक्लवया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥ 5 ॥ अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः । ब्राह्मणेभ्यो धनं दत्त्वा सर्व चैवोपजीविनाम् ॥ 6 ॥ स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः । सर्वान सुहृद आप्टच्छय त्वामिदानी दिदृक्षते ॥ 7 ॥ गमिष्यति महारण्यं तं पश्य ज्ग्तीप्ते। वृतं राजगुणैः सर्वेरादित्यमिव रश्मिभिः ॥8॥s सत्यवादी धर्मात्मा गाम्भीर्यात्साग्रोप्म्ः। आकाश इव निष्पको नरेन्द्रः प्रत्युवाच तम् ॥ 9 ॥ सुमन्त्रानय मे दारान् ये केचिदिह मामकाः । दारैः परिवृतः सर्वेष्टुमिच्छामि धार्मिकम् ॥ 10 ॥ रक्त राहुप्रस्तम् । विशेषणान्तरकथनार्थ punrpshydityuktiH||3||4||त्मिति। भयविकृवया भयेन कात्र्या। दुःखितोऽयं किंवदेत् इतिभयम् अतएव मन्दया ॥5॥अय्मित्यादि । सवै गृहोपकरणादिकम् ॥ 6-8 ॥ स इति। निष्पङ्कः nirlepH॥9॥10॥ tata iti / निरुदरः तनुमध्यः ॥ 1 ॥ 2 ॥ उपरक्तमिति । उपरक्तं राहुप्रस्तम् । कीदृशं ददशेत्यपेक्षायामीहशमपश्यतदिति प्रदर्शनार्थ पुनदर्शनक्रियाप्रयोगः VIR ॥ आलोक्येति । राममेवानु राममुद्दिश्य ॥ 4 ॥ तमिति । बर्द्धयित्वा सम्पूज्य । भयविकवयेति रामो धनप्रयाणोयुक्त इति राज्ञे कथं निवेदयिष्यामीति ॥ भयेन विलवा कातरा यस्यास्सा तथोक्ता । अश्लक्ष्णमिति छेदः ॥ 6-8 ॥ स सत्यवादीति । सत्यवादी दशरथः ॥ 9 ॥ सुमन्वेति । इह मद्वेश्मनि ये केचन स-निदरः अल्पोदरः " तनुत्वेऽखिलं मरम् " इत्युक्तेः । निस्सन्देह इति वा । " उदर संशयः प्रोक्तः परिनिष्ठा तु निश्चयः " इत्यभिधानात् । पूर्वमागमनमामन्त्रयस्वेत्युक्तम । इदानी तु मामाख्याहीत्युक्ते " मैदः । यदा मां सीतामागतामाख्याहीत्यर्थः । उपलक्षणया लक्ष्मणं च ॥1॥हे सुमन्त्र सु शोभनो मन्त्रो गुप्तभाषणं यस्य स तथा तत्सम्बुद्धिः । भनेनाप्तवं योतयति । मे दारान् कौसल्यान, राव मातृत्वेन मुख्यत्वात्सलत उत्कृष्योक्तिः । ये च मामका दाराः तदतिरिक्ताः तानानयेति योजना । पक्षद्रयेपि न मे इत्यधिकम् । द्वितीये पक्षे कौसल्या परिवार्येत्युत्तरमन्यानुकूल्यं ceti beyam ॥ 10 // For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmander पासोन्तःपुरमिति । ह्वयति आह्वयति ॥ 11 ॥ 12 ॥ अर्द्धसप्तशता इति । अर्द्धसप्तशताःअर्द्ध सप्तशतस्येति विग्रहः । "अदै नपुंसकम्" इति समासः । ताम्र लोचनाः सदा रामविवासननिमित्तरोदनादिति भाव्ः॥13-15॥ स इति । उत्पपात उदतिष्ठत् ॥ 16 ॥ स इति । अभिदुद्राव अभिमुखमाजगाम ॥ 17 ॥ सोन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् । आर्याह्वयति वो राजा गम्यतां तत्र मा चिरम् ॥ 17 ॥ एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया । प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ 12 ॥ अर्द्धसप्तशतास्तास्तु प्रमदास्ताम्र लोचनाः । कौसल्या परिवार्याथ शनैर्जग्मुर्धतव्रताः ॥ 13 ॥ आगतेषु च दारेषु समवेक्ष्य महीपतिः । उवाच राजा तं मृतं सुमन्त्रानय मे सुतम् ॥ 14 ॥ स मृतो राममादाय लक्ष्मणं मैथिली तदा । जगामाभिमुखस्तूर्ण सकाशं जगतीपतेः ॥ 15 ॥ स राजा पुत्रमायान्तं दृष्ट्वा दूरात् कृताञ्जलिम् । उत्पपातासनात्तूर्णमातः स्त्रीजनसंवृतः ॥ 16 ॥ सोभिदुद्राव वेगेन रामं दृष्ट्वा विशां प्तिः। तमसंप्राप्य दुःखार्तः पपात भूवि मूञ्छितः ॥ 17 ॥ तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्चमहारथः । विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ 18 ॥ स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि । हाहा रामेति सहसा भूषणध्वनिमूच्छितः ॥ 19 ॥ तं परिष्वज्य बाहुभ्यां तावुभौ राम लक्ष्मणौ । पर्यङ्के सीतया साई रुदन्तः समवेशयन् ॥ 20 ॥ तमिति । अभ्यपतत् उत्थापनार्थमितिभावः । इवशब्द एव्कारार्थ्ः॥ 18 ॥ स्त्रीसहस्रनिनाद इति । भूषणध्वनिभिः मूच्छितःव्याप्तः ॥ 39 ॥ तमिति । मामका दाराः तान् दारान् इहानय ॥ 10 ॥ स इति । अतीत्य आतिवेगेन प्राप्य, हे आर्याः! यः युष्मान् राजा दशरथः हयति आह्वयति ॥ 11 ॥ एवमिति । प्रचक्रमुः गच्छन्ति स्म ॥ 12 ॥ अर्द्धति । अर्धसप्तशताः अर्ध सप्तशतस्येत्येकदेशसमासः । पञ्चाशदधिकशतत्रयसङ्ख्यासययेत्यर्थः । ताम्रलोचनाः, राम वियोगदुःखात् ॥ 13 ॥ समवेक्ष्य, दारानिति शेषः ॥ 14-17 ॥ अभ्यपतव अभ्यागतवान् । विसंज्ञमिव विसंज्ञमेव ॥ 18 ॥ खीसहस्रति । भूस्स्न्न्ध्व्निमून्य्छित्ः। भूषणध्वनिभिर्व्याप्तः । मिश्रित इति पाठे-उरश्शिरस्ताडनादिप्रचलद्भूषणानां ध्वनिभिमिश्रितः ॥ 19 ॥ तमिति । तया सीतया साधतं परिष्वज्य ते बयः For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra www.kabatuth.org Acharya Shri Kalassagarsur Gyarmandie पवास:34 - - - वा.रा.भ. रामलक्ष्मणौ सीतया सार्द्ध तं बाहुभ्यां परिष्वज्य पर्यते smveshynnityrthH||20|| अथेति। मुहूर्तस्येतिपाठे-मुहूत्तेनेत्यर्थः ॥21॥आपृच्छ् इति। TI.a.kAM. कुशलेन चक्षुषेतिशेषः । हेतौ तृतीया वा ॥ 22 ॥ लक्ष्मणमिति । सीता चेति तामप्यनुजानीहीति भावः । तो निवर्तयेत्याशङ्कयाह कारणैरिति । / अथ रामो मुहर्तेन लब्धसंझं महीपतिम् । उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥ 21 ॥ आपच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः । प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ 22 ॥ लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् । कारणैर्बहुभिस्तथ्यैर्वार्यमाणो न चच्छतः ॥ 23 ॥ अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद । लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥ 24 ॥ प्रतीक्षमाणमव्यग्रमनुज्ञा जगतीपतेः । उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ 25 ॥ अहं राघव कैकेय्या वरदानेन मोहितः । अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ॥ 26 ॥ एवमुक्तो नृपतिना रामो धर्मभृतां व्र्ः|प्र्त्युवाचान्य्ज्लिण् कृत्वा पितरं वाक्यकोविदः ॥ 27 ॥ भवान् वर्षसहस्राय टथिव्या नृपते प्तिः। अहं त्वरण्ये वत्स्यामि न मे कार्यत्वयाऽनृतम् ॥ 28 ॥ ंएकारणेः दुःखादिकारणैः । तथ्यैः परमार्थैः । न चेच्छतः अननुगमनमितिशेषः ॥ 23 ॥ अनुजानीहीति । लक्ष्मणं सीतां मां च सर्वान्नः अनुजानी। हीत्य्न्व्य्ः। "त्यदादीनि सवैनित्यम्" ityekshessH॥24|| प्रतीक्षमाणमिति । वनवासाय जगतीपतेः स्वस्थानुज्ञा प्रतीक्षमाणमित्यन्वयः ॥ 25 ॥ अहमिति । मोहितः वञ्चित इत्यर्थः ॥ 26 ॥ 27 ॥ भवानिति । वर्षसहस्राय अनेकवर्षाणीत्यर्थः । मे मह्यम् । अनृतम् अनृतवचनम् ॥ 28 ॥ समवेशयन्नित्यन्वयः ॥ 20 ॥ 21 ॥ आपृच्छ इति । कुशलेन सौम्येन चक्षुषा मामनुगृहाणेत्यर्थः ॥ 22 ॥ ननु लक्ष्मणसीतयोः कुतो वनवासमाप्तिः न असो वरनिर्बन्धस्तयोरत आह कारणैरिति । कारणैः हेतुभिः न चेच्छतः, अत्र स्थातुमिति शेषः ॥ 23 ॥ 24 ॥ प्रतीक्षमाणमिति । वनवासाय जगतीपतेः स्वस्य । अनुज्ञाम् अनुमति प्रतीक्षमाणं प्रार्थयमानम् राजा उवाचेति सम्बन्धः ॥ 25-27 ॥ भवानिति । न मे कार्यस्त्वमानृतः मे मया त्वम् आनृतः ईषदनृतयुक्तोऽपि ॥ 15 ॥ का vi0-मवान् वर्षसहसायुः पृथिव्याः पतिर्भवतु । अतःपरमप्यनेककाल राजा भवेत्यर्थः ॥ सने पते ! पृथिव्याः पतिर्मवान् वर्धसहलायुः बसहसवर्षपर्यन्तं जीक्तिवान् । एतेन बटुकार्ड राज्यकार । यो निगृध राज्यकरण न मयं रोचते इति । मवान् वर्षसहसायुः पृथिव्याः पतिर्भवविति ज्याझ्यानं रामस्य कदाप्यनूतमाधिवाभावादुचरमोके व्यापानबदुपेक्ष्यमित्यप्यसूचितम् ॥ 28 ॥ For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin naveti / प्रतिज्ञान्ते प्रतिज्ञावसाने ॥ 29 ॥ रुदन्निति । मिथः रहसि । कैकेय्या चोद्यमानः अद्यैव प्रस्थापयेति प्रेर्यमाणः ॥ 30 ॥ श्रेयस इति । श्रेयसे पारलौकिकफलाय । वृद्धये ऐहिकफलाय । गच्छस्व गच्छ । अरिष्टं शुभम् " अरिष्टेति शुभाशुभे " इत्यमरः । अकुतोभयं कुतश्चिदपि । नव पञ्च च वर्षाणि वनवासे विहृत्य ते । पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप् ॥ 29 ॥ रुदन्नार्त्तः प्रियं पुत्रं सत्यपाशेन संयतः । कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ 30 ॥ श्रेयसे वृद्धये तात पुनरागमनाय c। गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ 31 ॥ न हि सत्यात्मनस्तात धर्माभिमनसस्तव । विनिवर्त्तयितुं बुद्धिः शक्यते रघुनन्दन ॥ 32 ॥ अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा । एकाहदर्शनेनापि साधु तावच्चराम्य हम् ॥ 33 ॥ मातरं मां च संपश्यन् वसेमामद्य शर्वरीम् । तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥ 34 ॥ दुष्करं क्रियते पुत्र सर्वथा राघव त्वया । मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ॥ 35 ॥ जन्तोर्भयरहितम् ॥ 31 ॥ नेति । सत्यात्मनः सत्यस्वभावस्य । " आत्मा देहे धृतौ जीवे स्वभावे " इति वैजयन्ती । धर्माभिमनसः धर्माभि निविष्टमनसः ॥ 32 ॥ अद्येति । अद्य अस्मिन् दिने इदानीम्, आसन्नामित्यर्थः । साधु सुखं चरामि वसामि ॥ 33 ॥ मातरमिति । साधयिष्यसि गमिष्यसि । काले प्रातःकाले ॥ 34 ॥ दुष्करमिति । मत्प्रियार्थं मम परलोकप्रियार्थमित्यर्थः । अन्यथा उत्तरश्लोकविरोधात् । प्रियान् अभि न कार्य:, तव नरकपातप्रसङ्गादित्याशयः ( कार्यस्त्वमानृतः इति पाठः ) ॥28॥29॥ कैकेय्या मिथः रहसि चोद्यमानः, इदानीमेव रामं प्रेषयेति रहसि चोद्यमान इत्यर्थः ॥ 30 ॥ श्रेयसे परलोकहिताय, बुद्धये इह लोकाभ्युदयाय च । अरिष्टं स्वस्त्ययनं ते अस्तु, अतः अव्यमस्तन अकुतोभयं पन्थानं गच्छस्व ॥ 31 ॥ नहीति । सत्यात्मनः सत्यप्रतिष्ठितस्वभावस्य । धर्माभिमनसः धर्माभिनिविष्टमनसः ॥ 32 ॥ अद्येति । अद्य अस्मिन् दिवसे । इदानीं प्रवृत्तां रजनीम् आवस सर्वथा मा गच्छ किमर्थम् ? एकाहेति । चरामि भोक्ष्यामि तावत् वर्ते च ॥ 33 ॥ साधयिष्यसि गमिष्यसि ॥ 34 ॥ दुष्करमिति । मत्प्रियार्थे मम परलोकहितार्थम् ॥ 35 ॥ sa0 [प्रतिज्ञान्ते चतुर्दशवर्षानन्तरम् । स्वर्गादागत्य स्थितस्य ते पादौ ग्रहीष्यामीत्यभिप्रायः । यथोक्तमत्रैवोत्तरत्र युद्धकाण्डे - "महादेववचः श्रुत्वा राघवस लक्ष्मणः । विमानशिखरस्थस्य प्रणाममकरोत्पितुः " इति । वित्येत्यनेन राक्षसहननादिकं मम विहार इति सूचयति ॥ 29 ॥ For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA.rA.भू. मतवर्गान् ॥ 35 ॥ नेति । छन्नया गूढाभिप्रायया । चलितः स्वाधीनत्वा चलनं प्राप्तः । (छुरितैति पाठान्तरे तु वञ्चित इत्यर्थः । छन्नाग्निकल्पया भस्म ॥ 126 ॥ च्छन्नाङ्गारतुल्यया ॥ 36 ॥ वञ्चनेति । या वञ्चचना सामान्येन प्रतिश्रुतयोर्वरयोर्भरताभिषेचनत्वद्विवासनरूपविशेषपर्यवसायित्वरूपा । मे मया लब्धा । न चैतन्मे प्रियं पुत्र शपे सत्येन राघव । छन्नया चलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया ॥ 36 ॥ वञ्चना या तु लब्धा मेतां त्वं निस्तर्तुमिच्छसि । अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥ 37 ॥ न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठः सुतो मम । अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ 38 ॥ अथ रामस्तथा श्रुत्वा पितुरार्त्तस्य भास्सित्म्। लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ 39 ॥ प्राप्स्यामि यानद्य गुणान को मे श्वस्तान् प्रदा स्यति । उपक्रमणमेवातः सर्वकामैरहं वृणे ॥ 40 ॥ इयं सराष्ट्रा सजना धनधान्यसमाकुला । मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ 41 ॥ वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ॥ 42 ॥ यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया । दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ॥ 43 ॥ तामपि वञ्चनां वृत्तसादिन्या कुठोचिताचारनाशिन्या अनया प्रचोदितस्त्वं निस्तर्तुमिच्छसि समापयितुमिच्छसेइ । अहो ते गुण इति भावः ॥ 37 ॥ नचेति । अपानृतकथम् अपगतासत्यवचनम् ॥ 38 ॥ अथेति । भाषितम् एकादर्शनेनापीत्याद्युक्तम् । दीनः एकाहमपि पितृदर्शन सौख्यं न लब्धमिति दीनः ॥ 39 ॥ तर्पितः सर्वकामैरित्यस्योत्तरमाह - प्राप्स्यामीति । गुणान् गुणविशिष्टाभिमतपदार्थान् सर्वकामैरपक्रमणमेव वृणे, सर्वकामप्रति निधित्वेन अपक्रमणमेव वरय इत्यर्थः ॥ 40 ॥ इयमिति । विसृष्टा त्यक्ता ॥ 41 ॥ वनवासेत्यर्द्धमेकं वाक्यम् ॥ 42 ॥ य इति । अत्र स इत्यध्याहार्यः । नैच्छदिति । छन्नया गूढक्रूराभिप्रायया । चलितः भ्रंशितः, त्वदभिषेकमनोरथ इत्यर्थः ॥ 36 ॥ वञ्चनेति । या वचना सामान्येन प्रतिश्रुतवरयोर्भरताभिषेकत्वद् विवासन विशेषपर्यवसायित्वरूपा, मे मया लब्धा । तां तु तामपि । वृत्तसादिन्या कुलोचितचरित्रनाशिन्या ॥ 37 ॥ नेति । अपानृतकथम् अपगतासत्यवचनं कर्तुमिच्छसीति यत् नैतदाश्वर्यतमम्, यद्यस्मात् मे ज्येष्ठत इति योजना ॥ 38 ॥ 39 ॥ ' तर्पितस्सर्वकामैः' इत्युक्तस्योत्तरमाह-प्राप्स्यामीति । गुणान् अभिमतपदार्थान् सर्वकामैरपक्रमणमेव वृणे सर्वकामप्रतिनिधित्वेन गमनमेव वरय इत्यर्थः ॥ 40-43 / / For Private And Personal Use Only TI.ako sa0 // 126 //
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir I nikhilena सर्वात्मना । अतस्त्वं सत्यः सत्यवचनो भव ॥ 43 ॥ अहमिति । निदेशं शासनं "निदेशश्शासनम्" इत्यमरः । वनचरैः तप स्विभिः॥44॥भ्व् राजा निगृह्य मामित्यस्योत्तरमाह-मा विमर्श इति । मा विमर्शः विचारो माभूत् । आत्मनि मनसि । सुखं प्रियं वा uddishy। राज्यं न कांक्षितम्, अपि तु तव निदेशं तवाज्ञाम् । यथाकर्त्तमेव यथावत् क्र्तुमेवेत्य्र्थ्ः॥45-47॥ त्वामहमिति । अहं त्वां सत्यं स्त्य्युक्त्मिच्छामि॥ अहं निदेशं भवतो यथोक्तमनुपालयन् । चतुर्दश समा वत्स्ये वने वनचरैः सह ॥ 44 ॥ मा विमर्शो वसुमती भर ताय प्रदीयताम् । न हि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम् । यथा निदेशं कर्तु वै तवैव रघुनन्दन ॥ 45 ॥ अपगच्छतु ते दुःखं माभूर्बास्स्प्प्रिप्लुत्ः। न हि क्षुभ्यति दुर्द्धर्षः समुद्रः सरितां पतिः ॥ 46 ॥ नैवाहं राज्य मिच्छामिन सुखं न च मैथिलीम् । नैव सानिमान् कामान् न स्वर्ग नैव जीवितम् ॥ 47 ॥ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ । प्रत्यक्षं तव सत्येन सुकृतेन च teshpe॥48॥ न च शक्यं मया तात स्थातुंक्षणमपि प्रभो । न शोकं धारयस्वैनं न हि मेऽस्ति विपर्ययः ॥ 49 ॥ अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव । मया चोक्तं बजामीति तत्सत्यमनुपालये ॥ 50 ॥ अनृतम् अनृतयुक्तं नेच्छामि । तव प्रत्यक्षं प्रत्यक्षदेवभूतस्य तव सन्निधौ । सत्येन सुकृतेन च । ते तुभ्यं शप इत्यन्वयः । "श्लाघकुस्था -" इत्या दिना चतुर्थी । / 18 ॥न्चेति । स्थातुम् । इह नगर इति शेषः । विपर्ययः स्ण्क्ल्पित्व्न्ग्म्नोद्योग्निवृत्तिः॥49॥ न केवलं त्वदाज्ञापरिपालनार्थ अहमिति । वनचरैः तपस्विभिः । निदेशं शासनम् ॥4॥'भ्व् राजा निगृह्य माम्' इत्यस्योत्तरमाह-मा विमर्श इति । मा विमर्शः विचारो मास्तु । कथमेवमत आह नहीति । आत्मनि मनसि, सुखं प्रियं वा उदिश्य राज्यं न कांक्षितम् अपि तु तव निदेशं तवाज्ञा यथाकर्तु यथावत्कर्तुमेवेत्यर्थः ॥ 45-47 ॥ त्वामहमिति । त्वां सत्यं सत्ययुक्तम् इच्छामि । अनुतम् अनृतयुक्तम् नेच्छामि । तव प्रत्यक्षं प्रत्यक्षदेवभूतस्य तव सनिधो । सत्येन सुकृतेन च ते तुभ्यं शप जरते सम्बन्धः MIn48 ॥ न चेति । विपर्ययः सङ्कल्पितवनगमनोद्योगनिवृत्तिः ॥ 49 ॥ 50 ॥ स-अहंराज्यम् अहङ्कारतवाभिमानिदराज्य, कैलासाधिपस्पमिति यावत् । " महतश्चतुर्मुखात " इति वदभिमान्यभिमानयोरेक्पव्यपदेशः । मुखं वरुणलोकम् "सुखं पुर्या प्रचेतसः" इति विश्वः । पामेदिनी भूलोकम् । कामान् काम्यान् धनादीन् ॥ 17 ॥ सत्यं सत्यभाषिणम् । त्यो नानृतम् अनन्तमाषिणम् । कर्तुमिच्छामि ॥ 48 ॥ ba For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandir vA.rA.bha. meva गच्छामि किन्तु मत्प्रतिज्ञापरिपालनार्थमपीत्याह-अर्थित इति ॥ 50 ॥ मा चेति । उत्कण्ठाम् उत्कलिकाम् " उत्कण्ठोत्कलिके समे" इत्यमरःटी .a.kA. ॥ 12 ॥ शोकातुरतया स्मरणमितियावत् ॥ 51 ॥ पितेति । देवतानामपि दैवतमिति स्मृतम् , किमुत मनुष्याणामिति भावः । देवतमित्येव पिता प्र्म्देव्त्। sa034 मा चोत्कण्ठां कृथा देव वने रस्यामहे वयम् । प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥ 51 ॥ पिता हि दैवतं तात देवतानामपि स्मृतम् । तस्मादैवतमित्येव करिष्यामि पितुर्वचः ॥ 52 ॥ चतुर्दशसु वर्षेषु गतेषु नरसत्तम । पुनर्द्रक्ष्यसि मां प्राप्त सन्तापोऽयं विमुच्यताम् ॥ 53 ॥ येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो ज्ञ्ः। स त्वं पुरुष शार्दूल किमर्थ विक्रियां gtH॥54॥ पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम् । अहं निदेशं भवतोऽनुपालयन वनं गमिष्यामि चिराय सेवितुम् ॥ 55 ॥ मया निसृष्टां भरतो महीमिमा सशैलखण्डां सपुरां सकाननाम् । शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत् ॥ 56 ॥ न मे तथा पार्थिव धीयते मनो महत्सु कामेषुन चात्मनः प्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ 57 ॥ तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम् । न जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा ॥ 5 ॥ मिति मत्वेत्यर्थः ॥ 52 ॥ 53 ॥ येनेति । संस्तम्भनीयः निवृत्तबाष्पः करणीयः ॥ 54 ॥ सद्यःशोकनिवृत्तये पुनःपुनराह-पुरं चेत्यादि । मया । निसृष्टं पुरं च दीयतां मया निसृष्टं राज्यं च दीयतामिति प्र्त्येक्म्न्व्य्ः। सेवितुं न पुनरयेवागन्तुम् ॥ 55 ॥ मयेति । शिवामित्यनेन राज्यस्य दुर्भ रत्वान्न त्यजामीति गम्यते । इदं च स्वेच्छया न करोमि किंतु त्वदनुज्ञयेवेन्याह त्वया यदिति ॥ 56 ॥ नेति । धीयते स्थाप्यते ॥ 57 ॥ तदिति । त्वाम् । मा चेति । उत्कण्ठाम् व्यथाम् ॥ 51-55 ॥ येनेति । त्वयेत्यर्थः ॥ 54 ॥ पुरमिति । केवला कृत्स्ना ॥ 55 ॥ मयेति । त्वया पदुक्तम, कैकेय्या इति shessH। d ॥ 56 // नेति । यथा शिष्टसम्मते तव निदेशे । मे मया । मनो धीयते तथा महत्सु कामेषु प्रिये च न धीयते अतः मत्कृते दुःखं व्यपैत्विति योजना ॥ 57-59 ॥ sa0-महत्सु महामसु विक्ये यथा मनो न दीयते तथा कामेषु विषयेषु राज्यादिषु न दीयते । यथा च आत्मनः तब मम च प्रिये निदेशे आझायाम् । मनो न दीयते न तथा कामेस्स्वित्य्न्व्य्ः। vyapaitu gacchatu For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir N अनृतेन योजयन् सन् राज्यादिकं न वृणीय तव व्रतं यथासत्यं तथास्त्वित्यन्वयः ॥ 58 ॥ मम दुःखं भविष्यतीति त्वया न केष्टव्यमित्याइ-फलानीति । निवृतिः सुखम् ॥ 19 ॥ एवमिति । एवम् uktvntmitishessH| त्वग्दाहोत्पादकः शोकः । दुःखम् अन्तर्व्यथोत्पादकम् । न चिचेष्ट न चेष्टते स्म ॥ 6 ॥ फलानि मूलानि च भक्षयन वने गिरीश्च पश्यन् सरितःसरांसि च । वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः॥59॥ एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च ताम्यमानः । आलिङ्गय पुत्रं सुविनष्टसंज्ञो मोहं गतो नैव चिचेष्ट किंचित् ॥ 6 ॥ देव्यस्ततः संरुरुदुः समेतास्तां वर्जयित्वा नरदेवपत्नीम् । रुदन सुमन्त्रोपि जगाम मूर्छा हाहाकृतं तत्र बभूव सर्वम् ॥ 6 ॥ इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥ 34 ॥ ततो निर्द्धय सहसा शिरो निश्वस्य चासकृत् । पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य च ॥ 1 ॥ लोचने कोपसंरक्ते वर्ण पूर्वाचितं जहत् । कोपाभिभूतः सहसा सन्तापमशुभं गतः ॥2॥म्न्ः समीक्षमाणश्च सूतो दश रथस्य स्ः। कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ॥ 3 ॥ देव्य इति। तां 'राम तस्मादितः शीघ्रं वनं गन्तुं त्वमर्हसि' इत्याद्युक्तक्रौर्ययुक्तां कैकेयीम् । हाहाकृतं हाहाशब्दस्य कृतं करणं य्स्मिण्स्त्त्त्था। सर्व परिचा रकादि जनजातम् ॥ 6 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ 34 ॥ सुमन्त्रस्य कैकेयीविषयकोपानुभावं दर्शयति-तत इत्यादि । कटकटाप्य कटकटाशब्दयुक्तान् कृत्वा । कटकटाशब्दात् "तत्करोति" इति ण्यन्ताल्ल्यप् ॥ 1 ॥ कोपस रक्ते kRtvtishessH। वर्ण देह्कान्तिम्|पूर्वाचित्ण् पूर्वाभ्य्स्त्म्,स्वाभाविक्मित्य्र्थ्ः। जहत् त्यजन्,कोपरक्ताङ्ग इत्य्र्थ्ः। अशुभं तीब्रमित्यर्थः । मनः समीक्ष एवमिति । शोकः बाष्पः त्वग्दाहोत्पादकः । दुःखम् अन्तर्व्यथोत्पादकम् ॥ 60 ॥ देव्य इति । तां कैकीयीम् । हाहाकृतं हाहाशब्दस्य कृतं करणं यस्मिन् त्त्त्था। सर्व परिचारिकादिजनजातम् ॥ 61 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ 34 ॥ तत इत्यादि । लोचने कोपसंरक्ते, कृत्वेति शेषः । वर्ण देहकान्तिम् । मनस्समीक्षमाणः कैकेयीविषयस्नेहरहितं जानन्नित्यर्थः ॥ 1-4 ॥ sa0-व्यसनाभिपन्नः वेः परमात्मनः असन निरसनम् अभिपन्नः प्राप्तः, राम बने प्रेषितवानिति वाचन । दुःख्न प्रान्तरेण । तापेन बहिन वादिना । विनष्टसंश: अध्यकापत्यभागवबुद्धिः । भूमि गतः -laukika kidina viveda // 6 // For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir vA.rA.bha. माणः कैकेयीविषयस्नेहरहितं जान्न्नित्य्र्थ्ः। सूतः सारथिः । आशुगैरिव बाणैरिव स्थितैः । वाक्यवद्रैः वाक्सारैः । मर्माणि मर्मतुल्यान् दोषान् निर्मिई ॥ 12 ॥ न्दन् प्रकाशयन् ॥ 1-4 ॥ यस्या इत्यादि । यस्यास्तव । यया त्व्येत्य्र्थ्ः। तवेत्यत्र तस्या इत्युपस्कार्यम् ॥ 5 ॥ पतिप्रीमिति । अन्ततः पर्यवसान वाक्यवचैरनुपमैनिर्मिन्दन्निव caashugaiH। कैकेय्याः सर्वमर्माणि सुमन्त्रःप्रत्यभाषत ॥ 4 ॥ यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् । भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च । न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते ॥ 5 ॥ पतिघ्रीं त्वामहं मन्ये कुलनीमपि चान्त्त्ः॥6॥ यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम् । महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः ॥ 7 ॥ मावमंस्था दशरथं भर्तारं वरदं पतिम् । भर्तुरिच्छा हि नारीणां पुत्रकोटया विशिष्यते ॥ 8 ॥ यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये । इक्ष्वाकुकुलनाथेऽस्मिस्तल्लोपयितुमिच्छसि ॥ 9 ॥ राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम् । वर्य तत्र गमिष्यामो यत्र रामो गमिष्यति ॥ 10 ॥ न हि ते विषये कश्चिद्राह्मणो वस्तुमर्हति । तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ॥ 11 ॥ गत्या पतिहननद्वारा सर्वेषां विनाशनादितिभावः ॥ 6 ॥ तत्रैव युक्त्यन्तरमाइ-यदिति ॥ 7 ॥ मावमंस्था इत्यादि । भर्तुरिच्छा हि भर्तरिच्छानुसरण मेव । पुत्रकोटया इति पञ्चमी । पुत्रानुसरणं त्यक्त्वापि भर्तुरिच्छानुसर्तव्येतिभावः ॥ 8 ॥ यथेति । यथावयः वयःकममनतिक्रम्य, ज्येष्ठानुक्रमेणे) त्यर्थः । प्राप्नुवन्ति, पुत्रा itishessH। इक्ष्वाकुकुलनाथे, वर्तमान itishessH। तत् पूर्वोक्तराजधर्मद्वयम् ॥9॥राजेति । शास्तु शास्तु च ॥10॥नेति । विषये यस्था इत्यादि सार्धश्लोकमेकवाक्यम् । स्थावरस्य चरस्य च भर्ता राजा दशरथः तव पतिः यदा त्यक्तः, त्वयेति शेषः । तदा तव अकार्यतमं किञ्चिदपि न विद्यत इति योजना ॥ 5 ॥ 6 ॥ दुष्पकम्प्यं कर्मभिः क्रूरण्यापारैः सन्तापयसि, राजानमिति शेषः ॥ 7 ॥ मावमंस्था इति । भर्तुरिच्छा हि भर्तुरिच्छानुसरणमेव । ॥ 8 ॥ यथावय इति । नृपक्ष ये सति, यथाषयः वयाक्रममनतिक्रम्य राज्यानि प्रामुवन्ति हि । इक्ष्वाकुकुलनाथे दशरथे वर्तमानेपि तत्कुलक्रमागतमाचरणं लोप पापितुमिच्छसीति योजना ॥ 9 ॥ 10 ॥ नहीति । विषये deshe। ताशं ब्राह्मणवासा sa0-इक्ष्वाकुकुलनायेगस्मिन् दशरथे जीवति सति तं सम्प्रदायम्, लोपायेतुमिच्छ्सीत्य्न्व्य्ः। यहा इक्ष्वाकुकुलस्य नाथनमुपतापनं यया सा तथा त्स्यास्स्म्बुदिः। स्मिन् पुत्रचतुथ्ये य्थाव्य्ःप्राप्नुव्न्ति॥9॥ एचिकीर्षसि । अयं ध्यावासिन:पीरा ये च जानपदा जनाः । नूनं सर्वे गमिप्यामो मार्ग रामनिषेवितम् । / त्यक्ताया बान्धवः सत्रावस्साधुभिस्सदा । का प्रीती राज्यलामेन सब देवि भविष्यति ॥ तास स्वममर्याद कर्म कतु चिकीर्षसि ॥ इत्यधिकः पाठः । V ॥ 128 ॥ For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org deze " नीवृज्जनपदो देशविषयो " इत्यमरः । ब्राह्मण इति सत्पुरुषमात्रोपलक्षणम् । तत्र हेतुमाह तादृशमिति । तादृशं ब्राह्मणनिर्गमनार्हम् । अमर्याद ज्येष्ठाभिषेकादिमर्यादाशून्यम् ॥ 11 ॥ आश्चर्यमिति । ईदृशम् अमर्यादम् । वृत्तम् आचारम् आचरन्त्या यस्यास्ते मेदिनी न विवृता न विदीर्णा । तस्यास्ते इदमविदारणम् आश्चर्यमिव पश्यामि ॥ 12 ॥ महाब्रह्मपति । महात्रह्मर्षिभिः वसिष्ठादिभिः । जुष्टाः प्रयुक्ताः । ज्वलन्तः तीत्राः । धिग्वाग्दण्डाः धिगित्येवं आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् । आचरन्त्या न विवृता सद्यो भवति मेदिनी ॥ 12 ॥ महाब्रह्मर्षिजुष्टा वा ज्वलन्तो भीमदर्शनाः । धिग्वाग्दण्डा न हिंसन्ति रामप्रत्राजने स्थिताम् ॥ 13 ॥ आम्र छित्त्वा कुठारेण निम्बं परिचरेत्तु यः । यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ 14 ॥ अभिजातं हि ते मन्ये यथा मातुस्तथैव च । न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ॥ 15 ॥ Acharya Shri Kailassagarsuri Gyanmandin रूपाः वाग्दण्डाः । रामप्रत्राजने स्थितां स्थिरबुद्धिं त्वां न हिंसन्ति । वाशब्द एवकारार्थः । "वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये" इतिविश्वः ॥ 13 ॥ अथ कैकेयीदशरथावन्यापदेशेन निन्दति-आम्रमिति । आम्रं मधुरफलदं कुठारेण सद्यः बुद्धिपूर्वकं छित्त्वा निम्बं कटुफलकं यः परिचरेत् आठवा लादिकरणेन संरक्षेत् । यश्चेत्यपि स एवोच्यते । एनं निम्बम् । पयसा क्षीरेण सिञ्चेत् । अस्य आम्रं छित्त्वा निम्बं पयसा सिञ्चतः, स इतिशेषः । स निम्बः मधुरः मधुरफलदः नैव भवेत् । अनेन सुगुणं रामं वरव्याजेन विवास्य कैकेयीचित्तानुसरणं न युक्तमित्युक्तम् । तेन च सर्वथा कैकेयी कटरेवेत्युक्तम् ||। 14 ॥ अभिजातमिति । अभिजातम् अभिजननम्, स्वभाव इति यावत् । ते मातुर्यादृशी तादृशी तवापि प्रकृतिरित्यर्थः । कारणानुसारिकार्यसम्भवे आश्चर्यमिति । यस्यास्ते ईदृशमतिघोरम् वृत्तमाचरन्त्याः सत्याः मेदिनी सद्यो विवृता विदीर्णा न भवतीति यत् इदमाश्चर्यमिव पश्यामीति योजना ॥ 12 ॥ महाब्रह्मर्षि सृष्टा इति पाठः । महाब्रह्मर्षिष्टाः वसिष्ठादिभिः प्रयुक्ताः । धिग्वाग्दण्डाः धिगित्येवंरूपा वाग्दण्डाः । रामप्रत्राजने स्थितां कृतनिश्चयां त्वां न हिंसन्ति वा न हिंस न्त्येव, आश्चर्यमिति शेषः ॥ 13 ॥ अथान्यापदेशेन राजानमनुक्रोशति आम्रमिति । कुठारेण आम्रं छित्त्वा निम्बं परिचरेत आलवालादिकरणेन संरक्षेत् । य एनं निम्बं पयसा सिचेद्वा । अस्य निम्बोपचारिणः पुरुषस्य प्रीतये मधुरो मधुररसो न भवेत् । अतो वृथाश्रमाय कैकेय्यनुवर्तनं राज्ञ इत्याशयः ॥ 14 ॥ एवं कोपवचना विषमते मातुराभिजात्यं प्रशस्तपितृमातृजन्मोचितव्यवहारवं यथा तथैव ते तत्र । आभिजात्यमपि hi manye iti ॥ 15 // For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ www.kabatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie TI.a.kA. bA.rA.bha. // 129 // sa035 लौकिकवाक्यं निदर्शयति नहीति । क्षौद्रं मधु । स्रवदित्यत्र इतिकरणं बोध्यम् ॥ 15 ॥ कैकेय्याः पतिप्रीत्वस्वभावो मातृसम्बन्धप्रयुक्त इति प्रस्तावं कृत्वा तन्मातुर्वृत्तान्तं वक्तुमुपकमते-तव मातुरित्यादिना। असद्राहम् असदर्थाभिनिवेशम् । पूर्व यथा येनप्रकारेण श्रुतं तथा विद्मः ॥ 16 ॥ तव मातुरसद्वाहं विद्मः पूर्व यथा श्रुतम् ॥ 16 ॥ पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् |स्र्व्भूत्रुत्ण् तस्मात् सञ्जज्ञे व्सुधाधिप्ः। तेन तिर्यग्गतानां च भूतानां विदितं vcH॥ 17॥tto जृम्भस्य शयने विस्तारिव्र्च्स्ः। पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥ 18 ॥ तत्र ते जननी क्रुद्धा mRtyupaashmbhiipstii| हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत् ॥ 19 ॥ नृपश्चोवाच तां देवीं देवि शंसामि ते यदि । ततो मे मरणं सद्यो भविष्यति न संशयः ॥ 20 ॥ पितुरिति । कश्चिद्योगी गन्धर्व इति श्रुतम् । तस्माद्वरदानात् रुतं शब्द "तिरश्वां वाशितं रुतम्" इत्यमरः । सञज्ञे सम्यक् ज्ञातवान् । तेन सर्व । भूतरुतज्ञेन राज्ञ्या। तिर्यग्गतानां तिर्यग्गमनानाम् ॥ 17 ॥ तत इति । जृम्भस्य पिपीलिकाविशेषस्य । शयने शयनसमीपे, पर्याधःप्रदेश इत्यर्थः । भूरिवर्चस इति पितुर्विशेषणम् । वरलाभेन अधिकतेजस इत्यर्थः । जृम्भविशेषणं वा तदा सुवर्णवर्चस इत्य्र्थ्ः। "सुवर्णेपि भूरि-"इत्यमरः । सःपिता तत्र रुते विषये बहुधा द्विखिः अहसत् ॥ 18 ॥ तत्रेति । तत्र हासविषये । कुद्धा मां परिहसतीति कुरा । हे नृप ! ते हासं हासनिमित्तम् । जिज्ञासामि ज्ञातु न्युक्त्वा मर्मवचनान्याह-आभिजात्यमिति । ते मातुः आभिजात्यं प्रशस्तमातापितृजन्मोचितव्यबहारवत्त्वरूपं यथा तथैव ते तव आभिजात्यमपि हि मन्य इति व्यङ्गयोक्तिः, कारणानुसारेण कार्य भवतीति भावः । तदेव दर्शयति नहीति । निम्बात क्षौद्रं न स्रवेदिति वचो लोके निगदितम्, लोके प्रसिद्धमेव किलेत्यर्थः (आभिजात्यमिति पाठः) ॥ 15 ॥ ननु का मम मातुराभिजात्यक्षतिरित्यत्राह-तवेति । असदाहं घोरपापकर्माभिनिवेशम् । पूर्व यथा येन प्रकारेण श्रुतं तथा तत् संप्रति विद्मः ॥ 16 ॥ तद्वेदनमेव प्रतिपादयति-पितुरिति । कश्चिद्योगी बरं सर्वभूतरुतार्थविज्ञानविषयकम् । तस्मात् उक्तलक्षणवरदानबलात् । वसुधाधिपः सर्वभूतरुतं तत्प्रतिपाद्यभावजातं संजज्ञे जानीते स्म, तेन सर्वभूतरुतार्थज्ञेन राज्ञा । तिर्यग्गतानां पशुपक्ष्यादीनाम् ॥ 17 ॥ ततः किम् ? तबाह-तत इति । ततः वरप्रभावात् । शयने शयनकाले । भरिवर्चसः सुवर्णवर्चसः " स्वर्णेपि भूरि-" इत्यमरः । जुम्भस्य जृम्भाव्यस्य पाक्षगः पिपीलिकाविशेषस्य वा विरुतात स्वनात्सकाशात ते तव पितुः पित्रा भावः जृम्भस्याभिप्रायः विदितः । तत्र तदा । सः केकयः । बहुधा द्विखिः अहसदिति योजना ॥ 18 ॥ तत्रेति । तत्र त्दा। मृत्युपाशमभीप्सती ते जननी अयं मां परिहसतीति क्रुद्धा सती नृपते ! ते हास हासकारणं जिज्ञासामीत्यत्रवीदित्यन्वयः ॥ 19 ॥ नृप इति । शंसामि, हासकारण ॥ 129 ॥ For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra www.kabatuth.org Acharya Shri Kalassagarsur Gyarmandie IN मिच्छामि ॥ 19 ॥ 20 ॥ मातेति । जीव वा मावेत्यनेन कैकेयीमातुः पतिप्रीत्वमुक्तम् ॥ 21 ॥ प्रिययेति । वरदाय तत्त्वतः कथयामास । अत्यन्त सङ्कटेपि विमृश्यकारी सन् वरदाय कथयामासेत्यर्थः ॥ 22 ॥ तत इति । वंसतां स्वाधिकारात् प्रच्युता स्यात् ॥ 23 ॥ 21 ॥ उक्तमर्थ प्रकृते निग माता ते पितरं देवि ततः केकयमब्रवीत् । शंस मे जीव वा मा वा न मामपहसिष्यसि ॥ 21 ॥ प्रियया च तथोक्तः सन् केकयः पृथिवीप्तिः। तस्मैतं वरदायार्थ कथयामास तत्त्वतः ॥ 22 ॥ ततः स वरदः साधू राजानं प्रत्य भास्स्त्। म्रियतां ध्वंसता वेयं मा कृथास्त्वं महीपते ॥ 23 ॥ स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः । मातरं ते निरस्याशु विजहार कुबेरवत् ॥ 24 ॥ तथा त्वमपि राजानं दुर्जनाचरिते पथि । असदाहमिमं मोहात् कुरुषे । पापदर्शिनि ॥ 25 ॥ सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा । पितृन समनुजायन्ते नरा मातरमङ्गनाः ॥ 26 ॥ नैवं भव गृहाणेदं यदाह व्सुधाधिप्ः। भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥ 27 ॥ मयति-तथेति । दुर्जनाचरिते पथि । स्थितेतिशेषः । असदाहम् असदाभिनिवेशम् ॥ 25 ॥ सत्य इति । सत्यैति मा मां प्र्तिभातीत्य्न्व्य्ः। SI"abhitaH परितः-" इत्यादिना प्रतियोगे द्वितीया । पितृन् समनुजायन्ते । अत्र इतिकरणं द्रष्टव्यम् । पितृसमानलक्षणा जायन्त इत्यर्थः । अङ्गनाः पुत्र्य्ः। nou26 ॥ नेति । नैवं भवेतिपाठः । नेया भवेति पाठे-नेया नेतुं योग्या। विधेया भवेत्यर्थः । वसुधाधिपः यदाह "श्व एव पुष्यो भविता श्वोऽभिषिच्येत मिति शेषः ॥ 20 ॥ मातेति । जीव वा, मा वा नियस्व वा । हासकारणं मे शंस, तर्हि मा नापहसिष्यसीति ज्ञास्यामीत्यर्थः ॥ 21 ॥ प्रिययेति । वरदाय स्वस्प वरप्रदात्रे योगिने । तमर्थ तयोक्तनिर्वन्धवचनम् । तत्त्वतः याथान ॥ 22 ॥ तत इति । इयं नियतां ध्वंसता निगृह्य निरस्पता वा असदाहिण्यास्तस्या वचो मा कृथा इति प्रत्यभाषत ॥ 23 ॥ 24 ॥ तयेति । तथा मातृवत दुर्जनाचरिते पधि, स्थितेति शेषः । इमं राजानम् । असद्भाहम् असत्कार्यवाहकं कुरुषे ॥ 25 ॥ सत्य इति । समनुजायन्त इत्यत्र इतिकरणं द्रष्टव्यम् । पितृसमानलक्षणा जायन्त इत्यर्गः ॥ 26 ॥ नेयेति । नेया नेतुं योग्या, विधेयेत्यर्थः । वसुधाधिपो यदाह श्वो रामोऽअभिपेच्य इति यद्वचनमाह इदं गृहाण । नेवं भवेति पाठे-एवं मातृक्दसत्कार्याभिनिवेशिनी न भव । अन्यत्समानम् ॥ 27 ॥ sa0-निषता विषपानादिना । सतां शस्त्रादिना । माकृथाः, एतदुक्तमिति शेषः ॥ 23 ॥ 1 प्रत्यभापच । यदि त्यं शंससे राजन् मरणं ते ध्रुवं भवेन् । इत्यधिकः पाठः । For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatinth.org Acharya Shri Kalassagarsuri Gyarmandie vA.rA.bha. // 13 // me सुतः" इति यद्वचनमाह इदं गृहाण । अस्य जनस्य पौरजानपदस्य । गतिः शरणमिति सान्त्वोक्तिः॥27॥ मेति । असद्धर्म कनिष्ठाभिषेकपूर्वकज्येष्ठ TI.a.kA. विवासनरूपम् । मोपादधाः मा याहय ॥ 28 ॥ एवं क्रियमाणे मम वरस्य का गविरित्याशय प्रकारान्तरेण गतिर्भविष्यतीत्याइ-नहीति । प्रतिज्ञातं स. 35 मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् । भारं लोकमतरमसद्धर्ममुपादधाः ॥ 28 ॥ न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः । श्रीमान् दशरथो राजा देवि राजीव्लोच्न्ः॥29॥ ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरि र्क्स्सिता|र्क्स्सिता जीवलोकस्य बलीरामोऽभिषिच्यताम् ॥ 30 ॥ परिवादो हि ते देवि महान् लोके चरिष्यति । यदि रामो वनं याति विहाय पितरं नृपम् ॥ 33 ॥ स राज्यं राघवः पातु भव त्वं विग्त्ज्व्रा। न हि तेराघवादन्यः क्षमः पुरवरे वसेत् ॥ 32 ॥ रामे हि यौवराज्यस्थे राजा दशरथो वनम् । प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ 33 ॥ इति सान्त्वैश्च तीक्ष्णैश्च कैकेयी राज्स्ण्स्दि। सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥ 34 ॥ प्रतिश्रुतम् । वरद्वयं तन्मिथ्या न करिष्यति, राज्यादप्यधिकमूल्यरत्नभूषणसम्मानादिभिस्तफलं करिष्यतीत्यर्थः ॥ 29 ॥ रामस्य राज्याभिषेकाईता । साधनगुणानाह-ज्येष्ठ इति । कर्मण्यः कर्मणि साधुः । सदाचारपर इत्यर्थः । वदान्यः उदारः । स्वधर्मपरिरक्षिता स्वधर्मस्य दुष्टनिग्रहपूर्वकशिष्टपरि 4 पालनरूपक्षत्रियधर्मस्य परिरक्षिता । बली रामोभिषिच्यताम्, tvyetishessH। अभिषेकानुमतिः क्रियतामित्यर्थः ॥ 30 ॥ परिवाद इति । परिवादः अपवादः, दोषवाद इत्यर्थः ॥ 31 ॥ स इति । ते पुरखरे । हि यस्मात्कारणात् । क्षमो राषवादन्यो न वसेत्, अतः स राघवः राज्यं पाविति सम्बन्धः यद्वा राघवादन्यः पुरखरे राजतया वसन् भरतः ते न क्षमः न युक्तः, कनिष्ठस्त्वया राज्ये स्थापयितुं न युक्त इत्यर्थः । हितें हितकरणे । नक्षम इति । वा ॥ 32 ॥ राम इति । पूर्ववृत्तम् इक्ष्वाकुकुलकमागतवृत्तम् ॥ 33 ॥ 34 ॥ मा त्वमिति । असद्धर्म कनिष्ठाभिषेकपूर्वकम्येष्ठविवासनरूपं । मोपाधा : न पाहयेत्यर्थः ॥ 28 ॥ स्वोक्तमनङ्गीकुर्वाणो प्रत्याह-न हीति । मिथ्याप्रतिज्ञात लीलयैव केवलमुक्तमित्यर्थः । अतो राजीवलोचनो राजा त्वदुक्तं न करिष्यति ॥ 29 ॥ कर्मण्यः कर्मणि साधुः, अतो ज्येष्ठत्वादिगुणको रामोऽभिषिच्यतामिति बहीति सम्बन्धः ॥ 30 ॥ विपक्षे बाधकमाह-परिवाद इति । परिवादः अपवादः । चरिष्यति ॥ 31 ॥ 32 ॥ रामे हीति । पूर्ववृत्तम इक्ष्वाकुकुलक्रमागतं वृत्तम् ॥ 33 ॥ इतीति 131 For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir niti / मुखवर्णस्य उग्रमुखवर्णस्य ॥ 35 ॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ 35 ॥ तत इत्यादि । ततः कैकेयीसम्मत्यभावानन्तरम् । अत्र वरदानविषये ॥ 1 ॥ सूतेति । अनुयात्रार्थ प्रतिविधीयतां प्रेष्यताम् ॥2॥रूपाजीवा इति । / नैव सा क्षुभ्यते देवी न च स्म परिदूयते । न चास्या मुखवर्णस्य विक्रिया लक्ष्यते त्दा॥35॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चत्रिंशः srgH॥ 35 ॥ ततः सुमन्त्रमैक्ष्वाकः पीडितोत्र प्र्तिज्ञ्य्या। स बाष्पमतिनिश्वस्य जगादेदं पुन्ःपुन्ः॥1॥ मूत रत्नसुसम्पूर्णा चतुर्विधवला च्मूः। राघवस्यानुयात्रार्थ क्षिप्रं प्रतिविधीयताम् ॥ 2 ॥ रूपाजीवाश्च वादिन्यो वणिजश्चमहा ध्नाः। शोभयन्तु कुमारस्य वाहिनीं सुप्र्सारिताः॥3॥ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः । तेषां बहुविधं दत्त्वा तान्यप्यत्र नियोजय ॥ 4 ॥ आयुधानि च मुख्यानि नागराः शकटानि c। अनुगच्छन्तु काकुत्स्थं व्याधा shcaarnnygocraaH||5|| निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यक म्धु। नदीश्च विविधाः पश्यन्न राज्यस्य स्मरि ष्यति ॥6॥dhaanykoshshc यः कश्चिद्धनकोशश्च मामकः । तौ राममनुगच्छेता वसन्तं निर्जने वने ॥ 7 ॥ रूपाजीवा वेश्याः । "वारस्त्री गणिका वेश्या रूपाजीवा" इत्यमरः । वादिन्यः परचित्ताकर्षणचतुरखचनाः । सुप्रसारिताः शिविरदेशे पण्यपदार्थप्रसारणं कुर्व्न्त्ः॥ 3 ॥ य इति । एनं रामं बहुविधं सुवर्णरत्नवस्त्रादिकम् । अत्र वाहिन्याम् ॥ 4 ॥ आयुधानीति । आयुधानि आयुध्ध्राः। नागराः नगरजाः VzreSThinaH । शकटानि तेलघृतादिप्रापकाणि । व्यापाः वने मार्गदर्शिनः ॥ 5 ॥ निननिति । राज्यस्येति "अधीगर्थदयेशा कर्मणि" इति षष्ठी ॥6॥dhaanykosh भूयः अत्पर्धम् ॥ 34 ॥ नैव सेति । तीक्ष्णैर्वाक्यैः न शुभ्यते, सान्त्वन परिदयते न व्यधते ॥ 35 ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्व दीपिकाख्यायो अपोध्याकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ 35 ॥ तत इति । ततः कैकेय्यनङ्गीकारानन्तरम्, अब वरदानविषये । प्रतिज्ञया केकीयीमुदिश्य कृत्या। इदं वक्ष्यमाणम् ॥ 1 ॥ सूतेति । अनुयात्रार्थ सेवार्थम् । प्रतिविधीयतां प्रस्थाप्यताम् ॥ 2 ॥ रूपेति । वादिन्यः परचित्ताकर्षकवचनचतुरा, रूपाजीवा गणिकाः । सुप्रसारिताः शिविरसन्निवेशे पण्यपदार्थप्रसारणं कुर्व्न्त्ः॥ 3 ॥ ये चोति । वीर्यतः वीर्यपरीक्षार्थ यः रमते एनं रामं बहुविध सुवर्णरत्नादिकम् ॥ 4-7 ॥ For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir vA.rA.भू. इति । कोशो वासस्थानम् । अनुगच्छेता गोण्युष्टादिमुखेनेति शेषः ॥ 7 ॥ यजनिति । विमृजत् दददितियावत् । दक्षिणाः यज्ञदक्षिणाःटी .a.kA. ॥ 131 ॥ 8 // भरत इति । अयोध्या पालयिष्यतीति सोपालम्भोक्तिः । सर्वकामैः सह साध्यता प्रस्थाप्यताम् । इतिशब्दः नियोगसमाप्तिवाचकासा S9 ॥ 10 ॥ सेति । मुखेनेत्युपलक्षणे तृतीया ॥ 11 ॥ राज्यमिति । तमण्डा "मण्डं दधिभवं मस्तु" इति मण्डशब्दो यथा दधिसारखाचका यजन पुण्येषु देशेषु विसृजश्चाप्तुदक्षिणाः । ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ 8 ॥ भरतश्च महाबाहु रयोध्यां पालयिष्यति । सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति ॥ 9 ॥ एवं ब्रवति काकुत्स्थे कैकेय्या भय मागतम् । मुखं चाप्यगमच्छोष स्वरश्चापि न्यरुध्यत ॥ 10 ॥ सा विषण्णा चसन्त्रस्तामुखेन prishussytaa|राजान् मेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ 11 ॥ राज्यं गतजनं साधो पीतमण्डा सुरामिव । निरास्वाद्यतमं शून्य भरतो नाभिपत्स्यते ॥ 12 ॥ कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् । राजा दशरथो वाक्यमुवाचायतलोच नाम् ॥ 13 ॥ वहन्तं किं तुदसि मा नियुज्य धुरि माऽहिते । अनार्ये कृत्यमारब्धं किन्न पूर्वमुपारुधः ॥ 14 ॥ तदत्रापि मण्डशब्देन सुरासार उच्यते । साधो इति shaasoktiH। निरास्वाद्यतमं निर्गतभोग्यवस्तुयुक्तम् ॥ 12 ॥ कैकेय्यामिति । आयतलोचना मिति दैन्योक्तिमूल्सौन्द्र्योक्तिः॥ 13 ॥ वहन्तमिति । हे अहिते अहितकारिणि ! धुरि वरदानहेतुकभरताभिषेचनरामविवासनरूपदुर्वहभारे । नियुज्य तथा वहन्तं मां वत्सतरमिव किं तुदसि व्यथयसि, त्वदाज्ञप्तरामविवासनकारिणं किमर्थ पुनरपि pIr3अयसीत्यर्थः । किमधुना पीडयते । पूर्वमेव भवता दत्तं खल्वित्यत्राह अनार्य इति। हे अनायें। आरब्धं कृत्यं सेनाप्रेषणादिकम् । पूर्व वरप्रार्थनाकाले किमर्थ नोपारुषः नोपरुदवती,न प्रार्थितवतीति यावत् । यजनिति । आप्तदक्षिणाः यथोक्तदक्षिणाः ॥ 8 ॥ भरतश्चेति । पालयिष्यतीति सोपालम्भोक्तिः । संसाध्यता प्रस्थाप्यतामिति जगादेति सर्गादिश्लोकेनान्वयः ॥ 9 ॥ एवमिति । भयमागतं भयं प्राप्तम् ॥ 10 ॥ 11 ॥ राज्यामिति । पीतमण्डा मण्डः सुरान्तर्गतसारांशः । निरास्वाद्यतमं निर्गतास्वाद्यतम वस्तु ॥ 12 ॥ 13 ॥ वहन्तमिति । हे अहिते ! धुरि वरद्वयहेतुकभरताभिषेकरामविवासनरूपदुर्षहमारे । नियुज्य नियोज्य । वहन्तम् उक्तार्थमनुष्ठितवन्तम् । सा-माहिते न हितं यस्याः सा तथा तस्थास्सम्युद्धिः माहिते कैकेथि ! दानी यत्कृत्यमारचे सर्वसम्पधुक्ततपा रामस्थाननिरोधनरूपं तपूर्वमेव किं कृतः नोपारवः । धातूनामनेकार्थत्वान याचित वयसि । करण सबैभवरामप्रवासनरूप यदिदानीमारब्धं तत्पूर्व किं नोपारुधः न प्रतिबन्ध तामसीति भावः ॥ 14 ॥ For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वरयाचनाकाले अनुदाटितत्वात् सेनाप्रेषणादिकं न निवर्तितव्यमिति भावः ॥ 14 ॥ तस्येति । द्विगुणं क्रुद्धा प्रकारान्तरेण मदाभिमतं विघटयतीति बहतरं कुद्धेत्य्र्थ्ः॥ 15 ॥ यद्यपि पूर्वमिदं न वृतं तथाप्यर्थसिद्धमित्याशयेनाह-तवैवेति । उपारुषदिति निष्कासनमेवोच्यते । गन्तुमईतीति निर्दे। तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना । कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ 15 ॥ तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् । असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति ॥ 16 ॥ एवमुक्तो धिगित्येव राजा dshrtho'brviit। वीडितश्च जनः सर्वःसा च तं नावबुध्यत् ॥ 17 ॥ तत्र वृद्धो महामात्रः सिद्धार्थो नाम नाम्त्ः। शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ 18 ॥ असमञ्जओ गृहीत्वा तु क्रीडतः पथिदारकान् । सरय्वाःप्रक्षिपन्नप्सुरमते तेन दुर्मतिः ॥ 19 ॥ तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन् । असमझें वृणीष्वैकमस्मान वा राष्ट्रवर्द्धन ॥ 20 ॥ तानुवाच ततो राजा किंनिमित्तमिदं भयम् । ताश्चापि राज्ञा संष्ट्रष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥23॥क्रीद्द्त्स्त्वेस्स् नः पुत्रान बालानुद भ्रान्त्चेत्न्ः|स्र्य्वां प्रक्षिपन् मौआदतुलां priitimshnute॥22||s तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः तं तत्या जाहितं पुत्रं तासां प्रियचिकीर्षया ॥ 23 ॥ तं यानं शीघ्रमारोप्य सभार्य सपरिच्छदम् । यावज्जीवं विवास्योयमिति स्वानन्वशात्पिता ॥24॥s फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् । दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥ 25 शात् तथायमिति निर्द्धन एवेत्य्र्थ्ः॥ 16 ॥ एवमिति । प्रतिज्ञातातिरिक्तेपि चापलवती निन्दति । धिगिति|सा कैकेयी|त्ण् ब्रीडितं जनं नावबुध्यत नाजी गणत् ॥ 17 ॥ तत्रेति । महामात्रः प्र्धान्ः। शुचिः अकुटिलः ॥ 18 ॥ असमन इति । दारकान बालकान् । तेन प्रक्षेपेण । सशब्दबुद्धदजननेन इसन् मत इत्य्र्थ्ः॥ 11 ॥ तमिति । वृणीष्व अत्र नगरे स्थापय ॥ 20 ॥ तानिति । भयमित्पनन्तरमितिकरणं द्रष्टव्यम् । प्रकृतयः प्र्जाः॥ 21 ॥ कीडत इति । उद्धान्तचेतनः प्रान्त्बुद्धिः॥22॥23 ॥ तमिति । अन्वशात् अनुशिष्टवान् ॥ 24 ॥ स फालेति । फालं कन्दमूलादिखननसाधनम् । मां भूयः संकटे प्रवेश्य किं तुदसि अभिषेकनिषेधं वरं दत्तवन्तं परिकरप्रदाननिवेधनष्ठुर्ये च मा निवेश्य भूयः किं केशयसि, मा मास्तु । हे अनायें ! आरब्ध ह्द्किं कृत्य नोपारुधः सर्वमुपरुद्धवत्येव, पूर्वमभिषेककृत्यमिदानीमानुयात्रिकप्रदानमारब्धं तदप्युपारुध इत्यर्थः ॥ 14 ॥ तस्येति । कैकेयी द्विगुणं कुद्धा प्रका धारान्तरेण मत्प्रयोजनं नाशयतीतिं ॥ 15-17 ॥ तत्रेति । महामात्रः प्रधानः ॥ 18-24 ॥ सफालेति । गिरिदुर्गाणि परिश्रममाणः कन्दादिकमलोलयतं सर्वा दिशः For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA.rA.भू./पिटका तद्धारणपात्रम् । एकवद्भावः । गृह्य गृहीत्वा । अलोलयत कन्दमूलाद्यर्थम् अख्न्दित्य्र्थ्ः। यथा पापकृत्तथाचरन् अकोलयदित्यन्वयः ॥ 25 ॥ ई . को ॥ 132 ॥ लाइतीति । उपरुध्यते विवास्यते ॥ 26 ॥ न हीति । निरयः निरयहेतुभूतो दोस्स्ः॥27-29॥ तदिति । विहतया श्रिया अलम् अभिषेकविधातं मा कुर्वित्यर्थः इत्येनमत्यजद्राजा सगरो वै सुधार्मिक्ः। रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ 26 ॥ न हि कञ्चन पश्यामो राघवस्यागुणं वयम् । दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ 27 ॥ अथवा देवि दोषं त्वं कंचित् पश्यसि राघवे । तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम् ॥ 28 ॥ अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च । निर्दहेदपि शक्रस्य द्युर्ति धर्मनिरोधनात् ॥ 29 ॥ तदलं देवि रामस्य श्रिया विहतया त्वया । लोकतोपि हि ते रक्ष्यः परिवादः शुभानने ॥ 30 ॥ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरः स्वनः । शोकोप हतया वाचा कैकेयीमिदमब्रवीत् ॥ 31 ॥ एतद्रचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा । आस्थाय मार्ग कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ 32 ॥ अनुवजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च । सहैव राज्ञा भरतेन च त्वं यथासुखं भुव चिराय राज्यम् ॥ 33 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडत्रिंशः सर्गः ॥ 36 ॥ साक्ष्यः परिहरणीयः । परिवादः निन्दा ॥ 30 ॥ श्रुत्वेति । श्रान्ततरः हीनतरः ॥ 31 ॥ एत्दिति। एतद्वचः सिद्धार्थ्व्च्ः। कृपणं कुत्सितमित्यर्थः । "कदयें कृपणक्षुद्र " इत्यमरः । कुचेष्टेत्येतदुपपादयति चेष्टाहीति ॥ 32 ॥ 33 ॥ इति श्रीगो* श्रीरा0 पीता. ayo0 पत्रिंशः srgH॥36 ॥ कन्दाद्यर्थम् अनुचरन्नतिष्ठत ॥ 25 ॥ 26 ॥ नहीति । अगुणं दोषम् । निरयः दुःखम् । कल्मषं मालिन्यम् ॥ 27-29 ॥ तदिति । त्वया विहतया रामस्य श्रिया ॥ 132 ॥ ते न किश्चित्फलम्, तदलं वृथाश्रमेण । हि यस्मात लोकतः प्राप्तः परिवादः रक्ष्यः परिहार्यः ॥ 30 ॥ 31 ॥ एतदिति । कृपणं मार्गमास्थाय या कुचेष्टा कृता ते त्वया सेयं चेष्टा साधुपयादपेता हीति सम्बन्धः ॥ 32 ॥ 33 ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकारूपायो अयोध्याकाण्डव्याख्यार्या षटत्रिंशः srgH॥36॥ For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir महामात्रेत्यादि । महामात्रवचः सिद्धार्थ्व्च्ः। विनीतवत् विनीत इव । अभ्यभाषत सविनयमाहेत्यर्थः ॥ 1 ॥ त्यक्तभोगस्यति । अनुयात्रेण अनुगत काबलेन । भोगत्यागेपि सङ्गो वर्तते लौकिकानां, सोपि नास्तीत्याह त्यक्तसङ्गस्य सर्वत इति॥2॥ य इति । कक्ष्यायाम ibhabandhanarajau"kakSyA प्रकोष्टे । हादौ काभ्यां मध्यभबन्धन " इत्यमरः ॥ 3 ॥ तथेति । ध्वजिन्या सेन्या। सर्वाणि त्वया मह्यं दातुमुधुक्तानि । अनुजानामि प्रददामि । भरतायेति महामात्रवचः अमा रामो दशरथं त्दा। अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ 1 ॥ त्यक्तभोगस्य मे राजन वने वन्येन जीवतः । किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ 2 ॥ यो हि दत्त्वा गजश्रेष्टं कक्ष्यायां कुरुते म्न्ः। रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ 3 ॥ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते । सर्वाण्यवानुजानामि चीराण्येवानयन्तु मे ॥ 4 ॥ खनित्रपिटके चोभे समानयत गच्छत । चतुर्दश वने वासं वर्षाणि वसतो मम ॥ 5 ॥ अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् । उवाच परिधत्स्वति जनौघे निरपत्रपा ॥ 6 ॥ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते। सूक्ष्मवत्रमवक्षिप्य मुनिवस्त्राण्यवस्तह ॥7॥lkssmnnshcaapi तत्रैव विहाय वसने shubhe। तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ 8 ॥ अथात्मपरिधानार्थ सीता कौशेय वासिनी । समीक्ष्य चीरं सन्त्रस्ता एषती वागुरामिव ॥ 9 ॥ शेषः । सर्वाणि कार्याणि सम्यक्जानामीतिवार्थः । चीराणि वल्कलवस्त्राणि । आनयन्तु परिचारका इति शेपः ॥ 4 ॥ खनित्रपिटकेति । खनित्र पिटके खनित्रम् अवदारणम्, पिटकम् अल्पार्थे क्न्प्र्त्य्य्ः। फलमूलाधाहरणयोग्याल्पकण्डोलः । "कण्डोलपिटो" इत्यमरः । वासं वसतः वासं कुर्वत इत्यर्थः ॥ 5 ॥ 6 ॥ स इति । स रामः कैकेय्यास्सकाशात् मुनिवस्त्राणि परिगृह्य तेषु द्वे चीरे उत्तरीयान्तरीयरूपे । सूक्ष्मवस्त्रमवक्षिप्य । अवस्तह, आदीधरदित्यर्थः ॥ 7 ॥ 8 ॥ अथेति । सन्त्रस्ता, abhvditishessH| पृषती मृगी। वागुरां मृगवन्धनम् "वागुरा मृगवन्धनी" इत्यमरः ॥ 9 ॥ महामात्रेति । महामात्रवचः सिद्धार्थवचः ॥ 1 ॥ त्यक्तेति । अनुयात्रेण अनुगतबलेन ॥ 2 ॥ असङ्गतचायमनुयाचप्रम्थापनबाद इत्याह-यो हीति । कक्ष्यायां ग्ज्व्न्ध्न्र्जौ॥ 3 ॥ तथेति । सर्वाणि वस्तूनि । भरतायैव अनुजानामि मातुः प्रीतये प्रददामि अतः चीराण्येव वल्कलवखाण्येव ॥ 4 ॥ खनित्रपिटके खनित्रमव दारणम, खननसाधनमित्यर्थः । पिटकं कन्दमूलाद्याहरणयोग्यं कण्डोलम ॥ 5 ॥ 6 ॥ म इति । म गमः त्रयाणामानीनानि मुनिवस्त्राणि चीराणि कैकेय्याः! प्रतिगृह्य सक्ष्मवस्खमवक्षिप्य नेषु दे चीर स्वयम अबस्त धृतवान ॥ 7 ॥ 8 ॥ अथेति । पूषनी मगी ॥ 9 ॥ For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.bha. // 13 // sa. 37 seti / व्यपत्रपमाणा विशेषेण लजमाना । कैकेयीकुशचीरे कैकेयीसम्बन्धिनी कुशचीरे । धर्मज्ञा पातिव्रत्यधर्मज्ञा । धर्मदार्शनी स्वानुष्ठानेन पाति .a.kA. बत्यधर्मप्रदर्शिनी । बधन्तीतीदमब्रवीदिति सम्बन्धः ॥ 10 ॥ 11 ॥ कथमिति । मुमोद स्तब्धा बभूवेत्यर्थः ॥ 12 ॥ तदेव विवृणोति-कृत्वेति । सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः । कैकेयीकुशचीरे ते जानकी शुभलक्षणा ॥ 10 ॥ अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी । गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ॥ 11 ॥ कथं नु चीरं बभ्रन्ति मुनयो वनवासिनः । इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ 12 ॥ कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना । तस्थौ ह्यकुशला तत्र वीडिता जनकात्मजा ॥ 13 ॥ तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः । चीरं बबन्ध सीतायाः कौशेयस्यो परि स्वयम् ॥ 14 ॥ रामं प्रेक्ष्य तु सीताया बधन्तं चीरमुत्तमम् । अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥ 15 ॥ ऊचुश्च परमायस्ता रामं ज्वलिततेजसम् । वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ 16 ॥ पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् । तावद्दर्शनमस्यां नः सफलं भवतु प्रभो ॥ 17 ॥ लक्ष्मणेन सहायेन वनं गच्छस्व पुत्र्क्। नेयमर्हति कल्याणी वस्तुं तापसवरने ॥ 18 ॥ कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी । धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ 19 ॥ Ku33-15 / ऊचुरिति । एवं त्वमिव इयं सीता वनवासे न नियुक्तेति, पित्रेतियावत् ॥ 16 ॥ पितुरिति । तावत् तवागमनपर्यन्तम् । पितुर्वाक्यानुरोधेन विजनं वनं गतस्य तव दर्शनम् । अस्यां सफलं भवतु, त्वामिनां द्रक्ष्याम इति भावः ॥ 17-19 ॥ सेति । सुदुर्मनाः भर्नुरीहशं वल्कलं प्राप्तमिति । अत एवाश्रुसंपूर्णनेवा, कैकेयीकुशचीरे कैकेयीसम्बन्धिनी कुशचीरे ॥ 10-15 ॥ ऊचुरिति । एवं तद्वत इयं न नियुक्ता ॥ 16 ॥ पितुरिति । वनं गतस्य तव सम्बन्धिन्याः अस्यास्सीतायाः दर्शनं तावत त्वदागमनपर्यन्तम् । नः अस्माकम् सफलं त्वदर्शनं यथा आनन्दकर तथा भ्व्न्वित्य्र्थ्ः। अथवा अस्या दर्शनं दर्शनेन नः अस्माकं जीवितं सफलं भवत्विति वार्थः । गतस्येति सप्तम्यर्थे षष्ठी । स्वपि गते सतीत्यर्थः ॥ 17-19 ॥ 1 ॥ 13 // vi0 विजनं वनं गतस्य बादाम तावदम्पा दर्शन नोऽस्तु । तेन च नो जीवन सफल भवतु ॥ 17 ॥ sa0-सहायेन सहायभूतेन लक्ष्मणेन सह अयेन शुभाबहारन । गच्छेति वा । स्वपुत्रक पुत्रोन भवनीत्यपुत्रः सुषु अपुत्रः मपुत्रः समक्षानः सपुत्रकः । " अज्ञाते क " ज्युक्तः । स्वपुत्रश्वासौ कश्चेति वा । को विष्णुः । गमनानुमतिसूचकपदव्यत्यासोपेतं gacchaspetyeka vA padam // 18 // For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir तासामिति । सीतयेति षष्ठयर्थे तृतीया। बबन्धेवेति केकेय्यनुज्ञाभावादिति भावः ॥ 20 ॥ 21 ॥ अतीति । अतिप्रवृत्ते अतिक्रम्य प्रवर्त्तमाने । प्रमाणे मर्यादायाम् । "प्रमाणं हेतुमर्यादाशास्त्रयत्नप्रमातृषु" इत्यमरः ॥ 22 ॥ न गन्तव्यमिति । प्रकृतं प्रस्तुतम् । आसनं सिंहासनम् । अनुष्ठा तासामेवंविधा वाचः शृण्वन् dshrthaatmjH। बबन्धैव तदा चीरं सीतया तुल्यशीलया ॥ 20 ॥ चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः |निवार्य् सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ 21 ॥ अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपा स्नि। वञ्चयित्वाच राजानं न प्रमाणेऽवतिष्ठसे ॥ 22 ॥ न गन्तव्यं वनं देव्या सीतया शीलवर्जिते । अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ 23 ॥ आत्मा हि दाराः सर्वेषां दारसङ्ग्रहवर्तिनाम् । आत्मेयमिति रामस्य पाल यिष्यति मेदिनीम् ॥ 24 ॥ अथ यास्यति वैदेही वनं रामेण सङ्गता । वयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥ 25 ॥ अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः । सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ 26 ॥ भरत श्च सशत्रुघ्नः चीरवासा वनेचरः । वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ॥ 27 ॥ ततः शून्यां गतजना वसुधां पादपैः सह । त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ 28 ॥ न हि तद्भविता राष्ट्र यत्र रामोन भूप्तिः। स्यति अधिष्ठास्यति ॥ 23 ॥ आत्मेति । दारसङ्घहवत्तिनां गृहस्थानाम् । आत्मेयमिति "अझै वा एष आत्मनो यत्पनी" इति श्रुतेरिति भाव्ः॥24॥ 25 ॥ अन्तपाला इति। अन्तपालाः राष्ट्रान्तपरिपालकाः द्न्न्द्द्नाय्काः। सहोपजीव्यं जीवाजीवरूपधनसहितम् । सपरिच्छदं दासदासीशकटादि। वितासामिति । सीतयेति षष्ठश्चर्ये तृतीया। संयोगे वा। तुल्यशीलया अनड्रीकृतनगरस्थितिकया प्रेरितस्सन् चीरं बबन्धैवेति वार्थः ॥ 20 ॥ 21 ॥ अतीति अतिप्रवृत्ते अतीतमर्यादे ! सप्रमाणेव सद्वृत्तेव ॥ 22 ॥ रामस्य प्रकृतमासनं प्रस्तुतं पदम्, राज्यमित्यर्थः । अनुष्ठास्यति राज्यं करिष्यति । यावद्रामाममन मित्यर्थः ॥ 23 ॥ कथं स्त्रिया राज्यानुष्ठानमत आह-आत्मेति । रामस्येयमात्मा " अझै वा एष आत्मनो यत्पत्नी" इति shruteH॥ 24 ॥ 25 // अन्तपालाः राष्ट्रान्त निक्षिप्तदण्डनायकाः । सहोपजीव्यम् उपजीव्यदशरथसहितम् । सपरिच्छदं सपरिकरम् ॥ 26-29 ॥ I वि-तुल्यशीलया अनङ्गीकृतनगरस्थित्या सीतया प्रेरितस्सन् पीर बन्धयन्वयः ॥ 20 ॥ For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. // 13 // TI.a.kAM. sa037 परिकरयुक्तम् ॥ 26-29 ॥ नेति । अदत्ता प्रीतिपूर्वकमदत्ताम् ॥ 30 ॥ 31 ॥ त्दिति। पुत्रदिन्या पुत्रविषयनेहयुक्तया ॥ 32 ॥ द्रक्ष्यसीति । पादपश्चि तदुन्मुखानिति वृक्षाणां तदुन्मुखत्वं नाम रामविषयस्नेहासक्तत्वम् । तथोपरिष्टात् स्पष्टीभविष्यति "अपिवृक्षाः परिम्लानाः सपुष्पाकुर । तदनं भविताराष्ट्रं यत्र रामो निवत्स्यति ॥ 29 ॥ न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति । त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ 30 ॥ यद्यपि त्वं क्षितितलाद्गगनं चोत्प्तिस्स्य्सि। पितृवंशचरित्रज्ञः सोऽन्यथा न करि ष्यति ॥ 31 ॥ तत्त्वया पुत्रगर्दिन्या पुत्रस्य कृतमप्रियम् । लोके हिन स विद्येत यो न राम्म्नुव्र्त्ः॥ 32 ॥ द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान् । गच्छतः सह रामेण पादपांश्च तदुन्मुखान् ॥ 33 ॥ अथोत्तमान्याभर णानि देवि देहि स्नुषायै व्यपनीय चीरम् । न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्रसनं वसिष्ठः ॥ 34 ॥ एकस्य रामस्य वने निवासस्त्वया वृतः केक्य्राज्पुत्रि। विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ॥ 35 ॥ यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राज्पुत्री। वस्त्रैश्च सर्वेः सहितैविधानैर्नेयं वृता ते वरसम्प्रदाने ॥ 36 ॥ कोर्काः|" इति ॥ 33 ॥ एवं वसिष्टो भाव्यर्थमुक्त्वा प्रकृतमाह-अर्थत्यादि । व्यपनीय निर्स्य्। प्रविधीयत इतीति वक्तव्य प्रविधीयतेति सन्धि रापः ॥ 34 ॥ न प्रविधीयत इत्येतदुपपादयति-एकस्येति । प्रतिकर्मनित्या अलङ्कारनियता । नित्यमलङ्करणयोग्येत्यर्थः ॥ 35 ॥ यानेरिति । न हीति । अदत्ता प्रीतिपूर्वकमदत्ता शास्तुं नाहति । त्वयि वा स्वपितृनाशिकायाम् । इतःपरं पुत्रबद्वस्तुं नाह्तीत्य्नुक्र्स्स्ः। कुतः 1 महीपतेर्दशरथाज्जातो यदि पितृन समनुजायन्ते नराः" इति न्यायादित्याशयः ॥ 30 ॥ पितृवंशचरित्रं ज्येष्ठे जीवति कनिष्ठस्य राज्यानहत्यम् ॥ 31 ॥ तदिति । पुत्रगर्द्धिन्या पुत्रवत्सलया ॥ 32-34 ॥ एकस्येति । प्रतिकर्मनित्या प्रतिकर्म अलङ्कारव्यापारः स नित्यो यस्यास्सा तथा ॥ 35 ॥ विधानः उपकरणेः ॥ 36 ॥ सम्-राम बिना य न स्थास्यतीत्ययाह-विभूषितेति । विभौ परमात्मनि उपिता तरक्षस्थलाश्रिता ॥ 25 ॥ ॥ 13 // For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir विधानः भृङ्गाराद्युपकरणः ॥ 36 ॥ तस्मिन्निति । प्रतिकारकामा प्रतिकारं सदृशकरणं कामयमाना, भर्तृसदृशतया व्न्वास्क्र्न्न्मिच्छ्न्तीत्य्र्थ्ः॥ विनिवृत्तभावा चीरपरिधानादिनिवृत्तभावा न बभूवेति ॥ 37 ॥ इति श्रीगोविन्दराज श्रीरामा पीता* अयोध्याकाण्ड* सप्तत्रिंशः सर्गः ॥ 37 ॥ तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे । नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकार . कामा ॥ 37 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥ 37 ॥ तस्यां चीरं वसानायां नाथवत्यामनाथवत् । प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति ॥ 1 ॥ तेन तत्र प्रणा देन दुःखितः स म्हीप्तिः। चिच्छेद जीविते श्रद्धा धर्मे यशसि चात्मनः ॥ 2 ॥ स निश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् । कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ 3 ॥ सुकुमारी च बाला च सततं च सुखोचिता। नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ 4 ॥ इयं हि कस्यापकरोति किंचित् तपस्विनी राजवरस्य क्न्या। या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ॥ 5 ॥ चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा । यथासुखं गच्छतु राजपुत्री वनं समया सह सर्वरत्नैः ॥ 6 ॥ तस्यामित्यादि । त्वां धिगिति दशरथं cukroshetyrthH॥1||तेनेति । श्रद्धाम् आदरम् ॥ 2-4 ॥ इयमिति । तपस्विनी पातिव्रत्यत्तपोयुक्ता । विसंज्ञा मुग्धा । श्रमणीव तपस्विनीव । "श्रमु तपसि खेदे च" इति धातुः॥5॥ चीराणीति । अपास्यात् त्यजतु । इयं प्रतिज्ञा सीतायाश्चीरधारणपूर्वकवन तस्मिन्निति । प्रतिकारकामा प्रतिकारोऽनुकारः भर्तुस्तपोवेषादिभिरनुकारं कामयमाना विनिवृत्तभावा नैव स्म, वनगमनानिवृत्तभावा न बभूवैवेत्यर्थः ॥ 37 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाषणतत्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायो सप्तत्रिंशः सर्गः ॥ 37 ॥ 1-4 ॥ इयमिति । श्रमणी तपस्विनी, " श्रमु तपसि खेदे च" इति धातुः॥5॥ चीराणीति । अपास्यात् त्यजतु, मम मया न दत्तपूर्वा नानुमतपूर्वा ॥ 6 ॥ sa0-कारः आकारः । न पारच्छेदकार्यवेत्यनुयाख्या व्याख्यासुधाया~ तथा व्याख्यानात् । कारस्य रामाकारस्य प्रति प्रतिकारम् । चीरधारणादिना रामाकारतादृश्य कारपतीति तथा ॥ 17 ॥ समग्रा रामार्धाङ्गत्वाद्रामेण saha vanagamane samanatva setsyati // 6 // For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir // 135 // Kala.34 gmnruupprtijnyaa| mama myaa| तृतीयार्थे स्स्स्स्त्थी। समग्रा व्स्त्राल्न्ग्कार्स्म्पूर्न्ना। सर्वरत्नैः सर्वश्रेष्ठवस्तुभिः ॥ 6 ॥ अजीवनाणेति । अजीवनाहेण जीवना TI.a.kA. नहेण । आसनमरणेनेति यावत् । मया, नृशंसा क्रूरा । प्रतिज्ञा त्वत्प्रार्थितं करिष्यामीति शपथपूर्विका प्र्तिज्ञ्या। तावत् प्रथमं कृता। त्वया हि दत्तवर द्वयया । बाल्यात् बालिशत्वात् । एतत् प्रतिज्ञानम् । नियमेन भ्र्ताभिस्सेक्राम्विवास्न्रूप्विस्स्य्व्य्व्स्थ्या। प्रतिपन्नं निश्चितम् । तत् मत्कृतप्रति अजीवनाहेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् । त्वया हि बाल्यात् प्रतिपन्नमेतत्तन्मां दहेद्रेणुमिवात्म पुष्पम् ॥7॥रामेन्न् यदि ते पापे किञ्चित्कृतमशोभनम् । अपकारः क इह ते वैदेह्या दर्शितोऽथ मे ॥ 8 ॥ मृगीवोत्फुल्लनयना मृदुशीला त्प्स्विनी। अपकारं कमिह ते करोति जनकात्मजा ॥ 9 ॥ ननु पर्याप्तमेतत्ते पापे रामविवासनम् । किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ 10 ॥ प्रतिज्ञातं मया तावत्त्वयोक्तं देवि shRnnvtaa। रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ 11 ॥ ज्ञानम् । आत्मपुष्पं वेणुमिव मां दहेदिति योजना ॥ 7 ॥ कोपे रामापराधमभ्युपेत्याह-रामेणेति । अशोभनम् अप्राध्ः। इह विवासे । दर्शितः सम्पा दित इति यावत् ॥ 8 ॥ मृगीति । मृगीवोत्फुल्लनयनेत्यनेन मौग्ध्यमुक्तम् । मृदुशीलेत्यनेन अपराधभीरुत्वमुक्तम् ॥ 9 ॥ नन्विति । पर्याप्तं यावदात्मभावि नरकानुभवायालम् ॥10॥प्र्तिज्ञ्यात्मिति । अभिषेकाय इहागतं रामं त्वं यदववीः "सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः । अभिषेकमिमं । त्यक्त्वा जटाचीरधरो वस ॥ " इति यदब्रवीत्वयोक्तं तच्छृण्वता म्या। तावत् रामविवासनमात्रमेव प्रतिज्ञातम्, नतु सीताप्र्व्राज्ञ्मितिभाव्ः॥11॥ अजीव्नाहेन्नेति। अजीवनाहेण मुमूर्षणा । नृशंसा करा । प्रतिज्ञा त्वत्प्रार्थितं करिष्यामीति प्रतिज्ञा । नियमेन शपथपूर्वकम् । तावत् प्रथमम् । कृता त्वया हि, बाल्या दज्ञानात् । एतत् सीताप्रवाजनम् । प्रतिपन्न प्रारब्धं निश्चितं वा । मया रामस्य प्रव्राजनप्रतिज्ञैव कृता न सीतायाः, त्वयैव केवलमस्याः प्रवाजनमारभ्यते तदेतत्सीता, वाजनं मां दहेत् नाशयेत् वेणुमात्मपुष्पमिव ॥ 7 ॥ रामेणेति । अशोभनम् अपराधः । वैदेह्या सीतया । ते तव । दार्शतः सम्पादितः ॥ 8 ॥ 9 ॥ नन्विति । ते त्व्। पर्याप्तं यावदात्मभावि नरकानुभवायालम्, भूयोप्यधिकम, ते त्वया, कृतैरनुष्ठीयमाणः, कृपणैः अनिर्वाच्यदुःखप्रदे,. सीतापत्राजनरूपैः पात्कैः। kiN135॥ किमनुभविष्यसि वा न जानामीत्यर्थः ॥ 10 ॥ प्रतिज्ञातमित्यादि । अभिषेकाय मया कृतनिश्चयं पश्चात्त्वत्प्रतिबन्धेन इहाग राम प्रति जटाचीरधरो वनं गच्छेति । यद्वाक्यमबवीः, त्वयोक्तं तदृण्वता मया च, तावदेव रामविवासनमात्रमेव प्रतिज्ञातम्, न सीताप्रवाजनमित्यर्थः ॥ 11 ॥ . For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie taditi / मया प्रतिज्ञातमतिक्रम्य । निरयं नरकं गन्तुमिच्छसि । कुतः ? हि यस्मात् या त्वं मैथिलीमपि चीरवासिनीमीक्षसे वाञ्छसि ॥ 12 ॥ 13 ॥ एवमिति । सम्पस्थितः ग्न्तुमुद्य्त्ः॥14॥ इयमित्यादि । प्रपत्रां प्राप्ताम् । भूयः अतिशयेन । सम्मन्तुं सम्मानयितुम् । ज्येष्ठपत्नीत्वेन पूर्वमेव सम्मा निता । अद्य विशेषेण मद्याच्भयेतिभावः ॥ 15 ॥ 16 ॥ पुत्रशोकमिति । पुत्रशोकं यथा नच्छेत्तथा संमन्तुमर्हसीति पूर्वेण सम्बन्धः । यद्वा उत्तरेणे तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि । मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ 12 ॥ इतीव राजा विपलन् महात्मा शोकस्य नान्तं स ददर्श किंचित् । भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमनः ॥ 13 ॥ एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् । अवाक्छिरसमासीनमिदं वचनमब्रवीत् ॥ 14 ॥ इयं धार्मिक कौसल्या मम माता यशस्विनी । वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते ॥ 15 ॥ मया विहीनां वरद प्रपन्ना शोकसागरम् । अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि ॥ 16 ॥ पुत्रशोकं यथा न-त्त्वया पूज्येन पूजिता । मां हि सञ्चिन्तयन्तीयमपि जीवेत्त्प्स्विनी॥ 17 ॥ वान्वयः । मां सञ्चिन्तयन्तीयं तपस्विनी अपिजीवेत् यदि जीवेत्तदा त्वया पूजिता सती पुत्रशोकं यथा नच्छेन गच्छेत्तथा कुर्वित्यर्थः । न मच्छोकाद्यथा नश्येत्तथा त्वया पूज्येन पूजिता। मां हि सञ्चिन्तयन्तीयं त्वयि जीवेत्तपस्विनी इत्यपि पात्थ्ः। पूर्वार्द्धस्य पूर्वेणान्वयः । त्वयि विषये जीवेद मां चिन्तयन्त्यपि त्वदुपलालनेन जीवेदित्य्र्थ्ः। यद्वा मां सञ्चिन्तयन्ती मच्छोकाद्यथा न नश्येत्तथा त्वया पूजीता। त्वयिजीवेदित्येकं वाक्य्म्॥17॥ एतत् मत्प्रवृत्तरामविवासनमप्यतिक्रम्य अधिकप्रवृत्त्या निरयं गन्तुमिच्छसि । को नाम तदतिक्रम इत्यत आह मैथिलीमिति । या त्वं । हि यस्मात् मैथिलीमपि चीरवासिनीमीक्षसे वाञ्छसि तस्मानिरय गन्तुमिच्छसीति सम्बन्धः ॥ 12 ॥ 13 ॥ एवं बुवन्तं सीता यथासुखं गच्छत्विति वन्तं । संप्रस्थितः गन्तुं प्रवृत्तः ॥ 14 ॥ 15 ॥ मयेति । प्रधानपत्नीत्वेन भूयोप्यधिकं संमन्तुं संमानं कर्तुम् ॥ 16 ॥ पुत्रशोकमिति । या कौसल्या मयि बनं गते सतीति shessH। मां सञ्चिन्त यन्ती पुत्रशोकं यथा नच्छेत् न प्राप्नुयात् यथा जीवेत् तथा सम्मन्तुमर्हसीति पूर्वेण सम्बन्धः ॥ 17 ॥ For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. 12351 इमामिति । जातगधिनी putrdrshnkaaNkssinniimityrthH| न्यस्य त्यक्त्वा ॥ 18 ॥ इति श्रीगोविन्द श्रीरा0 पीता. अयो* अष्टत्रिंशः srgH॥38॥ TI.a.kA. रामस्येति । विगतचेतनः अभूदितिशेषः ॥ 1-3 ॥ विवत्साः धेनव itishessH। उपस्थितमित्यत्रेतिकरणं द्रष्टव्यम् । इतिमन्य इत्यन्वयः ॥ 4 ॥ नेति । इमां महेन्द्रोपम जातगर्धिनी तथा विधातुं जननी ममार्हसि । यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ 18 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डेऽष्टत्रिंशः सर्गः ॥ 38 ॥ रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् । समीक्ष्य सह भार्याभी राजा विग्त्चेत्न्ः॥1॥ नैनं दुःखेन सन्तप्तः प्रत्यवेक्षत राघवम् । न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्म्नाः॥2॥ स मुहूर्तमिवासंज्ञो दुःखितश्च म्हीप्तिः। विललाप महावाहू राममेवानुचिन्तयन् ॥ 3 ॥ मन्ये खलु मया पूर्व विवत्सा बहवः कृताः। प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् ॥ 4 ॥ न त्वेवानागते काले देहाच्यवति जीवितम् । कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ 5 ॥ योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् । विहाय वसने मूक्ष्मे तापसाच्छादमात्मजम् ॥ 6 ॥ एकस्याः खलु कैकेय्याः कृतेऽयं klishytejnH। स्वार्थे प्रयतमानायाः संश्रित्य निकृति विमाम् ॥ 7 ॥ एवमुक्त्वा तु वचनं बाष्पण पिहितेन्द्रिय्ः। रामेति सकृदेवोक्त्वा व्याहतु न शशाक h॥8॥ काले देहारम्भकका नाशकाले ॥ 5 ॥ 6 ॥ एकस्या इति । निकृतिः शाव्यम् " कुमृतिनिकृतिः शाठ्यम् " इत्यमरः । निकृति संश्रित्य स्वार्थे । इमामिति । जातगर्दिनीं पुत्रदर्शनकाशिणीम् । न्यस्य त्यक्त्वा ॥ 18 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम अष्टत्रिंशः सर्गः ॥ 38 ॥ रामस्येति । विगतचेतना, अभूदिति shessH॥ 1-4 ॥ कैकेय्या विश्यमानस्यापि मम यतो मृत्युन विद्यते तत्प्राप्तिर्न विद्यते, अतः काले ॥ 16 ॥ अनागते देहाजीवितं न च्यवत्येव ॥ 5 ॥ य इति । आच्छाद्यतेऽनेनेत्याच्छादः । तापसानामाच्छादो यस्य स तथा । एवम्भूतमात्मजं योऽहं पश्यामि तस्य मे मृत्युन । विद्यत इति पूर्वेणान्वयः ॥ 6 ॥ एकस्या इति । इमां निकृति वरलक्षणशाठ्यम् । संश्रित्य आश्रित्य । स्वार्थे प्रयतमानायाः कैकेय्याः कृते कैकेयीनिमित्तं अयं जनः For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रयतमानाया इत्यन्वयः ॥ 7 ॥ 8 ॥ संज्ञां विति । नेत्राभ्यामित्युपलक्षणे तृतीया ॥9॥ औपवाह्यमिति । औपवाह्यम् उपवहनमात्र योग्यम्, युद्धानह मित्यर्थः । राजयोग्यमिति वार्थः । युक्तत्वा योजयित्वा ॥ 10 ॥ एवमिति । गुणवतां पुंसां सम्बन्धिगुणानां फलं यदुच्यते तत् एवमेवंविधम् । मन्ये अननु रूपं मन्ये । एवंशब्दार्थमाहू पित्रेति । यस्मात्साधुर्वीरः पित्रा मात्रा च वनं प्रति निर्वास्यते अतो गुणा नार्जनीया एवेति भावः ॥ 11 ॥ राज्ञ इति । शीघ्र संज्ञां तु प्रतिलभ्यैव मुहूर्त्तात् स महीपतिः । नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ 9 ॥ औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः । प्रापयेनं महाभागमितो जनपदात्परम् ॥ 10 ॥ एवं मन्ये गुणवतां गुणानां फल मुच्यते । पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ 11 ॥ राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः । योजयित्वास्सैन् तत्र रथमश्वैरलंकृतम् ॥ 12 ॥ तं रथं राजपुत्राय सूतः कनकभूषितम् । आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ 13 ॥ राजा सत्वरमाहूय व्याष्टतं वित्तसञ्चये । उवाच देशकालज्ञ निश्चितं सर्वतः शुचिम् ॥ 14 ॥ वासांसि च महार्हाणि भूषणानि वराणि च । वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय ॥ 15 ॥ नरे न्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः । प्रायच्छत सर्वमाहृत्य सीतायै सममेव तत् ॥ 15 ॥ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् । भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ 17 ॥ विक्रमः शीघ्रपदविक्षेपः । योजयित्वाययावित्यत्र आययाविति पदच्छेदः ॥ 32 ॥ 13 ॥ राजेति । वित्तसञ्चये कोशगृहे । व्यापृतम् अध्यक्षत्वेन व्यापृतम्, धनाध्यक्ष मित्यर्थः । निश्चितं यावदवस्थित तत्तद्वस्तुविषयनिश्चितज्ञानवन्तम् । शुचिं बाह्यान्तरशुद्धियुक्तम् ॥ 14 ॥ वासांसीति । वर्षाण्येतानि सङ्ख्याय गणयित्वा चतुर्दशवर्षपर्याप्तान्यानयेत्यर्थः ॥ 15 ॥ नरेन्द्रेणेति । प्रायच्छत्, कोशाध्यक्ष इति शेषः । समं युगपत् तत्सर्वमित्यन्वयः ॥ 16 ॥ सुजाता सुजन्मा, अयोनिजेतियावत् । सुजातानि " समः समविभक्ताङ्गः " इतिवत्सामुद्रिकोक्तलक्षणवत्तया उत्पन्नानि ॥ 17 ॥ OM क्लिश्यत इत्यन्वयः ॥ 5 ॥ 8 ॥ संज्ञामिति । नेत्राभ्यामुपलक्षितः ॥ 9 ॥ औपवाह्यमुपवाहन मात्रोपयुक्तम्, युद्धानमित्यर्थः ॥ 10 ॥ एवमिति । साधुः वीरो रामः पित्रा मात्रा च वनं निर्वास्यत इति यत् एवमेव गुणवतां नृणां गुणानां फलमुच्यते शास्त्रेणेति भन्य इति दुःखातिशयोक्तिः ॥ 11 ॥ 12 ॥ तमिति । रथमाचचक्षे रथ उपस्थित इत्युक्तवान् ॥ 13 ॥ राजेति । सर्वतः शुचिम इहामुत्रानृन्न्म्। वित्तसञ्चये कोशगृहे । व्यापृतं धनाध्यक्षं निश्चितं यावदवस्थितं वस्तु तद्विषयकज्ञान युक्तम् ॥ 14 ॥ वासांसीति । एतानि वर्षाणि चतुर्दशवर्षाणि ॥15॥ नरेन्द्रेणेति । समम् एकदेव प्रायच्छत् धनाध्यक्ष इति शेषः ॥ 16 ॥ सेति । सुजाता अयोनिजा, y Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsur Gyanmandie vA.rA.भू. TI.a.kA. ॥ 137 // व्यराजयतेति । अंशुमतः प्रशस्तकिरणस्य ॥ 18 ॥ तामिति । श्वथः कौसल्या । कृपणं क्षुद्रम् । अनाचरन्तीमकुर्वतीम् ॥ 19 ॥ असत्य इति । असत्यः कुल्त्ताः। विनिपातगतं स्वस्थानात्प्रच्युतिं प्राप्तमित्यर्थः । नानुमन्यन्ते न गणयन्ति ॥ 20 ॥ एप इति । दुष्यन्ति विकृता भवन्ती त्यर्थः । प्रजहति । "अदभ्यस्तात्" इत्यदादेशः ॥ 21 ॥ असत्यशीला इति । विरागिणः विरागिण्यः । कीवभाव आपः ॥ 22 ॥ नेति । कुलम् आभि। व्यराजयत वैदेही वेश्म तत् सुविभूस्सिता। उद्यतोडशुमतः काले खं प्रभेव विव्स्व्त्ः॥18॥ तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् । अनाचरन्तीं कृपणं मूर्युपाघ्राय मैथिलीम् ॥ 19॥अस्त्य्ः सर्वलोकेऽस्मिन सततं सत्कृताः प्रियैः। भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ 20 ॥ एष स्वभावो नारीणमनुभूय पुरा सुखम् । अल्पामप्या पदं प्राप्य दुष्यन्ति prjhtypi॥ 21 ॥ असत्यशीला विकृता दुर्ग्राह्यहृदयाः स्दा। युवत्यः पापसङ्कल्पाःक्षण मात्राद्विरागिणः ॥ 22 ॥ न कुलं न कृतं विद्या न दत्तं नापि सङ्ग्रहम् । स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः॥23॥ जात्यम् । कृतम् उपकारम् । दत्तं सम्मानपूर्वकवस्त्राभरणादिदानम् । सङ्ग्रहम् अग्निसाक्षिकपाणिग्रहणम् । अनित्यहृदयाः च्न्य्च्ल्हृद्या। असतीनां भर्तुः कुलादिकं न सन्तोषाय किंतु धनमेवेति भाव्ः। एवं कैकेयी व्याजेन निन्दिता ॥ 23 ॥ सुजातानि सामुद्रिकोक्तलक्षणवत्तया उत्पन्नानि ॥ 17 ॥ व्यराजयतेति । काले प्रातः काले ॥ 18 ॥ तामिति । कृपणं क्षुद्रम् ॥ 19 ॥ असत्य इति । असत्यः कुल्त्ता। विनिपातगतं कृच्छ्रगतम् ॥ 20 ॥ एष इति । भर्तुः अल्पामप्यापदं दारियरोगादिलक्षणाम् । प्राप्य दृष्ट्वा । भर्तारं दुष्यन्ति दूषयन्ति ॥ 21 ॥ असत्यशीला इति। अस त्यशीलाः असत्यवचनशीलाः । विकृताः विकारोपेतेक्षादिव्यापाराः । क्षणमात्रात् विरागिणः विरागिण्यः अल्पनिमित्ततः क्षणमात्रवरस्थाः, अविश्वसनीयस्नेहा इति यावत् ॥ 22 ॥ नेति । कुलं प्रशस्तकुलम् । कृतम् उप्कार्ः। विद्या सद्विद्या । दत्तं दानम् । साहः सद्भहणम्, न्यायरीत्या आगतस्वीकारः । सर्वमप्येतत स्त्रीणामसतीना हृदयं न गृहाति तत्पापवृत्तं न प्रतिवन्नाति । " कामातुराणां न भयं न लज्जा" इतिरीत्या कुलाआचितकृत्य पृष्ठीकृत्य कुलायनुचितलोकगाहित सम्-विकृताः भूविक्षेपादिविकारवत्यः । क्षणमात्रविरागिणः क्षगमात्रे स्नेहरहितपुरुषस्य दुर्भाशहदयाः । यद्वा क्षणमात्रनिरामिणः ताजियमानाः । अन्तरेणापि वति तदर्थोऽवगम्यते । यथोकं " बहुमण वतुडतिसङ्ख्या " इति सूत्रव्याख्यानावसरे महाभाये-" स तर्हि वतिनिर्देशः कर्तव्यः न कर्तव्यः । नान्तरेग बतिमतिदेशो गम्पते अन्तरेण बतिमतिदेशो गम्यते । तयथा-एव प्रदत्तः अननद ममदत्त इत्याहञ् तेन मन्यामहे मप्रदत्तवयं भवति " इति ॥ 22 ॥shriinnaaN इदर्य कर्तृ । तथाच खीगां मनः कुलादिकं न गृहाति । इष्टसाधनत्वेनेति शेषः । संग्रह इति पाठे-पूर्वायोक्तानि पदानि प्रथमान्तानि । बदयं कर्म । था च कुलं स्त्रीणां हृदयं न गृहातीत्यादि पृथगन्वयः । पूर्वोत्तरसाहचर्याद्विश्यापि naanveti ॥ 23 // a n K For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir स्थूणानिखननन्यायेन पातिव्रत्यदृढीकरणार्थमसतीनां स्वभावमुक्त्वा सतीनां स्वभावमाह-साध्वीनामिति । शीले कुलोचितचरित्रे |shrute गुरुज्ञ्कृतो। pdeshe। शमें शान्तौ च स्थितानां साध्वीनां पतिव्रतानां स्त्रीणां । परमं पवित्रं परमं पावनम् । पतिरेकः पतिरेव । विशिष्यते उत्कृष्टो भवति ॥24॥s इति । स्पष्टम् ॥ 25 ॥ विज्ञायेति । धर्मार्थसंहितं धर्मरूपप्रयोजनसहितम् । अभिमुखे अग्र इत्य्र्थ्ः॥26॥ करिष्य इति|भ्र्तुः भर्तरि विषये । वर्तितव्यं शुश्रृषि साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते shme। स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ 24 ॥ स त्वया नावमन्तव्यः पुत्रः प्रवाजितो म्म्। तव दैवतमस्त्वेष निर्द्धनः सधनोपि वा ॥ 25 ॥ विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् । कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥ 26 ॥ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् । अभिज्ञास्मि यथा भर्तुवर्तितव्यं श्रुतं च मे ॥ 27 ॥ न मामसज्जनेनार्या स्मान्यितुम्र्ह्ति। धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा ॥28॥नात्न्त्री वाद्यते वीणा नाचको वर्तते र्थ्ः। नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ 29 ॥ मितं ददाति हि पिता मितंमाता मितं सुत्ः। अमितस्य हि दातारं भर्तारंकान पूजयेत् ॥ 30 ॥ तव्यम् । मे मया । श्रुतं च मातापितृभ्यामितिशेषः ॥ 27 ॥ नेति । समानयितुं समानां कर्तुम् । नालम् अक्षमेत्यर्थः ॥ 28 ॥ नातन्वीति । तन्त्री वीणासिरा । शतात्मजा पुत्रशतवती ॥ 29 ॥ मितामिति । मितम् अल्पम् । ऐहिक्मात्र्मित्य्र्थ्ः। अमितस्य ऐहिकामुष्मिकफलस्य ॥ 30 ॥ कत्ये मोहात्प्रवर्तन्त इत्यर्थः । कुत एवमत्त आह अनित्यहृदया हिताः, अव्यवस्थितचित्ता इत्यर्थः ॥ 23 ॥ साध्वीनामिति । साध्वीनां पतिव्रतानाम् । श्रुते गुरुजनो पदेशे स्थिते स्वकुलोचितमर्यादावस्थाने (एतत्पक्षे-श्रुते स्थिते इति पाठः) स्थिताना स्त्रीणां परमं परमसुखसाधनम् पतिरेक एव, अतः पतिरेव खीणां सर्वसाध यो विशिष्यते ॥ 24 ॥ ततः किमत आह-स इति । एष रामः ॥ 25 ॥ 26 ॥ करिष्य इति । भर्तुः भर्तरि विषये यथा वर्तितव्यं तथा मे मया श्रुतम्, मन्माता पितृभ्यां चेति शेषः ॥ 27 ॥ न मामिति । असज्जनेन समानयितुं समतया विचारयितुं नाहमलं न समर्था ॥ 28 ॥ नेति । शतात्मजेति बहुव्रीहिः ॥ 29 ॥ mita For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. सेति । एवंगता एवविधपातिव्रत्यधर्म प्राप्ता । श्रेष्ठाश्रुतधर्मपरावरा श्रेष्ठाभ्यो मात्रादिपतिव्रताभ्यः सम्यक्श्रुतसामान्यविशेषरूपधर्मोत्कर्षा । किमवमन्ये भारमिति सिद्धम् ॥ 31 ॥ सीताया इति । शुद्धसत्त्वा सत्त्वगुणाढ्या । दुःखहर्षजं रामारण्यगमनप्रयुक्तं दुःखम्, दृढपातिव्रत्ययुक्त TA.अको. ॥ 138 ॥ सीतावचःश्रवणजो हर्षः ॥ 32 ॥ तामिति । अभिक्रम्य प्रदक्षिणीकृत्य ॥ 33 ॥ अम्बेति। वनवासस्य वनवासकालस्य ॥ 34 ॥ सुप्ताया इति। sa0 39 साहमेवंगता श्रेष्ठाश्रुतधर्मपरावरा । आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ॥ 33 ॥ सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् । शुद्धसत्त्वामुमोचाश्रु सहसा दुःखहर्षजम् ॥ 32 ॥ तां प्राञ्जलिरभिक्रम्य मातृ मध्येऽतिसत्कृताम् । रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ 33 ॥ अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम । क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ 34 ॥ सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पश्च c। सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥ 35 ॥ एतावदभिनीतार्थमुक्त्वा स जननीं वचः । त्रयश्शतशता द्धाश्च ददर्शावक्ष्य मातरः ॥ 36 ॥ सुप्तायाः एकस्यां रात्रौ सम्प्राप्तस्वापाया इवेत्यर्थः । समग्रं निर्वर्तितपितृवचनं सम्पूर्णमनोरथं वा ॥ 35 ॥ एतावदिति । अभिनीतार्थ कोडीकृतसर्वार्थ मित्य्र्थ्ः। त्रयश्शतशताद्धाश्च जयश्शतं त्रिशतं । trysaadeshH। शताई पञ्चाशत् त्रयश्शतशतार्दै प्रमाणं यास तास्तथोक्ताः । मातरः मातृ द्वितीयार्थे प्रथमा । अवेक्ष्य वक्तव्यमालोच्य ददशैति स्म्ब्न्ध्ः॥36॥ मिति । अमितस्य ऐहिकामुष्मिकसकलसुखस्य । कर्मणि षष्ठी ॥ 30 ॥ साहमिति । एवंगता एवंविधपातिव्रत्यधर्म प्राप्ता । श्रेष्ठाश्रुतधर्मपरावरा श्रेष्ठाभ्यः पूज्याभ्यः द्श्वभूमातृप्रमुखाभ्यः श्रतः परावरःसामान्यविशेषरूपोधों यया सातयाकिमवमन्ये क्स्माद्व्म्न्य्॥3shaasiitaayaaiti / शुद्धसत्वा स्त्व्गुन्नाद्ध्चा॥32॥तामिति। मातृध मध्ये मातॄणां मध्ये अतिसत्कृताम्, मातुभिरिति शेषः । अभिक्रम्य प्रदक्षिणीकृत्य ॥ 33 ॥ अम्बेति । मां पश्य । वनवासस्य वनवासकालस्य ॥ 34 ॥ सुप्ताया इति । एकस्याराच्या सुप्तायाश्चर्तुदशघाटका इव चतुर्दशवर्षाणि क्षिप्रमेव ग्मिस्स्य्न्तीत्य्र्थ्ः। चक्षुर्निमील्य स्वल्पकालं दुःखमविगणय्य तिस्स्त्थेत्य्र्थ्ः। सा त्वं समसमप्रमेयस्कम् सुहृद्धृतं bhraatRbhaaryaadishitm||35|| एताव्दिति। अभिनीतार्थ निर्णीतार्थम् । अयश्शतशतार्धात्रयश्शतं त्रिशतं शतार्ध सङ्ख्या यास ताः। त्रय इति छान्दसः । स धा॥138॥ KI sa0-1गता इत्यं ज्ञानवती, मतेव देवतमिति मानवतीतियावत । मावे क्तः । गत्यर्थानां ज्ञानार्थत्वात् एवं गत ज्ञानं यस्यास्सा तथा । श्रेष्ठा सकुलप्रसूता । श्रुती धर्माणां परावरी यया सा । श्रेष्ठे इति । कचित्पाठः । तदा कौसल्यासम्बोधनम् ॥ 31 ॥ अम्ब ! इतःपरं दुःखिता भूत्वा राजान मा पश्येः । कुतः वनवासस्य सकाशात् तस्य क्षयोपि शिव मविष्यतीति यतोऽत इत्यर्थः ॥ 34 ॥ For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org tA iti / तथैवार्त्ताः कौसल्येव दुःखिताः ॥ 37 ॥ संवासादिति । संवासात् एकत्र सहवासात् चिरपरिचयादित्यर्थः । समनुजानीत क्षान्त । मित्यनुज्ञां कुरुतेत्यर्थः । आमन्त्रयामि आपृच्छामि ॥ 38 ॥ वचनमिति । समाहितं समीचीनार्थयुक्तमित्यर्थः ॥ 39 ॥ 40 ॥ सुरजपणवेति । सुरजपणवा ताश्चापि स तथैवार्ता मातृर्दशरथात्मजः । धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ 37 ॥ संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम् । तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ 38 ॥ वचनं राघवस्यैतद्धर्मयुक्तं समा हितम् । शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥ 39 ॥ जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः । मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ 40 ॥ मुरज्पणवमेघघोषवदशरथवेश्म बभूव यत् पुरा । विलपितपरि देवनाकुलं व्यसनगतं तदभूत् सुदुःखितम् ॥ 41 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये0 एकोनचत्वारिंशः सर्गः ॥ 39 ॥ अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः । उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥ 1 ॥ 56 Acharya Shri Kailassagarsuri Gyanmandin eva मेघास्तेषां घोषास्तद्वत् । यद्वा सुरजादिसहपाठात् मेघोपि vaadyvishessH। सुरजश्च पणवश्च मेघश्च मुर्ज्प्न्न्व्मेघ्म्। "द्वन्द्वश्व प्राणितूर्यसेनाङ्गानाम्" इत्येकवद्भावः । तद्घोषवत् । विठपितपरिदेवनाकुलं विविधानि लपितानि रामगुणकैकेयीदुर्गुणप्रतिपादकवाक्यानि यस्मिंस्तद्विलपितं परिदेवनं रोदन शब्दः तेनाकुलम् । व्यसनगतम् आपद्गतम् अतएव दुःखितमभूत् ॥ 41 ॥ इति श्रीगो0 श्रीरा* पीता0 ayo0 एकोनचत्वारिंशः सर्गः ॥ 39 ॥ अथेति । रामः, त्रयश्शतशतार्थाः मातरो मातृः । अवेक्ष्य विविच्य ददर्श ॥ 36 ॥ ताचेति । ताश्चापि मातरोपि तं रामं तथैव ददृशुरिति विपरिणामः । अथ दशरथा त्मजः आर्ताः मातुः इदं जगादेत्यन्वयः ॥ 37 ॥ संवासात एकत्र सहवासात् । किञ्चित्परुषमुक्तम् अज्ञानाद्वापि यत्कृतं तन्मे समनुजानीत, क्षान्तमित्यनुज्ञां कुरुते त्यर्थः ॥ 38 ॥ वचनमिति । समाहितं समीचीनार्थयुक्तम् ॥ 39 ॥ 40 ॥ मुरजेति । मुरजाश्च पणवा मेघाश्व मुरजपणवमेघम् । द्वन्द्वैकवद्भावः । मेघो वाद्यविशेषः । तदोषवत् विलपितपरिदेवनाकुलम् विविधानि लपितानि रामगुण कैकेयी दुर्गुणप्रतिपादकवाक्यानि यस्मिन् तद्विलपितम् । परिदेवनं रोदनम् तेन आकुलम् ॥ 41 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोनचत्वारिंशस्सर्गः ॥ 39 ॥ अथेति उपसङ्गृह्य पादग्रहणपूर्वकं For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 139 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपसंगृह्य पादग्रहणपूर्वकं प्रणम्य । दीनाः वृद्धयोर्मातापित्रोः शुश्रूषा न लब्धेति दीनाः ॥ 1 ॥ 2 ॥ अन्वक्षमिति । अन्वक्षम् अनुपदम् "अन्वगन्वक्षमनुगेनु पदम् " इत्यमरः ॥ 3 ॥ 4 ॥ सृष्ट इति । सृष्टस्त्वम्, दैवेनेतिशेषः । भ्रातरि गच्छति देव्या सह पुष्पितवनदर्शनपारवश्येन गच्छति सतीत्यर्थः । प्रमादम् अनवधानम् । मा कार्षीः सावधानो भवेत्यर्थः । सृष्ट इति यथा कौसल्या लोकरक्षणार्थं पुत्रं प्रासूत एवं मया सुहृज्जने रामे स्वनु तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह । राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ 2 ॥ अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् । अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ 3 ॥ तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् । हितकामा महाबाहुं मूर्क्युपाघ्राय लक्ष्मणम् ॥ 4 ॥ सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने ! रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ 5 ॥ व्यसनी वा समृद्धो वा गतिरेष तवानघ । एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ 6 ॥ रक्तस्त्वं वनवासाय सृष्टः । वने रामानुवर्तनायोत्पादितः, अतो रामे गच्छति प्रमादं मा कार्स्सीः। रामगमनसौन्दर्याकृष्टमनस्कतया रक्षणकर्मण्यनवहितो माभूरित्य्र्थ्ः। यद्वा रामे वनं गच्छति त्वमत्रैव मा तिष्ठेतिभावः ॥ 5 ॥ तनि0 सृष्टस्त्वं नैरपेक्ष्येण रामचरणासक्तः खलु भवान् । मया वक्तव्यं किम् दास्यकरणे चक्षुःश्रवास्त्वं वनवासाय रामेण सह त्वया वनं गम्यते चेत् मत्तः उत्पत्तिप्रयोजनं लब्धम्, तत्सहायार्थं खलु मयोत्पादितः । स्वनुरक्तः सुहृज्जने सुहृज्जनमात्रे स्वनुरक्तस्त्वम्, ततः सर्वोपजीव्ये रामे अनुरक्तो भव । यद्वा सुहृज्जने रामे भवतः तस्मिन्नतीव प्रीतिरस्ति खलु इदानीं गन्तव्यमिति मया वक्तव्यं किम् ? तथापि नियमनीयं किंचिदस्ति रामे प्रमादं माकार्षीः कोऽयं प्रमाद इत्यत आह पुत्र भ्रातरि गच्छतीति । श्रीरामगमनविशेषे दृष्टिं दत्वा रक्ष्यवस्तुभ्रंशं मा कुरु ॥ 5 ॥ रामगमने गन्तव्यतायां निमित्तमाह-व्यस प्र्न्न्म्य्। दीनाः वृद्धयोर्मातापित्रोः शुश्रूषा न लब्धेति दीनाः ॥ 1 ॥ तमिति । मातृदुःखदर्शनात् शोकसम्मूढः ॥ 2 ॥ अन्वक्षमिति । भ्रातुः अन्वक्षम् अनुप दम् ॥ 3 ॥ 4 ॥ सृष्ट इति । सुहृज्जने अत्रत्यसुहृज्जने । स्वनुरक्तोपि त्वं मया वनवासाय सृष्टः अनुमतः स त्वं गच्छेति भ्रातरि रामे प्रमादं मा कार्षीः रामसेवाया मनवधानतां मा कुर्वित्यर्यः ॥ 5 ॥ कनिष्ठस्य ज्येष्ठानुवर्तनं परमधर्म इत्युपदिशन्त्याह-व्यसनीति । राज्याद्यभावे व्यसनी वा राज्यमास्या समृद्धो वा एष रामः स.-शोकसंमूढः शोकेन संमोहयति वैचित्यं प्रापयति जनानिति वा । शोकयतीति शोकः । सम्मूढ इत्यत्राप्यैवम् । ततः कर्मधारय इति वा ॥ 2 ॥ भ्रातुः समस्य । अन्वक्षं प्रत्यक्षम् अनुपदं vA ॥ 2 ॥ For Private And Personal Use Only TI.a.kAM. sa0 [40] // 139 //
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsuri Gyarmandir pA नीति । गतित्वे धर्मशास्त्रानुमतिं दर्शयति एष इति ॥ 6 ॥ ज्येष्ठानुवर्तनादपि परमधर्म कुलोचितं दर्शयति-इदमिति । मृधेषु युद्धेषु । तनुत्यागेनापि रामो रक्षणीय इतिभावः ॥ 7 ॥ लक्ष्मणमिति । संसिद्धं "पिधु गत्याम्" इत्यस्माद्धातोनिष्ठायां रूपम् । गमनोयुक्तमित्यर्थः । गच्छगच्छेति वीप्सया सुमित्राया अपि रामानुवर्त्तने महानादरो द्योत्यते ॥ 8 ॥ वनवासे पितृमातृनगरस्मरणे मनश्वाञ्चल्यं भविष्यतीतिधिया तत्रैव प्रतिनिधि इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् । दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ 7 ॥ [ज्येष्ठस्याप्यनुवृत्तिश्च राजवंशस्य लक्षणम् । ] लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम् । सुमित्रा गच्छगच्छेति पुनःपुनरुवाच तम् ॥8॥राम्ण् दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ 9 ॥ कल्पयति-राममिति । यथासुखं गच्छेत्यस्य इत्युवाचेति पूर्वेण स्म्ब्न्ध्ः। रामं दशरथं विद्धि, पितरमवगच्छेत्यर्थः । जनकात्मजां मां विद्धि, मातरं विद्धीत्यर्थः । अटवीमयोध्याम्, तद्वत् भोगस्थानं विद्धि । गच्छ तात यथासुखम् तदनुवर्तनमेव उचितं सुखमित्यर्थः । यदा रामं दशरथं विद्धि ते गतिः शरणम् । कुतः ! ज्येष्ठवशगो भवेदिति यत् एष एवं धर्म इति योजना ॥ 6 ॥ इदं हीति । इदं ज्येष्ठातुर्वतनरूपम् । धर्मान्तरमप्याह दानमिति ॥ 7 ॥ वनवासे पितृमातृनगरस्मरणेन मनश्चाश्चल्यं भवतीतिधिया तत्रैव पित्रादिप्रतिनिधि कल्पयति-राममिति । गच्छेत्यस्य उवाचेत्युत्तरेण सम्बन्धः । रामं दशरथं पितरं विद्धि, जनकात्मजा मां मातरं विद्धि, अटवीम् अयोध्या नगरीं विद्धि । यद्वा राम दशः पक्षी रथो यस्य तं दशरथं विष्णुं विद्धि । "दशः पक्षी विह गमः" इति हलायुधः । जनकात्मजा मां लक्ष्मी विद्धि । अटवीम् अयोध्या योद्धमशक्याम् विष्णुपुरीं विद्धि । "देवानां पूरयोध्या" इति श्रुतेः । अथवा स-सुमित्रागच्छगछ इत्यत्र सुमित्रा आगच्छ गच्छेति छेदः । तथाच प्रियराघवं भागच्छ गच्छेति पुनः पुनरवाच । लोके लोकाः स्वान् प्रति गत्या आधास्वामीति गत्ला आपाहीति वा बक्कारो न तु गच्छेत्येतन्मात्रयादिन इति एवमुक्तिः । तत्रापि अननुमतं गमन मिति प्रस्तुतस्यापि गमन पश्चादुक्तिः सकलकामितस्य आगमनस्य प्रथमत मागण्हेत्यनेनोक्तिरिति इयम् ॥ 8 ॥ दशसु इन्द्रियेषु रथो गमनं यस्य तम् । दशम्प इन्द्रियेभ्यो रथो गतिः विषयप्रातिरिति यावत् । येन तं । " रथ गती" इति धातोः। रामं दशरथं विदि दशरथस्याजस्थानाभावात्तस्थाने रामं जानौहीत्यभिप्राथः । मां जनकात्मजां तामिवारण्य वर्तिनी विदि । पत्यपत्यवियुक्ताथा मन भवनवासोपि वनवासतुल्य इति भावः । दशरथं दशसु विश्वप्रतिहतगतिमद्वायुरूप हनुमन्तं राम तमिव रक्षकं विद्धि । हेजनक तात लक्ष्मण ! मां रमारूपिणी सीतां आमजा तामिव विदि फलजलाहरणादिना तो रक्षेति भावः । आत्मा वर्षजाता सीतो एकान्तप्रदेशेपि मामिव विदीपयर्थः । गच्छता रामेण सह अत गन्छेति वा " अत सातत्यगमने" इति धातोः ॥ 9 ॥ * रामं दशरथं विद्धाति झोकपाठानन्तरं लक्ष्मण वेवमुक्वेतिश्लोकः पठनीय इति महेधरतीर्थस्याभिमतः । PAN For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandir www.kobatrth.org bA.rA.bha. RAJAS dazati मत्स्यकच्छपोरगादीन् दंष्ट्राव्यापारविषयान् करोतीति दशः पक्षी "दश दशने" इति धातुः। दशनं दंष्ट्राव्यापारः । पचायच । पृषोदरादित्वा 31 द्नुनासिक्लोप्ः। स गरुडा रथो यस्य तम्, विष्णुं विद्धीत्यर्थः । जनकात्मजा मां लक्ष्मी विदि । अटवीमयोध्याम् अपराजिताख्यां वैकुण्ठनगरी विद्धि । तदासस्थानमितिभावः । यद्वा रामं दशरथं च विद्धि, उभयोस्तारतम्यं pshyetyrthH। मां जनकात्मजां च विद्धि, गुणतः आलोचय मदपेक्षया सीतेवर ततः सुमन्त्रः काकुत्स्थं प्राअलिक्यिमब्रवीत् । विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ 10 ॥ तव हितपरेतिभावः । अयोध्याम् अटवी च विद्धि एतन्नगरापेक्षया वनमेव तव कैडौंकान्तस्थानतयोत्कृष्टमित्यर्थः । यद्वा दशरथं रामम् उपरत विद्धि, मां जनकस्य पितुरात्मजां विद्धि, कैकेयीविवासिततया पितृगृहवर्तिनी विद्धीत्यर्थः । अयोध्यामटवीं विद्धि, निर्जनेयं भ्विस्स्य्तीत्य्र्थ्ः। एवं तात्पर्यान्तराण्यूह्यानि ॥ 9 ॥ 10 ॥ तनि0-रामं दशरथं विद्धि-सोपाधिकपितरि दशरथे आतिनेहं विहाय निरुपाधिकपितार रामे प्रीति कुर्वित्य्र्थ्ः। मां विद्धि जनकात्मजां सोपाधिकमातरं मां विहाय निरुपाधिकमातरि सीतायां भक्तिं कुर्वित्यर्थः । अयोध्यामटवौं विद्धि-सोपाधिकाम् अयोध्या विहाय रामनिवासत्वेन निरुपाधिकमायदेशे बने पीर्ति कुर्वित्यर्थः । यद्वा रामं दशरथसमं विद्धि "ज्येष्ठश्चाता पितसमः" इतिस्मरणात । जनकात्मजा मातसमा विद्धि । अटवीम् अयोध्यां तयोग्यतमा विदि । अथवा थे। रामं दशरथसदृशगुणं विद्धि "गुणैर्दशरथोपमः" इत्युक्तेः। मां विद्धि जनकात्मजा गुणबी सीतां मामिव सेव्यां विदि । रमणीयवस्तुसम्पन्नतया अटवीमयोध्यावद् भोग्यतमां विदि । रामं दशरथं विदि-दशरथमिव खीपरवशं विद्धि । तच्च मृगानुसारित्वादिषु वक्ष्यते । मां विदि जनकात्मजाम्-अहं यथा राममनुगच्छेति वदामि एव । मेव वदिष्यति । तच्च तत्रैव सष्टम् । अटबीमयोध्यां विद्धि-अटवीमपि विहायान्यत्र गच्छेत्, सर्वत्र सावधानो भवेति तात्पर्यम् । यहा रामं दशरथमिवातिशूरं विद्धि देवासुरयुद्धे दशरथस्य शौर्य प्रसिद्धम् । अहं यथा भर्तृविजये अभिनन्दामि जनकात्मजाप्येवमभिनन्दिष्यति । तच्च " तं दृष्ट्वा शत्रुहन्तारम्" इत्यत्र स्पष्टीभविष्यति । अयोध्यामटवीं विधि-व्याघ्रावासं गुल्ममिव अटवीमयोध्यामिव विद्धि । रामं दशरथं विधि-दशरथो यथा रामविश्लेषं न सहते तथा रामो युष्मविश्लेषं न सहते । मां दशरथं रामम् उपान विद्धि । भर्तीभावान्मा जनकस्य पितुः आत्मजा पितगृहवर्तिनीं विद्धि । रामेण सह सर्वेषां निर्गमनात अयोध्यामटवीं विद्धि । यद्वा राम । / विद्धि दशरथं च विद्धि, परिचारिकापरिचारकयो वर्वोः को वा अनुवर्त्यः ? इति विचारय । अयोध्या विद्धि अटवीं विद्धि, ऐहिकसुखराज्यभोगपारलौकिकज्येष्ठा नुवर्तनधर्मयोः को वा गरीयानिति विचारयेत्यर्थः । लक्ष्मणमिति । संसिद्ध संसादने गमने निश्चयवन्तम् , गमनोयुक्तमित्यर्थः । प्रियराघवम् प्रियो राघवो yasya Al ॥ 14 // For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vidi जनकात्मजाम्-अहं यथा भवविश्लेषं न सहामि तथा सीता च भवविश्लेषं न सहते । अयोध्यामटवीं विदि रामविश्लेषण अयोध्या यथा 'अपभष्टमनुष्या च' इत्यादी वस्थां प्राप्ता तथा अटव्यपि " अपि वृक्षाः परिम्लानाः" इत्याद्यवस्थां पामोति । रामं दशरथं विधि-दशरथो यथा सम्राट् बभूव तथा रामोपि सम्रा भविष्यति । / मां विद्धि जनकात्मजाम्-अहं यथा सम्राण्महिषी तथा सीतापि भविष्यति । अयोध्यामटवीं विद्धि-अटवी अयोध्यावत् समृबपुष्पफला भविष्यति । यद्वा राम पदातिरिति मावर्मस्थाः । दशरथं पुष्पकातिरथभचारिणं विद्धि । दश रथाः यस्य, दशसु दिशास्वप्रतिहतो रथो यस्पोति च विग्रहः । मां विदि जनकात्मजां देवासुरादियुद्धेषु दशरथेन सह यथा अहं सञ्चसामन सीता रामेण सञ्चरिष्यति । अयोध्यामटवीं विद्धि इदानीमटव्यां यथा नित्यसञ्चारः तथा अयोध्यायां नित्य सञ्चारौ भविष्यति । यद्वा दशरथं रामं विद्धि-रामे यथा पितृत्वबुद्धिपूर्तिः तथा शरथेऽपि कुरु । "अहं तावन्महाराजे पितृत्वं नोपलक्षये । भाता भर्ता च बन्धुश्च । पिता च मम राघवः ॥ " इत्युक्तरीत्या दशरथे अवज्ञामकत्वा रामस्य दशरथे पितृत्वबुद्धिपूर्तिमनुसृत्य त्वयापि ताइशबुद्धिः कार्या । मां विद्धि जनकात्मजा-दशरथ पाणिग्रहणकृतदोषं मनस्यकत्वा रामसपलीमातृत्वप्रयुक्तबहुमानं वानुसृत्य मयि सीतायामिव मातृत्वबुद्धिपूर्तिः कार्या । अयोध्यामटवीं विद्धि " वनं नगरमेवास्तु येन गच्छति राघवः" इत्युक्तरीत्या अयोध्यावमतिर्न कार्या । रामपादुकासनाथत्वेनायोध्याप्युद्देश्यतयानुसन्धेया । यहा रामं दशरथं पक्षिरथं गरुडरथमिति यावत् । "दशः पक्षी विहङ्गमः" इति निघण्टुः । जनकात्मजां मां लक्ष्मी विद्धि " इन्दिरा लोकमाता मा" इतिनिघण्टुः । " सीता लक्ष्मीर्भवान् विष्णुः" इति वक्ष्यति । / अटवीमयोध्यां विवि देवानां पुरं परमपदाख्यां विद्धि । "देवानां पूरयोध्या " इतिश्रुतेः । यद्वा रामं विद्धि दशरथं विदि-सावकाशनिरवकाशयोः को वानुवर्तनीय इति सम्पतिश्चिन्वित्यर्थः । मां विद्धि जनकात्मजां विद्धि-दासीपरिजनसहितातहितयोः का बानुवर्तनीयेति विचारय । अयोध्यां विद्धि अटवीं विदि-दृष्टफलादृष्टफलयो । बुद्धिमता किंवा अपेक्षणीयम् । एवं बहुगुणलाभात्तात्कालिकदुःखानुसन्धानं न कर्त्तव्यमित्याह गच्छति । रामो येनयेन पथा गच्छति तेनतेन पथा " कामरुप्यनु सञ्चरन् " इत्याद्युक्तरीत्या कैङ्कय कर्तुं गच्छ । "एतत्साम गायन्नास्ते " इत्युक्तरीत्या परमपदैवैकत्र स्थिति मा कुरु, राममनुसृत्यानुसृत्य कैङ्कर्ष कुरु । तात भगव । कैङ्कर्यान्वयबहुमानबुद्धया तातेत्युक्तिः । तब माताहं कैकेयीवापकीति यथा न गच्छामि तथा मां तारय । यथासुखम् " अहं सर्व करिष्यामि " इत्युक्तरीत्या कार्यसुखं करलब्धम् । यद्वा रामस्प यथा सुखं भवति तथा । वक्ष्यति " भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण" इति । यद्वा अयोध्यायां यथासुखं तथा वने च कामये न त्वया विना " इत्युक्तरामसंश्लेषसुखं खलु त्वयापेक्षितम् । यथासुखं गच्छेत्यस्य इत्यबाचेति पूर्वेण सम्बन्धः ॥ 9 ॥ For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA.rA.भू. रथमिति । यत्र यस्मिन् प्रदेशविषये ॥ 11 ॥ चतुर्दशेति । चतुर्दशवर्षेष्वेक दिवसापनयनमपि महान् लाभ इति धिया त्वरयति तान्युपक्रमि ॥ 141 ॥ तव्यानीति । देव्यासि चोदितः अद्यैव गच्छ इति कैकेय्या चोदितत्वादित्यर्थः ॥ 12 ॥ तमिति । अलङ्कारं कृत्वा श्वशुरदत्तवस्त्राभरणादिभिरिति रथमारोह भद्रं ते राजपुत्र महायशः । क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥ 11 ॥ चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया । तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥ 12 ॥ तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा । आरुरोह वरारोहा कृत्वालङ्कारमात्मनः ॥ 13 ॥ अथो ज्वलनसङ्काशं चामीकरविभूषितम् । तमारुरु हतुस्तूर्ण भ्रातरौ रामलक्ष्मणौ ॥ 14 ॥ वनवासं हि सङ्ख्याय वासांस्याभरणानि च । भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ 15 ॥ तथैवायुधजालानि भ्रातृभ्यां कवचानि च । रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ 16 ॥ सीतातृतीयानारूढान् दृष्ट्वा धृष्टमचोदयत् । सुमन्त्रः संमतानश्वान् वायुवेगसमान जवे ॥ 17 ॥ शेषः ॥ 13 ॥ एतच्श्लोकानन्तरमथोज्वलनेति श्लोकः पठितव्यः । अथो इति । ज्वलनसङ्काशम् आयुधपूर्णत्वादिति भावः । वनवासं हीति श्लोकस्तथैवेति श्लोकस्सीतातृतीयानितिश्लोकश्चैकं वाक्यम् । श्वशुरो दशरथः । सीतायै यानि ददौ तानि च रथोपस्थे प्रतिन्यस्य तथा भ्रातृभ्यां दत्तान्यायुधजालानि कवचानि सचर्म चर्मपिनद्धम् अल्पकण्डोलं कठिनं तत् खनित्रं च रथमध्ये प्रतिन्यस्य सीता तृतीया स तथा ॥ 8-10 ॥ रथमिति । यत्र yddeshpraapnne। मां वक्ष्यसि नियोजयसि तं देशं क्षिमं प्रापयिष्यामि ॥ 11 ॥ कुतः ? यानि चतुर्दशवर्षाणि त्वया वने वस्त व्यानि तान्यद्यैवोपक्रमितव्यानि आरम्भणीयानि । कुतः ? कैकेय्या अद्यैव गच्छेति हि चोदितोऽसि ॥ 12 ॥ तं रथमिति । हृष्टेन इदानीं पतिसेवा लब्धेत्या नन्दयुक्तेन चेतसा उपलक्षिता ॥ 13 ॥ अयो इति । रामलक्ष्मणौ रथमारुरुहतुः ॥ 14 ॥ वनवासमिति । श्वशुरो दशरथः ॥ 15 ॥ तथैवेत्यादि लोकद्रयमेकं वाक्य्म्। सुमन्त्रो भ्रातृभ्यां रामलक्ष्मणाभ्याम् आनीतान्यायुधजालानि कवचानि । सचर्म चर्मपिनद्धम् । लक्षणया पिटकमित्यर्थः कठिनं खनित्रं च रथोपस्थे रथमध्ये प्रतिन्यस्य निक्षिप्य तत् सीताये दशरथदत्तवस्त्राभरणादिजातं च प्रतिन्यस्य ॥ 16 ॥ रथमारूढान् सीतातृतीयान् दृष्ट्वा अश्वानचोदयदित्यन्वयः । एतत्पक्षे दृष्ट्वा sa0-हृष्टेन चेतसा रक्षोवियोमो मविष्यतीति सन्तोषः ॥ 13 ॥ ननु वसनं सासनं यथाऽकारि बितीर्थ चीरं वीरस्य तस्याः कथं रथनयन सम्मतमितिचेन्न, तेवनेन वनगमने मन्थरं गतिः स्वात् स्वाच्चान्त राय इति तदमन्थरतायै समसमीरजवतुरगरथगतिमनुमेने सेति मन्तव्यम् । अत एव "नोत्सुकस्य विलम्बनम्" इति तदुक्तिः ॥ 14 ॥ *अथ इत्यवायु i. लोकात्परं सीतातृतीयान् इति लोकात्पूर्व कचित्पाठो दृश्यते । For Private And Personal Use Only TI.a.kAM. sa0 [40 // 141 //
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin नारूढान् दृष्ट्वा अश्वानचोदयदिति योजना । धृष्टं सधैर्यम् । सम्मतान् श्रेष्ठानित्यर्थः । + यथान्यासमेव वास्तु । तदा तं रथमितिश्लोको वनवासमिति श्लोकः तथैवेतिश्लोकश्चैकं वाक्यम् । सीतात्मानोऽलङ्कारं कृत्वा यानि श्वशुरो ददौ यानि भ्रातृभ्यामानीतानि आयुधजालानि कवचानि सचर्म कठिनं च प्रतियाते महारण्यं चिररात्राय राघवे । बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ॥ 18 ॥ तत्समाकुलसम्भ्रान्तं matta sngghpitdvipm| यशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ॥ 19 ॥ ततः सबालवृद्धा सा पुरी परमपीडिता । राममेवाभि दुद्राव धर्मार्त्ता सलिलं यथा ॥ 20 ॥ पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः । बाष्पपूर्णमुखाः सर्वे तमूचुर्भृश निस्वनाः ॥ 21 ॥ संयच्छ वाजिनां रश्मीन् भूत याहि शनैः शनैः । मुखं द्रक्ष्याम रामस्य दुर्दर्श नो भविष्यति ॥ 22 ॥ आयसं हृदयं नूनं राममातुरसंशयम् । यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ 23 ॥ OM तत्सर्वे रथोपस्थे प्रतिन्यस्यारुरोहेत्यन्वयः ॥ 14-17 ॥ प्रतियात इति । चिररात्राय चिरकालम् । नगरे मूर्च्छा बभूव नगरस्थस्त्रीबालादिषु दुःखाति शयेन विसंज्ञता बभूवेत्यर्थः । बलमूर्च्छा अश्वगजादिमोहः । जनस्य उत्सवार्थमागतजनपदजनस्य ॥ 18 ॥ तदिति । समाकुलम् अन्तःकरण क्षोभ युक्तम् । सम्भ्रान्तं बाह्येन्द्रियक्षोभयुक्तं, सर्वेन्द्रियक्षोभवत् पौरजनयुक्तमित्यर्थः । मत्तसङ्कुपितद्विपं व्यसनातिशयेन सङ्कुपितमत्तद्विपमित्यर्थः । इयशिक्षित निर्घोषं परितापातिशयेन ततैतश्चलतां हयानां भूषणरवेण स आतघोषमित्यर्थः । "भूषणानां तु शिञ्जितम् " इत्यमरः । अतएव महास्वनमासीत् ॥ 19 ॥ तत इति । परमपीडिता रामविरहदुःखेनेतिशेषः ॥ 20 ॥ पार्श्वत इति । लम्बमानाः रथैकदेशमाश्रित्येतिशेषः ॥ 21 ॥ 22 ॥ आयसमिति । देव रथमिति पाठः ॥ 17 ॥ प्रतियात इति । चिररात्राय चिरकालावस्थानाय । नगरी मूर्च्छा नगरस्थस्त्रीबालवृद्धादिषु दुःखातिशयेन नगर्येव विसंज्ञितेव बभूवेत्यर्थः नगरी इति पाठः) बलमूर्च्छा अश्वगजादिमोहः । जनस्य उत्सवार्थ, समागतजानपदस्य भटादीनां वा मूर्च्छा बभूवेत्यर्थः ॥ 18 ॥ तदिति । तत्पुरं समा कुलम् इतिकर्तव्यतामहम्, सम्भ्रान्तं रामानुगमनत्वरायुक्तम् । मत्ताः अत एव सङ्कुपिताः द्विपा यस्मिन् तनथा । हयानां शिक्षितानां पर्याकुलप्राणिभूषणशब्दानां च निर्घोषो ध्वनिर्यस्मिंस्तत्तथा । अत एव पुरं महास्वनमासीत् ॥ 19 ॥ 20 ॥ पार्श्वत इति । तं सुमन्त्रमित्यर्थः ॥ 21 ॥ 22 ॥ आयसमिति । देवगर्भप्रतिमे देवकुमारसदृशे । यद्यस्मात् कारणात् । / 23-25 / / स- देवगर्भप्रतिमे हिरण्यगर्भसदृश इत्यर्थः ॥ 23 ॥ + यथान्यासम्-तं रथं । / वनवासं ॥ तथैवायुच ॥ अथो जलनसङ्काशं ॥ इति लोकक्रमः । For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra cA.rA.bhU. // 142 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin garbhapratime देवकुमारसदृशे ॥ 23 ॥ कृत्यकृत्येति । मेरुमर्कप्रभा यथेति सूर्यस्य प्रादक्षिण्येन मेरुगमनमिति सर्वदा तस्य मेरुसम्बन्धोऽस्त्येव ॥ 24-29 ॥ OM TI.a.kaoN. पितेति । सन्नः अवसन्नतेजा इत्यर्थः ॥ 30 ॥ स इति । अचिन्त्यात्मा इयत्तया परिच्छेत्तुमशक्यधैर्य इत्यर्थः ॥ 31 ॥ राम इति । याहि तिष्ठेति उभयत्रा sa0 40 कृतकृत्या हि वैदेही छायेवानुगता पतिम् । न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ 24 ॥ अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम् । भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ॥ 25 ॥ महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् । एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ 26 ॥ एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् । नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ॥ 27 ॥ अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः । निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥ 28 ॥ शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः । यथा नादः करेणूनां बद्धे महति कुअरे ॥ 29 ॥ पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाभवत् । परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ 30 ॥ स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः । सुतं सञ्चोदयामास त्वरितं वाह्यतामिति ॥ 31 ॥ रामो याहीति सूतं तं तिष्ठेति स जनस्तदा । उभयं नाशकत् सूतः कर्तुमध्वनि चोदित्ः॥32॥ निर्गच्छति महाबाहो रामे पौरजना श्रुभिः । पतितैरभ्यवहितं प्रशशाम महीरजः ॥ 33 ॥ रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम् । प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ॥ 34 ॥ सुस्राव नयनैः स्त्रीणामास्त्रमायाससम्भवम् । मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥ 35 ॥ चोदयदितिशेषः । उभयं यानं स्थानं च । अध्वनि रामजनाभ्यां चोदितः सन् कर्तुं नाशकत् ॥ 32 ॥ निर्गच्छतीति । अभ्यवहितं सिक्तम् ॥ 33 ॥ रुदिता श्रुपरियूनमिति । हाहाकृतं हाहाकारवत् । मत्त्वर्थीयलोपः । अचेतनं मूढम् । राघवस्य दशरथस्य । पुरं पुर्स्थ्ज्ञाः॥ 34 ॥ सुस्रावेति । नयनैः न्य्नेभ्य्ः। महतीति । एनमनुगच्छसीति यत् एषा ॥ 26-29 ॥ पिता हि राजेति । सन्नः खिन्नः ॥ 30-32 ॥ निर्गच्छतीति । अभ्यवहितम् अवसिक्तमिति यावत् ॥ 33-35 ॥ For Private And Personal Use Only // 142 //
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kalassagarsur Gyarmandir आयाससम्भवं खेदजनितम् । संक्षोभः उल्ललनम् । सलिलं मकरन्दरूपम् ॥ 35 ॥ दृष्ट्वेति । एकचित्तगतम् एकचित्ततां गतम् ॥ 36 ॥ तत इति । प्रेक्ष्य, स्थितानामितिशेषः ॥ 37 ॥ हा रामेति । हा रामेति प्रिदेव्न्प्र्कार्ः। राममातेत्यत्रापि हेत्यनुषचनीयम् । सन्धिरापः । राम्मात्रित्य्र्थ्ः। दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् । निपपातैव दुःखेन हतमूल इव द्रुमः ॥ 36 ॥ ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः । नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ 37 ॥ हा रामेति जनाः केचिद्राममातेति चापरे । अन्तःपुरं समृद्धं चक्रोशन्तः पर्यदेवयन् ॥ 38 ॥ अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् । राजानं मातरं चैव ददर्शानुगतौ पथि ॥39॥s बद्ध इव पाशेन किशोरोमातरं य्था। धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदेक्स्स्त्॥40॥ पदातिनों च यानाहावदुःखाहीं सुखोचितौ । दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥ 41 ॥ न हि तत् पुरुष व्याघ्रो दुःखजं दर्शनं पितुः । मातुश्च सहितुं शक्तस्तोत्रादित इव दिपः ॥ 42 ॥ प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् । बद्धवत्सा यथा धेनू राम्माताऽभ्य्धाव्त्॥43॥ तथा रुदन्ती कौसल्या रथं त्म्नुधाव्तीम्|kroshntii रामरामेति हा सीते लक्ष्मणेति च ॥ 44 ॥ जनाः क्रोशन्तः सन्तः । पर्यदेवयन् अरुदन् । समृद्धम् अन्तःपुरम् । अन्तःपुरजनश्च पर्यदेवयदिति विप्रिन्नामेनानुस्स्न्ग्ग्ः॥ 38 ॥अन्वीक्स्स्मान्न् इति । अन्वीक्षमाणः आकोशानुसारेण पश्चात्सामान्यत ईक्स्स्मान्न्ः॥39॥ स इति । kishoro'shvbaalH| संक्षिप्तः बद्ध इतियावत् । प्रकाश नाभ्युदेशत अपाङ्गेना bhyudeshtetyrthH||40||41|| नहीति । सहितुं सोढुम् । तोत्रादितः वैणुकेन पीद्दित्ः। "तोत्रं वैणुकम्" इत्यमरः ॥ 12 ॥ प्रत्यगारमिति । बद्धवत्सा वत्सकारणात् अगारं प्रत्यायान्ती धेनुरिव । वत्सला राममाता अभ्यधावत, sthmitishessH॥43|| तथेत्यादि । नृत्यन्तीमिवेति तद्वदितस्ततः prishrmntii। राष्ट्वेति । एकचित्तगतम् एकचित्तत्वं प्राप्तम् ॥ 36-38 ॥ अन्वीक्षमाणः पश्चादीक्षमाणो रामः । पितरं मातरं च ददर्शति सम्बन्धः ॥ 39 ॥ स बद्ध इति । किशोरः वालाश्वः, संक्षिप्तः निबद्धः, प्रकाशं नाभ्युदेक्षत, सङ्कचितदर्शनव्यापारो ब्भूवेत्य्र्थ्ः॥ 40 ॥ पदातिनाविति । दृष्ट्वा रामः पितराविति शेषः ॥ 41 ॥ न हीति। पितुः मातुश्च दुःखदं दर्शनं सहितुं न शक्ता दुःखितो पितरौ द्रष्टुं न शक्त इत्यर्थः । तोत्रं प्रतोदः (दुःख्द्मितिपात्थ्ः)॥42॥ प्र्त्य्गार्मिति। अगारं प्रति वत्स कारणाव बद्धवत्सा धेनुर्यथा धेनुरिव । राममाता कौसल्या । अभ्यधावत राममिति शेषः ॥ 43 ॥ 44 ॥ sa0-राममाता इत्यत्र हे राम! मा अत मा गन्छ । माऽयं न मार ॥ 38 ॥ For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir bA.rA.bha. // 143 // मित्यर्थः ॥ 44 ॥ 45 ॥ तिष्ठेति । सुमन्त्रस्य आत्मा मनः चक्रयोरन्तरेव स्थपूर्वपश्चाद्भागस्थितयोश्चकयोर्मध्यगतः पुरुष इव बभूव । दशरथरामवचनाभ्याटी .a.kA. मतिसङ्कटं प्राप्त इत्य्र्थ्ः॥ 46 ॥ राजवचनातिक्रमणे महान् दोषो भविष्यतीत्याशङ्कायामाह-नाश्रीषमिति । पुनरागमनानन्तरं राज्ञा किमर्थ मद्वाक्येन । रामलक्ष्मणसीतार्थ स्रवन्तीं वारि नेत्रजम् । असकृत् प्रेक्षत सतां नृत्यन्तीमिव मातरम् ॥ 45 ॥ तिष्ठेति राजा चुक्रोश याहियाहीति राघ्व्ः। सुमन्त्रस्य वभूवात्मा चक्रयोरिव चान्त्रा॥46॥ नाश्रौषमिति राजानमुपालब्धोपि वक्ष्यसि । चिरं दुःखस्य पापिष्ठमिति राम्स्त्म्ब्र्वीत्॥47॥ रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं janam |bjtopi हयान शीघ्रं चोदयामास सार्थिः॥48॥ न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् । मनसाप्यश्रुवेगैश्च न न्यवर्त्तत मानुषम् ॥ 49 ॥ स्थितोऽसीति निन्दितोपि नाश्रीष त्वद्वचनामिति वक्ष्यसि । किमर्थमेवमसत्यवचनम् तबाह चिर्मिति। दुःखस्य इदानीमनुभूयमानदुःखस्य चिरं विलम्ब पापिष्ठम् atidusshm॥47॥ रामस्येति । तं जनं कौसल्या परिवेष्टयागतमवरोधजनम् । अनुज्ञाप्य रामेणानुज्ञा प्राप्य्येत्य्र्थ्ः॥48॥ न्यवर्ततेति । राज्ञो जनः राज्स्म्ब्न्ध्य्व्रोध्ज्ञ्ः। मानुष मानुषाणां स्मूह्ः। स्मूहार्थेऽन्न्प्र्त्य्य्ः। मनसा अश्रुवेंगेश्च निवृत्तावरोधजनस्य मनसा अश्रुवेगेश्च सह न न्यवर्ततेति रामलक्ष्मणसीतार्थ तद्वियोगवशादित्यर्थः ॥ 45 ॥ तिष्ठेति । चक्रयोर्युयुत्सुसेनयोः अन्तरास्थितः पुरुष इव सुमन्त्रस्य आत्मा मनः दशरथरामवचनाभ्यां डोलायितो बभूव ॥ 46 ॥ राजवचनातिक्रमे महानपराधः स्यादित्यत आह-नेति । उपालब्धोपि मयि तिष्ठ तिष्ठेति पुनःपुनः क्रोशति सति मद्वचनं नाकार्षीरिति राज्ञा निन्दितोपीत्यर्थः । दुःखस्य इदानीम्नुभूय्मान्दुःख्स्य्। चिरं चिरकालावस्थानं । पापिष्ठमतिदुस्सहमिति कृत्वा राज्ञा उपालम्धोपि नाऔषमिति पश्चाद्वक्ष्यसि, अतः शीघ्रं गच्छेति रामः तं सुमन्त्रमब्रवीदिति योजना ॥ 47 ॥ रामस्येति । तं जनम् अनुव्रजन्तं पौरजनम् अनुज्ञाप्य, रामेणानुज्ञा प्रापय्येत्यर्थः । / बजतोपि स्वतो गच्छतोपि हयान् पुनः शीघ्रगमनाई चोदयामास ॥ 48 ॥ न्यवर्ततेति । राज्ञो जनः राजसम्बन्धी जना, मानुष मानषाणां समहः, पौरजनश्चेत्यर्थः । रामं प्रदक्षिणं कृत्वा न्यवर्तत, देहमात्रेणेत्यर्थः । अपि तु मनसाप्ययुवेगैश्च न न्यवर्ततेति योजना । यद्वा राज्ञो जनः राजसम्बन्धी अवरोधजनः उपजीविनो वा । माणसमूह, पारजनयत्ययः ॥ 14 ॥ रामं प्रदक्षिणं कृत्वा न्यवर्तत, देहमात्रेणेति शेषः । किन्तु मनसाप्यनुवेगैश्च न न्यवर्तत । मानुषं मानुषाणां समूहो मानुषम्, पौरजन इत्यर्थः । देहेन मनसाप्य For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir smbndhH||49|| कालोचितकर्तव्यज्ञाः सांचवाः शास्त्रार्थकथनेन राजानं निवर्तयन्ति-यमिच्छेदिति ॥ 50 ॥ तेषामिति । व्यवस्थितः स्थितवान् ॥ 5 ॥ MI इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ 41 ॥ तस्मिन्नित्यादि । कृताञ्जलो मातृपरि यमिच्छेत् पुनरायान्तं नैनं दूरमनुव्रजेत् । इत्यमात्या महाराजमूचुर्दशरथं vcH॥50॥ तेषां वचः सर्वगुणो पपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः । निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः ॥ 51 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चत्वारिंशः srgH॥ 40 ॥ तस्मिंस्तु पुरुषव्याने विनिर्याते कृतान्य्ज्लौ। आर्तशब्दोऽथसंजज्ञे स्त्रीणामन्तःपुरे महान् ॥ 3 ॥ अनाथस्य जनस्यास्य दुर्बलस्य त्प्स्विन्ः। यो गतिः शरणं चासीत् स नाथः वनु ग्च्छ्ति॥2॥n क्रुद्धयत्यभिशप्तोपि क्रोधनीयानि वर्जयन् । क्रुद्धान प्रसादयन् सर्वान समदुःखः kvcidgtH॥3॥ कौसल्यायां महातेजा यथा मातरि वर्तते । तथा यो वर्ततेऽस्मासु महात्मा वनु गच्छति ॥ 4 ॥ कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम् । परित्राता जनस्यास्य जगतः कनु गच्छति ॥ 5 ॥ वेष्टितं पितरमुद्दिश्य कृताञ्जली । अन्तःपुरे स्त्रीणां दशरथेन समागतानामन्तःपुरवासिनीनां स्त्रीणाम् ॥1॥अनाथ्स्येति। तपस्विनः शोच्यस्य । गम्यत इति गतिः, प्राप्यैतियावत् । शरणं रक्षिता । "शरणं गृहरक्षित्रोः" इत्य्म्र्ः॥2॥ नेति । अभिशप्तः मिथ्याभिशंसनं प्रापित्ः। क्वचिदित्यस्य नक्रुद्धयती आवेगश्च न न्यवर्ततेति योजना । यद्वा निवृत्तस्यापि राजजनस्य मनश्चाचवेगश्च न निवृत्ताः । एवं नागरजनः स्वयं न न्यवर्ततेत्यर्थः ॥ 49 ॥ सचिवाः शास्त्रार्थ कथनेन राजानं निवर्तयन्ति-यमिति ॥ 50 ॥ तेषामिति । व्यवस्थितः अवस्थितः ॥ 51 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायामयोध्या काण्डव्याख्यायां चत्वारिंशः सर्गः ॥ 40 ॥ तस्मिन्निति । कृतानलौ मातृपरिवेष्टितं पितरमुद्दिश्य कृताञ्जलो तस्मिन् रामे निर्याते नगरात्रिर्गच्छति सति संजज्ञ इति सम्बन्धः ॥ 1 ॥ तदेवाह-अनाथस्येति । गम्यत इति गतिः प्राप्यः । शरणं रक्षिता ॥ 2 ॥ न क्रुद्धचतीति । अभिशप्तः मिथ्याभिशंसन प्रापितः । क्रोध sa0-अजनस्य मुक्तसमूहस्य । जगतः amuktavargastha // 5 // S For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. त्यनेन स्म्ब्न्ध्ः॥3-6॥ अहो इति । निश्चेतनः बुद्धिहीन्ः। प्रवत्स्यति प्रवासयति ॥ 6-8 ॥ नाग्रिहोत्राणीति । नाहूयन्त अग्नीनाम्न्त्द्धीनारोतृन्नाण्व्य्स्॥ |TI a.kA. ॥ 14 // ल नाच्चेति भावः । अन्तरधीयत निस्तेज्स्कोऽभूदित्य्र्थ्ः॥ 9 ॥ रामानु0-नानीत्यादि । अग्निहोत्राणि नाहूयन्त अग्नीनामन्तर्धानादातूगां व्यसनातिशयाच नाहूयन्तेत्यर्थः । सूर्यश्चान्तरधीयत सूर्यास्तं गत इति वक्तव्ये अन्तरधीयतेत्यभिधानाद्रामवनगमनव्यसनकर्शितः सन् दिवसशेष सत्यन्तर्धान प्राप्तवानित्यवगम्यते । अत्र चकारोऽग्रीनामन्तर्धानं स्मुचिनोति॥9॥ sa041 अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम् । धयं सत्यव्रतं राम वनवासे प्रवत्स्यति ॥ 6 ॥ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः । रुरुदुश्चैव दुःखातोः सस्वरं च vicukrushuH॥7॥ स तमन्तःपुरे घोरमातशब्दं महीपतिः । पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत् सुदुःखितः ॥ 8 ॥ नाग्निहोत्राण्यहूयन्त नापचन गृहमेधिनः । अकुर्वन्नप्रजाः कार्य सूर्यश्चान्तरधीयत ॥ 9 ॥ व्यसृजन कवलान्नागागावो वत्सान्न पाययन् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ 10 ॥ त्रिशङ्कौंहिताङ्गश्च बृह्स्प्तिमातापि। दारुणाः सोममभ्येत्य ग्रहाःसर्वे व्यवस्थिताः ॥ 11 व्यसृजनिति । पाययन अपाययन् । आगमशासनस्यानित्यत्वादडभावः ॥ 10 ॥ तनि-पुत्रमिति । जननी नात्यनन्दतेति ' उत्सवेषु च सर्वेषु पितेव परि तुष्पति' इत्याधुक्तरीत्या पुत्रजननमारस्य पितृवदङ्कमारोप्य लालयितरि वनं गच्छति किमनेनेति व्य्ज्य्ते। प्रथमजमिति गुणवान् ज्येष्ठो रामः किल प्रवाजितः । अस्य का गतिरिति । लब्ध्वेति षष्टिवर्षसहस्रपर्यन्तमपुत्रण राज्ञातिक्लेरोन संपादितोप्येवं निर्वासितः । व्रतोपवासादिनियमेन बहुकालालब्धो मत्पुत्रः कीदृशो भविष्यतीति ॥ 10 ॥ विशङ्कुरिति । त्रिशङ्कः इक्स्स्वाकुकुल्कूत्त्स्थ्ः। लोहिताङ्गोऽङ्गारका बृहस्पतिबुधयोदारुणत्वं दारुणाङ्गारकसंयोगात् कूरस्थानगतत्वादा । विशङ्कोर्महत्वा पनीयानि प्रजाक्रोधकराणि ॥ 3-5 ॥ अहो इति । निश्चेतनः बुद्धिहीनः । प्रवत्स्यति प्रवासयति ॥ 6-8 ॥ नाग्निहोत्राणीति । होतॄणां vysnaatishyaadityrthH| सूर्य चान्तरधीयतेति रामव्यसनकर्शितस्सन दिवसशेषे सत्यपि अन्तर्धान प्राप्तवानिति गम्यते ॥ 9 ॥ व्यसृजन्निति । व्यसृजन त्यक्तवन्तः, नाग्निहोत्राण्यहूयन्ते त्यादिनैवमुक्तम्-रामस्य सर्वात्मनामात्मभूतत्वात्तस्य दुःखे सति सर्वस्यापि दुःखं भवति अत एवास्मिन रामायणे यद्यत्प्रतिपाद्यते तत्सर्व वास्तवमेवेत्यवगन्तव्यम् । न पाययन् नापाययन् ॥10॥vishngkuriti / लोहिताङ्ग अङ्गारका, बृहस्पतिबुधावपि । अन्ये ग्रहाः शनिशुक्रादयः । सोममभ्येत्य वक्रमत्या सोमं समाक्रम्य अत स-त्रिशङ्का त्रिषु द्वादशाष्टमजन्मस्थाने शङ्करिव शङ्कः शनैश्वरः । " द्वादशाष्टमजन्मस्याः शन्याशारका गुरुः । इत्यत्र प्रथमोदिष्टवादत्रापि तथा शनैर्महणम् । एतेन त्रिशङ्कोरप्रगत्वात्कथं सोमप्राप्ति रिति शङ्कानवकाशः ॥ 11 ॥ ॥ 14 // For Private And Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir भावेपि च्छत्रिणो gcchntiitivdvypdeshH| त्रिशकोः सोमप्राप्तिः ऋजुदेशत्वेन ज्ञेया । ननु पूर्ण चतुर्दशे वर्षे पञ्चम्यां भरताग्रजः' इति वक्ष्यमाणरीत्या 1 तत्रैव कदाचित्पुष्ययोगसम्भावनया च पञ्चम्यामभिषेक इतिसिद्धम् । तस्मिन्नेव च निर्गतः तथाच कर्कटकस्थे चन्द्रे कथं बुधसमागमः तस्य सूर्यसमीप नक्षत्राणि गता/षि ग्रहाश्च गततेजसः । विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे ॥ 12 ॥ कालिकानिलवेगेन महोदधिरिवोत्थितः । रामे वनं प्रवजिते नगरं प्रचचाल तत् ॥ 13 ॥ दिशः पर्याकुलाः सर्वास्तिमिरेणेव स्ण्वृताः। न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ॥ 14 ॥ अकस्मानागरः सर्वो जनो दैन्यमुपागमत् । आहारे वा विहारे वा न kshcidkronmnH॥15|| शोकपर्यायसन्तप्तः सततं दीर्घमुच्छसन् । अयोध्यायां जनः सर्वः शुशोच जगती पतिम् ॥ 16 ॥ बाष्पपर्याकुलमुखो राजमार्गगतो ज्ञ्ः। न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः ॥ 17 ॥ न वाति पवनः शीतो न शशी saumydrshnH|n सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ 18 ॥ वर्तित्वात् । उच्यते-प्राप्तिरत्र नैकराशिस्थितिः किंतु क्वचित् प्राप्तिः क्वचिदृष्टिरिति न दोषः, वक्रगत्या समागम इत्यप्याहुः ॥ 11 ॥ विशाखाः इक्ष्वाकु देशनक्षत्रम् । सधूमा इत्यनेन भाविराजविपत् सूच्यते ॥ 12 ॥ कालिकेति । कालिकानिलवेगेन मेघ्जाल्युक्त्प्र्भान्वेगेन्। "मेघजाले च कालिका" इत्यमरः । प्रचचाल व्यसनातिशयात्प्रकम्पितमभूत् ॥ 13 ॥ दिश इति । ग्रहः जात्येकवचनम्, नवग्रहा इत्यर्थः । नक्षत्रम् अश्विन्यादि । न किंचित् प्रच काशे सप्तर्षिध्रुवादिकं न प्रचकाश इत्य्र्थ्ः॥14॥अक्स्मादिति । अकस्मात् रामप्रवाजनव्यतिरिक्तबन्धुविश्लेषणादिकारणं विनेत्यर्थः ॥ 16 ॥ shoketi| एव दारुणास्सन्तो व्यवस्थिताः ॥ 11 ॥ नक्षत्राणीति । विशाखाः इक्ष्वाकुकुलनक्षत्रं विशाखानक्षत्रादृत्पन्नसूर्यवंशजत्वादिक्ष्याकोरित्याशयः । नक्षत्राणि गता-पि जातानि । ग्रहाश्च विशाखाः विमार्गस्थाश्च सधूमाच अत एव गततेजसः नभसि प्रचकाशिर इत्यनेन राजविपत्सूच्यते ॥ 12 ॥ कालिकानिलवेगेन मेघपट्टि सहितवायुवेनेन उत्थितो महोदधिरिवाभूदिति सम्बन्धः ॥ 13 ॥ अहः जात्येकवचनम्, नवग्रहा इत्यर्थः । नक्षत्रम् अधिन्यादि न किशन प्रकाशे ॥ 14 ॥ पा अकस्मात अकारणात् ॥ 15 ॥ शोकपर्यायसंतप्तः शोकपरम्परासंतप्त इत्यर्थः । / 15-18 ॥ For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir vA.rA.भू. ॥ 145 TI.a.kA. sa041 शोकपर्यायसन्तप्तः shokprmpraasntptH||16-18|| अनर्थिन इति । सुताःस्त्रीणामनथिनः मातॄणां स्तन्यं नापेक्षन्त इत्यर्थः भारःस्त्रीणामनथिनः भ्रातरः अनथिनः अन्योन्यमितिशेषः । सर्वे अनुरक्ताः सर्वे ॥ 19 ॥ ये विति । शयनं मूच्छाशयनमित्यर्थः । येत्वित्यनेन पूर्वेभ्यो वेलक्षण्यमुच्यते । चक्रवर्ती ग्तिम्नुमेने। श्रीकौसल्या मङ्गलाशासनमकरोत् । तथा न भवन्ति सुहृदः । तेषामेकोपि न किंचिदकार्षीत् । रामस्य सुहृदः पित्रोरपि गोप्य अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा । सर्वे सर्व परित्यज्य राममेवान्वचिन्तयन् ॥ 19 ॥ ये तु रामस्य । सुहृदः सर्वे ते मूद्ध्चेत्स्ः। शोकभारेण चाक्रान्ताः शयनं न जहुस्तदा ॥ 20 ॥ ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता । चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च ॥ 21 ॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥ 41 ॥ रामो येभ्यः प्रकाशयति तादृशाः सुशोभनहृदयाः सुहृदः, आत्मानं त्यक्त्वा राममेव रक्षन्त इत्यर्थः । सर्वे त इति तेषु कश्चिदप्यन्यादृशो नास्तीति भावः । यदि सुहृदस्तहि पादौ संगृह्य रामो निवर्त्यतामित्यवाह-मूढचेतसः प्रसन्नबुद्धिभिः कर्तव्यं कथं बुद्धिहीनाः कुर्वन्तीति भाव्ः|jnyaanbhrNshsy हेतु। माह शोकेति । पर्वतेनेव शोकभारेणाकान्ताः शयनं न जहुः, पर्वताकान्ताः क्थ्मुत्तिस्स्त्थेयुरितिभाव्ः। तदा पारवश्यकाले, न तुस्वयं स्वबुद्ध्या शयाना युत्तिष्ठन्ति ॥ 20 ॥ तत इति । पुरन्दरेणेव महीति त्रैलोक्याधिपतित्वादुक्तम् । यद्वा पुरन्दरेण गोत्रभिदा हेतुना पर्वतसहिता मही यथा चलति तद्रक्षक रामविश्लेषेण गजाश्वसहितायोध्या भयेन च्चालेत्य्र्थ्ः॥21॥ इति श्रीगोवि. श्रीरामा0 पीता. अयोध्याकाण्डव्याख्याने एकचत्वारिंशः srgH॥41॥ अनार्थिनः सुता इति । सुता अन्धिनोऽन्पेक्स्सिन्नोऽभ्व्न्। मातापित्रोरिति शेषः । तथा स्त्रीणां भर्तारोऽनधिनोऽभवन , भ्रातरश्चानथिनोऽभवन् । bhraatRnnaamitishessH| अयमर्थः-वनं गच्छन्तं रामं दृष्ट्वा कौसल्या न निवारितवतीति कृत्वा मातरो निष्प्रयोजना इति सुता जननीरत्यजन, रामोपि मातरं मुक्त्वा वनं गत इति कृत्वा । पुत्रेण नार्थ इति मातरः सुतानत्यजन् । भर्तारः पत्युपद्रवकारिणी कैकेयीमवेक्ष्य स्वभार्या अत्यजन् । भार्या अपि कौसल्यामुपेक्ष्य तत्पुत्रं वनं गमयन्तं राजानमवेक्ष्य स्वभर्तृनत्यजन् । वातरोपि भरतं रामराज्यापहारहेतुं मत्वा भ्रातृनत्यजन् । एवं कनीयांसोपि ज्येष्ठा नत्यजन्निति । ततः सर्वे सर्व परित्यज्य राम एव सर्वेषां नो बन्धुः किमन्यैरिराते तमेवान्वचिन्तयन अचिन्तयन् ॥ 19 ॥ ये विति । शयनं मूर्च्छया प्राप्त भूशयनम् ॥ 20 ॥ तत इति । पुरन्दरेण रहितेव सपर्वता मही च्चाल्। पुरन्दरस्य त्रिलोकपतित्वात्तवाहित्ये पालकाभावाद्भमेश्चलनं सिद्धमिति दृष्टान्तत्वम् । ननाद च दुःखाच्चक्रन्देत्यर्थः ॥ 21 ॥ इति श्रीमहेश्वरतीर्थ विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकचत्वारिंशः सर्गः ॥ 41 ॥ ॥ 145 // For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir सायावत्त्वित्यादि । निर्यतः निर्ग्च्छ्त्ः। तस्य रामस्य सम्बन्धि रजोरूपं रजस्वरूपं यावददृश्यत तावन्न सञ्जहार न निवर्तितवान् ॥ 1 ॥ यावद्रानति । / पश्यति रजोद्वारेणेतिशेषः । पुत्रदर्शने पुत्रदर्शननिमित्तम् । धरण्यां रजो व्यवर्द्धत मन्निमित्तकेन पुत्रदर्शनेन राजा कञ्चित्कालमाप्यायितो भवदिति मत्वेव रजो व्यवर्द्धतेत्यर्थः । अथवा अस्य देहो व्यवर्द्धत पुत्रदर्शनायोत्थाय स्थित इत्यर्थः ॥ 2 ॥ न पश्यतीति । आर्तः piidditshriirH। विषण्णः यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत । नैवेक्ष्वाकुवरस्तावत्सहारात्मचक्षुषी ॥ 1 ॥ यावद्राजा प्रियं पुत्रं पश्य त्यत्यन्तधार्मिकम् । तावयवर्द्धतेवास्य धरण्यां पुत्रदर्शने ॥ 2 ॥ न पश्यति रजोप्यस्य यदा रामस्य भूमिप्ः। तदातश्च विषण्णश्च पपात धरणीतले ॥ 3 ॥ तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना । वामं चास्यान्वगात् पार्श्व कैकेयीभरतप्रिया ॥ 4 ॥ तां नयेनच सम्पन्नो धर्मेण विनयेन c। उवाच राजा कैकेयींसमीक्ष्य व्यथितेन्द्रियः ॥ 5 ॥ कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुस्स्त्त्चारिन्नी। न हि त्वां द्रष्टुमिच्छामिन भार्या न च बान्धवी ॥ 6 ॥ ये च त्वामनुजीवन्ति नाहं तेषां न ते मम । केवलार्थपरां हि त्वां त्यक्तधर्मी त्यजाम्यहम् ॥ 7 ॥ अगृहां यच्च ते पाणिमनिं पर्यणयं च यत् । अनुजानामि तत्सर्वमस्मिल्लोके परत्र च ॥ 8 ॥ दुःखित्ः॥3॥ तस्येति । बाहुमन्वागात् उद्धरणार्थमितिभावः । भरतप्रिया प्रियभरता । पार्श्वमित्यनेन कौसल्यावत् बाहुं नालम्बितवतीति गम्यते ॥4॥तामिति । नयेन नीत्या। विनयेन सदाचारेण ॥ 5 ॥ कैकेयीति । न भार्या न च बान्धवी, त्वमिति shessH। नच बान्धवी पत्रीव सम्बन्धोपि नास्तीत्य्र्थ्ः। अण्णन्तत्वात् ङीप् ॥ 6 ॥ न केवलं त्वयि सम्बन्धाभावः, त्वत्सम्बन्धिष्वपि मम सम्बन्धो नास्तीत्याह-ये चेति । नाहं तेषामिति, प्रभुरिति शेषः । न ते मम शेषभूता इत्यर्थः ॥ 7 ॥ अग्निसाक्षिकमूढा कथं न भार्या स्यामित्यत्राह-अगृह्णामिति । पर्वणयं यावदित्यादि । निर्यतस्तस्य सम्बन्धि रजसो रूपं यावददृश्यत तावदात्मचक्षुषी न सनहारेति सम्बन्धः ॥ 1 ॥ यावद्वाजेति । अत्र रजः कर्तृत्वेनानुषज्यते राजा पुत्र यावत्पश्यति, रथधूलिदर्शनद्वारेति शेषः । तावत अस्य राज्ञः पुत्रदर्शने पुत्रदर्शननिमित्तं धरण्या रजो व्यवद्धतेव मन्निमिलेन पुत्रदर्शनेन राजा कश्चित्कालमप्यम्प थितो भवेदिति मत्वेव व्यवर्धतेत्यर्थः ॥ 2 ॥ रजसो यदर्शने तच्छरीरं पतितमभूदित्युच्यते-न पश्यतीत्यादि । रामस्य सम्बन्धि र्ज्ः॥3॥ तस्य दक्षिणमुद्धृत्येति । तस्य दक्षिणं बाहुम् । उद्धृत्य गृहीत्वा, कौसल्या अन्वागात स्वपुरं प्रति गम्यमानं तमनुससारेत्यर्थः । कैकेयी स्वस्य वामपार्श्वमेव केवलमन्वगात् ॥ 4 ॥ 5 ॥ तदेवाहककयाति ॥ 5 ॥ 7 ॥ न कवलमहिकव्यवहारस्य त्यागः, अपितु पारलौकिकस्यापीत्याह-अगृह्वामित्यादि । यच्च ते पाणिमगृहां, यच्च त्वामग्निं पर्यणयं प्रदक्षिण For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir TI.a.kA. bA.rA.भू. ॥ 146 ॥ sa042 प्रदक्षिणमनयम् । अनुजानामि परित्यजामीत्यर्थः । इह लोके परत्र च ऐहिकमासुष्मिकं च सर्व त्वत्सम्बन्धेनागतं त्यजेयमित्यर्थः ॥ 8 ॥ भरत इति । प्रतीतः प्रमुदित इत्यर्थः । पित्रथै यदुदकादिकं दद्यात् तद्दत्तं मां मागमत, नोपतिष्ठेदित्यर्थः ॥ 9 ॥ अथेति । न्यवर्त्तत तेन सहेति भरतश्चेत् प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् । यन्मे स दद्यात्प्रीत्यर्थ मां मा तद्दत्तमागमत् ॥ 9 ॥ अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् । न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ 10 ॥ हत्वेव ब्राह्मणं कामात स्पृष्ट्वाग्निमिव पान्निना। अन्वतप्यत धर्मात्मा पुत्रसञ्चिन्त्य तापसम् ॥ 11 ॥ निवृत्त्यैव निवृत्त्यैव सीदतो स्थवर्त्मसु । राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ 12 ॥ विललाप च दुःखातः प्रियं पुत्रमनुस्मरन् । नग रान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥ 13 ॥ वाहनानां च मुख्यानां वहतां तं ममात्मजम् । पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ 14 ॥ यः सुखेषुपधानेषु शेते च्न्द्न्रूस्सित्ः। वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ 15 ॥ स नूनं कचिदेवाद्य vRkssbhuulmupaashritH| काष्टं वा यदि वाश्मानमुपधाय शयिष्यते ॥ 16 ॥ shessH||10|| इत्वेति । तापसं तापसवेषधारिणम् ॥ 11 ॥ निवृत्त्येति । अस्तस्य राहुग्रस्तस्य ॥ 12-14 ॥ य इति । वीज्यमानः चामरव्यजनादिभि मनयम अग्निसाक्षिकं ते लव पाणिमगृहामित्यर्थः । इह लोके परत्र च तत्सर्वमनुजानामीत्यन्वयः । अस्यार्थः-इह लोके तत्सर्वमनुजानामि त्यजामि, इतःपरं त्वया सह क्रीडादिव्यवहारं त्य्जामीत्य्र्थ्ः। परलोके त्यजामीति इतःपरं परलोकार्थ त्वया सह अग्निहोत्रादिकर्म त्यजामीत्यर्थः ॥ 8 ॥ रामप्रव्राजनानन्तरं कैकेयीसम्पादित राज्यलाभेन भरते तुष्टे स्वस्य मरणं निश्चित्याह-भरत इति । भरतः राज्यं प्राप्य, प्रतीतः स्यात् सन्तुष्टः स्याञ्चेत्ततो मे मम मरणानन्तरम् स भरतः पित्रथै म यद्दद्यात तहत्तं मा मागमदित्यन्वयः ॥ 9 ॥ अथेति । अथरेणुसमुध्वस्तम्, सम्मार्जितरेणुमित्यर्थः ॥ 10 ॥ 11 ॥ निवृत्त्येति । प्रस्तस्य राहुप्रस्तस्य ॥ 12-18 ॥ कतक0-अनुजानामीत्यादिसालोक एक वाक्यम् । ताढे त्यजामीत्यस्यानुकर्षः । तत्तृतीयाधे ' यन्मे स दयात्रिय मामतदत्तमागमत् इति पाठः । स दद्यायदिति चावर्तते । भरतस्वया प्रापित राज्य प्राप्त प्रतीतः विवेकवान् सन् यत् प्रातं राज्यं तत् स पिश्य पितुर्मम प्रीतिसम्पादनाव पदि दया पसेत, मा च अदतं न कृतं तस्मै द दानं राज्यस्य येन ताशं मां प्रीत्या पूर्ववदागमत् प्रानुपाचेत् तदा यत् स मे दद्यात् अस्मिलोंके बिहारशय्याभोजनादि परन च परलोके पिण्डदानादि तत्सर्वमनुजानामि भीकरोमि, अन्यथा र त्यजाम्यवेत्यर्थः । sa0-संसा, अहमिति शेषः । अहं यदि प्रतीतः मृतःसां तदा मरतः प्रतीतः इष्टः सादरो वा । एटदव्ययं राज्य प्राप पिश्यं यदयात् तन्मा म! मागत न प्रायोतु । "प्रतीत सादरे टे" पति " वायव- तीत पोलितेऽपिच " इति च विक्षः ॥ 9 ॥ ॥ 146 // I For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रितिशेषः । स्त्रीभिः परिचारिकाभिः ॥ 15 ॥ 16 ॥ उत्थास्यतीति । प्रस्त्रवणात् निर्झरात, तत्समीपादित्यर्थः । "उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः" इत्यमरः ॥ 17 ॥ द्रक्ष्यन्तीति । अनाथवत् गच्छन्तमित्यन्वयः ॥ 18 ॥ सेति । सुखसदोचिता सुखस्य सदोचिता । कण्टकेष्वाक्रमणं पद । उत्थास्यति च मेदिन्याः कृपणः पाण्सुकुन्न्त्थित्ः। विनिश्वसन प्रस्रवणात् करेणूनामिवर्षभः ॥ 17 ॥ द्रक्ष्यन्ति नूनं पुरुषा दीर्घ्बाहुण्व्नेच्राः|राम्मुत्थाय् गच्छन्तं लोकनाथमनाथवत् ॥ 18॥सा नूनं जनकस्येष्टा सुता सुखसदो चिता|क्न्न्त्त्काक्र्म्न्नाक्रान्ता वनमद्य गमिष्यति ॥ 19॥अन्भिज्ञ्या वनानां सा नूनं भयमुपैष्यति । श्वापदानदितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥ 20 ॥ सकामा भव कैकेयि विधवा राज्यमावस । न हितं पुरुषव्याघ्रं विना जीवितु मुत्सहे ॥ 21 ॥ इत्येवं विलपन राजा जनौघेनाभिसंवृतः । अपनात इवारिष्टं प्रविवेश पुरोत्तमम् ॥ 22 ॥ शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् । क्लान्त दुर्बलदुःखात नात्याकीर्णमहापथाम् ॥ 23 ॥ vikssepH|| 19 // अनभिज्ञेति । श्वापदानार्दितं श्वापदाः व्याघ्रादिहिंस्रपशवः तेषाम् आनर्दितं शब्दम् ॥ 20 ॥ 21 ॥ इतीति । अपनातः मृतस्त्रातः । "अपनातो मृतस्रातः" इत्य्म्र्ः। अरिष्टमशुभम् "आरिष्टे तु शुभाशुभे" इत्य्म्र्ः। ननु राममनुगम्य पुनः पुरप्रवेशसमये अपनातोरिष्टमिति कथ मश्लीलमुक्तम् ? सत्यम् दशरथो हि तदानी नूनं भयमुपैष्यतीत्यादिना सीताविपत्तिं शङ्कमानस्तद्वारा रामविपत्तिं तन्मुखेन स्वस्यापि विनाशं शङ्कितवान् अत एव सीताद्वारा रामविपत्तिशङ्या सकामा भव कैकेयीत्युक्तवान्, स्वविनाशाभिप्रायेण विधवा राज्यमावसेत्युपदर्शितवांश्च । तेनापत्रातैवेत्युक्तिः राजबुद्धयनुसारादुचितैव ॥ 22 ॥ शून्येत्यादि । शून्यचत्ववेश्मान्तां निर्जनचतुष्पथगृहद्वाराम् । संवृतापणदेवतां पिहितापणदेवतागृहद्वाराम् । / सा नूनमिति । सुखसदोचिता सुखस्य सदा उचिता ॥ 19 ॥ अनभिज्ञेति । श्वापदानर्दितम् श्वापदाना व्याघ्रादिहिंस्रपशूनाम् आनर्दितं शब्दम् ॥ 20 ॥ 21 ॥ इतीति । |अपस्नात:मृतस्नातः । अरिष्टं सूतिकागृह, तद्वत्कश्मलम् ॥ 22 ॥ तदेव प्रदश्यते-शून्येति । शून्याः सम्मार्जनरहिताः चत्वरं चतुप्पथम् वेश्मनामन्ताः मध्य प्रदेशाश्च यस्यां तां तथोक्ताम् । संवृतापणदेवता पिहितापणदेवतागृहामित्यर्थः । क्लान्ताः दुर्बलाः दुःखार्ताश्च जना यस्यां तथा । नात्याकीर्णः अत्यन्तप्राणि For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. ॥ 14 ॥ TI.a.kAM. sa042 कान्तदुर्बलदुःखाता चिन्तातिरेकेआ कान्ता रामविरहेण निस्सत्त्वाः दुःखाताश्च जनाः यस्यां तथा । अनेन सञ्चारक्षमाः सर्वे राममनुगता इति द्योत्यते । नात्याकीर्णमहापयां क्वचित्क्वचित् दृश्यमानजनयुक्तमहापयामित्यर्थः । अवान्तरमार्गास्तु केवलं निर्जना इतिभावः ॥ 23 ॥ 24 ॥ तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् । विलपन प्राविशदाजा गृहं सूर्य इवाम्बुदम् ॥ 24 ॥ महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् । रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ 25 ॥ अथ गद्गदशब्दस्तु विलपन मनुजाधिपः । उवाच मृदु मन्दार्थ वचनं दीनमस्वरम् ॥ 26 ॥ कौसल्याया गृहं शीघ्र राममातुनयन्तु माम् । न ह्यन्यत्र ममा श्वासो हृदयस्य भविष्यति ॥ 27 ॥ इति ब्रुवन्तं राजानमनयन द्वारदर्शिनः । कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत् ॥ 28 ॥ ततस्तस्य प्रविष्टस्य कौसल्याया niveshnm। अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ 29 ॥ पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम् । अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ 30 ॥ तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् । उच्चैःस्वरेण चुक्रोश हा राघव जहासि माम् ॥ 31 ॥ कीदृशं प्राविशदित्यपेक्षयामाह-महादमिति । अक्षोभ्यं सोरगतया । प्राविशदित्यनुपङ्गः ॥ 25 ॥ अथेति । गद्गदः शब्दो यस्य स त्थोक्त्ः। मृदु उपांश मन्दार्थमल्पार्थम्, शब्दप्रपञ्चवदित्यर्थः । अस्वरं knntthsvrrhitm॥26|| कौसल्याया इति । नयन्तु, द्वारदर्शिन इति शेषः । अन्यत्र तब्यतिरिक्त स्त्रीगृहे ॥ 27 ॥ इतीति । द्वारदर्शिनः मार्गप्रदर्शकाः द्वार्पाल्काः। न्यवेश्यत niveshitH। विनीवत् विनीताईम् ॥ 28 ॥ तत इति । लुलितं कलुषितमिति यावत् ॥ 29 ॥ पुत्रेति । नष्टचन्द्रमुपलक्षणमेतत्, चन्द्रनक्षत्रतारादीनमित्यर्थः ॥ 30 ॥ तनिक-दृष्टान्ताविरोधाय न्स्स्त्त्न्क्स्स्त्र्तार्क्मित्य्ध्याहार्य्म्॥30॥33॥ सम्मर्दरहितो महापथो यस्यां ताम् । अनेन सञ्चारक्षमाः सर्वे राममनुगता इति द्योत्यते ॥ 24 ॥ सुपर्णेन हतोरगमिति रिपूणां निर्भयप्रवेशमारे दृष्टान्तः ॥ 25 ॥ अयेति । मृदु मन्दोच्चरितम, मन्दार्थम् अवद्धार्थम् । दीनं शोच्यम् । अस्वरं शुद्धकण्ठध्वनिरहितम् । / 26 ॥ 27 ॥ द्वारदर्शिनः द्वारपालाः, विनीतवत् विनीता सन्तः, कौसल्याया गृहमनयन् तत्र तैपवेश्यन्त । भवार्थे यस् । ते द्वारपाला अपि तत्रैव स्थिता इत्यर्थः ॥ 28 ॥ तत इति । लुलितं कलुषितम् ॥ 29-31 ॥ ॥ 14 // For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुखिता इति । तं कालं तस्मिन् काले तावत्कालमिति वा ॥ 32 ॥ अथेति । कालरायां संहारराज्यम् । प्रपन्नाय प्राप्तायाम् ॥ 33 ॥ राममिति । राममनुगता दृष्टिः, समुद्रगृहीतं पुनः किं निवर्त्तते ? मे दृष्टिः पष्टिवर्षसहस्रं कृतोपवासादिकं निवर्तते अद्यापि न निवर्त्तते तद्दर्शनाभावेपि तन्मातृ त्वदर्शनं कर्तुमुचिते कालेपि न निवर्तते । न त्वा पश्यामि कौसल्ये रामदर्शनं विना कैकेयीमुखदर्शन पापनिवृत्तये त्वन्मुखं द्रष्टुमुत्सुकोऽस्मि तदपि न सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः । परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ 32 ॥ अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः । अर्द्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ 33 ॥ रामं मेऽनुगता दृष्टिद्यापि न निवर्त्तते । न त्वा पश्यामि कौसल्ये साधु मा पाणिना स्ष्टश ॥ 34 ॥ Acharya Shri Kailassagarsuri Gyanmandir labdham / साधु मा पाणिना स्पृश नित्यानुमेयानीन्द्रियाणि कार्यकल्प्यानि । रूपग्रहणाभावात् चक्षुरिन्द्रियं गतमित्यवगतम् । त्वगिन्द्रियमस्ति नवेति । सम्प्रतिजानीहि साधु कैकेय्या कृतसङ्केतो रामं निर्यापितवान् अद्य किंचिदभिनयं करोतीति न मन्येथाः अयमज्ञानादेवं कृतवानिति समनस्कतया स्पृश । यद्वा मां पाणिना स्पृश, राममातृत्वात् तव पाणिस्पर्शनं रामस्पर्शनमिति भावः ॥ 34 ॥ तनि0 - पञ्चेन्द्रियाणां प्रत्येकमन पाहशेषत्वमुच्यते-राममिति । रामं गुणसागरं, न निर्वर्तते समुद्रगृहीतं पुनरायाति किम् ? 'समुद्र इव गांभीर्ये । गुणानामाकरो महान्' इति समुद्रस्थानत्वमुक्तम् । यद्वा रामं मेऽनुगता दृष्टि: 'रामं रमयतां वरम्' इति चेतनाचेतनविभागानादरेण रमयितृत्वगुणस्स खलु, सर्वत्र चक्षुः खलु रूपग्राहकम् । अत्र तु रामे रूपं चक्षुग्रहकम् अनुगतपदार्थदर्शनसमर्थं चक्षुरधुना सञ्चारक्षमं जातम् । "कामरूप्यनुसञ्चरन्" इत्याद्युक्तचेतनरुत्यमचेतनं करोति । देशविशेषे परमपदे क्रियमाणमनुसञ्चरणं संसारचक्रे रामं प्रति क्रियते । यद्वा दृष्टिः राममनुगता । सुखिता इति । ये नरोत्तमाः तं कालं तावत्कालपर्यन्तं जीविष्यन्ति ते सुखिताः । अन्योऽन्यं परिष्वजन्तः पुनरागतं रामं द्रक्ष्यन्तीति योजना ॥ 32 ॥ अथेति । कालरात्र्यां संहाररात्र्याम् ॥ 33 ॥ न त्वामिति । हे कौसल्ये! त्वां न पश्यामि अतस्त्वं मां पाणिना साधु सम्यक् स्पृश, कुतः ? मे दृष्टिः अद्यापि न निवर्तते, तत्कुतः ? राममनुगता "रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परब्रह्माभिधीयते " इति श्रुतेः । अतः अद्यापि न निवर्तत इति सम्बन्धः । अयं भावः-चक्षुषो रामेकप्रवणत्व भाग्यलाभ वत्सर्वेन्द्रियाणां तादृग्भाग्यं यदि लभ्येत तदानीं मदन्यो धन्यो न कोऽपीति मनसि निधाय सर्वेन्द्रियाणां तत्मार्थयन स न पश्यामि । तत्र हेतुमाह राममिति । न निवर्तते अतो न पदार्थान्तरं दृश्यते ॥ 24 ॥ For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. / / 148 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "चक्षुर्देवानामुत मर्त्यानाम्" इति देवमनुष्यादिदृष्टिभूतो रामः पुरतो गच्छति अहं तिष्ठामि वेत्यनुगता दृष्टिः 'दृशिर्वेक्षणे' इति निष्पन्ना सारासारविवेकशालिनी विशेषग्रहण TI.a. का~ शक्ता राममनुगता । मम हितकारिणी स्वहितं न करोति किम्, अस्वतन्त्रा मे दृष्टिः कथमेवं स्वातन्त्र्यं कृतवती शेष्यतिशयाधानं खलूचितं शेषवस्तुनः । यद्वा मे दृष्टिः राम मनुगता मम चिरपरिचिता मां विहाय राममनुगतेत्यभिसारिकासमाधिः । यद्वा मे दृष्टिः, कैकेयीमन्थरादिदृष्टिश्वेदेवं न करोत्येव 'नन्दामि पश्यन्नपि दर्शनेन इत्येकं चिरपरिचयं सम्पादितवानहं खलु । यद्वा मे दृष्टिः सर्वत्र विषयेषु चपलस्य मे दृष्टिः कथं चापल्यं न गच्छति ? विहाय गतामपि मे दृष्टिरित्यहमनुरक्तिं करोमि । मातरं विहाय पतिमनुसृतायां कन्यायां ममेयमित्यभिमानवत् । ममेन्द्रियं चेन्मामनुसृत्य तिष्ठेत् कथमन्यमनुसरेत् । स्वविषयानुसरणं न दोष इतिचेत्तत्राह - अद्यापि न निवर्तते । अति क्रान्तेऽपि राघवे इति स्वगोचरातिक्रमेपि न निवर्तते, कैकेयीमुखनिरीक्षणव्रीडया किम् ? यद्वा " न च पुनरावर्तते " इत्युक्तापुनरावृत्तिं प्राप्ता किम् ? अनिवर्तने युक्ति माह-न त्वा पश्यामीति । पुनरागता चेत्तव दर्शनं मम कथं न स्यात् । त्वां न पश्यामि स्वरेण पुरोवस्थितां निर्दिशामि । " न चक्षुषा पश्यति" इतिश्रुत्या तन्मुखदर्शना लामेपि तन्मातुस्तव मुखं वा पश्यामीत्यभिलषितम्, तच्च न लब्धम् । राममनुगता दृष्टिः न त्वां पश्यामि, रामे निममा दृष्टिः अन्यं स्पृशति किम् । चक्षुरिन्द्रिय । नाशेपि वागिन्द्रियेण प्राणिमीत्याशयेनाह - कौसल्ये इति । 'एष मे जीवितस्थान्तो रामो यद्यभिषिच्यते ' इति व्यतिरेककाष्ठाभूतायाः कैकेय्याः । "किंपुनः प्रोषिते तात ध्रुवं मरणमेव मे" इत्यन्वयकाष्ठाभूता खलु त्वम् । कौसल्ये " कौसल्या लोकभर्त्तारं सुषुवे यं मनस्विनी " इति चिरकालप्रार्थनया लोकरक्षणार्थं संपादनं कृतम् । तदि दानीं तव दुःखाय जातं खलु । यद्वा कौसल्ये त्वां न पश्यामि अनर्थकर कैकेयीं पश्यच्च सुस्तद्दुःख निवारणाय त्वां न पश्यति किम् ? रामविश्लेषासहनेन सीदन्त्याः दशरथ विश्लेषोपि भविष्यति वेति भीत्या निकटमागतामाह-साध्विति । मम कृत्स्रक्लेशनिवारणाय पाणिना मां संसृज्य आश्वासय । तवादर्शनेन चक्षुरिन्द्रियं गतमिति निश्चिनोमि । तव वाक्यश्रवणेन श्रोत्रेन्द्रियं तिष्ठतीति जानामि । कौसल्ये इत्युक्त्या वागिन्द्रियमपि तिष्ठतीति निश्चिनोमि । गन्धग्रहणाभावेन राममूर्द्धापाघ्राणाय ब्राणेन्द्रियं गतमिति निश्चिनोमि । महाविपयलाभेन तदितरविषयस्याति तुच्छत्वात्स्पर्शेन्द्रियं गतं वा तिष्ठति वेति निश्वेतव्यम् । तस्करः गृहं प्रविश्य कानिचिद्वस्तुनि गृहीत्वा गमनानन्तरं गृहपति रन्धकारे किं किं गतमिति तत्तवस्तु स्पृशन पत्न्यादीन्पृच्छति तत्समाधिरत्र योत्यते । साधु स्पृश-प्रकृतिसम्बन्धकतं कालुप्यमिदं स्थिरं न भवति अतः अजुगुप्स अनिन spRsh। पाणिना स्पृश अग्निसाक्षिकं प्रीतिपूर्वकं यथा स्पृष्टं तथा स्पृश, रामसंस्पर्शान्वयव्यतिरेकाधीनान्वयव्यतिरेकजीवनं मां तत्प्रतिनिधितया तन्माता त्वं स्पृश । भगवत्स्पर्शालामे तत्संबन्धिस्पर्शेनापि जीवितुं शक्यम् " वाहि वात यतः कान्ता-" इतिवत् । जन्मान्तरसुकृतवशेन श्रीरामे अतीव परत्वज्ञानमस्तु वा दशरथस्य कौसल्यायाश्च । कथमुभयोः रामपरत्वानुसन्धानपूर्वक संभाषणामित्युक्ती ऋषिरेय दशरथादिवचनरीत्या पुनःपुनः परत्वानुसन्धानं करोतीति सम्प्रदायः ॥ 34 ॥ | ॥ 148 // For Private And Personal Use Only sa0 42
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandie Pars सेवा शयने नरेन्द्रम् । कोटिल्यरूपं विषम् । षणे पीताम्बरास तमिति । उपोपविश्य शयनसमीपे उपविश्येत्यर्थः ॥ 35 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या ख्याने द्विचत्वारिंशः srgH॥ 42 ॥ tata इत्यादि ॥ 3 ॥ राघव इति । विजिह्मतां विषं कौटिल्यरूपं विषम् । राघवे उप्त्वा निक्षिप्य । निर्मुक्ता मुक्तकचकी तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् । उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम् ॥ 35 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥ 42 ॥ ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् । कौसल्या पुत्रशोकात्तो तमुवाच महीपतिम् ॥ 1 ॥ राघवे नरशा र्दूले विषमुप्त्वा विजिह्मताम् । विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ 2 ॥ विवास्य रामं सुभगा लब्धकामा स्माहिता। त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ 3 ॥ अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत् । काम कारो वरं दातुमपि दासं ममात्मजम् ॥ 4 ॥ पातयित्वा तु कैकेय्या रामं स्थानाद्य्थेस्स्त्त्त्ः। प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥ 5 ॥ "निर्मुक्तो मुक्तकञ्चकः" इत्यमरः । अनेन क्रौर्यातिशय उक्त्ः॥2॥3॥ अथ स्मेति । अथापि भरते राज्यदानस्यावश्यकत्वेपि । रामो नगरे भैक्षं चरन् सन् गृहे वसेत्, वने विवासनं किमर्थम् ? राज्याभावेपि ममात्मज भरतस्य दासं दातुं कामकारः इच्छा । वरं व्न्वासाच्छ्रेस्स्त्थ्त्म्ः॥4॥ पात पायित्त्वेति । रामं स्वस्थानात् यथेष्टतः स्वेच्छया अमर्यादया पातयित्वा त्वया रामाय प्रदेयो राज्यभागः केकेय्याः प्रदिष्टः । कथमिव आहिताग्निना आदौ तावत् त्वचः तदस्ति नास्ति वेति निश्रेतुं मां स्पृशेति कौसल्या नियोजयति ॥ 34 ॥ तमिति । उपोपविश्य शयनसमीपे उपविश्येत्यर्थः ॥ 35 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः ॥ 42 ॥ 1 ॥ राघव इति । विजिह्मतां विषं कौटिल्यरूपं विषम्, उक्त्वा निक्षिप्य, निर्मुक्ता मुक्तकक्षुकी पनगीव ॥ 2 ॥ 3 ॥ अथेति । अन्नमदत्त्वा वरं ममात्मजं कैकेय्या दासमपि दातुं कामकारः मम इष्टाचरणमेव । कुतः! अथ अन्नरहितदासकरणानन्तरम् । रामः नगरे मैक्षं चरन् गृहे वसेत् स्म । बसेल्खल्विति योजना ॥ 4 ॥ पातयित्वेति । पर्वणि आहिताग्रिना प्रदिष्टो रक्षोभागत्वेनोप Zaa sa0-निशाणां सम्हो मैक्षम् । भिक्षादिभ्योऽण् । परन् अटन् यदि गृहे वसेत् तर्हि वरम् उत्तमम् । ममात्मजमपि दास दातुं मम कामकारः अपेक्षितावरणम् । दासस्सनगि यदि पुरे बसेदामस्ताई तदेव ममेष्टम् । वतियोगशोकाभाशदितिमाः ॥ 4 ॥ For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. // 149 / / पर्वणि देवेभ्यो देयः हविर्भागः पुरोडाशैकदेशः रक्षसामिव, सर्वथानुचितं त्वया कृतमितिभावः ॥ 5 ॥ 6 ॥ वन इति । वने अदृष्टदुःखानाम् अदृष्ट TI.a.kA. वनदुःखानामित्यर्थः । कैकेय्यानुमते कैकेय्या अनुमते sthitenetishessH| सवर्णदीर्घ आषः । त्यक्तानां सीतारामलक्ष्मणानाम् ॥ 7 ॥t इति । गजराजगतिवीरो महाबाहुर्धनुर्धरः । वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥ 6 ॥ वने त्वदृष्टदुःखानां कैकेय्यानु मते त्वया । त्यक्तानां वनवासाय का न्ववस्था भविष्यति ॥ 7 ॥ ते रत्रहीनास्तरुणाः फलकाले विवासिताः । कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥8॥अपीदानी स कालः स्यान्मम शोकक्षयः शिवः । सभायं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ 9 ॥ सुप्त्वेवोपस्थितौ वीरौ कदायोध्यां गमिष्यतः । यशस्विनी हृष्टजना मूच्छ्रित ध्वजमालिनी ॥ 10 ॥ कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ । नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ 11 ॥ रत्नहीनाः श्रेष्ठवस्तुहीनाः । " रत्नं स्वजातिश्रेष्ठेपि" इत्यमरः । प्रारशय्यासनादिहीना इत्यर्थः । तरुणी च तरुणौ च तरुणाः । " पुमान । स्त्रिया" इत्येकशेषः । फलकाले फलभोगकाले ॥ 8 ॥ अपीति । स कालः वनात्प्रत्यागमनकालः । अपिः संभावनायाम् । इदानीम्द्य्दिने। स्यात् स्याकिमित्यर्थः । शोकक्षयः शोकक्षयकरः । यत् यस्मिन्काले ॥ 9 ॥ सुप्त्वेति । उपस्थितौ नगरसमीपमागतो ॥ 10 ॥ कदेति । पुरी कल्पितः पुरोडाश इव कैकेय्या रामं स्थानाद्राज्यात स्वगृहावस्थानाद्वा, यथेष्टतः यथेच्छ पातयित्वा रक्षसा भागः प्रदिष्टः, प्रक्षिप्त इत्यर्थः । त्वयेति शेषः । यद्वा । पातयित्वेति कैकेय्या का रामः स्वस्थानाद्राज्यात पातयित्वा भ्रंशयित्वा रक्षसा भागस्सन् यथेष्टतः ययेच्छम्, प्रदिष्टः बिनियुक्तः प्रविद्ध इति पाठे-क्षिप्त इत्यर्थः । अत्र दृष्टान्तमाह पर्वणीति । पर्वणि दर्शपूर्णमासरूपपर्वणि, आहितानिना व्रीहिगततुषजालमिति शेषः । रक्षसां भाग इवेति पर्वण्याहिताग्निना ब्रीहिगता तुषजालं यथा रक्षोभागत्वेन प्रदिष्टं तथा कैकेय्यापि रामो राक्षसभागत्वेन नियुक्त इति भावः । अत एव दर्शपूर्णमासानुक्रमणिकायां 'रक्षोभ्यः स्वाहा रक्षोभ्य इदं न मम' ityuddeshytyaagH||5||6|| वने विति । कैकेय्यानुमते, स्थितेनेति शेषः ॥न्नात् इति । तरुणाः तरुणीच तरुणीन तरुणाः । फलकाले युवावस्थ त्वेन राज्यभोगानुभवकाले ॥ 8 ॥ अपीति । यत् यस्मिन् काले, सभार्य राघवं भ्रात्रा सह पुरे पश्येयं मम शोकक्षयकरः स कालः इदानीमपि इदानीमेव स्यादिति योजना ॥ 9 ॥ सुत्वैवेति । या यशस्विनी तामयोध्यामिति सम्बन्धः ॥ 10-13 ॥ H ॥ 14 // For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir पौरजनः ॥ 11-13 ॥ प्रविशन्ताविति । उग्रायुधनिस्त्रिंशी आयुधशब्देनात्र धनुरुच्यते । निस्त्रिंशः खड्गः " ख) तु निस्त्रिंशः" इत्यमरः ॥ 14MMI कदेति । द्विजातीनां ब्राह्मणानाम् । कन्याः सुमनसः पुष्पाणि फलानि च प्रदिशन्त्यः सत्यः पुरीं कदा प्रदक्षिणम् करिष्यन्ति । अयमउत्तराणां मङ्गला कदायोध्या महाबाहुः पुरी वीरः प्रवक्ष्यति । पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ 12 ॥ कदा प्राणिसहस्राणि राजमार्गे म्मात्म्जौ। लाजैरवकिरिष्यन्ति prvishntaavrindmau||13||prvishnto कदायोध्यां द्रक्ष्यामि shubhkunnddlau। उदग्रायुधनिस्त्रिंशौसशृङ्गाविव पर्वतौ ॥ 14 ॥ कदा सुमनसः कन्या द्विजातीनां फलानि च । प्रदिशन्त्यः पुरी हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ 15 ॥ कदा परिणतो बुद्ध्या वयसा चाम्र्प्र्भ्ः। अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन् ॥ 16 ॥ निस्संशयं मया मन्ये पुरा वीर कदर्यया । पातुकामेषु वत्सेषु मातृणां शासिताः स्तनाः ॥ 17 ॥ साहं गौरिव सिंहेन विवत्सा वत्सला कृता । कैकेय्या पुरुषव्याघ्र बालवत्सेव गौवलात् ॥ 18 ॥ न हि तावद्गुणे र्जुष्टं सर्वशास्त्रविशारदम् । एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ 19 ॥ चार्ः॥ 15 ॥ क्देति। बुद्धया परिणतः, ज्ञानवृद्ध इत्यर्थः । वयसा च अमरप्रभः, पञ्चविंशतिवर्ष इत्यर्थः । अमरा हि सदा pnycviNshtivrssaaH| लालयन् लालनां जनयन् ॥ 16 ॥ निस्संशयमिति । कदर्यया क्षुद्रया । पातुकामेषु स्तन्यपानकामेषु । शातिताः वियोजिता इतियावत् ॥ 17 ॥ साहमिति । बालवत्सा गौरिव वत्सला साई सिंहेन गौरिख कैकेय्या बलादिवत्सा कृतेतिसम्बन्धः ॥ 18 ॥ नहीति । तावदर्जुष्टं यावन्तः कल्याणगुणाः स्न्ति। prvishntaaviti| उदग्रायुधनिशिअउ आयुधं धनः निस्त्रिंशः ख्द्द्ग्ः॥ 14 ॥ कदेति । कन्या द्विजातीनां कन्याश्च द्विजातयश्चेति द्वन्द्वः । अब कन्यानां मुमनसः । पाणि, द्विजातीनां फलानीति विवेकः । प्रदिशन्तः प्रगृहन्तः । दृष्टा भूत्वा रामादयः पुरी प्रदक्षिणं करिष्यन्ति, पौरजनोत्सलायेति शेषः ॥ 15 ॥ कदेति । बुद्धचा परिणतः ज्ञानेन बुद्धा, वयसा च अमरप्रभः । अमरा हि नित्यं पञ्चविंशतिवार्षिका एव भवन्ति, तत्सदृश इत्यर्थः । त्रिवर्ष इस मा ललन्निति पाठः । मा मा प्रति ललन क्रीडां कुर्वन् ॥ 16 ॥ निस्संशयमिति । कदर्यया क्षुद्रया, शातिताः कुनाः ॥ 17 ॥ साहमिति । बालबत्सा गौरिव । वत्सला साहं सिंहेन गौरिव कैकेय्या बलाद्विवत्सा कृतेति सम्बन्धः ॥ 18 ॥ न हीति । तावद्गुणेर्जुष्टं यावन्तः कल्याणगुणास्सन्ति तावद्गुणः जुई yuktam ॥ 19 ॥ // S For Private And Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir sa045 pA.rA.bha. तावद्भिर्गुणैर्युक्तमित्यर्थः ॥ 19 ॥ नहीति । कल्प्यते देवेनति शेषः । कल्पत इतिपाठे-विद्यत इत्य्र्थ्ः॥20॥अय्मिति । दीपयते सन्तापयति । उद्धत TI.अको ॥ 15 ॥ प्रभः उत्क्त्त्किर्न्न्ः॥21॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिचत्वारिंशः srgH॥43॥ na hi me जीविते किंचित् सामर्थ्यमिह क्ल्प्य्ते। अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ॥ 20 ॥ अयं हि मां दीपयते समुत्थितस्तनूजशोकप्रभवो हुताशनः । महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान् दिवा क्र्ः॥23॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिचत्वारिंशः srgH॥43॥ विलपन्ती तथा तां तु कौसल्यांप्रमदोत्तमाम् । इदं धयें स्थिता धर्म्य सुमित्रा वाक्यमब्रवीत् ॥ 1 ॥ तवार्ये सदगुणे युक्तः स पुत्रः पुरुषोत्तमः । किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ 2 ॥ विलपन्तीमित्यादि । इदं वक्ष्यमाणम् ॥ 1 ॥ तनिक-सुमित्रामुखेन श्रीरामस्य परत्वमभिव्यनक्ति-विलपन्तीमित्यादि । इदं वक्ष्यमाणम् । जन्मान्तरसुकृतवशेन तारामन्दोदर्योरिव सुमित्रायाः परत्वज्ञानमस्तीति सम्प्रदायः । वक्तृत्वलक्षण्याच्च ध्वनिभेदः । स चालकारिकैरङ्गीकतः । धर्मे स्थिता सिद्धधर्मे रामे लग्नचिना । यद्वा धर्मे । जन्मान्तरसुकृते । धयं विशिष्टधर्मादनपेतम् ॥ 1 ॥ सत्पुरुषाचरितं धर्ममाचरन्तं रामं प्रति सन्तोषे कर्तव्ये किमर्थों विषादः कृत इति कौसल्यां समाश्वास यति-तवेत्यादिना ॥ 2 ॥ तनि0-आर्ये महाभागे ! तब पुत्रः सः वदान्तवेद्यः पुरुषोत्तमो नाराय्न्न्ः। तत्र हेतुमाह-सद्गुणर्युक्तः अनितरसाधारणानवधिकाति शयासंख्येयकल्याणगुणयुक्तः । "श्रीपतिः पुरुषोनमः" इति निघण्टुः । तच्छब्दस्य सन्निहितपुरुषोत्तमविशेषणत्वेन वेदान्तप्रसिद्धिद्योतकत्वात, अतः पुत्रबुद्धया न शांच्या पान हीति । कल्प्यते, देवेनेति शेषः । कल्पत इति पाठे-विद्यत इत्यर्थः ॥ 20 ॥ अयमिति । अर्थ मा दीपयते, सन्तापयतीत्यर्थः ॥ 21 ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्याया~ अयोध्याकाण्डव्याख्यायां त्रिचत्वारिंशः सर्गः ॥ 43 ॥ पुत्रविधासजनितशोकेन विल पन्ती कौसल्या 150 ॥ सुमित्रा समाश्वासयति-विलपन्तीमित्यादिना ॥ 1 ॥ कृपणं यथा तथा रुदितेन वा किम् अयुक्तमेवेत्यर्थः । अब हेतुः, सद्गुणैर्युक्तः अत एव पुरुस्सो। नमः, पुरुषोत्तमस्य न कुत्राप्यपाय इति भावः ॥ 2 ॥ For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir इत्याह किं त इति॥2॥ य इत्यादिश्लोकद्वयमेकं वाक्यम् । प्रेत्यफलोदये आमुस्स्मिक्फ्ल्कार्न्ने॥shaayaa तनि0-ननु पुरुषोत्तमश्चेत् कथं कर्मपावण्यम् ? तबाहशिष्टैराचिरित इति । अनेन लोकानुग्रहार्थत्वमुक्तम् । प्रेत्यफलोदये दशरथस्य परलोकहिते । लोकानुग्रहार्थत्वं प्रदर्शयति श्रेष्ठ इति । shresstthaacrnnmitraanubaahkmitibhaavH| "यद्य दाचरति श्रेष्ठस्तत्तदेवेतरो जनः" इतिगीतावचनात् । वक्ष्यति च "कामवृनस्त्वयं लोकः कृत्स्नः समुपवर्तते । यदृत्नाः सन्ति राजानस्तवृत्तास्सन्ति हि प्र्जाः॥" इति ॥ 4 ॥ यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः । साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ 3 ॥ शिष्टैराचरिते सम्यक्छश्वत् प्रेत्यफलोदये । रामोधर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ 4 ॥ वर्तते चोत्तमा वृत्तिं लक्ष्मणो ऽस्मिन सदाऽनघः । दयावान सर्वभूतेषु लाभस्तस्य महात्मनः ॥ 5 ॥ अरण्यवासे यदुःखं जानती वै सुखो चिता । अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ 6 ॥ कीर्तिभूतां पताका यो लोके भ्रमयति प्रभुः । धर्म सत्यवतधनः किं न प्राप्त्स्त्वात्म्ज्ः॥7॥ पितृवचनपरिपालके रामे शोको न कार्य इत्युक्त्वा लक्ष्मणसीतयोरपि स्वधर्मनिष्ठत्वात् तद्विषयेपि शोको न कार्यः, अपितु प्राप्तलाभत्वात् सन्तोष एव कार्य इत्याह-वर्तत इत्यादिना । अत्र व इति गायत्र्याः पञ्चमाक्षरम् । वर्तते करोति । वृत्तिं शुश्रूषाम् । अस्मिन् रामे । तस्य लक्ष्मणस्य ॥ 5 ॥ तनि-शेषस्वरूपानुगुणकैङ्कयनिष्ठतया लक्ष्मणोपि न शोच्य इत्याह-उत्नमां निरतिशयपुरुषार्थरूपां वृनिं कैङ्कर्यकाष्ठां वर्तते अनुतिष्ठति । अन्घ्ःप्र्माद्र्हित्ः|स्र्व्भूतेस्सु दया वान समत्वबुद्ध्या सर्वत्र क्पामैत्र्यादियुक्त्ः। तस्य महात्मनः महानुभावस्य । लाभः कैङ्कयमेव पुरुस्सार्थ्ः॥5॥ अर्न्न्य्ति। अरण्यवासे यहःखंतहःखं जानती वै जान न्त्येव । तवात्मजमनुगच्छति "स्त्रीणां भर्ती हि दैवतम्" इत्युक्तरीत्यानुगच्छतीत्यर्थः । / 6 ॥ तनि0-सहधर्मचारिणी च न शोच्येत्याह-वैदेही विदेहवंशो त्प्न्ना। अनेन अयोनिजात्वं व्यज्यते । "वैदेहस्तु विदेहतः" इतिपौराणिकोक्तिः ॥ 6 ॥ कीर्तीति । कीर्तिभूतां पताकां कीर्तिरूपं ध्वजम् । भ्रामयति सञ्चारयति राममविश्य विलापो न कार्य इत्यत्र हेतुमाह-यस्तयेत्यादि श्लोकद्वयमेकान्वयम् । आयें कौसल्ये ! यस्तव पुत्रः प्रेत्यफलोदये प्रेत्यफलस्य आमुष्मिकसुखस्य उदयो यस्मिन् स तथा । शश्वच्छिष्टैराचरिते धर्म पितृवाक्यपरिपालनरूपधर्म सम्यक स्थितः सन्, हस्तप्राप्त राज्यमपि त्यक्त्वा सत्यवादिनं पितरं साधु सिद्धसङ्कल्पं कुर्वन गतः । वनमितिशेषः । स रामो न शोच्य इत्यन्वयः ॥ 3 ॥ 4 ॥ व इति गायत्र्याः पञ्चमाक्षरं वर्तत इत्यस्यादिमाक्षरेण व इत्यनेन स्न्ग्ग्र्हाति। वर्तत इति । अस्मिन् रामे उत्तमा वृर्चि पितृतुल्यप्रतिपत्त्या शुश्रूषाव्यापारम् । वर्तते करोति । अतस्तस्य रामस्य लाभः सुखमित्यर्थः ॥ 5 ॥ अरण्येति । अरण्यवासे यदुःखमस्ति तजानती भर्तुस्तदपनयनाथ वैदेह्यनुगच्छति, अतो रामस्य न दुःखप्रसङ्ग इति शेषः ॥ 6 ॥ 7 ॥ For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kalassagarsuri Gyarmandie vA.rA.भू. सर्वभूतविदितप्रख्यातिक इत्यर्थः । तवात्मजः किं श्रेयः न प्राप्तः, सर्वस्यापि श्रेयसो योग्य इत्यर्थः । अतो न शोच्य इति भावः ॥ 7 ॥ तनि.-" तस्य zaTI.a.kA. नाम महद्यशः " इति श्रुत्यर्थं व्यञ्जयति-कीर्तीति । दमः जितहषीकत्वम् । वतम् आश्रितापरित्यागः ॥ 7 ॥ तदेतद्विशिनष्टि-व्यक्तमित्यादि । शौचं त्रिविधकरण sa044 शुचित्वम् । माहात्म्यं सर्वोत्तमत्वम् ॥ 8 ॥ तनि--सर्वदेवानां तदाज्ञाकारित्वेन आनुकूल्यमाह-रामस्य उत्तम माहात्यं निस्सीमाभ्यधिकमाहात्म्यं विज्ञाय सन्ताप व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् । न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ॥ 8 ॥ शिवः सर्वेषु कालेषु काननेभ्यो विनिस्मृत्ः। राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ॥ 9 ॥ शयानमनघं रात्रौ पितेवाभि परिष्वजन् । रश्मिभिः संस्टशन शीतैश्चन्द्रमा हादयिष्यति ॥ 10 ॥ ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौ जसे । दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं र्न्ने॥11॥ यितुं नार्हति, तत्सम्भावनैव नास्तीत्यर्थः । अनेन " भीषोदेति सूर्यः" इतिश्रुत्यर्थ उक्तः ॥ 8 ॥ शिव इति । सर्वेषु कालेषु वसन्तादिकालेषु । युक्तशीतोष्णः तत्तत्कालोचितद्रव्यसंस्पर्शनेन सम्पादितशीतोष्णस्पर्श इत्यर्थः ॥ 9॥"भीस्सास्मादात्ः पवते" इतिश्रुत्यर्थमभिव्यनक्ति-शिव इत्यनुदेगकारित्वेन मान्द्यमुक्तम् । काननेभ्य इति सौरभ्यमुक्तम् । विनिस्सृत इति शैत्यमुक्तम् ॥ 10 ॥ तनि0-परिप्वजन् पितेव चन्द्रमा रश्मिभिः संस्पृशन हाद्यिस्स्य्तीत्य्न्व्य्ः॥ एनेन " एतस्य वा अक्षरस्य प्रशासने सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इति श्रुत्यर्थो व्यञ्जितः ॥ 10 ॥ ददाविति । तिमिध्वजः शम्बरः । "वैजयन्तमिति सुमित्रा जन्मान्तरीयभगवदाराधनजनितसुकृतपारपाकेन श्रीराम परमात्मानं मत्वा मनसि निधाय वनेप्वातपादिषु सक्षरतो रामस्य सूर्यादिबाधा नास्ति, अपितु तत्सेवेव भविष्यतीति कौसल्यामाश्वासयति-व्यक्तं रामस्येत्यादिलोकत्रयेण । सूर्यः रामस्य शौचम् अपहतपाप्मत्वादिलक्षणम् । माहात्म्यं सर्वनियन्तृत्वादिलक्षणं च व्यक्तं यथा तथा विज्ञाय, अंशुभिः गा रामदेहं सन्तापयितुं नाईति । "भीषोदेति सूर्यः" इति श्रुतिप्रामाण्यात परमात्मभीतस्य सूर्यस्य परमात्मसन्तापकरत्वं चन युक्तमिति भाव्ः॥ 8॥"भीस्सास्माद्वात्ः पवते" इति श्रुत्यनुसारेण भगवद्भीतो वायुरपि सेवा करिष्यतीत्यभिप्रेत्याह-शिव इति ॥ 9 ॥ जगदालादकरस्यापि भगवतः श्रीरामस्य स्वशक्त्यनुसारेण चन्द्रोप्यालादं करिष्यतीत्याशयेनाह-शयानमिति ॥ 10 ॥ द्दाविति। ब्रह्मा रणे तिमिध्वजसुतं "वैजयन्तमितिख्यातं अल् सत्य-तिमिर्चजो यवोतो तिमिवजी सुन्दोषमुन्दौ । तपोस्मुतं दानवेन्द्र सुगहुं हतं हतप्रायम् । निश्चिते थे तथा प्रयोगदर्शनान् । यथोक्त गीतापामेकादशाप्पापे "मपैवैते निहताः पूर्वमेव मषा हतास्त्वं वजहि मा यविष्ठाः" इति । दृष्ट्वा योगप्रभावेन निविय । यथोकं बालकाण्डे-" अहं ते प्रतिजानानि हतौ तौ विसि राक्षसी. " अहं वेभि महात्मानं रामं सायपराक्रमम् " इति । यस्तै महौजसे रामाय ब्रह्मा ॥ 15 ॥ For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir + ख्यातं पुरं यत्र तिमिध्व्ज्ः। स शम्बर इतिख्यातः शतमायो म्हासुर्ः॥" इत्युक्तत्वात् तत्सुतं दानवेन्द्रं हतं दृष्ट्वा यस्मै रामाय दिव्यास्त्राणि ददौ । " यदा ब्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा । गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ " इत्युक्तत्वात् । कदाचिद्रामो दण्डकारण्यं गत्वा वैजयन्तपुरं स शूरः पुरुषव्याघ्रः svbaahublmaashritH| अमन्त्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति ॥ 12 ॥ यस्येषुपथ मासाद्य विनाशं यान्ति शत्रवः । कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ 13 ॥ या श्रीः शौर्य च रामस्य या च कल्याणसत्त्वता । निवृत्तारण्यवासःस क्षिप्रं राज्यमवाप्स्यति ॥ 14 ॥ सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः । श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा ॥ 15 ॥ निरुध्य दशरथविरोधिभूतं शम्बरसुतं हतवान्, तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददावित्यवगम्यते ॥ 11 ॥ तनिक-चतुर्मुखकिञ्चित्कारमाह-वदा विति ॥ 11 ॥ स शूर इति । अरण्यस्थोऽपीत्यन्वयः ॥ 12 ॥ बने रामस्य सौख्यं भवतु, भरतस्य रूढमूलत्वादामस्य राज्यं न सिद्धयतीत्याश थाह-यस्येति ॥ 13 ॥ तनिक-यस्य रामस्य इषुपथं प्राप्य शवबो नाशं यान्ति तस्य शासने इयं पृथिवी स्थातुं कथं नाहति ? अर्हत्येव ॥ 13 ॥ येति । रामस्या या श्रीः सर्वलक्षणसम्पन्ना gaatrshobhaa। यच्च शौर्य शूरो जेता, तस्य भावः शौर्यम् । "शूरो वीरश्च विकान्तो जेता" इत्यमरः । या च कल्याण ंसत्त्वता prshstblyukttaa| एतेरसाधारणहेतुभिः स रामः क्षिप्रं राज्यमवाप्स्यतीति सम्बन्धः ॥ 11 ॥ सूर्यस्येत्यादि । मूर्यस्यापि सूर्यो भवेत पुरं यत्र तिमिध्वजः । स शम्बर इति ख्यातः शतमायो म्हासुर्ः॥" इत्युक्तत्वात् तिमिध्वजशब्देन शम्बर उच्यते । तत्सुतं दानवेन्द्रं हतं दृष्ट्वा यस्मै रामाय दिव्यास्त्राणि ददौ । "यदा ब्रजति सङ्कामं प्रामार्थे नगरस्य वा । गत्वा सौमित्रिसहितो नाविजित्य निवर्तते " इत्यभिधानात् । कदाचिद्रामो दण्डकारण्यं गत्वा । वैजयन्तं पुरं निरुध्य दशरथविरोधिभूतशम्बरसुतं हतवान्, तेन प्रीतो ब्रह्मा रामाय दिव्याखाणि ददावित्यवगम्यते ॥ 11-13 ॥ या श्रीरिति । रामस्य या श्रीः सर्वलक्षणसम्पन्नगात्रशोभा, यच्छौर्य जेतृत्वं या कल्याणसत्वता प्रशस्तबलयुक्तता, एतैरसाधारणहेतुभिः स रामः क्षिप्रं राज्यमवाप्स्यतीतिसम्बन्धः ॥14॥सूर्य् मगो विश्वामित्रः भायायासेन ब्राह्मभ्यं प्राप्तमिति तत्वेन कीर्तनम् । दिव्यान्यस्त्राणि ददौ स शूर इत्युत्तरेणान्वयः । महौजस इत्यनेनानुग्रहार्थ स ऋषरखाव्यवापेति सूचयति । दानवेन्द्रमित्यनेन सुवाहोत्यकुलो अब भापति । योत बालकाले " अथ कालोपमो युद्ध सुतौ मुन्दोग्युन्दयोः । यज्ञविसकरौ तौ ते नैव दास्यामि पुत्रकम् । तो तु राक्षसकन्यायां जातौ दैत्यकुलोद्भवौ । मारीनश्च मुवाच बन्सी सुशिक्षितो" iti ॥ 11 ॥ SS For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. TI.a.kA. ॥ 152 // सकलजगत्प्रकाशकस्य सूर्यस्यापि प्रकाशको भवेत । अग्नेरग्निः दाहकस्याप्यनेर्दाहकः । प्रभोः प्रभुः सर्वनियन्तुरपि निय्न्ता। श्रियः श्रीः सम्पदोपि सम्पत् । यदा कान्तेरपि कान्तिः, कान्तेरप्यतिशयावह इत्य्र्थ्ः। क्षमाक्षमा क्षमाया अप्यतिशयोऽनेनेति भाव्ः॥15॥ देवतं देवतानां च देवतानामपि सकलस कार्यनिर्वहणक्षम इत्यर्थः । भूतानां भूतसतमः, उत्तमभूतमित्यर्थः । भूतत्वं सत्ता सर्वेषां सत्ता त्त्स्त्ताधीनेतिभाव्ः। तस्यैवम्भूतस्य srvgunnsmpnnsy। दैवतं देवतानां च भूतानां भूत्स्त्त्म्ः। तस्य के ह्यगुणा देवि राष्ट्रे वाप्यथवा पुरे ॥ 16 ॥ पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः । क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ 17 ॥ देशे वने वा पुरे वा के अगुणाः ?न कोपीत्य्र्थ्ः। अगुणः प्रतिबन्धकीभूत इति यावत् ॥ 16 ॥ तनि-" तमेव भान्तमनुभाति सर्वम् " इति श्रुत्यर्थ ) मुपपादयति-सूर्यस्य सकललोकप्रकाशकस्यापि प्रकाशकः । सवितृमण्डलान्तर्वर्ती सन् स्फटिकमुकुरान्तःस्थितदीपन्यायेन प्रकाशयतीति परमार्थः । अग्नेरनिः अग्नेर्वस्तुपरिपाकदाहकत्वादिकं तत्सङ्कल्पाधीनमित्यर्थः । "अहं वैश्वानरो भूत्वा" इत्यादिश्रवणात । प्रभोः प्रभुः ब्रह्मरुद्रादेः सृष्टयादिसामर्थ्यप्रदानेन निर्वाहकः । श्रियः । श्रीः ब्रह्मादीनां यत्कटाक्षलेशायनमीश्वरत्वम् । नारायणस्यापि यदपाङ्गभूयस्त्वनिबन्धनं परब्रह्मत्वम् तस्या अपि यदाश्रयणात् श्रीत्वं सिध्यतीति स्वस्मिन्त्रीश्वरत्वपूर्ति निमित्ताया लक्ष्या अपि स्वरूपनिर्वाहक इत्यर्थः । कीयाः कीर्तिः "तस्य नाम महद्यशः" इति यत्सम्बन्धान्महत्त्वमनितरसाधारणमितिकत्वा की। अपि कीर्त्यावहः । क्षमाशमा सर्वाधारभूतायाः भूमेराधार इत्यर्थः । " यस्मिन् यौः पृथिवी चान्तरिक्षम्" इत्यादि श्रुतेः । दैवतानां दैवतमित्यनेन "तं देवतानां परमं च दैवतम् " इति श्रुत्यर्थं उक्तः । भूतानां भूतसनमः मनामात्रयता सनानिर्वाहकः । एवं कल्याणगुणाकरत्वमभिव्यज्य हेयगुणविरोधित्वं व्यञ्जयति-तस्य क इति । राष्ट्रे वाप्पथवा पुरे। इति विभूतिद्वयसम्बन्धेपि अजहत्स्वरूपत्वं व्यञ्जितम् । दोषविरोधित्वम् " अपहतपाप्मा" इत्यादिश्रुतिप्रसिद्धमिति द्योतयितुं hishbdpryogH॥ 16 // पृथिव्येति सहेत्यत्र स इति पदच्छेदः । स रामः पृथिव्या वैदेह्या श्रिया विजयलक्ष्म्या च एताभिः तिसृभिः सह क्षिप्रमभिपेक्ष्यते इति सम्बन्धः ॥ 17 ॥ स्येति । सूर्यस्य सकलजगत्प्रकाशकस्यापि, सूर्यः प्रकाशको भवेत् । अग्नेरग्निः सर्वदाहकस्याग्नेरपि दाहकः । प्रभोः प्रभुः सर्वनियन्तुब्रह्मादेरपि नियन्ता । / K श्रियः श्रीः सम्पदोपि सम्पत् । कीआः अग्या कीर्तिः कीर्तेरपि प्रशस्त्यापादकः । क्षमाक्षमा सर्वाधारभूतायाः भूमेरप्याधारः ॥ 15 ॥ देवतानां च दैवतं पूज्य्ः। भूतानां भूतसत्तमः महद्भूतम् । रामस्य परमात्मत्वात्सूर्यस्यापि भवेत्सूर्य इत्यादि श्लोकद्वयेनोक्तं सर्व वास्तवमेवेत्यषगन्तव्यम् ॥ 16 ॥ पृथिव्येति । सहराम ityatra ॥ 152 // For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie दुःखजमिति । अस्य श्लोकस्य पृथिव्या सहेतिपूर्वश्लोकस्थेन स रामोभिषेक्ष्यत इत्यनेन स्म्ब्न्ध्ः॥18॥ कुशचीरेति । लक्ष्मीरिव स्थिता सीता अनुग्तेत्य्। न्व्य्ः। अनेन राज्यश्रीरन्यन्न परिगृह्णातीति द्योत्यते ॥ 19 ॥ धनुग्रहेति । धनुग्रहवरः धनुईरश्रेष्ठः ॥ 20 ॥ 21 ॥ शिरसेति । एतो पारदृश्यमान दुःखजं विसृजत्यानं निष्कामन्तमुदीक्ष्य यम् । अयोध्यायां जनाः सर्वे शोकवेगसमाहताः ॥ 18 ॥ कुशचीरधरं देवं गच्छन्तमपराजितम् । सीतेवानुगता लक्ष्मीः तस्य किन्नाम दुर्लभम् ॥ 19 ॥ धनुर्ग्रहवरो यस्य बाणखड्गास्त्र भृत्स्वयम् । लक्ष्मणो व्रजति ह्यग्रे तस्य किन्नाम दुर्लभम् ॥ 20 ॥ निवृत्तवनवासंतं द्रष्टासि पुनरागतम् । जहि शोकं च मोहं च देवि सत्यं ब्रवीमिते ॥ 21 ॥ शिरसा चरणावेतौ वन्दमानमनिन्दिते । पुनद्रक्ष्यसि कल्याणि पुत्रं चन्द्र मिवोदितम् ॥ 22 ॥ पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् । समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं प्य्ः॥23॥ मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम् । क्षिप्रं द्रक्ष्यसि पुत्रं तं ससीतं सहलक्ष्मणम् ॥ 24 ॥ त्वया 'शेषो जनश्चैव समाश्वास्यो य्दाऽन्घे। किमिदानीमिमं देवि करोषि हृदि विक्लवम् ॥ 25 ॥ नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुत्ः। न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥ 26 ॥ सर्वलक्षणसम्पन्नौ । उदितं चन्द्रं प्रतिपच्चन्द्रम् ॥ 22 ॥ 23 ॥मा शोक इति। हे देवि ! रामे अशिवम् अशुभम् न dRshyte। अतः शोकः प्रलापादिः दुःखं मनोव्यथावामा मकार्यमित्यर्थः ॥ 24 ॥ त्वयेति । विकृवम्, भावप्रधानो निर्देशः ॥ 25 ॥ 26 ॥ साह रामः इति पदच्छेदः । सः रामः पृथिव्या वैदेह्या श्रिया विजयलक्ष्म्या च एताभिस्तिमृभिस्सह क्षिप्रमभिषेक्ष्यते इति सम्बन्धः ॥ 17 ॥ दुःखजमित्यस्य पृथिव्या सहेति पूर्वलोकस्थेन रामोऽभिषेक्ष्यत इत्यनेन सम्बन्धः ॥ 18 ॥ तथापि तस्य बने विषयसुखं नास्तीति शोचन्ती प्रत्याह-कुशचीरेति । कुशचीरधरमपि देवं दीप्यमान, लक्ष्मीः राजलक्ष्मीः । सीतेव सीतात्मना ॥ 19 ॥ धनुर्घहवरः धनुहन्तीति धनुर्ग्रहाः शूराः तेषां वरः श्रेष्ठः ॥ 20-25 ॥ मा शोक इति । रामे रामविषये । अशिवमशुभं न दृश्यते, अतः शोकः प्रलापादिः । दुःखं मनोव्यथा वा, मा न कार्यमित्यर्षः ॥ 24-26 ॥ For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. 1|अभिवादयमानमिति । मेघलेखा मेघपतिः ॥ 27 ॥ 28 ॥ अभिवाद्येति । अभिवाद्यनमस्यन्तम् अभिवादनपूर्वकं प्रणमन्तम् ॥ 29 ॥ TI.a.ko. आश्वासयन्तीति । वाक्योपचारे वाक्यरुपचारविषये ॥ 30 ॥ 33 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्यास काण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ 44 ॥ एवं सुमित्रया कौसल्याश्वासनपर्यन्तं कथासङ्घट्टनं परिसमाप्य सम्प्रति रामगमनवृत्तान्त । अभिवादयमानंतं दृष्ट्वा ससुहृदं सुत्म्। मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥ 27 ॥ पुनस्ते वरदः क्षिप्र मयोध्यां पुन्राग्त्ः। पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ 28 ॥ अभिवाद्यनमस्यन्तं शूरं ससुहृदं सुतम् । मुदाः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम् ॥ 29 ॥ आश्वासयन्ती विविधैश्च वाक्यैर्वाक्योपचारे कुशला 'नवद्या । रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ॥ 30 ॥ निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुनरदेवपत्न्याः । सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः ॥ 31 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये अदिकाव्ये श्रीमदयोध्याकाण्डे चतुश्चत्वारिंशः srgH॥44॥ अनुरक्ता महात्मानं रामं सत्यपराक्रमम् । अनुजग्मुः प्रयान्तं तं वनवासाय मान्वाः॥3॥ निवर्तितेऽपि च बलात् सुहृद्भर्गे च राजनि । नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥ 2 ॥ अयोध्यानिलयानां हि पुरुषाणां महा यशाः । बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ॥ 3 ॥ प्रस्तौति-अनुरक्ता इत्यादि ॥ 1 ॥ निवर्तित इति । सुहृद्ध राजसुहृद्भूतावरोधवगें । राजनि च सचिवसहित राज्ञिच्। ते पौरजनाः ॥ 2 ॥ 3 ॥ अभिवादयमानमिति । मेघलेखा मेघपतिः ॥ 27 ॥ 28 ॥ अभिवाद्यनमस्यन्तं प्रवरोञ्चारणपूर्वक नमस्पन्तम् ॥ 29 ॥ आश्वासयन्तीति । वाक्योपचारे ॥ 153 ॥ वाक्यरूपोपचारे । कुशला ॥ 30 ॥ 31 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥ 44 ॥ 1 ॥ निवर्तित इति । ते पौराः ॥ 2 ॥ 3 ॥ For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyarmandir sa iti / याच्यमानः निवर्तस्वनिवर्तस्वेति प्रार्थ्यमानः । सत्यं सत्यप्रतिज्ञम् ॥ 4 ॥ अवेक्षमाण इति । स्वाः प्रजा इव स्वान्यपत्यानीव ॥ 5 ॥ स्वेन । पितृवचनपरिपालनस्यावश्यकर्त्तव्यत्वात् प्रजानुरागेण ताभ्यो हितमुपदिशति-या प्रीतिरित्यादिना ॥ 6-8 ॥ स हीति। हि यस्मात् कारणात् भरतो, स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा । कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ 4 ॥ अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव । उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ 5 ॥ या प्रीतिर्बहुमानश्च मय्ययोध्या निवासिनाम् । मत्प्रियाथै विशेषेण भरते सा निवेश्यताम् ॥ 6 ॥ स हि कल्याणचारित्रः कैकेय्यानन्दवर्द्धनः । करि ष्यति यथावदः प्रियाणि च हितानि च ॥ 7 ॥ ज्ञानवृद्धो वयोवालो मृदुर्वीर्यगुणान्वितः । अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ 8 ॥ स हि राजगुणैर्युक्तो युवराजः समीक्षितः । अपि चापि मया शिष्टैः कार्य से भर्तृशासनम् ॥ 9 ॥ न च तप्येद्यथा चासौ वनवासं गते मयि । महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ 10 ॥ यथायथा दाशरथिर्धर्म एव स्थितोऽभवत् । तथातथा प्रकृतयो रामं पतिमकामयन् ॥ 11 ॥ वः युष्माकं युवराजः समीक्षितः, राज्ञेति शेषः । अतो मया शिष्टैरवशिष्टेः लक्ष्मणशत्रुघ्नादिभिः सर्वैरपि भर्तृशासन कार्यम् । अपि चेति वक्तव्यान्तर समुच्चये ॥ 9 ॥ नेति । मयि वनं गते सति असौ महाराजः यथा न सन्तप्येत् मम प्रियचिकीर्षया तथा कार्यः ॥ 10 ॥ यथेति । धर्मे पितृवचनपरि । पालनरूपे धर्मे । तथातथा प्रकृतयो रामं पतिमकामय आदौ राजा ज्येष्टं भवन्तमेव अस्मद्रक्षणार्थ युवराजत्वेन कल्पितवान् । अयमों भवता, स इति । याच्यमानः निवर्तस्वेति prAya'mAnaH । सत्य सत्यवम्तम् ॥ 4 ॥ स्वाः प्रजाः इव स्वपुत्रानिव ॥ 5 ॥ अयोध्यानिवासिना युष्माकमिति शेषः ॥ 6॥s हीति । प्रियाणि इह लोके सुखकराणि, हितानि परलोकार्थमनुष्ठेयानि, वर्णाश्रमाचारादीनि ॥ 7 ॥ वयोवालोऽपि ज्ञानादिना वृद्ध्ः। मृदुरपि वीर्यगुणान्वितः 10 स हीति । हि यस्मात भरतः, वः युष्मदर्थम पुवराजः समीक्षितः निश्चितः, राज्ञ ते शेषः । अतो मया शिष्टेरपि लक्ष्मणशत्रुघ्नादिभिः सर्वैरपि भर्तुः राज्ञः शासनं । नियोगः कार्यमिति सम्बन्धः ॥ 9 ॥ 10 ॥ यथायथेति । धर्ममेवास्थितोऽभवत् धर्ममेव परिगृहाति । धर्म पितवाक्यपरिपालनरूपे वा, रामं पतिमकामयन् ॥ 11 ॥ For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir cA.rA.भू. ॥ 154 ॥ TI.a. , अस्माभिश्च कर्त्तव्य इति राममेव पुनःपुनः पतिमकामयन्तेत्यर्थः । / 11॥बास्स्प्न्न्ति । सौमित्रिणा सहेत्यनेन रामस्येव लक्ष्मणस्यापि गुणपोष्कल्य मस्तीति द्योत्य्ते। गुणैरेव गुणैः पाशैरिति लिष्टरूपकम् ॥ 12 ॥ त इति । त्रिविधमिति कियाविशेषणम् । ओजसा तपोबलेन । वयसा प्रकम्पं चञ्चलं बाप्पेण पिहितं दीनं रामः सौमित्रिणा सह । चकर्षेव गुणैर्बद्धा जनं पुरनिवासिनम् ॥ 12 ॥ ते द्विजास्त्रिविधं वृद्धा ज्ञानेम व्य्सौज्सा। वयःप्रकम्पशिरसो दूरादूचुरिदं वचः ॥ 13 ॥ वहन्तो जवना रामं भो भो जात्या स्तुरङ्गमाः । निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ॥ 14 ॥ कर्णवन्ति हि भूतानि विशेषेण तुर्न्ग्ग्माः। यूयं तस्मान्निवर्तध्वं याचना प्र्तिवेदिताः॥ 15॥dhrmtH sa विशुद्धात्मा वीरः शुभदृढवतः । उपवाह्यस्तु वो भर्ता नापवाह्यः पुरादनम् ॥ 16 ॥ एवमातंप्रलापास्तान वृद्धान् प्रलपतो द्विजान् । अवेक्ष्य सहसा रामो रथादवततार h॥ 17 ॥ पद्यामेव जगामाथससीतः shlkssmnnH। सन्निकृष्टपदन्यासो रामो वनपरायणः ॥ 18 ॥ शिरो येषां ते तथा ॥ 13 ॥ 14 ॥ कर्णवन्तीति । याचनां प्रतिवेदिताः प्रार्थनां ज्ञापिताः । अस्माभिरितिशेषः ॥ 15 ॥ धर्म इति । उपवाह्यः पुरसमीपे वाह्यः ॥ 16 ॥ एवमिति । आर्तप्रलापान प्रलपतः आर्तवाक्यानि प्रयुञानानित्यर्थः ॥ 17 ॥ पझ्यामिति । सन्निकृष्टपदन्यासः पद्भ्यां जगामति ब्राह्मण वाक्यश्रवणानन्तरं स्थगमने दोषो भवतीति प्रतिनिवृत्त्य ब्राह्मणाश्वासने बतभङ्गो भवतीति धिया स्थावतीर्य तदागमनपर्यन्तं मन्दमन्दं जगामे बाप्पेण पिहितं पिहितलोचनम् । गुणैः रज्जुभिरेव स्वगुणैर्बद्ध्वा ॥ 12 ॥ त इति । ओजसा तपोबलेन, एवं विविध यथा तथा वृद्धाः, तेषां मध्ये वयःप्रकम्पशिरसः अतिवृद्धत्वादेव आरादनुधावनाशनया दूरादिदं वक्ष्यमागमूचुः ॥ 13 ॥ रामस्य परमकरुणामुत्पादयितुं तुरङ्गान प्रत्याहुः-वहन्त इति । वहन्तः रथेन प्राप्य्न्त्ः। हिता भवत, भर्तारं वनं न नयतेति यावत । ब्राह्मणयात्रामतिक्रम्य युष्मद्गमनं भर्तुरहितमिति भावः ॥ 14 ॥ एवं प्रार्थितानां तेषां वेगगमनदुखादाहुः कर्ण वन्तीति । विशेषेण यूयं कर्णवन्त इत्यनुकर्षः । तस्माद्भवद्भिर्वनं न गन्तव्यम्, अपितु याचनामस्मदीया~ प्रतिवेदिताः ज्ञातवन्तः निवर्तध्वम् ॥ 15 ॥ धर्मत इति । धर्मात उपवाह्यः पुरसमीपं प्रापणीयः । वः युप्माभिः, नतु पुरादनम् अपवाह्यः अपनीय प्रापणीयः ॥ 16 ॥ एवमिति । प्रलपतः आर्तवाक्यानि प्रयुञानान् ॥ 17 ॥ पद्भचामिति । पद्भया जगाम, ब्राह्मणवाक्यश्रवणानन्तरं रथगमने दोषो भवतीति प्रतिनिवृत्त्य ब्राह्मणाश्वासने व्रतमलो भवतीति च भयाद्रथादवतीर्य तदागमन 1544 For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यर्थः ॥ 18 ॥ रथादवतीर्थ किमर्थ पाद्गमनं कृतवानित्याशङ्कयाह-द्विजातीनिति । रथेन द्विजातीन् परिमोकुं न शशाक रथेनोपलक्षितः सन् साव रोधं दशरथमिवा अल्यादिना द्विजातीन निवर्त्तयितुं न शशाकेत्यर्थः । घृणाचक्षुः दयार्द्रचक्षुरित्यर्थः ॥ 19 ॥ गच्छन्तमिति । गच्छन्तमेव बहुशो निवृत्ति । हेतु प्रदर्शनेपि पितृवचनचिकीर्षया गच्छन्तमेवेत्यर्थः ॥ 20 ॥ दुःखप्रलापादिनाप्यनिवृत्तं रामं सह वनगमनलक्षणं महाभारमारोप्य निवर्तयितुमुद्यु द्विजातस्तु पदातींस्तान रामश्चारित्रवत्सलः । न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ 19 ॥ गच्छन्तमेव तं दृष्ट्वा रामं स्म्भ्रान्त्चेत्स्ः। ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः ॥ 20 ॥ ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनु गच्छति । द्विजस्कन्धाधिरूढास्त्वामग्रयोप्यनुयान्त्यमी ॥ 21 ॥ वाजपेय समुत्थानि छत्राण्येतानि पश्य नः । पृष्ठतो ऽनुप्रयातानि मेघानिव जलात्यये ॥ 22 ॥ अनवातातपत्रस्य रश्मिसन्तापितस्य ते । एभिश्छार्यां करिष्यामः स्वैश्छत्रे र्वाजपेयिकैः ॥ 23 ॥ या हि नः सततं बुद्धिवेदमन्त्रानुसारिणी । त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ 24 ॥ अते-त्राह्मण्यमित्यादिना । ब्राह्मण्यं ब्राह्मणसमूहः "ब्राह्मणमाणववाडवाद्यत्" इति यत्प्रत्ययः । ब्रह्मसु ब्राह्मणेषु साधुः ब्रह्मण्यः तम् । अग्रयः अरण्या रोपिताः, केवलानां द्विजस्कन्धाधिरूढत्वासम्भवात् ॥ 21 ॥ वाजपेयेति । वाजपेयसमुत्थानि वाजपेयानुष्ठानसम्भृतानि । जलात्यये शरदि ॥ 22 ॥ अनवाप्त्तेति । वाजपेयिकेः वाजपेयप्राप्तैः । " यावज्जीवं न कञ्चन प्रत्यवरोत् बृहस्पतिसमेन वा प्रत्यवरोहणीयेन यजेत श्वेतच्छत्री भवतीति विज्ञायते" इतिवाजपेययाजिनां श्वेतच्छत्र धारणविधानादिति भाव्ः॥23॥ अस्माकं बुद्धिरेतावन्तं कालं निश्चिन्ततया मन्त्रविषयाभूत् । इदानीं त्वत्कृत पर्यन्तं सन्निकृष्टपदन्यासो भूत्वा वनपरायण एवं शनैर्जगाम, नतु निवृत्तो नापि स्थित इत्यर्थः ॥ 18 ॥ कुतो हेतोरित्यत आह-द्विजातीनिति । रथेन परिमोकुं न शशाक रथेनोपलक्षितः सन् द्विजातीनिवर्तयितुं न शशाक । ब्राह्मणेष्वतिविश्वासात् रथारूटस्सन ब्राह्मणानिवर्तयितुं नोचितमित्यमन्यतेत्यर्थः ॥ 19 ॥ गच्छन्त मेव प्रार्थनानन्तरमपि गच्छन्तमित्यर्थः ॥ 20 ॥ दुःखप्रदर्शनेन प्रलापादिनाप्यनिवृतं रामं सहवनगमनलक्षणं महाभारमारोप्य निवर्तयितुमुद्युञ्जते ब्राह्मण्यमिति । ब्राह्मण्यं ब्राह्मणसम्बन्धि सकलमन्त्र तन्त्रज्ञानयोगानुष्ठानरूपमस्मदीयं कर्न, ब्राह्मणसमूहो वा । द्विजस्कन्धेति । पात्रारणिभरणद्वारेणेति शेषः ॥ 21 ॥ वाजपेयेति मेघानिव जलात्यय इति शरदि मेघवन्पाण्डराणीत्यर्थः ॥ 22 ॥ अनवामेति । वाजपेयिकैः बाजपेगयागमातानि वाजपेयिकानि तैः ॥ 23 ॥ या हीति । वेदमन्त्रानु For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sA.rA. भू ... वनवासविषयाभूदिति रामे महान्तं भारमारोपयन्ति-या हीत्यादिना ॥24॥ब्राह्म्न्नानां धनभूतं वेदं परित्यज्य सहधर्मचारिदारसंरक्षणमप्यकृत्वा कथटी .a.kA. मस्माभिः सह गम्यत इत्याकाझायामाः-हृद्येस्स्विति। नः परं धनम् उत्कृष्टधनभूताये वेदास्ते हृदयेष्वेव तिष्ठन्ति, अनुच्चारणे तेषां न कापि हानिरिति स. 45 हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम् । वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ 25 ॥ न पुननिश्चयः कार्यस्त्वद्गतौ सुकृता म्तिः। त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम् ॥ 26 ॥ याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः । शिरोभिर्निभृताचार महीपतनपांसुलैः ॥ 27 ॥ भावः । चारित्रेण पातिव्रत्येन रक्षिता दाराश्च गृहेष्वेव तिष्ठन्ति । चारित्राणामेव तद्रक्षकत्वान्नास्मक्ष्यास्त इतिभावः ॥ 25 ॥ अद्य मत्प्रार्थनया निवर्तध्वमित्यत्राह-नति । त्वद्गतौ त्वनिवर्तनरूपगतौ । मतिः सुकृता सुष्टु कृता । निश्चयः वनगमननिश्चयः । पुनर्न कार्यः, त्वयेति शेषः । त्वयि । धर्मव्यपेक्षे पितृवचनपरिपालनरूपधर्मसापेक्षे सति । अस्माभिः धर्ममपेक्षितुं पालयितुं किंनिमित्तं स्यात्, त्वयि वन गतेऽस्माभिर्धर्म एव त्यक्तव्य इति । भाव्ः। यदा त्वयि धर्मपरायणे त्वयितु धर्मव्यपेक्षे सति ब्राह्मणप्रार्थनाकरणरूपधर्मनिरपेक्षे सति किंभूतं धर्ममपेक्षितुं स्यात् न किम्पीत्य्र्थ्ः॥26॥ ज्ञान वयस्तपोवृद्धा अपि द्विजा विश्लेषासहिष्णुतया प्रणामेनापि निवर्तयितुमुद्युनते-याचित इति। हे निभृताचार निश्चलधर्मानुष्ठान ! हंसशुक्लशिरोरुहैः plitkeshaiH। महीपतनपांसुलैः कृत्सास्स्त्तान्ग्ग्प्र्न्नामैः। नः अस्माकम् शिरोभियांचितो निवर्तस्व । वृद्धब्राह्मणानां क्षत्रियकुमारप्रणामः परत्वबुद्ध्या ॥ 27 ॥ सारिणी तदभ्यासानुसरणशीला । त्वत्कृते त्वन्निमित्तम् । वनवासानुसारिणीकृता वेदमन्त्राभ्यासादिकं परित्यज्य बनवासोन्मुखीकृतेत्यर्थः ॥ 24 ॥ नस्त्वया सह वनगमने न काप्यनुपपत्तिरित्याहुः-हृदयेष्विति । चारित्रं पातिव्रत्यम् ॥ 25 ॥ न पुनरिति । त्वगतो त्वत्रिवर्तनरूपगती । मतिः सुकृता सुष्टु निश्चिता । निश्चयः वनगमननिश्चयः । पुनर्न कार्यः, त्वयेति शेषः । त्वयि धर्मपरायणे त्वयि धर्मव्यपेक्षे सति ब्राह्मणप्रार्थनाकरणरूपधर्मनिरपेक्षे सति । इतोऽधिकम् किम् किम्भूनम् । धर्ममुपेक्षितं स्यात् न किमपीत्यर्थः । इतः परं ब्राह्मणप्रार्थनाया अप्यधिकं के धर्म साधयिष्यसीति भावः ॥ 26 ॥ तथापि गच्छन्तं प्रत्याहुः-याचित इति। सशुक्क शिरोरुहे पलितकेशैः । शिरोभिः महीपत्तनपांसुलैः साष्टाङ्गप्रणामेन महीपतनपांसुलैः रजोल्याप्तैर्दहश्च याचितो निवर्तस्व । निभृताचार निश्चलधर्मानुष्ठान ! ॥ 27 ॥ ॥ 15 // For Private And Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir बहूनामिति । ये द्विजा इहागतास्तेषां ये यज्ञाः वितताः विस्तृताः, सम्भृतसम्भारा इतियावत् । तेषां यज्ञानां समातिस्तव निवर्त्तने आयत्ता, त्वनिवर्तनाधी नेत्यर्थः । एवं न कृतश्चेत्सर्वे यज्ञास्त्वयैव विनिताः स्युरितिभावः ॥ 28 ॥ न केवलं वयमेव, तिर्यवस्थावराण्यपि त्वन्निवृत्तिमपेक्षन्त इत्याः-भ्क्तिम्न्तीति। बहूनां वितता यज्ञा द्विजाना य इहाग्ताः। तेषां समाप्तिरायत्ता तव वत्स निवर्त्तने ॥ 28 ॥ भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च । याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ॥ 29 ॥ अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः । उन्नता वायुवेगेन विक्रोशन्तीव पाद्पाः॥30॥ निश्चेष्टाहारसञ्चारा वृक्स्स्क्स्थान्विस्स्त्तिनाः। पक्षिणोऽपि प्रयाचन्ते सर्व भूतानुकम्पिनम् ॥ 3 ॥ एवं विक्रोशतां तेषां द्विजातीनां निवर्तने । ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ 32 ॥ भक्तिं स्नेहम् । दर्शय स्फ्ल्येत्य्र्थ्ः॥ 29 ॥ अनुगन्तुमिति । मूलैः पादस्थानीयस्त्वामनुगन्तुमशक्ताः । उद्धतवेगिनः प्र्तिह्त्वेगिन्ः। वायुवेगेन उन्नताः ऊर्ध्वबाइव इव स्थिता इति भाव्ः। पादपाः विक्रोशन्तीव, क्रन्दन्तीव वायुवेगोत्थशब्देरितिभावः । उद्धतवेगिभिरित्यपि पाठः ॥ 30 ॥ निश्चेष्टेति । चेष्टा चलनादिकम् आहारः सञ्चाराश्च येभ्यो निर्गतास्ते तथोक्ताः । प्रयाचन्ते प्रार्थयन्ते, nivRttimitishessH| एवं तिर्यक्स्थावराणामपि खेदो रामस्य सर्वशरी रित्वात् शरीरिणो वैपरीत्ये हि शरीरव्यथा दृष्टा ॥ 33 ॥ एवमिति । निवर्तने विषये । यदा द्विजातीनामिति सम्बन्धसामान्ये स्स्स्स्त्थी। द्विजातिभिः प्रार्थ्य बहनामिति । ये द्विजाः इहागताः, तेषां ये यज्ञाः विस्तृताः, सम्भृतसम्भारा इत्यर्थः । तेषां यज्ञानां समातिः तव निवर्तने आयना त्वनिवर्तनाधीनत्यर्थः । एवं न कृतं चेत् सर्व यज्ञाः त्वयैव विनिताः स्युरिति भावः ॥ 28 ॥ न केवलं वयमेव, तिर्यक्रस्थावराण्यपि वन्निवृत्तमाकान्त इत्याहुः भक्तीत्यादि । भक्तिं स्नेह दर्शय, निवृत्येति शेषः ॥ 29 ॥ अनुगन्तुमिति । मूल्तुभिः। उद्धतवेगिनः अत्यन्तहतवेगवन्तः, अत एव वामनुगन्तुमशक्काः वायुवेगेन हेतुना विक्रोशन्तीवेति सम्बन्धः । अयं भावः-पुरवासिनो रामानुधानभाग्यमवलोक्य स्वयमपि तदर्थमुयुक्ताः मूलेहतुभिर्हतगमनवेगाः पुरजनैरिबास्माभिः रामानुयानभाग्य न लब्धमिति वायुवेगेन हेतुना विक्रोशन्तीति ॥ 30 ॥ निश्चेष्टाहारसबाराः चेष्टया गात्रसभालनादिना आहारार्थ सबारा: येभ्यो निर्गताः । प्रयाचन्ते प्रार्थयन्ते, वृक्षरूपे एकस्मि नेव स्थाने विष्ठिताः न तु भुवमवरोहन्त्यहारार्थमपीत्यर्थः ॥ 31 ॥ एवमिनि । रामनिवर्तने द्विजातीनां विक्रोशा सतां राघवं वारयन्ती तमसा दहशे दृष्टेति For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खा.रा.भू. 7 मानरामनिवर्तन इत्यर्थः ॥ 32 ॥ तत इति । संपरिवर्त्य अध्यश्रमनिवृत्त्यर्थं परिवेष्टनं कारयित्वा अचारयत् भक्षितयवसानकरोत् ॥ 33 ॥ इति श्रीगोवि ॥ 156 ॥ 7 न्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ 45 ॥ सीतामुद्रीक्ष्य लक्ष्मणं प्रति कथनं वक्ष्य ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम् । पीतोदकांस्तोय परिप्लुताङ्गानचार्यद्वै तमसाविदूरे ॥ 33 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥ 45 ॥ ततस्तु तमसातीरं रम्यमाश्रित्य राघवः । सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ 1 ॥ इयमद्य निशा पूर्वा सौमित्र प्रहिता वनम् । वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ॥ 2 ॥ पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः । यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥ 3 ॥ माणस्यानुत्कण्ठाकारणस्य सीताविषयेपि तुल्यत्वज्ञापनाय ॥ 1 ॥ इयमिति । वनवासस्य पूर्वा प्रथमा । अद्येयं निशा इदानीमुपस्थिता रात्रिः । प्रहिता गतप्राया । अतः स त्वम् उत्कण्ठितुं नार्हसि । सीतामुद्रक्ष्य सौमित्रिमत्रवीदित्यस्यैवं वाभिप्रायः - अतिसुकुमारी सीता कथं पद्भ्यामेव वनं गच्छेदिति नोत्कण्ठितुमईसीति ॥ 2 ॥ पश्येति । शून्यानि निष्प्रभाणि । यथानिलयं यथास्थानम् । आयद्भिरागच्छद्भिः । मृगद्विजैर्निलीनानि । व्याप्तानि तात्कालिक |स्म्ब्न्ध्ः। यद्वा द्विजातीनां निवर्तने । सम्बन्धसामान्ये षष्ठी । द्विजातिभिः प्रार्थ्यमानरामनिवर्तन इत्यर्थः ॥ 32 ॥ तत इति । संपरिवर्त्य अध्वश्रमनिवृत्यर्थं भुवि परिवेष्टनं कारयित्वा अचारयत् भक्षितयवसानकरोत् ॥ 33 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां पञ्चचत्वारिंशः सर्गः 45 तत इति । सीतामुद्वीक्ष्य सौमित्रिमब्रवीदित्यनेन सीतोदेशेनाप्यवोचदित्यवगम्यते ॥ 1 ॥ इयमिति । वनवासस्य वनवाससम्बन्धिनीनां निशानां मध्य इत्यर्थः । पूर्वा प्रथमा । अद्य इयं निशा इदानीमुपस्थिता रात्रिः । वनं महिता बने प्राप्ता, वनवासदिनेष्वेको दिवसो गतप्राय इत्यर्थः । अतः स त्वम् उत्कण्ठितुं गृहसौख्या दिवाञ्छां कर्तुं नार्हसि ॥ 2 ॥ पश्येति । यथा यथायोगं स्वस्वनिलयमायद्भिर्मृगद्विजैः निलीनानि अन्तलींनतया व्याप्तानि अत एव शून्यानि रुदन्तीव विनानीव sa0 [बनवासस्य पूर्वा निशा प्राथमिकी रात्रिरियं प्रहिता प्राप्ता । अत इव सीता अवनं रक्षणं अर्हतीति शेषः । उत्कण्ठितुं गृहादि चिन्तां कर्तुम् । यद्वा अधे पूर्वी निशा अप च प्रहितायाः प्राप्तायाः सीतायाः अवनं मद्रं यतः तेन र रक्षणविषये उत्साहं kartum ॥ 2 ॥ For Private And Personal Use Only TI.aka sa0 46 // 156 //
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir तच्छब्दैः रुदन्तीव । निष्प्रभत्वेन रोदनोत्प्रेक्षा ॥ 3 ॥ वनरोदनोत्प्रेक्षया उद्बुद्धसंस्कारो नगरवृत्तान्तं स्मरति-अद्येति । स्त्रीपुंसेति "अचतुरवि चतुरसुचतुरस्त्रीपुंस-" इत्यादिना निपातनादकारान्तत्वम् । / 4 ॥ शोचनहेतुमाह-अनुरक्ता इति । गुणैर्हेतुभिः राजानं प्रत्यनुरक्ता हि राजानमित्युपादान अद्यायोध्या तु नगरी राजधानी पितुर्मम । सस्त्रीपुंसागतानस्मान् शोचिष्यति न संशयः ॥ 4 ॥ अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः । त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ॥ 5 ॥ पितरं चानुशोचामि मातरं च यशस्विनीम् । अपि वाऽन्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥ 6 ॥ भरतः खलु धर्मात्मा पितरं मातरं च मे। धर्मार्थकामसहितवाक्यैराश्वासयिष्यति ॥ 7 ॥ भरतस्यानृशंसत्वं विचिन्त्याहं पुनःपुनः । नानुशोचामि पितरं मातरं चापि लक्ष्मण ॥ 8 ॥ त्वया कार्य नरव्याघ्र मामनुव्रजता कृतम् । अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ 9 ॥ अद्भिरेव तु सौमित्र वत्स्याम्यद्य निशामिमाम् । एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥ 10 ॥ एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः । अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ 11 ॥ मौद्धत्यपरिहाराय ॥ 5 ॥ पितरमिति । रुदन्ताविति सन्ततरोदनवशेनान्धौ स्यातामित्यर्थः ॥ 6 ॥ एवमपि काचित्प्रत्याशास्तीत्याह-भरत इति V ॥ 7 ॥ 8 ॥ त्वया चोदितमेव कृतमित्याइ-त्वयति । कार्यम् अवश्यकर्त्तव्यम् । तत्र हेतुः अन्वेष्टव्येति ॥ 9 ॥ अद्भिरिति । अद्भिरेव वत्स्यामि अप एवाहारीकृत्य वत्स्यामि । वनवासोपक्रमदिवसत्वादस्य पुन्न्य्क्स्सेत्र्त्वाच्चोप्वास्ः। एतद्धि रोचते नान्यत्, अनुरक्तजनदुःखस्मरणादितिभावः ॥ 10 ॥ 11 ॥ चारण्यानि वर्तन्ते तानि पश्य ॥ 3 ॥ अद्येति । सखीपुंसा स्त्रीपुरुषसाहिता । 'अचतुर-' इत्यादिना अकारान्तता ॥ 4 ॥ कुतः अनुरक्ता इति । बहुभिर्गुणे तभिः अनुरक्ताः ॥ 5 ॥ पितरमिति । अभीक्ष्णशः मुहुर्मुहुः रुदन्ती तो पितरो रोदनवशादधौ भवेतां वापि किम् इति पितरं मातरं चानुशोचामीत्य न्व्य्ः॥6॥ अथापि तदनुशोचने न काचिचिन्तेत्याह-भरत इति ॥ 7 ॥ भरतस्येति । अनुशंसत्वम् अक्रोर्यम् ॥ 8 ॥ अथ लक्ष्मणानुगमनेन सन्तुष्ट आहत्वयेति । मामनुव्रजता त्वया, कार्य कतेव्यमेव कृतम् । हि यस्मात् । वेदह्या रक्षणार्थे सहायता अन्वेष्टज्या सम्पादनीया ॥ 9 ॥ अद्भिरिति । अत्र तमसातीर, अद्भिरेव अप एव आहारीकृत्य वत्स्यामीत्यर्थः । वनवासोपक्रमदिवसत्वात्तमसातीरस्य पुण्यक्षेत्रत्वाञ्चोपवास: कार्य इति भावः (बत्स्याम्पत्रेति पाठः) ॥ 10 ॥ 11 ॥ | स-मदिरेवेति । अनेन स्वपितुरल्पजीवित्वाचदुदेशेन तीपिवासः कृत iti manyate ॥ 10 // For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir vA.rA.bha. sa iti / प्रभूतयवसान् पर्याप्ततृणान् "यवसं तृणमर्जुनम्" इत्यमरः । प्रत्यनन्तरः प्रतिगतमनन्तरकृत्यं येन स तथोक्तः । अवगतानन्तरकार्य इत्यर्थः TI.a.ko. सन्निर्3इत इत्यर्थ इत्येके ॥ 12 ॥ उपास्येति । उपासनं न्म्स्कार्ः। सूतजातेरपि नमस्कारमात्र सम्भवति ॥ 13 ॥ तामिति । वृक्षदलेः सौमित्रिणास046 स्रोऽश्वान सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते । प्रभूतयवसान कृत्वा बभूव प्रत्यनन्तरः ॥ 12 ॥ उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् । रामस्य शयनं चक्रे मूतः सौमित्रिणा सह ॥ 13 ॥ तां शय्य तमसातीरे वीक्ष्य वृक्षदलैः कृताम् । रामः सौमित्रिणा सार्द्ध सभार्यः संविवेश ह ॥ 14 ॥ सभार्य सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः । कथयामास मृताय रामस्य विविधान् गुणान् ॥ 15 ॥ जाग्रतो ह्येव तां रात्रिं सौमित्ररुदितो रविः । मृतस्य तमसातीरेरामस्य अवतो गुणान् ॥ 16 ॥ गोकुलाकुलतीरायास्तमसाया विदूर्त्ः। अवसत्तत्र तां रात्रि रामः प्रकृतिभिः सह ॥ 17 ॥ उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च । अब्रवीदभ्रातरं रामो लक्ष्मणं पुण्य लक्षणम् ॥ 18 ॥ अस्मद्यपेक्षान सौमित्रे निरपेक्षान् गृहेष्वपि । वृक्षमूलेषु संसुप्तान पश्य लक्ष्मण साम्प्र्त्म्॥19॥ यथैते नियमं पौराः कुर्व्न्त्य्स्म्न्निव्र्त्त्ने। अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥ 20 ॥ सार्दै सूतेन कृतां वीक्ष्य इत्यन्वयः ॥ 14 ॥ 15 ॥ जायत इति । तां रात्रिमिति अत्यन्तसंयोगे द्वितीया । सी रात्रि जाग्रतः सूतस्य सूताय । रामस्य गुणान् कालक्षेपार्थे अवतः सौमित्रः सौमित्रो बुवति सति । रविरुदितः उदितुमारब्धः, उस्स्ःकालोऽभूदित्य्र्थ्ः। यद्वा उदयपर्यन्तं गमनकापि गुणा नत्रवीदितिभावः ॥ 16 ॥ पूर्वकथाशेष प्रस्तोति-गोकुलेति । विदूरतः अदूर्त्ः। प्रकृतिभिः paurshrennibhiH| "राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोपि च" इत्यमरः ॥ 17 ॥ उत्थायोति । निशाम्य दृष्ट्वा ॥ 18 ॥ अस्मदिति । अस्मद्यपेक्षान् अस्मास्वेव विशेषेणापेक्षावतः ॥ 19 ॥ यथेति । पौराः अस्म । सोऽश्वानिति । संयम्य बद्ध्वा, प्रभूतयवसान समृद्धग्रासवतः कृत्वा । प्रत्यनन्तरः प्रत्यासन्नः ॥1shaa उपास्येति। शयनं शयनस्थलं चक्रे ॥ 13 ॥ तामिति |सौमित्रिन्ना साधै सौमित्रिहस्ते गृहीत्वा शय्यां वीक्ष्य सभार्यः संविवेशेति स्म्ब्न्ध्ः। यद्वा वृक्षदलैः सौमित्रिणा साधै सूतेन कृता तो शय्यां वीक्ष्येति स्म्ब्न्ध्ः। बुतामित्यपि या पाठः ॥ 14 ॥ 15 ॥ जाग्रत इति । उदितो रविः अरुणोदयकालो जात इत्यर्थः ॥ 16 ॥ 17 ॥ निशाम्य अवलोक्य, निद्राणा इति शेषः ॥ 18 ॥ अस्म्द्य्पेक्स्सान्। थ. अस्मास्वेव विशेषेणापेक्षावतः । अत एव गृहेषु निरपेक्षा अपेक्षारहितान् ॥ 19 ॥ यथेति । यथा वयमेतेषां निवृत्ती नियम कुर्मः तथैवास्मन्निवर्तने नियमं kurvanti ॥ 17 // For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir trivarttane यथा येन प्रकारेण नियमं कुर्वन्ति तेन प्रकारेण प्राणानपि असिष्यन्ति त्यक्ष्यन्ति । निश्चयं तु निवर्तननिश्चयं तु न त्यक्ष्यन्तीति सम्बन्धः ॥ 20 ॥ यावदिति । यावदेव यावत्येव काले । तावदेव तावत्येवकाले । लघु क्षिप्रम् । रथमारुह्य गच्छाम । "लघुक्षिप्रमरं द्रुतम्" इत्य्म्र्ः॥20॥ अत इति । यावदेव तु संसुप्तास्तावदेव वयं लघु । रथमारुह्य गच्छाम पन्थानमकुतोभयम् ॥ 21 ॥ अतो भूयोऽपि नेदानी मिक्स्स्वाकुपुर्वासिन्ः। स्वपेयुरमुरक्ता मां वृक्षमूलानि संश्रिताः ॥ 22 ॥ पौरा ह्यात्मकृताहुःखाद्विप्रमोक्ष्या नृपा त्मजैः । न ते खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ 23 ॥ अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् । रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ॥ 24 ॥ अथ रामोऽब्रवीच्छ्रीमान सुमन्त्रं युज्यतां रथः । गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्र्भो॥ 25 ॥ मूतस्ततः संत्वरितः स्यन्दनं तैहयोत्तमैः । योजयित्वाथ रामाय प्राञ्जलिः प्रत्य वेदयत् ॥ 26 ॥ अयं युक्तो महाबाहो रथस्ते रथिनां वर । तमारोह सुभद्रं ते ससीतः सहलक्ष्मणः ॥ 27 ॥ तं स्यन्दनमधिष्टाय राघवः सपरिच्छदः । शीघ्रगामाकुलावर्ती तमसामतरनदीम् ॥ 28 ॥ स संतीर्य्य महाबाहुः श्रीमान् शिवमकण्टकम् । प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ 29 ॥ . इक्ष्वाकुपुरवासिनः मामनुरक्ताः इदानीमिव भूयः पुनर्वृक्षमूलानि संश्रिताःन स्वपेयुः अतो रथमारुह्य गच्छामेति पूर्वेण सम्बन्धः ॥ 22 ॥ पौरा इति । आत्मकृतात् स्वकृतात् । आत्मना स्वेन ॥ 23-26 ॥ अयमिति । युक्तः सजः ॥ 27 ॥ बमिति । सपरिच्छदः धनुःकवचादिसहितः । आकु लावर्ताम् आवर्ताकुलाम् ॥ 28 ॥ स संतीति । महामार्ग प्रापद्यत जलस्थितरथादवतीर्य पयामेव महामार्ग प्रापदित्यर्थः । भयदर्शिनां श्वापदादीनाम् । स्म, अत एव एते प्राणान्या नशिष्यन्ति त्यक्ष्यन्ति, निश्चयमस्सन्निवर्तनरूपनिश्चयं न त्यक्ष्यन्तीति सम्बन्धः ॥ 20 ॥ पावदिति । सुप्ता एते । यावत् यावत्पर्य ण्न्तम् । नोत्थिता भवेयुरिति शेषः । तावद तावत्पूर्वमेव । लघु क्षिप्रम् । रथमारुह्य गच्छामेत्यर्थः ॥ 21 ॥ अत इति । इक्ष्वाकुपुरवासिनो मामनुरक्ताःइदानीमिव भूयोपि पुनरपि, वृक्षमूलानि संश्रिताःन स्वपेयुः, अतो गच्छामेति पूर्वेण सम्बन्धः ॥ 22 ॥ पोरा इति । आत्मकृतात् आत्मनिमित्तात् स्वैः कृतादित्यर्थः । दुःखात आत्मना आत्महेतुना, दुःखेनन योज्याः पौरा इति सम्बन्धः ॥ 23 ॥ 24 ॥ अथेति । अतस्तस्माद्रथादरण्यं ग्च्छामि। शीघ्रं गच्छ, रथसंयोजनायेति शेष ॥ 25 ॥ | ॥ 26 // अयमिति । युक्तः सज्जः ॥ 27 ॥ तमिति । परिच्छदः धनु कवचादिलक्षणः ॥ 28 ॥ स सन्तीति । सन्तीय प्र्पार्स्मीप्ज्ल्स्थित्र्थाद्व्तीय्त्य्य्ः। For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 158 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TI.a.kAM. अभयं तत्सम्बन्धिभयरहितमित्यर्थः ॥ 29 ॥ मोहनार्थमिति । मोहनं वञ्चनम् । ननु सदयस्य रामस्य स्वविरहासहिष्णूनां स्वस्मिन्निरतिशयप्रेम भाजां वञ्चनमनुचितम् । उच्यते-नेदं वञ्चनम् । व्रणचिकित्सान्यायेन नागरिकाणामुन्मस्तकानन्देन सत्ता न भवेदिति सुसात्म्यानुभव प्रदानार्थे वनवास 7 sa0 46 मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः । उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे ॥ 30 ॥ मुहूर्त त्वरितं गत्वा निवर्तय रथं पुनः । यथा न विद्युः पौरा मा~ तथा कुरु समाहितः ॥ 31 ॥ रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः । प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ 32 ॥ तौ संप्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्द्धनौ । प्रचोदयामास ततस्तुरङ्गमान् स सारथिर्येन पथा तपोवनम् ॥ 33 ॥ ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ । उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ 34 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥ 46 ॥ व्याजेन विश्लेषस्य सङ्कल्पिततया हितव्यापारत्वेन वञ्चनत्वासम्भवात् । यदि रामस्य तथा सङ्कल्पो न भवेत्तर्हि कथं निश्शेषसर्वजननिद्राकरणम्, सुमन्त्रलक्ष्मणवत्तेष्वेकस्यापि निर्निद्रत्वापत्तेः । मोहनमेवाह उदङ्मुख इत्यादि । पौराणां मोहनार्थमुदङ्मुखः प्रयाहि अयोध्यां प्रति रामो निवृत्त इति पौराणां भ्रान्तिमुत्पादयितुमुदङ्मुखो याहीत्यर्थः । स्वस्य रथेनोदङ्मुखं गत्वा मार्गान्तरेण वनगमनस्य कर्तुं शक्यत्वेपि अयोध्याभिमुखगमने व्रतभङ्गः स्यादिति धिया सुमन्त्रमभिमुखो याहीत्युक्तवान् । तथा कुर्विति पौराणां मोहनार्थ सूतमब्रवीदितिसम्बन्धः ॥ 30 ॥ 31 ॥ रामस्येति प्रत्यागम्येति मार्गान्तरेण प्रत्यागम्येत्यर्थः ॥ 32 ॥ ताविति । सम्प्रयुक्तं सम्यगानीतं रथं समास्थितो, अभूतामिति शेषः । येन पथा तपोवनं प्राप्यते तेन प्रचोदयामास ॥ 33 ॥ तत इति । सः सुमन्त्रः । प्रयाणमाङ्गल्यनिमित्तदर्शनात् प्रयाणानुकूलमङ्गलसूचक निमित्त दर्शनाद्धेतो रथमुदङ्मुखं चकार पद्भ्यामेव महामार्ग प्रपद्येत्यर्थः । भयदर्शिनां भयशङ्किनाम् ॥ 29 ॥ मोहनार्थमिति । पौराणां मोहनार्थे त्वमेव रथमास्थाय न तु वयम् । उदङ्मुखः प्रयाहि अयोध्यां प्रति रामभद्रो निवृत्त इति पौराणां भ्रान्तिमुत्पादयितुमुदङ्मुखो याहीत्यर्थः । स्वस्याप्युदङ्मुखगमने व्रतभङ्गः स्यादितिधिया । सुमन्त्र ! त्वमेक एव । रथमास्थाय किविदुरं गत्वा पुनरागच्छेत्युक्तवान् ॥ 30 ॥ 31 ॥ रामस्येति । प्रत्यागम्य मार्गान्तरेण प्रत्यागम्य ॥ 32 ॥ ताविति । सम्प्रयुक्तं सम्यगानीतं रथं समास्थितौ समारुतौ अभृतामिति शेषः । येन पथा तपोवनं गम्यते तेन पथा स सुमन्त्रः तुरङ्गमान् चोदयामासेत्यन्वयः ॥ 33 ॥ तत इति । पूर्वोक्तनिगमन For Private And Personal Use Only // 158 //
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir I . निमित्तस्वीकारार्थमुदङ्मुखं च्कारेत्य्र्थ्ः। ततः निमित्त्स्वीकारान्न्त्र्म्। रथमास्थाय वनं ययावितिसम्बन्धः । प्रयाणे दक्षिणपादोद्धावत् उदङ्मुख |गमनं मङ्गलायेतिभावः ॥ 34 ॥ इति श्रीगोविन्दराज* श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पदचत्वारिंशः सर्गः ॥ 46 ॥ प्रभातायां तु शर्वर्या पौरास्ते राघवं विना । शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ॥ 1 ॥ शोकजाश्वपरिधना वीक्ष मान्नास्त्त्स्त्त्ः। आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ॥ 2 ॥ ते विषादातवदना रहितास्तेन धीम्ता। कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥ 3 ॥ धिगस्तु खल निद्रां तां य्याफृत्चेत्स्ः। नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ 4 ॥ कथं नाम महाबाहुः स तथा वितथक्रियः । भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥ 5 ॥ यो नः सदा पालयति पिता पुत्रानिवौरसान् । कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ॥ 6 ॥ इहैव निधनं यामो महाप्रस्थानमेव वा । रामेण रहितानां हि किमर्थं जीवितं हि न्ः॥ 7 ॥ अथ पौरवृत्तान्तं दर्शयति-प्रभातायामित्यादि । शोकोपर्3अतनिश्चेष्टाः शोकोपहतत्वान्निश्चेष्टाः । हतचेतसः मूढाः ॥ 1 ॥ शोकजति । शोकजा । श्रुभिः परियूनाः परिश्चान्ताः । आलोकमपि रामस्य रामसम्बन्ध्यालोकमपि । आलोक्यत इत्यालोकः तम् । आलोकसाधनं स्थरेवादिकमपी अत्य्र्थ्ः॥2॥ त इति । विषादातवदनाः दुःखेन म्लान्मुखाः। कृपणाः दीनवेषाः । करुणा वाचः दीनवासि । वदन्ति स्म, anyonymitishessH||3|| // 4 // कयामिति । अवितथकियः अमोषानुवृत्तिः ॥ 5 ॥ 6 ॥ इति । इहैव निधनं प्रायोपवेशनेन मरणम् । महाप्रस्थानं म्र्न्न्दीक्स्सापूर्व्क्मुत्त्रा॥ सोकः । सः सुमन्त्रः । प्रयाणमाङ्गल्पनिमित्तदर्शनात् bhyaannaanukuulmngglsuucknimittdrshnaatoH| तं रथमुदङ्मुखं चकार । निमित्तस्वीकारार्थमुदङ्मुखं चकारे त्य्र्थ्ः। ततः निमित्तस्वीकारानन्तरम् । ससारथिः सारथिसहितः दाशरथिः रयं समास्थाय दक्षिणाभिमुखतया वनं ययावित्यन्वयः ॥ 34 ॥ इति श्रीमहेश्वर तीर्थविरविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः ॥ 46 ॥ प्रभातायामिति । शोकेनोपहताः अत एव निश्चेष्टाश्च तथा ॥ 1 ॥ शोकेति । शोकजाश्रुभिः परियूनाः किनाः। रामस्यालोकमपि रामसम्बन्ध्यालोकसाधनं स्थरेवादिकमपि ॥ 2 ॥ 3 ॥ विषयाविष्टचित्तानां भग वतः श्रीरामस्प दर्शनं दुरापास्तमिति द्योतयन्त इवाहुः-धिगस्तु खल्विति ॥ 4 ॥ कथामिति । अवितथक्रियः अमोघ्क्रिय्ः॥5॥6॥ इहैवेति । निधनं प्रायोपवे । For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir vA.rA.bha. sa017 bhimukhagamanam / हिः प्रसिद्धौ ॥ 7 ॥ सन्तीति । प्रविशामोथेति अथ्वेत्य्र्थ्ः॥8॥ किं वक्ष्याम इति । किमपि वक्तुं shkymityrthH। तदेव विवृणोति महाबाहुरित्यादिना । नीतः वनमिति shessH॥9-12॥ तत इति। मार्गानुसारेण किंचित् किंचिहूरम् । मार्गनाशात् rthmaargaadrshnaat| तच्च वीरुनृणपटल सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च । तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम् ॥ 8 ॥ किं वक्ष्यामो महाबाहुरनमूयः प्रियंवदः । नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ॥ 9 ॥ सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना । भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥ 10 ॥ निर्यातस्तेन वीरेण सह नित्यं जितात्म्ना। विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ 11 ॥ इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः । विलपन्ति स्म दुःखार्ता विवत्सा इव धेनवः ॥ 12 ॥ ततो मार्गानुसारेण गत्वा किञ्चित्क्षणं पुन्ः। मार्गनाशाद् विषादेन महता स्म्भिप्लुलाः॥ 13 ॥ रथस्य मार्गनाशेन न्यवर्तन्त म्न्स्विन्ः। किमिदं किं करिष्यामो दैवेनो पहता इति ॥ 14 ॥ ततो यथागतेनैव मार्गेण क्लान्त्चेत्स्ः। अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ॥ 15 ॥ आलोक्य नगरी तां च क्षयव्याकुलमानसाः । अवर्तयन्त तेऽश्रूणि nynaishshokpiidditaiH||16|| पिहितप्रदेशे स्थचारणादितिज्ञेयम् । समभिप्लुताः व्याप्ता इत्य्र्थ्ः॥13॥ रथस्येति । देवेनोपर्3अता इति प्रलपन्त इति shessH॥14॥15॥ आलोक्येत्यादि । शेन मरणम् । महाप्रस्थानं मरणदीक्षापूर्वकमुत्तराभिमुखगमनम् ॥ 7 ॥ 8 ॥ किमिति । नीतः प्रापितः । वनमिति शेषः । अस्यायमर्थः-रामवृत्तान्तं पृच्छन्तं जनं प्रति अस्माभिः राघबो बनं नीत इति वक्तुं कथं क्षमम् ? अन्यद्वा किं वक्ष्याम इति ॥ 9-12 ॥ तत इति । मार्गानुसारेण रथमार्गानुसारेण । किचित्क्षणं किञ्चित व कालम् । मार्गनाशात् रथमार्गादर्शनात् । पुनः महता विषादेन समभिप्लुताः ॥ 13 ॥ रथस्येति । मार्गनाशेन हेतुना देवेनोपहता इति, प्रलपन्त इति shessH। किमिदमितः परं किं करिष्याम इति न्यवर्तन्तेत्यन्वयः ॥ 14 ॥ 15 ॥ आलोक्येति । क्षयच्याकुलमानसाः क्षयं गृहं प्रति व्याकुलानि व्यथितानि गन्तव्यं न वेत्येवं विषम-व्ययितसजनाम्-व्यथिताः सजनाः यस्यां ताम् । सत्पदेन कैकेय्या व्यावृत्तिः ॥ 15 ॥ सत्यती0-क्षयव्याकुलमानस्राः क्षये गृहे व्याकुलमानसाः । क्षयो व्याकुलो यस्मिन् रामे तस्मिन् मनो येषा पाते iti vA ॥ 19 ॥ // 159 // For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir लोकद्वयमेकं वाक्यम् । अन्त इतिकरणं बोध्यम् । क्षयव्याकुलमानसाः सम्मार्जनलेपनादिक्षयेण व्यथितमनस्काः । अवर्तयन्त अमुश्चन् ॥ 16-18 ॥ ते तानीति । दुःखेन सहितं स्वजनं वा पौरजनं वा। न प्रजजुः नाज्ञासिषुः ॥ 19 ॥ इति श्रीगोन्दिराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने एषा रामेण नगरी रहिता नातिशोभते । आपगा गरुडेनेव व्दादुद्धृत्प्न्न्गा॥ 17 ॥ चन्द्रहीनमिवाकाशं तोयहीन मिवार्णवम् । अपश्यन्निहतानन्दं नगरं ते विचेत्स्ः॥18॥तेतानि वेश्मानि महाधनानि दुःखेन दुःखोपहता vishntH। नैव प्रजःस्वजनं जनं वा निरीक्षमाणाः प्र्विन्स्स्त्थ्र्स्साः॥19॥ इत्याचे श्रीमदयोध्याकाण्डे सप्तचत्वारिंशःसर्गः47 तेषामेवं विषण्णानां पीडितानामतीव च । बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ 1 ॥ अनुगम्य निवृत्तानां राम नगरवासिनाम् । उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् ॥ 2 ॥ स्वस्वं निलयमागम्य पुत्रदारैः स्मावृताः। अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥ 3 ॥ न चाहृष्यन्न चामोदन वणिजो न प्रसारयन् । न चाशोभन्त पुण्यानि नापचन गृहमेधिनः ॥ 4 ॥ अयोध्याकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ 17 ॥ तेषामित्यादि । मुमूर्षया मर्नुमिच्छयोपलक्षितानाम् ॥ 1 ॥ सत्त्वानि प्रान्नाः। "व्यासुव्य्व्। सायेषु सत्त्वम्" इत्यमरः । उद्गतानीव बभूवुः मुमूछरित्यर्थः । अमनस्विनां धैर्यहीनानाम् ॥ 2 ॥ 3 ॥ नेति । न चाहृष्यन् सुहृद्दर्शनेनापि हर्ष रूपचिन्तायुक्तानि मनांसि येषां ते तथा । अवर्तयन्त अमुञ्चन् ॥ 16 ॥ एषेति । नातिशोभत इत्यथूण्यवर्तयन्तेति पूर्वेण सम्बन्धः ॥ 17 ॥ 18 ॥ ते तानीति । ते पौराः । महाधनानि अमूल्यानि तानि वेश्मानि, स्वस्ववेश्मानीत्यर्थः । विशन्तोपि दुःखेन सहितं स्वजनं वा जनम् अन्यजनं वा निरीक्षमाणा अपि दुःखेनो पहतास्सन्तः, स्वपरवेश्मविवेकं स्वजनान्यजनविवेकं च नैव प्रजजुः, न प्रापुरित्यर्थः ॥ 19 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायां सप्तचत्वारिंशः srgH॥ 47 ॥ तेषामित्यादि श्लोकद्वयमेकं वाक्यम् । मुमूर्षया उपलक्षितानाम् । सत्त्वानि असवः । उद्गतानि उत्क्रान्ता नीव ब्भूवुः॥1॥2॥ स्वं स्वमिति । बाष्पेण पिहिताननाः अश्रुग्याप्तमुखा इत्यर्थः ॥ 3 ॥ नचेति । हर्षों बाह्यसन्तोषः, आमोदः आन्त्र्स्न्तोस्स्ः|||| स-गरुडेन हृदादुवृतपन्नगा आपगा नदी यथा न शोमते तद्वत, तस्य तद्दषगत्वात् । यद्वा व्यतिरेकष्टान्तः । यमुनादौ तथा दृष्टेः ॥ 17 ॥ चन्द्रहीनमित्याद्यभूतोपमालङ्कारः ॥ 18 ॥ अमोदनिति पद व्यत्यासेन रामपदव्यत्यासेनायं kheda iti dyotyate // 4 // S kalara For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shul Maa Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyanmandir TI.a. cA.rA.भू. ॥ 16 ॥ श न प्रापुः । न चामोदन अपूर्ववस्तुलाभेपि मोदं न प्रापुः । प्रसारयन् प्रासारयन्, पण्यानीतिशेषः । पुण्यानि पुण्यफलभूतपुत्रकलबादीनि । नापचन्निति गृहमेधिनः गृहस्थाः । तेषां पचिक्रियासम्बन्धस्त्वर्धशरीरभूतपत्रीद्वारा ॥ 4 ॥ नष्टमिति । नटं चिरकालनष्टं स्वादिकम् । / नष्टं दृष्ट्वा नाभ्यनन्दन विपुलं वा धनागमम् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ 5 ॥ गृहेगृहे रुदन्त्यश्च भर्तारं गृहमागतम् । व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्ररिव द्विपान् ॥ 6 ॥ किं नु तेषां गृहैः कार्य किं दारैः किं धनेन वा । पुत्रैर्वा किं सुखइआपि ये न पश्यन्ति राघवम् ॥ 7 ॥ एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया । योऽनु गच्छति काकुत्स्थं रामं परिचरन् वने ॥ 8 ॥ आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च । येषु नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥ 9 ॥ शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः । आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ 10 ॥ धनागमं निघ्यादिलाभम् ॥ 5 ॥ गृहेगृहइति । रुदन्त्यः सर्वाः स्त्रियः । भतार खस्वभारम् । व्यगर्हयन्त किमर्थ भवद्भिरागतमित्येवं निन्दन्ति । स्म । तात्रैः addshaiH॥6॥ गहों विशदयति-किं वित्यादिश्वोकेन । इति व्यगर्हयन्तेत्यन्वयः ॥ 7 ॥ एक इति । सीतया सह राम सीतासहितं राम मित्य्र्थ्ः॥8॥9॥ शोभयिष्यन्तीति । रम्यकाननाः तत्रतत्र र्म्य्वृक्स्स्राजियुक्ताः|म्हानूपाः रम्यकच्छप्रदेशाः । "जलपायमनूपं स्यात्पुंसि कच्छः" नष्ट चिरकालनष्टं धनादिकम् । धनागमं ध्न्लाभ्म्॥5॥6॥ये रामं न पश्यन्ति तेषां गृहादिभिः किमिति सम्बन्धः । अयं भावः-संसारसागरान्निरवधिककरुणया सकल जगदुद्धरणाय नररूपेणावतीर्य स्वदेशे स्वपुरे चावस्थितं भगवन्तं श्रीरामं परमादरेणापश्यन्तो ये पुत्रदारादिषु रमन्ते ते पापिष्ठाः पुनः पुनस्संसरन्तीति ॥न्नाव्ने राम परिचरन योऽनुगच्छति स सत्पुरुषः भाग्यपुरुषः । सा सीतापि भाग्यवतीत्यर्थः ॥ 8 ॥ आस्तो तावत्सीतालक्ष्मणयोर्भाग्यानुवर्णनमः कस्तद्वर्णयितुं शक्ता-अचेतना अप्यापगादयः सुभाग्या इत्याहुः-आपगा इति॥9॥shobhyissyntiitirmpkaannaaH चारुवृक्षसङ्काः अनूपाः jlpraaytiirprdeshH10||11||विचित्र्कुखुमैः आपीडः शिरो सत्य-गृहमागत, रामं विहायेति शेषः ॥ 6 ॥ आपगाः नद्यः । कौश्यः 1 पग्रिन्यः सवित्यः । "पप्रइ स्थापनो " इति विधः ॥ 9 ॥ ॥ 16 ॥ For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir इत्यमरः ॥ 10 ॥ काननमिति । नैनं शक्ष्यन्त्यनर्चितुम् अर्चितुं शक्ष्यन्त्येवेत्यर्थः ॥ 11 ॥ विचित्रेति । विचित्रकुसुमापीडाः विचित्रपुष्पशेखराः । मचरीत्यत्र छान्दसो ह्रस्वः । दर्शयिष्यन्ति, आत्मानमितिशेषः । नगाः वृक्षाः ॥ 12 ॥ अकाल इति । दर्शयिष्यन्ति वृक्षलतादिद्वारेतिभावः । अनु काननं वापि शैलं वा यं रामोऽभिगमिष्यति । प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥11॥विचित्र्कुसुमा-. पीडा भुम्न्य्ज्रिधारिन्न्ः। राघवं दर्शयिष्यन्ति नगा bhrmrshaalinH॥ 12 // अकाले चापि मुख्यानि पुष्पाणि च फलानि च । दर्शयिष्यन्त्यनुक्रोशादिरयो राममागतम् ॥ 13 ॥ प्रस्त्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् । पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ॥ 14 ॥ यत्र रामो भयं नात्र नास्ति तत्र पराभवः । स हि शूरो महाबाहुः पुत्रो दशरथस्य च ॥ 15 ॥ पुराभवति नो दूरादनुगच्छाम राघवम् ॥ 16 ॥ पादच्छाया सुखा भर्तुस्तादृशस्य म्हात्म्न्ः। स हि नाथो जनस्यास्य स गतिः स परायणम् ॥ 17 ॥ वयं परिचरिष्यामः सीतां यूर्य तु राघवम् । इति पौरस्त्रियो भर्तन दुःखातास्तत्तदब्रुवन् ॥ 18 ॥ कोशात आदरादित्यर्थः ॥ 13 ॥ 14 ॥ यत्रेति । यत्र देशे रामो वर्तते अत्र भयं नास्ति । तत्र पराभवोपि नास्ति ॥ 15 ॥ पुरेति । दूरात् पुराभवति भविष्यति । ततः पूर्वमेवानुगच्छाम इत्यर्थः । "यावत्पुरानिपातयोर्लट्" इतिलट् ॥ 16 ॥ पादच्छायेति पादसेवा ल्क्स्स्य्ते। सुखा सुख्साध्न्भूता। भषणं येषां ते । बह्वीः मञ्जरी पुष्पस्तवकान धर्व शीलमस्त्येषामिति । छान्दसो द्वस्वः । नगाः पक्षाः । राघवं दर्शयिष्यन्ति । अयं भावः-नगाः राम परमात्मानं मत्वा स्वनिष्ठभ्रमरझङ्काररूपमन्त्रोच्चारणपूर्वकं स्वशाखाकरोद्धृतमञ्जरीरूपपुष्पाञ्जलिभिः राघवमर्चिष्यन्तीति ॥ 12 ॥ अकाल इति । गिरयो दर्शयिष्यन्ति, स्वनिष्ठवृक्षद्वारेति शेषः ॥ 13 ॥ पादपा इति । रमयिष्यन्तीति । स्वमूलाकीर्यमाणपल्लवकुसुमरचितशय्यासु सीतासमेतं रामं रमयिष्यन्तीत्यर्थः ॥ 14 ॥ य्त्रेति। रामः वसतीति शेषः । तत्र हेतुः स हि शूर इति ॥ 15 ॥ पुरेति । राघवो नोऽस्माकम् । अदूरात पुराभवति आसन्नो भविष्यतीत्यर्थः । " यावत्पुरा-" इत्यादिना भविष्यदर्थे लट् । अतो राघवमनुगच्छामेति प्रार्थनायां लोट् ॥ 16 ॥ यं राममनुगच्छेम महात्मनस्तादृशस्य, पादच्छाया छायेत्यनुग्रहहेतुभूता सेवा लक्ष्यते । श्रीरामचन्द्रपादसेवेव नः सुखा परपसखसाधनभूता । सः रामः गतिः शरणं परायणं स्र्व्प्र्कारेन्नाधार्भूत्ः॥ 17 ॥ वयमिति । त्रिय इत्यर्थः । यूयं पुरुषा इत्य्र्थ्ः। For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. // 16 // gamyata iti गतिः प्राप्य्ः। परायणं परमयनम् । सर्वप्रकारेणाधारभूत इत्य्र्थ्ः॥17-19॥को न्वनेनेति । अप्रतीतेन अप्रशस्तेन, सतामयोग्येनेतियावत TI.a.ko. उत्कण्ठया शोकस्मरणेन सहितः सोत्कण्ठः, कृतः सोत्कठः सोत्कण्ठितः तादृशो जनो यस्य तेन । अमनोज्ञेन उद्वेगकारिणा । हृतचेतसा चित्तनाशकेन स. 48 युष्माकं राघवोऽरण्ये योगक्षेमं विधास्य्ति|सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ 19 ॥ को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च । सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ 20 ॥ कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् । न हि नो जीवितेनार्थः कुतः पुत्रैः कुतोधनैः ॥ 21 ॥ यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् । कं सा परिहरे दन्यं कैकेयी कुलपसिनी ॥ 22 ॥ कैकेय्या न वयं राज्ये भृतका निवसेमहि । जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ 23 ॥ या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निघृणा । कस्तां प्राप्य सुखं जीवेदधा दुष्टचारिणीम् ॥ 24 ॥ उपद्रुतमिदं सर्वमनालम्बमनायकम् । कैकेय्या हि कृते सर्व विनाशमुपयास्यति ॥ 25 ॥ अनेन वासेन, नगरणेत्यर्थः । को नु जनः संप्रीयेत न कोपीत्य्र्थ्ः। तस्मादयं वासस्त्याज्य इतिभावः ॥ 20 ॥ कैकेय्या इति । अधयं ध्र्माद्पेत्मित्य्र्थ्ः। अनाथवत् नाथशून्यम् । भाविप्रतिसन्धानेनेदमुक्तम् । कुत इति पुत्रधनकृतपुरुषार्थस्य जीवित्मूल्त्वादित्य्र्थ्ः॥21॥ ययेति । पुत्रो रामः परिहरेत ताविपद्य इतिशेषः । रक्षेदितियावत् ॥ 22 ॥ केकेय्या इति । जीवन्त्याः कैकेय्याः राज्ये भृतका भृतिभुजः "भृतको भृतिभुक" इत्यमरः । कैकेयी जीवनपर्यन्तं न तस्या राज्ये निवसेमहीति जीवन्तीशब्दस्य भावः ॥ 23 ॥ 24 ॥ उपद्रुतमिति । कैकेय्याः कृते कैकेयीनिमित्तम् ॥ 25 ॥ योगक्षेमम् अप्राप्तव्यस्य प्राप्तियोगः, प्राप्तस्य रक्षण क्षेमम् ॥ 18 ॥ 19 ॥ अनेन वासेन को तु संप्रीयेतेतियोजना । अप्रतीतेन असुखेन । शोकस्मरणम् उत्कण्ठा, उत्कण्ठास्य सनाता उत्कण्ठितः, उत्कण्ठितश्चासौ जनश्च उत्कण्ठितजना, तेन सहितः सोत्कण्ठितजनः तेन सोत्कण्ठितजनेन । वासेन अयोध्यावासेन । हृतचेतसा चित्तनाशकेन ॥ 20 ॥ केकेय्या इति । कैकेय्या राज्यं यदि adhaya'm अधर्मोपतम् । अनाथवत् नाथरहितं स्यात, तस्मिन् राज्ये नः अस्माकम् जीवितेनाप्यों नहिता ॥ 16 ॥ कुतः पुत्रैः कुतो धरित्यन्वयः ॥ 21 ॥ ययेति । पुत्रो रामः, सा कं वा परिहरेत् रक्षेत् । यद्वा त्यागात्परिहरत, सर्वानपि परित्यजेदित्यर्थः । भर्तृपुत्रत्यागकारिण्या स्तस्या इतरत्यागः कियानिति भावः ॥ 22 ॥ कैकेय्या इति । जीवन्त्याः कैकेय्या राज्ये तस्याः भूतकाः भृत्पभूता जीवन्त्यः सत्यःन nivasemahi । imamartha prati For Private And Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kabatirth.org विनाशप्रकारमुपपादयन्ति-न हीति । विलापो vinaashH॥26॥ त इति । ते यूयम् । आलोड्य अमुमर्थमालोच्य । सुदुर्गताः सुदारदाः, रामरूपधन हीना इत्यर्थः । अश्रुतिं यत्र गते नामापि न श्रूयते तं देशमित्यर्थः ॥ 27 ॥ पितृवचनानिर्देशेन कैकेयीप्रियचिकीर्षया च क्रियमाणे प्रवजने को दोप न हि प्रवजिते रामे जीविष्यति महीपतिः । मृते दशरथे व्यक्तं विलापस्तदनन्तरम् ॥ 26 ॥ ते विषं पिवतालोड्य क्षीणपुण्याः सुदुर्ग्ताः। राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत ॥ 27 ॥ मिथ्या प्रवाजितो रामः सभार्यः सह ल्क्स्स्म्न्न्ः। भरते सन्निसृष्टाः स्मः सौनिके पशवो यथा ॥ 28 ॥ पूर्णचन्द्राननः shyaamoguuddhjtrurindmH| आजानु बाहुः पद्माक्षो रामो ल्क्स्स्म्न्न्पूर्व्ज्ः॥29॥ पूर्वाभिभाषी मधुरः सत्यवादी म्हाब्ल्ः। सौम्यश्च सर्वलोकस्य चन्द्र वत्प्रियदर्शनः ॥ 30 ॥ नूनं पुरुषशार्दूलो म्त्त्मात्न्ग्ग्विक्र्म्ः। शोभयिष्यत्यरण्यानि विचरन स महारथः ॥ 31 ॥ तास्तथा विलपन्त्यस्तु नगरे नाग्र्स्त्रिय्ः। चुक्रुशुर्दुःखसन्तप्ता मृत्योरिव भयागमे ॥ 32 ॥ इत्येवं विलपन्तीनां स्त्रीणां veshmsuraaghvm। जगामास्तं दिनकरोरजनी चाभ्यवर्त्तत ॥ 33 ॥ इत्यत्राह-मिथ्याप्रवाजित इति । मिथ्याप्रवाजितः कपटेन प्रवाजितः । सन्निसृष्टाः निक्षिप्ताः, राज्ञेतिशेषः । सौनिके पशुमारके ॥ 28 ॥ विश्लेषासहि ष्णुतया रामस्वकार्य कृतवानित्यभिधाय तद्गुणकीर्तनेनाप्यायनं कुर्वन्ति-पूर्णेत्यादिना । गूढजत्रुः गूढे निमग्ने जत्रुणी अंससन्धी यस्य स त्थोक्त्ः। "स्कन्धो भुजशिरोडेसोऽस्त्री सन्धी तस्येव जवणी" इत्यमरः । पूर्वाभिभाषी स्वसौहाईभव्यत्वप्रदर्शनाय सर्वत्र पूर्वभाषणशीलः ॥ 29-33 ॥ ता इति । मृत्योर्भयागमे मरणसमये ॥ 32 ॥ इतीति । विलपन्तीनां विलपन्तीषु सतीवित्यर्थः । राघवमुद्दिश्येति shessH॥33॥ शपामहे ॥ 23-25 ॥ विलापः नाशः ॥ 26 ॥ ते स्पिमिति । ते यूयं पुरुषाः, सस्त्रीका इति शेषः । विषमालोडच विषं पेषयित्वा अनुतिं वापि गच्छत न विद्यते तिः युष्मन्त्रामग्रहणं यस्मिन् देशे तं देशं गच्छतेत्यर्थः ॥ 27 ॥ मिथ्येति । मिथ्यापत्राजितः मिथ्यावरकल्पनया प्रवाजितोऽभूत् । केकेय्या वशगे भरते राजनि सति । सौनिके पशुमारकसमीपे, पशवो यथा निश्चितमरणास्तिष्ठन्ति सन्निविष्टाः स्मः ॥ 28 ॥ विशेषासहिष्णुतया रामस्त्वकार्य कृतवानित्यभिधाय तद्गुणकीर्त नेनाप्यायनं कुर्वन्ति-पूर्णचन्द्रानन इत्यादिना ॥ 29 ॥ पूर्वाभिभाषी स्वसौहार्दभव्यत्वप्रदर्शनाय सर्वत्र पूर्वभाषणशीलः ॥ 30 ॥ 31 ॥ ता इति । मृत्योर्हेतोः भया । मे सति यथा ॥ 32 ॥ इतीति । विलपन्तीना प्रलपन्तीषु सतीषु, दिनकरोऽस्तं जगाम । सूर्यास्तमयानन्तरं रजनी चाभ्यवर्ततेति, अनेन पोरस्त्रीदुःखासहिष्णु For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. ॥ 162 ॥ नष्टेति । नष्टज्वलनसम्पाता न्स्स्त्ताग्निप्र्न्न्य्ना। प्रशान्ताध्यायसत्कथा अध्यायो वेदः, सत्कथा पुराणादिःनिवृत्तवेदाध्ययन पुरान्न्पात्थेत्य्र्थ्ः॥34॥ उपशासक न्तेति । उपशान्तवणिक्पण्या उपशान्तानि वणिजां पण्यानि यस्यां सा पण्यकल्पनाशून्येत्यर्थः ॥ 35 ॥ तथेति । सुतैः सुतेभ्यः । पञ्चम्यर्थे तृतीया sa049 नष्टज्वलनसम्पाता prshaantaadhyaaystkthaa| तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥ 34 ॥ उपशान्तवणिक्पण्या नष्टहर्षा niraashryaa। अयोध्या नगरी चासीनष्टतारमिवाम्बरम् ॥ 35 ॥ तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते। विलप्य दीनारुरुदुर्विचेतसः सुतैर्हि तासामधिको हि सोऽभवत् ॥ 36 ॥ प्रशान्तगीतोत्सव नृत्तवादना व्यपास्तहर्षा पिहिताप्न्नोद्या। तदा ह्ययोध्या नगरी बभूव सा महार्णवः संक्षपितोदको यथा ॥ 37 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥ 48 ॥ रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् । जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ 1 ॥ भ्रातृभ्यश्चेत्यपि द्रष्टव्यम् ॥ 36 ॥ प्रशान्तेति । पिहितापणोदया पिहितः आपणोदयः आपणस्थवस्तुसमृद्धिर्यस्याः सा तथोक्ता । आपणोदयस्य पिहितत्वमापणाविधानात् । संक्षपितोदकः संशोषितोदक इत्य्र्थ्ः॥37॥इति श्रीगो श्रीरा पीता. ayodhyaakaannddvyaakhyaane'ctvaariNshHsrgH||48|| अथ रामवृत्तान्तं प्रस्तौति-रामोपीति । तेनैव रात्रिशेपेण येन राविशेषेण पौरान विहाय गतस्तेनैव । महदन्तरं महावकाशम् । महहूरमितियावत् ॥ 1 ॥ तया अस्तमयानन्तरम् अस्तमयात्पूर्व च भानोः पूर्वगत्यपेक्षया अतिवेगगमनं द्योत्यते ॥ 33 ॥ नष्टेति । नष्टो ज्वलनानो सम्पातो होमाद्यर्थमुद्धोधो यस्यां सा IN प्रशान्तान्यध्ययनानि सत्कथाः पुण्यकथाश्च यस्यास्सा ॥ 34 ॥ उपशान्तेति । निराश्रया रामाश्रयराहित्यान्निराश्रया ॥ 35 ॥ तथेति । सुतैः सुतेभ्य्ः। स रामः तासामधिकोऽभवत् । अतो रामनिमित्तं रुरुदुरिति सम्बन्धः ॥ 36 ॥ प्रशान्तेति । प्रशान्तं गीतोत्सवनृत्तवाद्यतौर्यत्रिकं यस्यां सा । पिहितः आपणानां पण्यवस्तू नाम् उदयः प्रसारणं यस्यां सा । संक्षपितोदका क्षीणोदको यथा ॥ 37 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्या याम् अष्टचत्वारिंशः srgH॥ 48 ॥ रामोपीति । तेनैव राविशेषेण येनैव रात्रिशेषेण पौरान विहाय गतः तेनैव । महदन्तरम् महावकाशम्, महन्दूरमिति yaavt॥1॥ INT // 16 // For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tayeti / गच्छतः गच्छति सति । व्यपायात निरगात् । विषयान्तम् उत्तरकोसलदक्षिणावधिम् ॥ 2 ॥ ग्रामानिति । विकृष्टसीमान्तान् विशेषेण कृष्ट । सीमान्तान् , बीजावापाथै सजीकृतक्षेत्रानित्यर्थः । शनैरिख ययौ उत्तमाश्वानां गतिचातुर्यात् पुष्पितवनरामणीयकदर्शनपारखश्याच्चातिशीघ्रमपि। तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा । उपास्य स शिवां सन्ध्या विषयान्तं व्यगाहत ॥ 2 ॥ ग्रामान विकृष्ट सीमान्वान पुष्पितानि वनानि च । पश्यन्नतिययौ शीघ्रं shnairivhyottmaiH| शृण्वन् वाचो मनुष्याणां ग्रामसंवास वासिनाम् ॥ 3 ॥ राजानं धिग् दशरथं कामस्य वशमास्थितम् । हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी ॥ 4 ॥ तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्त्तते ॥ 5 ॥ या पुत्रमीदृशं राज्ञःप्रवासयतिधार्मिकम् । वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ॥ 6 ॥ कथं नाम महाभागा सीता ज्ञ्क्न्न्दिनी|स्दासुखेस्स्व्भिर्ता दुःखान्यनुभविष्यति ॥ 7 ॥ अहो दशरथो राजा निःस्रहः स्वसुतं प्रियम् । प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ 8 ॥ एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् । शृण्वन्नतिययौ वीरः कोसलान कोसलेश्वरः ॥ 9 ॥ ंगमनं शनैरिव जानन् ययावित्यर्थः । ग्रामसंवासवासिनां ग्रामाः महाग्रामाः संवासा अल्पग्रामाः तेषु वासिनाम् । शृण्वन्नतिययाविति पूर्वेण। सम्बन्धः ॥ 3 ॥ वाच एव प्रपञ्चयति-राजानमित्यादि । पापा पापस्वभावा । पापानुबन्धिनी नैरन्तर्येण पापकारिणीत्यर्थः । तीक्ष्णा कुरा । वनवासे । तथैवेति । गच्छतः सतः, व्यपायात निरगात् । विषयान्तं कोसलदेशान्तम् ॥ 2 ॥ प्रामानिति । विकृष्टसीमान्तान विशेषेण कुष्टाः सीमान्ताः येषु । बीजावापार्थ आसीमान्तं सजीकृतक्षेत्रानित्यर्थः । पश्यन् शनैरिव शीघ्रम् अति अतिक्रम्य ययौ । उत्तमाश्वानां गतिचातुर्यात्पुष्पितवनरमणीयदेशदर्शनपारवश्याच्च अतिशीघ्र मपि गमनं शनैरिव प्रत्यभादित्यर्थः । प्रामसंवासवासिना प्रामाः महापामाः, संवासाः स्वल्पग्रामाः तेषु निवासिनो मनुष्याणां वाचः शृण्वन् अतिययाविति पूर्वेण सम्बन्धः शृण्वन्वाचो मनुष्याणामित्युक्तम् ता एवाह-राजानं धिगित्यादिसार्धेः प्न्य्च्भिः। आस्थितं प्राप्त्म्। पापानुवन्धिनी पाप्स्म्ब्न्धिनी। तीक्ष्णा क्रूरा । सम्भिन्न मर्यादा खण्डितमर्यादा । ईदृशं कल्याणगुणेकतानम् । सानुक्रोशं सदयम् ॥ 4-7 ॥ अहो इति । प्रजानां पुत्राणां मध्ये प्रियम् । अनघं निर्दुष्टम् । यद्वा प्रजानां प्राणिनां प्रियं स्वसुतं रामं परित्यकुमिच्छतीति वा सम्बन्धः ॥ 8 ॥ एता इति । एताः पूर्वोक्ता वाचः शृण्वन् कोसलान् कोसलदेशानतिययो ॥ 9 ॥ For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. ॥ 16 ॥ वनवासनिमित्तं प्रवासयतीत्यन्वयः । अतिययौ अतिक्रम्य ययौ ॥ 4-9 ॥ लत इति । अगस्त्याध्युषितां दिशं दक्षिणां दिशम् ॥ 10 ॥ गत्वेति । गोयुटी .a.kA. तानूपां गोयुक्तकच्छप्रदेशाम् । सागरंगमामिति "गमेः सुप्युपसङ्ख्यानम्" इति खचि मुम् ॥ 11 ॥ 12॥s इति । महीं कोसलदेशम् । राष्ट्रावृताम्स . अवान्तरजनपदावृताम् । यद्यपि " इक्ष्वाकूणामियं भूमिः सशैलवनकानना" इति भूमिमात्रमिक्ष्वाकोरेव तथापि तस्य जन्मभूमिरियम् । इतरजन ततो वेदश्रुतिं नाम शिववारिवहां नदीम् । उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ 10 ॥ गत्वा तु सुचिरं कालं ततः शिवजला नदीम् । गोमती गोयुतानूपामतरत् सागरंगमाम् ॥ 11 ॥ गोमती चाप्यतिक्रम्य राघवः shiighrgairhyaiH| मयूरहंसाभिरुतां ततार स्यन्दिका नदीम् ॥ 12 ॥ स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा । स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ॥ 13 ॥ सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः । हंसमत्तस्वरः श्रीमानुवाच पुरुस्स्र्स्स्भ्ः॥ 14 ॥ कदाहं पुनरागम्य सरय्वाः पुष्पिते वने । मृगयां पर्यटिष्यामि मात्रा पित्रा ca snggtH॥15॥ राजर्षीणां हि लोकेऽस्मिन् रत्यर्थ मृगया व्ने। काले वृतां तां मनुजैः ध्न्विनाम्भिकाण्क्स्सिताम्॥16॥ पदस्थाः करदा इति बोध्यम् ॥ 13 ॥ सूत इतीति । सूत इतीत्यत्र गुणाभावो वाक्यसन्धेरनित्यत्वात् । हसमत्तस्वरः हंसस्येव मत्तः कलः स्वरो यस्य स तथा ॥ 14 ॥ भाविपितृवियोगसूचकमौत्कण्ठ्यमाह-कदेति । पर्यटिष्यामि चरिष्यामि ॥ 15 ॥ ननु "स्त्रीयूत्मृग्याम्द्य्वाक्पारुस्स्योप्द्न्न्द्द्ताः। अर्थस्य दूषणं चेति राज्ञां व्यसनसप्तकम् ॥ " इति निन्दिता मृगया कथं काश्यत इत्याशङ्कय हिंसमृगनिवृत्त्यर्था कादाचित्का न गर्हिता किंतु निर अन्तरैव, यथा राजसूये "तस्याः सभायामध्ये अधिदेवनमुद्धत्यावोक्ष्याक्षान्तं निर्वपेत्" इति विहितं धूतमित्याह-राजीणामिति । हि यस्मात्कारणात् । शिववारिवहां शिवानि मनोज्ञानि वारीणि बहतीति तथा ॥ 10 ॥ गत्वेति । गोयुतानूपा गोभिर्युक्तान्यनूपानि जलपायप्रदेशा यस्यां सा तथा ॥ 11 ॥ गोमती मिति । स्यन्दिको स्यन्दिकाख्याम् ॥ 12 ॥ स महीमिति । स रामः महीं स्यन्दिकानदीमर्यादम्, कोसलदेशमित्यर्थः । राष्ट्रावृताम अवान्तरजनपदावृताम् । वैदेही मन्वदर्शयदिति सम्बन्धः ॥ 13 ॥ सूत इतीति । आभाष्य सम्बोध्य । हंसमत्तस्वरः मत्तहंसस्वरः ॥ 14 ॥ 15 ॥ मृगया किं शिष्टाचरितेत्यत्राह-राजर्षीणा मित्यादिना । हि यस्मात्कारणात् राजर्षीणां वने मृगया रत्यर्थम्, अस्तीतिशेषः । काले मृगयायोग्यकाले, श्राद्धादिकाल इत्य्र्थ्ः। मनुजैः सदाचारपरैः, वृता । HAI163 For Private And Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजर्षीणां वने मृगया रत्यर्थमस्तीति shessH। काले श्राद्धादिकाले । मनुजैः सदाचारपरैः । वृतां स्वीकृताम् । धन्विनामभिकाङ्क्षितां चललक्ष्यवेधनार्थं धन्वि भिरभिकाङ्क्षिताम् तां मृगयां नात्यर्थमभिकाङ्क्षामि किंचित् काङ्क्षामीत्यर्थः । रतिः क्रीडा ॥16॥17॥ स इति । ऐक्ष्वाकः " दाण्डिनायन-" इत्यादिना नात्यर्थमभिकांक्षामि मृगयां सरयूवने । रतिर्ह्येषातुला लोके राजर्षिगणसम्मता ॥ 17 ॥ स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा । तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ 18 ॥ इत्यार्षे * श्रीमदयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ 49 विशालान कोसलान् रम्यान यात्वा लक्ष्मणपूर्वजः । अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ॥ 1 ॥ आष्टच्छे त्वां पुरश्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ॥ 2 ॥ निवृत्तवनवास स्त्वामनृणो जगतीपतेः । पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः ॥ 3 ॥ निपातनात्साधुः । स रामः सूतं प्रति तं तमर्थ राजगुणादिरूपम् । अभिप्रेत्य हृदये कृत्वा । मधुरया गिरा वाक्यमुदीरयन् सन् अध्वानं ययौ । अमु मर्थमुत्तरत्र दशरथं प्रति सूतो व्यक्तीकरिष्यति ॥ 18 ॥ इति श्रीगो0 श्रीरामा * पीताम्बरा0 अयोध्याकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ 49 ॥ विशालानिति । कोसलान् यात्वा अन्तपर्यन्तदक्षिण कोसलान यात्वेत्यर्थः ॥ 1 ॥ निर्गमनावसरे शिष्टाचारप्राप्तस्य पुरदेवतानमस्कारस्य कार्यसङ्क टेनाकृतत्वादिदानीमयोध्या राज्य सीमान्ते स्थित्वा आरब्धस्य चतुर्दशवर्षाविधिकव्रतस्य निर्विघ्नपरिसमाप्त्यर्थे पुरदेवतानमस्कारपूर्वकमभ्यनुज्ञां प्रार्थयते - आपृच्छ इत्यादिना । यानीति तान्यप्यापृच्छ इत्यर्थसिद्धम् ॥ 2 ॥ 3 ॥ स्वीकृताम् । धन्विनामभिकाङ्क्षितां लक्ष्यवेधनार्थ धन्विभिरभिकाङ्क्षितामित्यर्थः । तां नात्यर्थमभिकाङ्क्षामि किञ्चित्काङ्गामीत्यर्थः । यद्वा मृगयायाः स्त्रीद्यूतादिसप्त व्यस नान्तःपातित्वेन निषिद्धत्वात्कथं मृगयां पर्यटसीत्यत आह राजर्षीणामिति । राजर्षीणामस्मिलोके रत्यर्थं या मृगया अस्ति । हि प्रसिद्धौ । तां पर्यटिष्यामीति पूर्वेण सम्बन्धः । कीदृशीम् ? काले वृताम् । अन्यत्समानम् । तथापि सदा मृगयापर्यंटने राज्यपालन रूपस्वधर्मनाशः स्यादत आह-नात्यर्थमिति । अत्यर्थे सदा नाभिका ङ्गामि यतः एषा काचित्कमृगया, राजर्षिगणसम्मता रतिः क्रीडा ॥ 16 ॥ 17 ॥ स इति । तं तमर्थ पूर्वोक्तार्थम् अभिप्रेत्य विषयीकृत्य वाक्यमुदीरयन् तमध्वानं मार्गम् ययाविति सम्बन्धः ॥ 18 ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां एकोनपञ्चाशः सर्गः ॥ 49 ॥ | विशालानिति । यात्वा गत्वा । स्वदेशान्तमिति शेषः ॥ 1 ॥ आरब्धस्य व्रतस्य निर्विघ्नेन समात्यर्थं निर्गमनसमये शिष्टाचारप्राप्तपुरदेवतानमस्कारस्य कार्यसङ्कटना कृतत्वात् स्वदेशान्ते स्थित्वा पुरीमनुज्ञां याचते आपृच्छ इत्यादि द्वाभ्याम् । त्वां देवतानि च आपृच्छे प्रार्थये ॥ 2 ॥ प्रार्थनाप्रकारमेवाह-निवृत्तेति ॥ 3 ॥ For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kabatirth.org TI.a.kA. vA.rA.bha. // 16 // MR.50 tata iti / भुजोद्यमनं रथवेगेन दूरगमनात्, अश्रुपूर्णमुखत्वं तदश्रुदर्शनात् । जनं दर्शनार्थमागतम् ॥ 4 ॥ अनुकोश इति । अनुक्रोशः आद्र्ः। दया अनुकम्पा । यथाई स्वामित्वानुगुणम् । वः युष्माभिः । कृतः कृता चेत्यपि द्रष्टव्यम् । दुःखस्य अनुभूयमानस्य दुःखस्य । चिरं चिरकाल विशिष्टत्वम् । पापीयः अशोभनम् । मद्दर्शने भवतां दुःखमभिवर्द्धते अतो गम्यताम्, अर्थसिद्धये गृहकृत्यादिकरणाय ॥5॥t इति । व्यतिष्ठन्त ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् । अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ 4 ॥ अनुक्रोशो दया चैव यथाई मयिवः कृत्ः। चिरं दुःखस्य पापीयो ग्म्य्ताम्र्थ्सिद्ध्ये॥5॥तेऽभिवाद्य् महात्मानं कृत्वा चापि प्र्द्क्स्सिन्न्म्। विलपन्तो नराघोरंव्यतिष्ठन्त क्व्चित्त्व्चित्॥6॥ तथा विलपतां तेषामतृप्तानांच राघ्व्ः। अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे ॥ 7 ॥ ततो धान्यधनोपेतान् दानशीलजनाञ्छिवान् । अकुतश्चिद्भयान रम्यांश्चैत्ययूपसमावृतान् ॥ 8 ॥ रामदर्शनाशया शीघ्रं न जग्मुरित्यर्थः ॥ 6 ॥ त्थेति। विलपतामित्यनादरे षष्ठी । अचक्षुर्विषयं चक्षुर्विषयताभावम् । क्षणदामुखे nishaamukhe। ॥ 7 // दुस्त्यजामपि राज्यश्रियं तृणीकृत्य गतवान् राम इति द्योतयितुमृषिः कोसलानभिवर्णयति-तत इत्यादिना । धनधान्ययोः प्रयोजनमाह जानपदं जनं स्वदर्शनार्थ तत्रागतं जनम् । अश्वपूर्णमुखो दीन इत्यस्यायं भाव:-'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तेः दु:खितजनान् दृष्ट्वा तेषां दुःखनिवारणाय स्वयमप्यश्वपूर्णमुखोऽभूदिति ॥ 4 ॥ अनुक्रोशः आद्र्ः। दया कारुण्यम् । यद्वा अनुक्रोशो जुगुप्सा, जुगुप्सनीयान कैकेयीप्रभृतीन्मति जुगुप्सा। मयि दया च यथाई वो युष्माभिः कृतः । दुःखस्य चिरं दीर्घकालानुभवः पापीयः अशोभनम् असह्यतरं वा, अतो युष्माभिः गम्यताम् । अर्थसिद्धये प्रकृतार्थसिद्धये वयं गच्छाम इति शेषः । यद्वा यथाई यथायोग्यम् । मयि कृतो योऽनुक्रोशोऽनुतापो दया च, पापीयः तदिदं सर्व वा युष्माकं दुःखस्य चिरं बहुकालानुभवाय सम्प ब्रम, अतः किं कर्मः, इदानी गम्यताम्, वयमर्थसिद्धये प्रकृतार्थसिद्धये साधयाम इत्यर्थः । अवतारप्रयोजनं रावणवधादिकमिति कटाक्षः ॥ 5 ॥ 6 ॥ तथेति । अतृप्तानां दर्शनतृप्तिरहितानाम् । क्षणदामुखे सायंकाले ||||रामा स्वदुस्त्यां राज्यश्रियं तृणीकृत्य गत इति द्योतयितुं कोसलदेशमनुवर्णयति-तत इति । सत्य-तत् मदनुमहकरणं चिर दुःखस्य हेतरिति पापीयः । लोके बहुदिनसहवासिजनविरहे दुःखस्य दर्शनात्, अतो भवनिरर्थसिद्धये स्वप्रयोजनार्थ गम्पताम् ॥ 1 ॥ For Private And Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir daaneti| चैत्ययूपसमावृतान् चैत्यानि देवतायतनानि यूपाः सर्वतोमुखादियागप्रख्यापकाः यूपाकारत्वेन स्थापिताः स्त्म्भाः। उद्यानानि पुष्पवाटिका सम्पन्नाः सम्पूर्णाः गोकुलेराकुलं निबिडं यथा भवति तथा सेवितान् । नरेन्द्राणां लक्षणीयान् एकैकशो नगरसदृशत्वेन लक्षयितुं योग्यान् । कोस । उद्यानाम्रवणोपेतान smpnnslilaashyaan| तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥ 9 ॥ लक्षणीयान् नरेन्द्राणां ब्रह्मघोषाभिनादितान् । रथेन पुरुषव्याघ्रः कोसलानत्यवत्तेत ॥ 10 ॥ मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम् । राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां व्र्ः॥ 11 ॥ तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् । ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम् ॥ 12 ॥ आश्रमैरविदूरस्थैः श्रीमद्भिः समलंकृताम् । काले सरोभिर्हष्टाभिः सेविताम्भो हृदां शिवाम् ॥ 13 ॥ देवदानवगन्धर्वेः किन्नरैरुपशोभिताम् । नानागन्धर्वपत्नीभिः सेवितां सततं शिवाम् ॥ 14 ॥ देवाक्रीडाशताकीर्णी देवोद्यानशतायुताम् । देवार्थमाकाशगमा विख्यातां देवपद्मिनीम् ॥ 15 ॥ लान् कोसलदेशस्थयामान् ॥ 8-10 ॥ मध्येनोति । मध्येन मार्गेण भोग्यस्यापि राज्यस्य त्यागमृषिर्विस्मयते धृतिमतां वर इति ॥ 11 ॥ तत्रेत्यादि । तत्र कोसलादक्षिणदेशे त्रिभिः पथिभिर्गच्छतीति त्रिपथगा ताम्, स्वर्गमर्त्यपाताललोकगामिनीमित्यर्थः । शिवतोयाम् अच्छतोयाम् ॥ 12 ॥ आश्रमैरि त्यादि । श्रीमद्भिः ध्र्म्स्मृद्धिम्द्भिः। काले क्रीडाकाले उचितकाले वा । सेवितानि प्राप्तानि अम्भांसि येषां तादृशा हृदाः यस्यां सा । शिवा क्रीडार्थ सेवनेपि पावनाम् ॥ 13 ॥ नानागन्धर्वपत्नीभिः गन्धर्वाणां नानात्वं देवगन्धर्वमनुष्यगन्धर्वभेदात् सेविताम् । शिवामिति पूर्ववत् । सेवितृभेदेप्यकरूपपाव नत्वकथनान्नानर्थक्यम् ॥ 13 ॥ देवाक्रीडाः देवाईक्रीडापर्वताः । देवोद्यानानि देवार्डोद्यानानि । देवार्थमाकाशगमा देवपूजनार्थमाकाशंप्राप्ताम् । देव । त्यानि देवतायतनानि । yuupaaHyaagiiypshvndhnstmbhaaH||8|| गोकुलेराकुलतया निविडतया सेवितान् ॥ 9 ॥ लक्षणीयान एकैकशो नगरसहशत्वेन नरेन्द्राणां नरेन्द्रः लक्षितुं योग्यानित्यर्थः । कोसलान कोसलदेशस्थप्रामान् ॥ 10 ॥ मध्येनेति । राज्यं मध्येन ययौ, मध्यगत्यवलम्बेन ययावित्यर्थः ॥ 11 ॥ 12 ॥ काले क्रीडाकाले ॥ 13 ॥ 14 ॥ देवानामाक्रीडाः क्रीडापर्वताः, तेषां शतैराकीर्णा व्याप्ताम, तीर इति शेषः । देवार्थ देवप्रयोजनार्थम् । आकाशगमाम् आकाशं praaptaam। For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmander vA.rA.bha. // 165 // पद्मिनी देवाहम्भिओजयुक्तामित्यर्थः ॥ 15 ॥ गङ्गां स्त्रीत्वेन रूपयति-जलाघातेत्यादिना । जलाघातः शिलासु जलपतनं तेन तच्छन्दो लक्ष्यते स.TI.a.kA. एवाट्टहासः सघोषहासः तेनोग्राम् । फेनमेव निर्मलहासः तद्वतीम् । वेणीकृतजलां निम्नोन्नतशिलापतनेन वेण्याकारतया कृतजलाम् ॥ 16 ॥ क्वचिदगाध । sa050 जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम् । क्वचिद्रेणीकृतजलां kvcidaavrtshobhitaam||16|| क्वचित्स्तिमितगम्भीर क्वचिद्वेगजलाकुलाम् । क्वचिद्गम्भीरनिर्घोषां क्व्चिद्धैर्व्निस्व्नाम्॥17॥ देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम् । क्वचिदाभोगपुलिनां वचिनिर्मलवालुकाम् ॥ 18 ॥ हंससारससंघुष्टां चक्रवाकोपकूजिताम् । सदामत्तैश्च विहगैरभि सन्नादितान्तराम् । क्वचित्तीररुहैर्वृक्षालाभिरुपशोभिताम् ॥ 19 ॥ क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पावनाकुलाम् । क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् ॥ 20 ॥ नानापुष्परजोध्वस्तां समदामिव च क्वचित् । व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम् ॥ 21 ॥ दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः । देवोपवाद्यैश्च मुहुः सन्नादितवनान्तराम् ॥ 22 ॥ प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः । फलैः पुष्पैः किसलयैर्वृतां गुल्मर्दिजैस्तथा ॥ 23 ॥ स्थले स्तिमितगम्भीरां निश्चलगम्भीराम् । गम्भीरनिर्घोषो मृदङ्गादेरिव भैरवो निस्वनोऽशन्यादेखि ॥ 17 ॥ आभोगपुलिना परिपूर्णतायुक्तपुलिना vishaalsaiktaamityrthH| "आभोगः परिपूर्णता" इत्यमरः । निर्मलवालुका निर्मलसिकताम् ॥ 18 ॥ सारसो इंसविशेषः । विहगैः हंसादिभिन्नः पक्षि विशेषैः ॥ 19 ॥ क्वचित् फुल्लोत्पलच्छन्नामिति पूर्वमुत्पलशोभोक्ता, अब तच्छन्नत्वमिति विशेषः । कुमलैः कद्वारादिकुडमलैः । नानापुष्परजोभिः । ध्वस्तां वर्णान्तरं प्राप्तामित्यर्थः । एवं रक्तवर्णत्वात् समदामिव स्थिताम् । व्यपेतमलसाताम् अतएव मणिनिर्मलदर्शनां वैडूर्य्यमणिवनिर्मलदर्श नाम् ॥ 20 ॥ 21 ॥ वरखारणैः राजगजैः । देवोपवाःइ देवानां वाइनभूतैः । फलैः युष्पैः किसलयैरेव भूषणोत्तमैरिति व्यस्तरूपकम् । यद्वा फलपुष्पा देवग्मिनी देवभोग्यहेमपग्मिनीम् ॥ 15 ॥ गङ्गा स्त्रीत्वेन वर्द्धयति-जलेति । शिलादिपतनस्थले योऽयं जलघातः स शब्दः तदूषेणाट्टहासेनोग्राम् ॥ 16 ॥ 17 ॥ Abhoga papapapara For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir दिभिर्वृताम् अत एव भूषितां प्रमदामिव स्थितामितिवार्थः । द्विजैः पशिभिः । शिंशुमारैः नकविशेपैः । यद्धा शिंशमा ज्ल्क्पिभिः। "shiNshumaar। स्त्वम्बुकपिः" इति वैजयन्ती । अत्र विष्णुपादच्युतामित्युक्त्या बालकाण्डे हिमवत्प्रभवत्वं तत्र प्रादुर्भावमात्रणति ज्ञेयम् ॥ 22-24 ॥ सारस । शिंशुमारैश्च नत्रैश्च भुजङ्गैश्च निषेविताम् । विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ॥ 24 ॥ समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् । आससाद महाबाहुः शृङ्गवेरपुरं प्रति ॥ 25 ॥ तामूर्मिकलिलावर्तामन्यवेक्ष्य म्हार्थ्ः। सुमन्त्रमब्रवीत् मूतमिहैवाद्य व्साम्हे॥26॥ अविदूरादयं नद्या बहुपुष्पप्रवालवान् । सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे ॥ 27 ॥ द्रक्ष्यामः सरिता श्रेष्ठां सम्मान्यसलिलां शिवाम् । देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥ 28 ॥ लक्ष्मणश्च सुमन्त्रश्च बाढमित्येवराघवम् । उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः ॥ 29 ॥ कौञ्चनादितां सरो निवासो येषां ते सारसाः पक्षिविशेषाः "सोऽस्य निवासः" इत्यण् । अतो हंससारससंघुष्टामित्यनेन न पौनरुक्त्यम् । शृङ्गवेरपुर । प्रति गङ्गामाससाद शृङ्गवेरपुरं प्रति गच्छन् गङ्गामाससादेत्यर्थः । यद्वा शृङ्गवेरपुरं प्रति शृङ्गोरपुरसमीपे गङ्गामाससादेत्यर्थः ॥ 25 ॥ तामिति । ऊर्मिकलिलावाम् उमिमिश्रावतम् ॥ 26 ॥ अविदूरादिति । अविदूरात्समीपे इडदीवृक्षस्तापसतरुः ॥ 27 ॥ द्रक्ष्याम इति । सम्मान्येत्यस्य । देवेत्यादिना सम्बन्धः ॥ 28 ॥ लक्ष्मण इति । बादमित्यङ्गीकारे ॥ 29 ॥ पुलिना विस्तारपुलिनाम् ॥ 18-23 ॥ शिंशुमारः ज्ल्क्पिः। "शिंशुमारस्त्वम्बुकपिः" इति वैजयन्ती । नऊः मकरैः ॥ 24 ॥ शृङ्गिवेरपुरं प्रति शृङ्गिवेरपुर धामुद्दिश्य गच्छन् गङ्गामाससादेति सम्बन्धः ॥ 25 ॥ तामिति । ऊर्मिभिः कलिला सम्पृक्ताः आवतोः यस्यां तो पूर्वोक्तो गङ्गाम्, अन्ववेश्य आसाद्य । इह ग्न्ग्गातीरे। अद्य वसामह इति सुमन्त्रमब्रवीदिति योजना ॥ 26 ॥ अविदूरादिति । इन्दीवृक्षः तापसतरुः ॥ 27-29 ॥ विषम-देवादीनां सम्मान्य सलिलं पस्यास्ताम् । अनेन गङ्गाजलं प्रवाहादपत्रानीतमपि सकलपाप जयसमर्थमिति ध्वनितम् ॥ 28 ॥ 1 पापनाशिनीम् । तां शङ्करजटाजूटाटा सागरतेजसा । इत्यधिकः पाठः । For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir cA.rA.भू. ॥ 16 ॥ 50 राम इति । अभियाय प्राप्य ॥ 30 ॥ 31 ॥ तत्रेत्यादि । तत्र देशे राजा तद्देशाधिपतिः आत्मसमः प्राणसमः । निषादजात्यः निषादजातौ भ्व्ः। TI.a.kA. दिगादित्वाद्यत् । बलवान् चतुरङ्गबलवान् । स्थपतिः निपादाधिपतिः । "स्थपतिः पुनः स्थापत्येऽधिपतौ तक्षिण" इति वैजयन्ती । ननु "हीन प्रेष्यं हीनसख्यं हीनगेहनिवेषणम्" इत्युपपातकपरिगणितं हीनजातिसख्यं महाकुलप्रसूतस्य रामस्य कथमुपपद्यत इति चेत्, सत्यम्, "निषादस्थपति रामोऽभियाय तंरम्यं वृक्स्स्मिक्स्स्वाकुन्न्द्न्ः|र्थाद्वात्र्त्त्स्मात् सभार्यः सहलक्ष्मणः ॥30॥सुम्न्त्रोप्य्व्तीर्या स्मान्मोचयित्वा हयोत्तमान् । वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः ॥ 31 ॥ तत्र राजा गुहो नाम रामस्यात्म समः सखा । निषादजात्यो बलवान स्थपतिश्चेति विश्रुतः ॥ 32 ॥ स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् । वृद्धैः privRto'maatyairjaatibhishcaapyupaagtH||33|| ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् । सह सौमित्रिणारामः समागच्छद्गुहेन स्ः॥34॥ तमार्तः संपरिष्वज्य गुहोराघवमब्रवीत् । यथायोध्या तथेयंते रामकिं करवाणि ते॥35॥ याजयेत्" इति निषादाधिपतेर्यज्ञसम्बन्धश्रवणात अत्यन्तानुचितं न भवतीत्यनुमन्तव्यम् । वस्तुतस्तु-"न शूदा भगवद्भक्ता विप्रा भागवताः स्मृताः। सर्ववर्णेषु ते शुद्रा ये झभत्ता ज्ञाईने॥" इत्युक्तरीत्या रामभक्तोऽयमत्युत्तम एवं गुहस्य भगवत्प्रियत्वं गुहेन सहितो रामो लक्ष्मणेन च सीतया इतिदर्शित त्म्॥32॥33॥ तत इति । दूरादुपस्थितं दृष्ट्वा समागच्छदित्यनेन प्र्त्युत्थानाभिग्म्नोक्तिः। लक्ष्मणेन सह समागच्छत् लक्ष्मणवत्तस्मिन् भ्रातृत्वबुद्धि म्क्रोदित्य्र्थ्ः। समित्येकीभावे ॥ 34 ॥ नमिति । आर्तः धृतवल्कलदर्शनेन सन्तप्तः । अनेन रामस्य पूर्वमेव मृगयाव्यापारादिना सख्यमस्तीति अमियाय प्राप्य ॥ 30 ॥ 31 ॥ तत्र राजेति । आत्मसमः सखा निषादजात्यामुत्पन्नः, स्थपतिः निषादाधिपतिः ॥ 32 ॥ 33 ॥ तत इति । समागच्छत् सङ्गतो ऽभूत् ॥ 34 ॥ तमिति । आर्तः धृतवल्कलदर्शनेन तप्तः ॥ 35-30 ॥ vi0-ननु परमधर्मको रामः हीनजाति निषादेन सह सक्ष्यं कथं कृतवानिति तु न अमितव्यम् । निषादानां मगवदवतारभूतपृथुराजजनकबामणमधितवेनवारीरोद्रवत्वेन क्षत्रियत्वात् । अत एव निषादस्थपत्यधि 1 96 ॥ करणे-" निषादस्थपति याजयेत् " इति श्रुत्या निषादस्थपतीना याजनाधिकारः सङ्गष्छते । प्रपचितं चैतनिषादस्थपत्यधिकरणे मीमांसः |ब्त् एवं रामभोजनार्थ निषादकर्तृकोदनानयन न विरुदयते । धर्मशाने पाहीनप्रकरणे निषादपारगणनं तु निषादविलोमजातानामिति न विरोधः । तत्र निषादत्त्वव्यवहारस्तु भाक्त iti dik ॥ 12 ॥ For Private And Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir gamyam / इयमस्मत्पुरी ॥ 35 ॥ 36 ॥ तत इति । आद्यशब्देन पेयादिकमुच्यते । पृथग्विधं मांसादिभेदेन बहुविधम् ॥ 37 ॥ स्वागतमिति । इयं मही। अटवीराज्यम् ॥ 38 ॥ भक्ष्यामिति । भक्ष्यं खाद्यं व्यञ्जनादि । भोज्यम् अन्नम् । पेयं पानकादि । लेह्यं रसायनादि । खादनं घास्ः॥39॥ गुहमिति । ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् ॥ 36 ॥ ततोगुणवदन्नाद्यमुपादाय पृथग्विधम् । अय चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह ॥ 37 ॥ स्वागतं ते महाबाहो तवेयमखिला मही । वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि न्ः॥38॥ भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् । शयनानि च मुख्यानि वाजिनां खादनं च ते॥39॥ गुहमेवंब्रुवाणंतु राघवः प्रत्युवाच h। अचिंताश्चैव हृष्टाश्च भवता सर्वथा वयम् । पद्यामभिंगमाच्चैव स्नेहसन्दर्शनेन च ॥ 40 ॥ भुजाभ्यां साधु पीनाभ्यां पीडयन् वाक्यमब्रवीत् ॥ 41 ॥ दिष्टया त्वां गुह पश्यामि ह्यरोगं सह बान्ध्वैः। अपि ते कुशलं राष्ट्रे मित्रेषु.च धनेषु c॥42॥ यत्त्विदं भवता किश्चित् प्रीत्या समुपकल्पितम् । सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे ॥ 43 ॥ कुशचीराजिनधरं फलमूलाशिनंच माम् । विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ 44 ॥ अर्चितत्वेपि केचिन तन्मात्रेण तुष्यन्ति न तथा वयमित्याह-दृष्टाश्चेति । स्नेहसन्दर्शनेन राज्य प्रशाधीति वाक्यकृतेन प्रदर्शनेन ॥ 40 ॥ भुजाभ्या मिति । साधु पीडयन् सम्यगालिङ्गन पीनाभ्यामित्यनेन सुखहेतुत्वमुच्यते ॥ 41 ॥ 42 ॥ यत्त्विति । अनुजानामि मम सर्व सम्यकृतमित्यनुजानामि । प्रतिग्रहे न वत्तै प्रतिग्रहधर्म नाश्रितवानस्मीतिभावः ॥ 43 ॥ राज्यानाद्यपरिग्रहे हेतुं दर्शयति-कुशचीराजिनधरमिति । कुशं पवित्रमेखलादिरूपम् । / चीरं वल्कलम् । अजिनं कृष्णाजिनम् । धर्म प्रणिहितं पितृवाक्यपरिपालनादिधर्मे सावधानम् । वनं गोचरः सञ्चारविषयो यस्य तम् ॥ 44 ॥ / स्वेष्टदेवं श्रीराम स्वपुरमागतमालोक्य परमानन्दनिर्भरो गुहः स्वकीयं सर्वस्वं श्रीरामाय निवेदयति स्वागतमिति । प्रशाधि स्वीकुरु ॥ 38 ॥ भक्ष्पमिति । एतत्सर्वमनुगृहाणेति श्रीराम प्रार्थयामासेति शेषः ॥ 39 ॥ गुहमिति सार्धश्लोकमेकं वाक्यम् । पद्यामाभिगमाच्च स्नेहसन्दर्शनेन च अर्चिता इति मत्युवाचेत्यन्वयः Kon40 ॥ भुजाभ्यामित्यादि सार्धश्लोकमेकं वाक्यम् । हे गुह ! ते राष्ट्रे मित्रेषु धनेषु च कुशलमपि कुशलं किमिति च । बान्धवैः सह अरोगं त्वां दृष्ट्वा देवेन पश्यामीति च पीनाभ्यां भुजाभ्यां गुहं साधु सम्यक् पीडयन् आश्लिप्यन् वाक्यमब्रवीदितियोजना ॥ 41 ॥ 42 ॥ यत्त्विति । अनुजानामि प्रतिददामि ॥ 43 ॥ तत्र हेतुमाह-कुशचीरेति । तापसं विद्धीति सम्बन्धः ॥ 44 ॥ For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. TI.a.kA. ॥ 16 // अश्वानामिति । अश्वानां खादनेन ग्रासेन अर्थी प्रयोजनवान्, अश्वघास एव प्रयोजनमित्यर्थः । अत्र अस्मिन्समये ॥ 15 ॥ एते हीति । सुविहितः |पोषितैः ॥ 46 ॥ अश्वानामिति । स गुहस्तत्रैव तदानीमेव । पुरुषान् सभृत्यान् प्रति । अश्वानां खादनं प्रतिपानं क्षीरादिकञ्च त्वरितं दीयता अश्वानां खादनेनाहमर्थी नान्येन केनचित् । एतावतात्र भवता भविष्यामि सुपूजितः ॥ 45 ॥ एते हि दयिता राज्ञः पितुर्दशरथस्य मे । एतैः सुविहितैरवैर्भविष्याम्यहमर्चितः ॥ 46 ॥ अश्वानां प्रतिपानं च खादनं चैव सोन्व शात् । गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ॥ 47 ॥ ततश्वीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् । जलमेवा ददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ 48 ॥ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य ल्क्स्स्म्न्न्ः। सभार्यस्य ततोऽभ्येत्य तस्थौ vRkssmupaashritH||49|| गुहोपि सह सूतेन सौमित्रिमनुभाषयन् । अन्वनाग्रत्ततो राममप्रमत्तो ध्नुर्द्ध्र्ः॥50॥ तथा शयानस्य ततोऽस्य धीमुतो यशस्विनो दाशरथेमहात्मनः । अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी ॥ 51 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाशः srgH॥50॥ मित्यन्वशात् ॥ 17 ॥ तत इति । उत्तरासङ्गः उत्तरीयम् । अवास्य उपास्य । अनेन वानमाक्षिप्यते । भोज्यमाहारम् ॥ 18 ॥ तस्यति । शय्याकाले पादप्रक्षालनं राज्ञोपचारादा svshessvRttynuruuptvaadaa| यदा प्रक्षालनं रामकर्तृकम्, तदाचमनस्याप्युपलक्षणम् । प्रक्षाल्पाचम्य शयानस्य शयाने सती त्यर्थः । भावलक्षणे स्स्स्स्त्थी। ततस्तस्मात् शयनप्रदेशात् । अभ्येत्य गुहाभिमुख मेत्य वृक्षमेवोपाश्रितस्तस्थौ ॥ 49 ॥ गुहोऽपीति । सौमित्रिमनुभाषयन राम गुणान् प्रस्तुत्य सौमित्रि वाच्य्नित्य्र्थ्ः। अन्वजाग्रत् जाग्रतं सौमित्रिमन्वजाग्रत्, किमर्थम् ? राममुद्दिश्य रामं स्ण्र्क्स्सितुमित्य्र्थ्ः। धनुर्द्धर इत्यनेन लक्ष्मणे |प्यतिशङ्का गुहस्य द्योत्यते ॥50॥51॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चाशः srgH॥50॥ अश्वानामिति । अत्र भवता पूज्येन ॥ 45 ॥ समाहितः तृप्तः ॥ 46 / / 47 ॥ चीरोत्तरासङ्गः चीरं वल्कलम् , उत्तरासङ्गः उत्तरीयं यस्य स्ः॥48॥49॥ गुहः सुतेन सह सौमित्रिमनुभाषयन् रामगुणान् प्रस्तुत्य सौमित्रि वाचयन् राममनु राम लक्ष्यीकृत्य अजाग्रत् ॥ 50 ॥ 51 ॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामा यणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां पञ्चाशः srgH॥50॥ | satya-jakamevetyanena सार्थनिमित्तोपवासोपमिति सूचयति । साक्षाद्गङ्गासानियलाभे जीवपितृकागामपि पुराणादावुपवासस्पोक्तः । यद्वा रामस्य सर्वज्ञत्वेन समरविनश्यपितमानादुपवास इति सूचयति ASHLI ॥ शयानस्य शेतुकामस्येति फलितोर्थः । / 49 ॥ ॥ 167 // For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir - - ंतं जाग्रतमित्यादि । अदम्भेन अकृत्रिमेण । अर्थाय रक्षणाय । सन्तापसन्तप्तः रामदुर्दशादर्शनसन्तापेन sntptH। राघवं लक्ष्मणम् ॥ 1 ॥ इयमिति । प्रत्याश्वसिहि विश्रान्तो भवति यावत् ॥ 2 ॥ अयं जनः वनचारित्वेन केशसर्3o जनः ॥3॥4॥रामातु-न्हीति । ब्रवीम्पेव च ते सत्यमित्पत्र प्रवीम्पेतदई सत्य तं जाग्रतमदम्भन भ्रातुराय लक्ष्मणम् । गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत् ॥ ॥ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता । प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥ 2 ॥ उचितोऽयं जनः सर्वः केशानां त्वं सुखो चितः । गुप्त्यर्थ जागरिष्यामः काकुत्स्थस्य वयं निशाम् ॥ 3 ॥ न हि समात्प्रियतरो ममास्ति भुवि कश्चन । ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ 4 ॥ अस्य प्रसादादाशंसे लोकेऽस्मिन् sumhdyshH। धर्मावाप्तिं च विपुला मर्थावाप्तिं च केवलाम् ॥ 5 ॥ सोऽहं प्रियतमं रामं शयानं सह सीत्या। रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह ॥ 6 ॥ न हि मेऽविदितं किञ्चिद्धनेस्मिश्चरतः स्दा। चतुरङ्ग ह्यपि बलं सुमहत् प्रसहेमहि ॥ 7 ॥ लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ । नात्र भीता वयं सर्व धर्ममेवानुपश्यता ॥ 8 ॥ कथं दाशरथी भूमौ शयाने सह सीत्या। शक्या निद्रामया लब्धं जीवितं वा सुखानि वा ॥ 9 ॥ मिति पाठः साधुः ॥ 4 ॥ अस्येति । आशंसे प्रार्थये । केवलामावाप्तिम् अर्थावाप्तिमेवेत्यर्थः । केचित्तु केवलमिति पठित्वा केवलं प्रसादादिति योजयन्ति on5 ॥ स इति । सर्वतः सर्वदिक्षु ॥ 6 ॥ न हीति । अविदितमिति प्द्च्छेद्ः। किंचित् विरोध्यागमनस्थानम् । बलं परकीयम् । प्रसहेमहीत्येतदात्मनि बहुवचनं जात्यपेक्षया ॥ 7 ॥ 8 ॥ भीत्यभावे किमर्थ जागरणमित्याह-कथमिति । निद्रा न लभ्यत इतिभावः । जीवितम् आश्वासनम् । निद्रव तमिति । भ्रातुराय भ्रातुः सेवायै । अदम्भेन अकौटिल्येन, विश्वासेनेति यावत् । सन्तापसन्तप्तः रामदुर्दशादर्शनसन्तापेन पीडित इत्यर्थः । राघवं लक्ष्मणम् ॥ 1 ॥ इयमिति । प्रत्याश्वसिहि विश्रान्तो भव ॥ 2 ॥ भयं जनः आटविकोऽहम् ॥ 3 ॥ 4 ॥ अस्येति । आशंसे प्रार्थये । अस्य प्रसादादेव केवलमिति योजना ॥ 5 ॥ 6 ॥ नहीति । अविदितम् अज्ञातम् । किश्च चतुरङ्गमिति । प्रसहेमहि परकीयामति शेषः ॥ 7 ॥ लक्ष्मण इति । अब deshe॥8-10॥ ASI सम्-अदम्मेन भतल्पस्थित्या । " दम्मतु केतवे तस्ये " इतिविश्वः ॥ 1 ॥ लोकाइयमेकान्वयम् । (लक्ष्मणस्तु ततोवाच इति पाठः) हे तत आक्षपापाप्तगुह ! अबारम्बे भीताः सन्तः वयं क्या न रक्ष्य माणा इति न, किन्तु धर्ममेवानुपश्यता मया निद्रा लन्धु कथं शक्या । वहा त्वया न रक्ष्यमाणाः यतो रामेण रक्ष्क्षमाणाः तस्मान्नात्र भीताः ॥ 8 ॥ 9 ॥ For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir TI.a.ka. sa051 age % % vA.rA.भू. न लभ्यते जीवितसुखानां का क्थेविभाव्ः॥9॥ य इति । प्रसहितुमिति "तीषसह-" इत्यादिना पाक्षिक इट् । संविएं शयानम् ॥ 10 ॥ य इति । 1168मन्त्रतपसा मन्त्रयुक्ततपसा,मन्त्रतपोभ्यामित्यर्थः । परिश्रमः य्ज्ञ्यादिभिः। एकः मुख्यः । "एके मुख्यान्यकेवलाः" इत्यमरः । सदृशलक्षणः स्वसदृश यो न देवासुरैःसर्वेःशक्यःप्रसहितुं युधि|त्ण् पश्य सुखसंविष्टं तृणेषु सह सीतया ॥ 10 ॥ यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमैः । एको दशरथस्येष्टः पुत्रःसदृशलक्षणः ॥ 11 ॥ अस्मिन् प्रवाजिते राजा न चिरं वर्तयिष्यति । विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ 12 ॥ विनद्य सुमहानादं श्रमणोपरताः स्त्रिय्ः। निघोंषोपरतं चातो मन्ये राजनिवेशनम् ॥ 13 ॥ कौसल्या चैव राजा च तथैव जननी मम । नाशंसे यदि जीवन्ति सर्वे ते शर्वरी मिमाम् ॥ 14 ॥ जीवेदपि हि मे माता shtrughnsyaanvvekssyaa| तदुःखं यत्तु कौसल्या वीरमूर्विनशिष्यति ॥ 15 ॥ अनुरक्तजनाकीर्णा सुखा लोकप्रियावहा । राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ॥ 16 ॥ कथं पुत्रं महात्मानं ज्येष्ठं priympshytH। शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ 17 ॥ विनष्टे नृपती पश्चात्कौसल्या विन shissyti। अनन्तरं च मातापि मम नाशमुपैष्यति ॥ 18 ॥ ल्क्स्स्न्न्ः॥11॥ अस्मिन्निति । वर्तयिष्यति जीविष्यति । विधवा पतिरहिता ॥ 12 ॥ विनद्येति । उपरताः भविष्यन्तीतिशेषः । ataeva nioNMpopara tam उपरतनिघोपं भविष्यतीति मन्ये ॥ 13 ॥ कोसल्येति । सर्वे जीवन्ति जीविष्यन्तीति नाशंसे, यदि जीवन्ति इमां शर्वरीमेव ॥ 14 ॥ शत्रुघ्नस्यान्व वेक्षया शत्रुघ्नस्नेहेनेत्यर्थः । पुनःपुनदर्शनेन वा। वीरं पुत्रसूत इति तथा कौसल्या विनशिष्यतीति यदुःखं तदुस्सहमित्यर्थः ॥ 15 ॥राज्व्य्स्न्स्ण्सृस्स्त्ता य इति । मन्त्री गाय्त्र्यादिः। तपः कृच्छादिः । पराक्रमः परेषा महतां आक्रमैः आगमः, आशीभिरित्यर्थः । एको मुख्य्ः। सदृशं लक्षणं यस्य स तथा ॥ 11 ॥ 12 ॥ विनद्येत्यादि । श्रमेणोपरता भविष्यन्तीति शेषः । अतः निघोंषरतम् उपरतनिर्घोषं भविष्यतीति मन्ये ॥ 13 ॥ कौसल्येति । ते सर्वे जीवन्ति जीविष्यन्तीति नाशंस, यदि जीवन्ति इमां शर्वरीमेव ॥ 14 ॥ जीवेदपीति । जीवेदपि एतद्राव्याः परमपीति शेषः । मातैव जीविष्यति । वीरसूः वीर पुत्रं सूत इति तथा 1. कौसल्या विनशिष्यतीति यत तदेव मम दुःखम ॥ 15 ॥ अनुरक्तेति । संमष्टा yuktaa॥ 16-18 // // 168 For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir राजमरणनिमित्तव्यसनसंयुक्तेत्यर्थः ॥ 16-18 ॥ अतिकानामिति । मे पिता राज्ये राममनिक्षिप्य अतएव मनोरथमनवाप्य विनशिष्यतीति । यत् तस्मात् अतिकान्तमतिकान्तं सर्व प्रयोजनमतीत्य गतमित्यर्थः । अथवा अतिक्रान्तमतिकान्तं मनोरथमनवाप्य पुनःपुनर्वर्धमानं मनोरथमन अतिक्रान्तमतिकान्तमनवाप्य मनोरथम् । राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ 19 ॥ सिद्धार्थाः पितरं वृत्तं बस्मिन् कालेप्युपस्थिते । प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ 20 ॥ राम्यचत्वरसंस्थानां सुविभक्त महापथाम् । हयंप्रासादसम्पन्नां गणिकावरशोभिताम् ॥ 21 ॥ रथाश्वगजसम्बाधां तूर्यनादविनादिताम् । सर्वकल्याणसम्पूर्णा हृष्टपुष्टजनाकुलाम् ॥ 22 ॥ आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम् । सुखिता विचरिष्यन्ति राजधानी पितुर्मम ॥ 23 ॥ वाप्य रामो जातः वर्धिष्यते उदाहं करिष्यति राज्यं प्राप्स्यतीत्येवमभिवृद्धं मनोरथमित्यर्थः । मनोरथातिक्रान्तिमेवाह राज्ये राममनिक्षिप्यति । M ॥ 19 ॥ सिद्धार्था इति । तस्मिन् काले मरणकाले उपस्थिते । प्रेतकार्येष्वप्युपस्थितेषु । वृत्तम् अतीतम्, मृतमितियावत् । "वृत्तं पद्ये चरित्रे विष्वती दृढनिस्तुले" इत्यमरः । भूमिपं पितरम् । सिद्धार्थाः कृतार्थाः संस्करिष्यन्ति । वयं त्वकृतार्था इतिभावः ॥ 20 ॥ रम्यचत्वरसंस्थानामिति । रम्यचत्वरसंस्थानां रमणीयाङ्गणसंस्थानाम् । सुविभक्तमहापां गृहपतिभिः सम्यविभक्तराजमार्गाम् । हर्म्यप्रासादसम्पन्न हम्यनिनां वासः, प्रासादैर्देवभूभुजा वासैश्च सम्पूर्णाम् । "हादिर्धनिनां वासःप्रासादो devbhuubhujaam"itymrH| रथाश्वगजसम्बाधाम्, सम्बाधा निबिडाम् । नादितां सत्रात अतिक्रान्तमिति । मे पिता पुनरागतं रामं राज्ये अनिक्षिप्य अत एव मनोरथमप्यनवाप्य विनाशष्यति यस्मात् तस्मात् आतिक्रान्तमतिक्रान्तं सर्व प्रयोजना मित्यर्गमतीत्य ग्त्मित्य्र्थ्ः॥ 19 ॥ सिद्धार्थ इति । तस्मिन् काले अवसानकाले ह्यपस्थिते प्राप्ते सति वृत्तं मृतं पितरं सर्वेषु मेतकार्येषु, संस्करिष्यन्ति ते सिद्धार्थाः । भाग्यवन्त इति योजना ॥ 20 ॥ रम्योति । चत्वरं गृहाङ्गणम् । हानि धनिनो वासः । प्रासादाः देवभूभुजां च वासाः । सम्बाधा सङ्कलाम् । समाजोत्सव sa0-अतिक्रान्तमतिकान्तमिति विलपन्निति शेषः । पुनरागतं राम राज्ये अनिक्षिण निशिष्यति ॥ 12 ॥ ये भरतशत्रुतौ इतरपानीपुत्राः । राघवं दशरथं संस्करिष्यन्ति त एवं सिद्धार्थाः ॥ 20 ॥ For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandie pA.rA.bha. सानादाम् । सर्वकल्याणसम्पूर्णा सर्वेः पुत्रजन्मोत्सवप्रभृतिभिः सम्पन्नाम् । आरामोद्यानसम्पन्नाम् आरामाः उद्यानानि च उपवनानि राज्ञः क्रीडाईवनानि TI.a.kA. ॥ 16 // च । समाजोत्सवशालिनी समाजः सङ्केः क्रियमाण उत्सवः समाजोत्सवः, देवोत्सव इत्य्र्थ्ः॥21-23॥ अपीति । अपिः सम्भावनायाम् ॥ 24 ॥ sa051 अपिसत्यप्रतिज्ञेनेति । सत्यप्रतिज्ञेन, पित्रेतिशेषः । अस्मिन् रामे । प्रविशेमहीत्याशंसायां लिङ ॥ 25 ॥ परिदेवयमानस्येति । परिदेवयमानस्येत्यादी) अपि जीवेद्दशरथो वनवासात् पुनर्वयम् । प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥ 24 ॥ अपि सत्य प्रतिज्ञेन सार्द्ध कुशलिना वयम् । निवृत्तवनवासेऽस्मिन्नयोध्यां प्रविशेमहि ॥ 25 ॥ परिदेवयमानस्य दुःखार्तस्य महात्मनः । तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥ 26 ॥ तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः । मुमोच बाप्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः ॥ 27 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकपञ्चाशः सर्गः ॥ 51 ॥ सम्बन्धसामान्ये षष्ठी । एवमितिशेषः ॥ 26 ॥ तथेति । सत्यं वास्तवम् नरेन्द्रपुत्रे लक्ष्मणे । गुरुसौहृदात् गुरुषु पित्रादिषु सौहृदात् स्नेहात् । ज्वरा तुरो नागो गज इव व्यथातुरो गुह इत्यन्वयः ॥ 27 ॥ इति श्रीगोविन्द श्रीरा भूप. पीता अयोध्याकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ 51 ॥ शालिनी उत्सवसमूहशालिनी राजधानी सुखिता भाग्यवन्तो भरतादय itishessH॥21-2|| अपीति । दशरथो जीवेदपि जीवेद्यदि पश्यामः द्रश्याम इत्य्र्थ्ः। यद्वा दशरथो जीवेदपि जीवेत्किम् । सम्प्रने लिङ । सुव्रतं दशरथम अपि पश्यामः द्रक्ष्यामः किमित्यर्थः ॥ 24 ॥ अपीति । सत्यप्रतिज्ञेन रामेण साधं वनवाले निवृत्ते सति अयोध्या प्रविशेमहि प्रवेक्ष्यामः किमित्य्र्थ्ः॥ 25 ॥ परिदेवनं प्रलापः । राजपुत्रस्य लक्ष्मणस्य । तिष्ठतो जाग्रतः सतः अत्यवर्तत अतीत्य गता ॥ 26 ॥ तथा हीति । गुरुसोह्रदात गुरौ रामे सौहृदात् स्नेहात् । तथा सत्यं वास्तवं बुवति सति । अथवा गुहोपि रामे गुरुसोहदात अतिनेहात ज्वरातुरः, अतएव KAR169 ॥ ब्य्थातुर्ः। नागः गजः ॥ 27 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम अयोध्याकाण्डव्याख्यायाम् एकपञ्चाशः सर्गः ॥ 51 ॥ sa0-सत्यप्रतिशेन रामेण । भरतादिभिस्साहित्यविवक्षणाबहुवचनम् ॥ 25 ॥ For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रभातायामिति । पृथुवक्षा इत्युत्साहातिरेकोक्तिः । महायशा इति धर्मव्यतिक्रमाभावः सूचितः । सौमित्रिमिति "रामं दशरथं विद्धि " इत्यादिनो तार्थानुष्ठायित्वं सूचितम् । शुभलक्षणमित्यनेन स्वभक्तिरुक्ता ॥ 1 ॥ भास्करोदयकालैति । भास्करशब्दोऽयं तत्सम्बन्ध्यरुणवाची । गता ग्त्प्राया। प्रभातायां तु शर्वर्यां पृथुवक्षा mhaayshaaH। उवाच रामः सौमित्रि लक्ष्मणं शुभलक्षणम् ॥ 1 ॥ भास्करोदयकालोऽयं गता भगवती निशा । असौ सुकृष्णो विहगः कोकिलस्तात कूजति ॥ 2 ॥ बर्हिणानां च निर्घोषः श्रूयते नदतां वने । तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् ॥ 3 ॥ विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः । गुहमामन्त्र्य सूतं च सोऽतिस्स्त्थ्द्मातुर्ग्र्त्ः॥4॥ स तु रामस्य वचनं निशम्य प्रतिगृह्य c। स्थपतिस्तूर्णमाहूय सचिवानिद मब्रवीत् ॥ 5 ॥ अस्य वाहनसंयुक्तां कर्णग्राहवती शुभाम् । सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ 6 ॥ भगवती कामवर्धिनी । "भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु" इत्यमरः । सुकृष्णो विहगः भ्र्द्वाज्ः। कोकिलः कोकिलश्चेत्यर्थः ॥ 2 ॥ वने नदतामिति नगरस्थक्रीडामयूरव्यावृत्तगम्भीरध्वनिरुक्ता । शीघ्रगामिति नावं विना दुस्त्र्त्वोक्तिः। सागरङ्गमामिति म्ह्त्त्वोक्तिः॥3॥ वचो विज्ञाय नदीतरणसाधनं शीघ्रमानेतव्यमित्येवंरूपं वचनतात्पर्य ज्ञात्वा गुहं सूतं चामन्त्र्य युवाभ्यामपि रामवचनतात्पर्य ज्ञातं किमिति सम्बोध्य भ्रातुरग्रतो । कतिष्ठत् ॥ 4 ॥ स त्विति । प्रतिगृह्य शिरोनतिपूर्वकं तथैव करिष्यामीत्यङ्गीकृत्य ॥ 5 ॥ अस्येति । अस्य राम्स्य्। वाहनसंयुक्तां वाह्यते नीयतेऽनेनेति । वाहनमरित्रादि तेन संयुक्ताम् । कर्णग्राहवती कर्णमरित्रं गृह्णातीति कर्णग्राहः कर्णधारः तद्वतीम् । "कर्ण श्रोत्रमरित्रं च" इति निघ्न्न्त्तुः। सुप्रतारां सुष्टु तार ॥ 1-3 ॥ विज्ञायेति । वचो विज्ञाय नदीतरणसाधनं शीघ्रमानेतव्यमित्येवंरूपं र मवचनतात्पर्य ज्ञात्वा । गुहं सूतं चामन्त्र्य युवाभ्यामपि रामवचनतात्पर्य ज्ञातं किमिति सम्बोध्य यथापूर्व भ्रातुरप्रतोऽतिष्ठदिति सम्बन्धः ॥ 4 ॥ 5 ॥ अस्येति । अस्यवाहनसंयुक्ताम् अस्य जलं निरस्य नावं तीरं वाहयति प्रापयतीत्यस्यवाह नम् अरित्रमिति यावत् । तत्संयुक्ताम् । यद्वा अस्य रामस्य वाहनसंयुक्ताम् । वाहते नीयते नौरनेनेति वाहनमरित्रादि, ताक्ताम् । कर्णग्राहवती कर्णधारवतीम् । सत्य-भगवती पूज्या, मैनक्षत्रै पछतीत भार: चन्द्रः ततो वा । सुकृष्णः अत्यन्तं नील: बिहगः काकः कोकिलस्त पालितः । प्रातःकाले काकशब्दस्व प्रसिद्धत्वात् । प्रातर्निन्यवान तनाम जपाह । पुरत सम्पायापराधत्वेन वा तदग्रहणम् ॥ 2 ॥ अनेककर्मसु कौशलविवक्षया सचिवानिति बहुवचनम्, अतो नावमुपाहरेत्येकवचनं ग्रहामात्यो महानिति ca na viruddhadhate // 5 // For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir rA.. यितुं समर्थाम् । दृढां सुश्लिष्टसन्धिबन्धाम् । तीर्थे अवतारमार्गे । उपाहरेत्येकवचनं सचिवगणाभिप्रायेण ॥ 6-8 ॥ तवेति । नौरियमिति उपस्थितेतिटी .a.kA. shepH॥9|| अथति । आरोप्यतामिति खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति shessH॥10॥ तत इति । तौ राघवौ । सन्नह्य कवचौ धृत्वा, कलापान तूणी ॥ 17 ॥ तं निशम्य गुहादशं गुहामात्यगणो महान् । उपोह्य रुचिरांनावं गुहाय प्रत्यवेदयत् ॥ 7 ॥ ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् । उपस्थितेयं नोर्देव भूयः किं करवाणि ते ॥ 8 ॥ तवामरसुतप्रख्य तर्तु सागरगां नदीम् । नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत ॥ 9 ॥ अथोवाच महातेजा रामो गुहमिदं वचः । कृतकामोऽस्मि भवता शघिमारोप्यतामिति ॥ 10 ॥ ततः कलापान सन्नह्य खड्गी बद्ध्वा च धन्विनौ । जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ 11॥राम्मेव्ण् तु धर्मज्ञमुपगम्य विनीतवत् । किमहं करवाणीति मृतःप्राञ्जलिरब्रवीत् ॥ 12 ॥ ततो ऽब्रवीद्दाशरथिः सुमन्त्रं स्टशन करेणोत्तम दक्षिणेन |सुम्न्त्र् शीघ्र पुनरेव याहि राज्ञः सकाशे भव चाप्र्म्त्त्ः॥13॥ निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम । रथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ 14 ॥ रान् खड्गौ च बहा धन्विनौ जनाः येन मार्गेण गङ्गां प्राप्नुवन्ति तेन मार्गेण जग्मतुः ॥ 11 ॥ राममिति । धर्मज्ञं भृत्यधर्मज्ञम् । विनीतवत् सविनयमिति KIkriyAvizeSaNam // 12 // तत इति । उत्तमेति सम्बोधनम् ॥ 13 ॥ याहीति सामान्येनोक्तं सोपपत्तिकमाह-निवर्तस्वति । मम एतावत कृतं हि गङ्गा तीरपर्यन्तं रथेन प्रापणं कृतं हि । हीति राजाज्ञाद्योतनम् । अतःपरं यानं विहाय पद्भ्यामेव महावनं ग्मिस्स्याम्ः। अतस्त्वं निवर्तस्वेत्येवमुवाच ॥ 14 ॥ सुप्रतारां सुष्टु प्रतारयितुं क्षमाम् । दृढा सुलिष्टसम्बन्धिबन्धाम् । तीर्थे अवतरणमार्गे, उपाहरेत्येकवचनं सचिवगणाभिप्रायेण ॥ 6 ॥ तं निशम्येति । उपोह्य समीपं । प्रापयेत्यर्थः ॥ 7 ॥ उपस्थिता प्राप्ता । / 8 ॥ 9 ॥ अथेति । आरोप्यतां खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेषः ॥ 10 ॥ ततः कलापानित्यादिश्लोकद्वयमेकं ॥ 17 ॥ वाक्यम् । तो राघवौ । सन्नह्य कवचौ धृत्वा, कलापान तूणीरान खगौ च बध्वा । येन यस्मात्कारणात् रथनिरपेक्षौ गङ्गा जग्मतुः तस्माद्राममुपगम्य सूतःप्राञ्जलि रबीदिति योजना ॥ 11-13 ॥ पुनर्याहीति सामान्येनोक्तं सोपपत्तिकमाह-निवर्तस्वेति । मम एतावत्कृतं हि गङ्गातीरपर्यन्तं रथेन प्रापर्ण कृतम्, यानं विहाय For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मानमिति । अवेक्ष्य बुद्धा। आर्त्तः अनुगमनेऽभ्यनुज्ञा न कृतेति दुःखितः ॥ 15 ॥ नातिक्रान्तमिति । तव सभ्रातृभार्यस्य वने प्राकृतवत् क्षुद्रस्येव योऽयं वासः तदिदं लोके केनचिदपि पुरुषेण नातिक्रान्तं नाङ्गीकृतम्, सर्वसम्मतोऽयं तव वने वास इत्यर्थः । किंपुनर्ममेति भावः ॥ 16 ॥ न मन्य इति । / आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः । सुमन्त्रः पुरुषव्याघ्र मैक्ष्वाकमिदमब्रवीत् ॥ 15 ॥ नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् । तव सभ्रातृभार्यस्य वासः प्राकृतवदने ॥ 16 ॥ न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः । मार्द्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् ॥ 17 ॥ सह राघववैदेह्या भ्रात्रा चैव वने वसन् । त्वं गतिं प्राप्स्यसे वीर श्रीकांस्तु जयन्निव ॥ 18 ॥ वयं खलु हता राम ये त्वयाप्युपवञ्चिताः । कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ 19 ॥ इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा । दृष्ट्वा दूरगतं रामं दुःखार्त्तो रुरुदे चिरम् ॥ 20 ॥ त्वां ब्रह्मचर्यस्वाध्यायमादवार्जवयुक्तं त्वां व्यसनमागतं चेत् ब्रह्मचर्ये अधः शयनादिलक्षणे अध्ययनकालकृते । स्वधीते स्वाध्यायाध्ययने । मार्दवे दयालुत्व इति यावत् । आर्जवे अकौटिल्ये च । फलोदयः फलसिद्धिर्नास्तीति मन्ये, यदि ब्रह्मचर्यादिकं फलदं स्यात् तत् त्वयि दृश्येत, न दृश्यते प्रत्युत वनवास एव दृष्टः । अतो न तत् फलदमिति मन्ये इतिभावः । खेदातिशयादेवमुक्तम् ॥ 17 ॥ सहेति । त्रीन् लोकान् जयन्निव विष्णुरिवेत्यर्थः । गम्यत इति गतिः । कीर्तिः तां प्राप्स्यसे, अतुलां कीर्ति प्राप्स्यत इत्यर्थः । सुमन्त्रः पुरवासिष्वात्मानमन्तर्भाव्य वदति ॥ 18 ॥ वयमिति । वयं त्वामनुगता वयं त्वया प्युपवञ्चिताः खलु रात्रौ निद्रासमये अविदितयमनेन उपवञ्चिता एव । अपिशब्दादभिषेकविघटनेन कैकेय्यापि वञ्चिता इति द्योत्यते । उपवञ्चिताः समीपे वञ्चिताः । वनं प्रापय्यमाना इव त्यक्ता इतिवार्थः । अतएव पापायाः कैकेय्या वशं दुःखभागिनः सन्तः एष्यामः, अतो वयं हता इत्य्न्व्य्ः॥ 19 ॥ 20 ॥ पदच महावनं गमिष्यामि, अतस्त्वं निवर्तस्येत्येवमुवाचेति सम्बन्धः ॥ 14 ॥ आत्मानमिति । अभ्यनुज्ञातं प्रतिनिवृत्त्या इति शेषः ॥ 15 ॥ नातिक्रान्तमिति यदा सभ्रातृभार्यस्य तव स्वद्विधस्यापि प्राकृतवत् क्षुद्रस्येव येन दैवेन वने वासः कृतः तदा । इदं देवकृतम् । इह लोके केनचित्पुरुषेणापि । नातिक्रान्तं न लङ्कितम् । लङ्घितुमशक्यमित्यर्थः ॥ 16 ॥ न मन्य इति । त्वद्विश्लेषदुःखात् ब्रह्मचर्यादीनां फलं नास्तीत्युक्तम् । वस्तुतस्तु त्वं गतिमिति, हे राघव ! वने वसन त्रीन् लोकांस्तु जयन्निव पितृसत्यपालनेन जयन्नेव वशीकुर्वन्नेव त्वं गतिं मुक्तिं प्राप्स्यसे नात्र सन्देहः ॥ 17 ॥ 18 ॥ वयमिति । रात्रौ केचन निद्रासमये अविदित गमनेन, अहं तु बलान्निवर्तनेन, एवं सर्वे वयं वखिताः त्यक्ताः ॥ 19 ॥ इतीति । आत्मसमं भृत्यस्य स्वस्योचितमिति क्रियाविशेषणम् । आत्मसमं प्राणसममिति For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. // 17 // TI.a.kA. sa. bata iti / रोदनस्याशुचिताहेतुत्वात् स्पृष्टोदकम् आचान्तम्, अतएव शुचिम् ॥ 21-23 ॥ गुरवः स्वामिनश्च न नियम्याः अपितु सर्वप्रकारेणा नुवर्तनीया इत्याशयेनाइ-यद्यदिति । विकासा अनादरः तदभावेन, आदरेणेत्यर्थः ॥ 24 ॥ एतदिति । एतच्छब्दार्थमाह यदेषामिति । प्रशासतीति ततस्तु विगते बाष्पे सूतं स्टष्टोदकं शुचिम् । रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम् ॥ 21 ॥ इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोप्ल्क्स्स्ये। यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ 22 ॥ शोकोपहतचेताश्च वृद्धश्च ज्ग्तीप्तिः। कामभारावसन्नश्च तस्मादेतद्ब्रवीमि ते ॥ 23 ॥ यद्यदाज्ञापयत्किञ्चित् स महात्मा महीपतिः । कैकेय्याः प्रियकामार्थं कार्यं तदविकांक्षया ॥ 24 ॥ एतदर्थ हि राज्यानि प्रशासति नरेश्वराः । यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ 25 ॥ यद्यथा स महाराजो नालीकमधिगच्छति । न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ॥ 26 ॥ अदृष्टदुःखं राजानं वृद्धमार्य जितेन्द्रियम् । ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ 27 ॥ नैवाह मनुशोचामि लक्ष्मणो न च मैथिली। अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च ॥ 28 ॥ चतुर्दशसु वर्षेषु निवृत्तेषु पुन्ःपुन्ः। लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान ॥ 29 ॥ अभ्यस्तत्वाददादेशः । सर्वकृत्येषु कामात क्रोधादा प्रवृत्तेष्वित्यर्थः ॥ 25 ॥ यदिति । अलीकमप्रियम् । " अलीकं त्वप्रियेऽनृते " इत्यमरः ॥ 26 ॥ अदृष्टदुःखमिति । मम हेतोः मदर्थ । मम प्रतिनिधित्वेनेत्यर्थः ॥ 27 ॥ स्वविश्लेषजनितदुःखेन राजा न निर्वहेदिति भिया तदाश्वासकानि वाक्या न्याह-वाहमिति । लक्ष्मणो न च मैथिलीत्यत्र शोचतीति विपरिणामः कर्तव्यः । वत्स्यामहेत्यत्र आर्षः स्न्धिः॥28॥ चतुर्दशस्विति । पुनःपुन रामपरं वा । दूरगतं दृष्ट्वा निश्चित्येत्यर्थः ॥ 20 ॥ तत इति । स्पृष्टोदकम् आचान्तम् ॥ 21 ॥ 22 ॥ shoketi| कामभारावसन्नः कामवेगेन पीडितः यस्मात् तस्मात् एतत् वक्ष्यमाणं अवीमीति योजना ॥ 23 ॥ यद्यदिति । अविकाझया avishngkyaa। कार्यम् अनुष्ठेयम् ॥ 24 ॥ 25 ॥ यद्यथेति । यत्कार्य प्रति यथा अलीकमप्रियम् । नाधिगच्छति दुःखेन न ताम्पति ग्लानि न प्रामोति तत्कार्य तथा कुर्विति सम्बन्धः ॥ 26 ॥ 27 ॥ नेति । वत्स्यामहेति सन्धिरार्षः ॥ 28 ॥ चतुर्दशस्विति । पुनः ॥ 171 ॥ For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir क्ष्यिसि "नित्यवीप्सयोः" इति द्विवचनम् । आदरातिशयेन सदा द्रक्ष्यसीत्यर्थः ॥ 29 ॥ एवमित्यादि । राजानं मे मातरम् अन्याः देवीः सहिताः कोस ल्यया सह वर्तमानाः कैकेयीं च पुनःपुनरेवमुक्त्वा अथ कौसल्यामारोग्यं पादाभिवन्दनं च बृहीत्यन्वयः । आर्यस्य शास्त्रोदितज्येष्ठानुवर्तनरूपपरम एवमुक्कातु राजानं मातरं च सुमन्त्र मे । अन्याश्च देवीः सहिताः कैकेयीं च पुनःपुनः ॥ 30 ॥ आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् । सीताया मम चार्यस्य वचनालक्ष्मणस्य च ॥ 31 ॥ ब्रूयाश्च हि महाराज मरतं क्स्सिप्र्मान्य्। आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ 32 ॥ भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च । अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति ॥ 33 ॥ भरतश्चापि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ 34 ॥ यथा च तव कैकेयी सुमित्रा च विशेषतः । तथैव देवी कौसल्या मम माता विशेषतः ॥ 35 ॥ तातस्य प्रियकामेन यौवराज्यमवेक्षता । लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम् ॥ 36 ॥ निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः । तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ॥ 37 ॥ धर्मवेदित्वात् ल्क्स्स्म्न्न्स्यार्य्त्वोक्तिः। कौसल्या प्रत्येव पादाभिवन्दनकथनम् अन्यत्र निषेधात् । आचार्यवदाचार्यदारे वृत्तिः पादसंवाइनवर्जम्" इति निषे धस्य सपत्नीमातृष्वपि तुल्यत्वात् ॥ 30 ॥ 31 ॥ ब्रूया इति । नृपमते राज्ञामभिमते । पदे यौवराज्य इत्यर्थः । अभिषिच्य स्थितमितिशेषः । नाभि भविष्यतीत्यत्रेतिकरणं द्रष्टव्यम् । अस्य बूया इत्यनेन सम्बन्धः ॥ 32 ॥ 33 ॥ भरतैत्यादिश्लोकेनोक्तमथै विवृणोति-यथेति । सुमित्रोक्तिः शत्रुघ्न पक्षपातात् । अवेक्षता अङ्गीकुर्वता त्वयेतिशेषः । नित्यदा सर्वदा । छान्दसो दाप्रत्ययः । इति भरतश्चापि वक्तव्य इति पूर्वेणान्वयः ॥ 34-37 ॥ पुनः पुनरागतानस्मान पुनस्त्वं द्रक्ष्यसीति द्वयोः पुनश्शब्दयोस्सम्बन्धः ॥ 29 ॥ एवमिति । सहिताः मम मात्रेति शेषः । कैकीयीं च आरोग्य ब्रहीति सम्बन्ध स्वमातः पादाभिवन्दनमादिशति-कौसल्यामिति । सीतायाः मम च आर्यस्य विदुषो लक्ष्मणस्य च वचनात्पादाभिवन्दनं बया इत्यन्वयः । यद्वा ब्रहीति पूर्वेण सम्बन्धः ॥ 30 ॥ 31 ॥ स्वविश्लेषजदुःखनिवृत्तये सुमन्त्रे स्वातन्त्र्यमारोप्याह महाराजमित्यादि । महाराजं त्वत्पूर्व नृपमते दशरथानुमते bhrtmbhissicy। अभिषेचयसि चेत् तहीदं दुःखं त्वां नाभिभविष्यतीति सम्बन्धः । यद्वा दशरथं प्रति वक्तव्यमिति सुमन्त्रं प्रत्याह या इति ॥ 32-35 ॥ तातस्येति । तातस्थ प्रियकामेन यौवराज्यमपेक्षता अङ्गीकुर्वता उभयोरिह परयोः सुखमेधितुं शक्यम्, जनानामिति शेषः । यद्वा यौवराज्यमपेक्षता त्वया उभयोलोकयोः तातस्य daza For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. ॥ 172 ॥ TI.a.kA. ईनवास052 यदिति । अहमविक्लवः धृष्टस्सन् यदाक्यं बयां तनोपचारेण किंतु स्नेहात । तद्वाक्यं त्वं तावत् साकल्येन क्षन्तुमर्हसीति सम्बन्धः । (पाठ भेदः । तवस्त्रेहादविवो निर्भयः यद्वचः उपचारेण न ब्रूयाम् । सेवाधर्म विहाय ब्रूयाम् । तद्वाक्यं भक्तिमानितिहेतोः क्षन्तुमर्हसि) ॥ 38 ॥ कथमिति । यदहं नोपचारेण ब्रूयां स्नेहाद्विक्ल्व्ः। भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हति ॥ 38 ॥ कथं हि त्वद्भिहीनोऽहं प्रतियास्यामि तां पुरीम् । तव तावद्रियोगेन पुत्रशोकाकुलामिव ॥ 39 ॥ सराममपि तावन्मे रथं दृष्ट्वा त्दाज्ञ्ः। विना राम रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ 40 ॥ दैन्यं हि नगरी गच्छेदृष्ट्वा शून्यमिमं रथम् । सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ 41 ॥ दूरेपि निवसन्तं त्वां मानसेनाग्रतःस्थितम् । चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥ 42 ॥ दृष्टं तद्धि त्वया राम यादृशं त्व्त्प्र्वास्ने। प्रजानां सङ्कुलं वृत्तं त्व्च्छोक्क्लान्त्चेत्साम्॥43॥ तवतावद्वियोगेनेतिपाठः । तव तातेतिपाठे-तात स्वामिन्नित्यर्थः । वृद्धत्वादत्सेवि सम्बोधनं वा । पुत्रवियोगजः शोकः पुत्रशोकः तेनाकुलामिव स्थिता पुरीमित्य्न्व्य्ः॥ 39 ॥s राममिति । पूर्व सरामं रथं दृष्ट्वा इदानीं रामं विना स्थितं रथं दृष्ट्वा जनः सा पुर्यपि विदीयंत दुःखेन भिद्येत । पुरी। शब्दोऽत्र जनव्यतिरिक्तपश्वादिपरः ॥ 40 ॥ देन्यमिति । आहवे हतवीरं हतं वीरं दृष्ट्वा स्वसैन्पमिव सूतावशेष शून्यं रामरहितं रथं दृष्ट्वा नगरी दैन्यं गच्छेत् ॥ 11 ॥ दूर इति । प्रजाः अयोध्यावासिन्यः । दूरे निवसन्तमपि त्वां मानसेनाग्रतः स्थितं त्वां चिन्तयन्त्यः भावनाप्रकर्षेण पुरतः स्थितमिव पश्यन्त्यः निराहाराः कृताः, आहारेऽप्यादरं न कुर्व्न्तीत्य्र्थ्ः॥ 42 ॥ अवार्थे पूर्वानुभवं प्रमाणयति-दृष्टमिति । त्वत्प्रवासने प्रजानां यादृशं स्न्ग्कुल्। रथस्य सुखमेधितुं संवर्धयितुं शक्यमिति सम्बन्धः ॥ 36-39 ॥ स राममिति । स रामं तावत्प्रथमं दृष्ट्वा तदा स्थितो यो जनः या पुरी च स जनः सा पुरीच पश्चा द्विना राम रथं हटा विदीर्यतापि । अपिः सम्भावनायाम् ॥ 40 ॥ देन्यमिति । हतवीरं हतरविन रथं हष्टा स्वसैन्यमिव स्वसेनेव ॥ 41 ॥ दूर इति । अग्रतः पुर्त्ः। स्थितं वनप्रयाणोन्मुखं त्वाम् अत एव मानसेन दूरे निवसन्तं चिन्तयन्त्यः प्रजाः निराहाराः कृताः। अद्य त्यक्त्वा वनं गतं त्वां चिन्तयन्त्यः मरिष्यन्ति नूनमि त्यर्थः ॥ 42 ॥ मत्प्रवासनमात्रेण कयं तेषां मरणशद्वेत्यत आह-दृष्टमिति । प्रजानां यादृशं सकुलं दुःखप्रलापः वृत्तं जातं तवया दृष्टम् ॥ 43 ॥ / / 172 // For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वृत्तं संक्षोभो जातः तादृशं त्वया दृष्टं हि ॥ 43 ॥ आर्तनाद इति । ततः प्र्वास्कालिक्नादादित्य्र्थ्ः॥44॥ यदि प्रियं बयां तदसत्यं भवति यदि च सत्यं बयां तदप्रियं भवति अतः कौसल्या प्रति किमपि वक्तुं न शक्यमित्यभिप्रायेणाइ-अहमित्यादिना । देवीमहं किं वा वक्ष्यामि न किमपि आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने । सरथं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ 44 ॥ अहं किं चापि वक्ष्यामि देवीं तक सुतो म्या। नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति ॥ 45 ॥ असत्यमपि नैवाहं ब्रूया वचनमीदृशम् । कथमप्रियमेवाहं ब्रूयां सत्यमिदं vcH॥46॥ mama तावन्नियोगस्थास्त्वद्वन्धुजनवाहिनः । कथं रथं त्वया हीनं प्रवक्ष्यन्ति ह्योत्त्माः॥47॥ तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ । वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ 48 ॥ यदि मे याचमानस्य त्यागमेव करिष्यसि । सस्थोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया ॥ 49 ॥ भविष्यन्ति वने यानि तपोविघ्नकराणि ते । रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥ 50 ॥ वक्तुं शक्नोमीत्यर्थः । तदेवोपपादयति तवेत्यादिना । तवासौ सुतो मया मातुलकुलं नीतः तस्मात् सन्तापं मा कृथा इतीदृशमसत्यवचनमप्यई नैव बूयाम् , अस्त्य्व्च्न्प्र्तिस्सेधादितिभाव्ः। सत्यमेव वदेत्यवाह कथमिति । अप्रियामिदं वनप्रापणरूपं सत्यं वचनं कथं ब्याम् । देव्या हानिप्रसङ्गादिति भावः ॥ 15 ॥ 46 ॥ ममत । त्वद्वन्धुजनाः tvdNshyaaH। यद्वा त्वं त्वद्वन्धुभूतसीतालक्ष्मणरूपजनौ च त्वदन्धुजनाः तदादिनः प्रवक्ष्यन्ति वोढारो भवि प्यन्ति । वहेलटि रूपम् ॥ 17 ॥ 18 ॥ यदीति । त्यक्तमात्रः तत्क्षण एव त्य्क्त्ः॥ 19 ॥ भविष्यन्तीति । रथेन साधनेन प्रतिबाधिष्ये अहमेव आतेति । सरयं भवद्विरहितरथयुक्तमित्यर्थः ॥ 44 ॥ किश्च त्वद्वियोगदुःखितां त्वन्मातरं प्रति तव वनवासस्थितिर्वकुमशक्या, अपि तु तस्याः दुःख्निवृत्त्ये। असत्यमप्यहं ब्रूयामित्याह-अहमित्यादिश्लोकद्वयेन । किं चाहूं तव देवीं मातरं प्रति अहमेवमपि वक्ष्यामि, कयं तवासो सुतो मया मातुलकुलं कोसलदेशं नीतः नतु वनम्, अतो मा सन्तापं कृथा इति असत्यमीदृशं वचनमेवाई बयां सत्यमपीदं वचः बननयनवचनं कथमेवाहमप्रियं ब्रूयाम् "सत्यं ब्रूयात्रियं ब्रूयान ब्रूयात् । सत्यमप्रियम्" इति स्मरणादित्याशयः । यद्वा कोसल्यां प्रति किं वक्ष्यामीत्यभिप्रायेणाह अह्मित्यादि। देवी कौसल्याम् । अहं किश्चापि वक्ष्यामि न किश्चिदपि वक्ष्यामि । कुतस्तव सुतो मातुलकुलं नीत इति शमसत्यमपि न ब्रूया~ तर्हि सत्यं बहीति चेत् सत्यमपीदमप्रियं वचः कथं ब्रूयामिति सम्बन्धः ॥ 45 ॥ 46 ॥ ममेति । त्वद्वन्धुजनवाहिनः त्वां त्वद्वन्धुजनं सीतासौमित्रिरूपम् । वहनशीला: मम नियोगस्थाः मदधीनाः, कयं प्रवक्ष्यन्ति वहिष्यन्ति ॥ 47-50 ॥ For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. रथीभूत्वा निवर्तयिष्यामीत्यर्थः । तानि सत्त्वानीति पाठः । सर्वाणीति पाठे-सत्त्वानीति शेषः ॥ 50 ॥ त्वदिति । त्वत्कृते त्वन्निमित्तम् । स्थचर्याकृतंटी .a.kA. ॥ 17 ॥ सुखं मया नावाप्तम् । राज्याभिषिक्तत्वद्रथचर्याकृतसुखं मया भाग्यहीनेन न लब्धम्, तथापि त्वत्कृतेन त्वत्साहाय्यकरणेन वनवासकृतमपि सुखम्स .5 आशंसे इच्छामि । राज्ये रथचर्याकृतसुखाभावेपि वने सारथित्वेन परिचर्याकरणकृतं वापि सुखं मम भवतिति भाव्ः। यदा वत्कृतेन त्वया कृतेना। त्वत्कृतेन मयावाप्तं रथचर्याकृतं सुखम् । आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ 51 ॥ प्रसीदेच्छामि तेऽरण्ये भवितुं प्र्त्य्न्न्त्र्ः। प्रीत्याभिहितमिच्छामि bhava me prtynntrH||52||ime चापि हया वीर यदि ते व्न्वासिन्ः। परिचर्या करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ 53 ॥ तव शुश्रूषणं मूर्धा करिष्यामि वने वसन् । अयोध्या देवलोकं वा सर्वथा प्रजहाम्यहम् ॥54॥n हि शक्या प्रवेष्टं सामयायोध्या त्वया विना । राजधानी महेन्द्रस्य यथा । दुष्कृतकर्मणा ॥ 55 ॥ वनवासे क्षयं प्राप्ते ममैष हि म्नोर्थ्ः। यदनेन रथेनैव त्वां वहेयं पुरी पुन्ः॥56॥cturdsh हि वर्षाणिसहितस्य त्वया व्ने। क्षणभूतानि यास्यन्ति शलसङ्ख्याऽन्यतोऽन्यथा ॥ 57 ॥ अनुग्रहेणेत्यर्थः । रथचर्याकृतं रथप्रेरणकृतं सुखं मया अवाप्तम् । एवं त्वत्कृतेनानुग्रहेण वनवासकृतं सुखमप्यहमाशंस इति । / 51 ॥ प्रसीदेति । प्रत्यनन्तरः स्मीप्व्र्ती। मे प्रत्यनन्तरो भवेति प्रीत्याभिहितमिच्छामि । त्वत्कर्तृकमभिधानमिच्छामीत्यर्थः । क्रियतामिति मां वदेतिवत् ॥ 52 ॥ इम इति । परमां गति svaamishushruussnnaaditibhaavH||53|| तवेति । मूर्धेत्यस्य सोपचारमिति फ्लितार्थ्ः। सर्वथा सर्वप्रकारेण ॥ 54 ॥ नहीति । महेन्द्रस्य राजधानी svrgH॥55॥ वनवास इति । वनवासे क्षयं प्राप्ते बनवासे समाप्ते सतीत्यर्थः । वहेयमितियत् अयं मे मनोरथ इति स्म्ब्न्ध्ः॥56॥ चतुर्दशेति । त्वया सहितस्येति ममेति शेषः । क्षणभूतानि क्षणतुल्यानि, अतोऽन्यथा त्वद्विरह इत्यर्थः । शतसङ्घयानि भवेयुरितिशेषः । शतगुणि त्व्त्कृतेनेति। त्वया कृतानुग्रहेण । रथचर्याकृतं स्यप्रेरणकृतं सुखमवाप्तम् । वनवासकृतं सुखमाशंसे । अस्यायं भावः त्वमस्मिन् कुले अवतरिष्यसीति ज्ञात्वैव मन्त्रि । प्रधानोप्यहं त्वद्रथचर्यासेवाभाग्यं मम भविष्यतीति निन्द्यमपि सूतकुत्यं मया अङ्गीकृतम्, तेन भाग्यवशात्वत्सेवासुख प्राप्तमेव, इतःपरं वनवासकृतं सुखं वनवासेपि त्वत्सेवाकतं सुख आशंसे प्रार्थये इति ॥ 51 ॥ प्रसीदेति । अरण्ये ते प्रत्यनन्तरः प्रत्यासन्नः अनुकूलो भवितुमिच्छामि त्वं मे प्रत्यनन्तरो भवेति त्वदभिहितं त्वदुक्त मिच्छामीति सम्बन्धः ॥ 52-55 ॥ वनवास इति । वनवासे वनवासयोग्यकाले क्षयं प्राप्ते पुरीं वहेयं प्रापयेयमिति यत् एष मे मनोरथ इति योजना ॥ 56 ॥ 57 ॥ // 173 // For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir तानि भविष्यन्तीतिभावः ॥ 57 ॥ भृत्येति । हे भृत्यवत्सल ! भक्तं भृत्यम् । अत एव स्थित्यां मर्यादायां स्थितम् । अस्खलितमर्यादम् अतएव । भर्तृपुत्रगते स्वामिपुत्रेण त्वया गते पथि वनगमने तिष्ठन्तं निश्चितत्वदनुगमनं मां वं हातुं नाईसि ॥ 58-60 ॥ नगरीमित्यादिश्वोकत्रयमेकान्वयम् भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि । भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥ 58 ॥ एवं बहुविधं दीनं याचमानं पुन्ःपुन्ः। रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ 59 ॥ जानामि परमां भक्तिं मयि ते भ्र्तृव्त्स्ल्। शृणु चापि यदर्थ त्वां प्रेषयामि पुरीमितः ॥ 60 ॥ नगरी त्वां गतं दृष्ट्वा जननी मे यवीयसी । कैकेयी प्रत्ययं गच्छेदिति रामो वनं gtH॥6॥ परितुष्टा हिसादेवी वनवासं गते म्यि। राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥ 62 ॥ एष मे प्रथमः कल्पोयदम्बा मेय्वीय्सी। भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ॥ 63 ॥ रामो वनं गत इति कैकेयी प्रत्ययं विश्वास गच्छेत् । धार्मिकं राजानं मिथ्यावादीति नातिशङ्केत । भरतारक्षितं भरतेन आ समन्तात् रक्षितं पुत्र राज्यम् अवाप्नुयादिति च यत्, एषः मे प्रथमः कल्पः कर्तव्येषु प्रयोजनेषु मुख्य्ः। "मुख्यः स्यात् प्रथमः कल्पः" इत्यमरः ॥ 61-63 ॥ भृत्येति । भर्तृपुत्रगते पथि राजपुत्राश्रिते पथि यथा भृत्येन स्थातव्यं तथा त्वद्विषये तिष्ठन्तम् तथा स्थित्यां स्थितमिति मन्त्रिणा राजनि राजकार्ये च तथा स्थातव्यम्, तस्यामेव स्थित्यो सदा स्थितम्, कदाप्यपराधरहितमिति यावत् ॥ 58-60 ॥ नगरीमिति । रामो वनं गत इति कैकेयीप्रत्ययं गच्छेदिति योजना ॥ 61 ॥ 62 ॥ एष इति । अम्बा भरतारक्षितं भरतेनारक्षितम् अनुमन्ताद्रक्षितं पुत्रराज्य तजसुखमवाप्नुयादिति यत् एष मे प्रथमः कल्पः मुख्य प्रयोजनमिति सत्य-दीनमिति क्रियाविशेषणम् । अनुकम्पशब्दोऽकारान्तोप्यस्ति । " मतानुकम्पादतिशुद्धसंविदाने " इत्यत्र तथोक्तेः । एवं च " अत इनिठनी" इत्यनेन भायानुकम्पीति साधुः । शिखादेराकृतिगण त्वेन तास्थत्वाद्वा आपवादा साधुरित्याहुः । भत्यानुकम्पस्स्विति पाठे तु विशेषः ॥ 19 ॥ विपरीते त्वदमनाभावे मथि वनवासं गतेपि । नेति न गत इति तुटिहीना सा कैकेयी धार्मिक राजानं मिथ्यावादीति अतिशत अतस्वया गन्तव्यमिति भावः । यद्वा विपरीते सुमन्त्रस्य तत्र स्थित्यपेक्षया विपरीते अयोध्या प्रति गमने । तुष्टिहीनेति वस्तुस्थितिकथनम् । मपि वनवास गते सति धार्मिक राजानं मिथ्यावादीति नातिशंकेतेति यथास्थानमेव नमोऽन्वयः ॥ 12 ॥ एषः राजविषये शङ्काभावरूपः । प्रथमः कल्पः वद्गमने प्रथम प्रयोजनम् । प्रयोजनान्तरं चाह-पदिशि । मे यबीपसी अम्बा भरतेन आरक्षितं सम्पप्रक्षित पुत्रराज्यं अवाप्यते प्रामोति । भरतागमनस्यापि त्वदमनाधीनत्वादिति भावः ॥ 13 ॥ For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir vA.rA.भू. ममेति । यानर्थान् सन्दिष्टोसि तानर्थान् दशरथादीनुदीय तथातथा या इति सम्बन्धः ॥ 6 ॥ इतीति । हेतुमत् युक्तिमत् । नेदानीमित्यनेन TI.a का, ॥ 17 ॥ इह वस्तव्यमिति गुहप्रार्थनं द्योतितम् । मे सजने सजनप्रदेशे अयं वासो न योग्यः । तद्वतो विधिः आश्रमवासगतः तद्विषय इत्यर्थः । विधिनस0 52 मम प्रियाथै राज्ञश्च सरथस्त्वं पुरी ब्रज । सन्दिष्टश्चासि यानीस्तांस्तान ब्रूयास्तथातथा ॥ 64 ॥ इत्युक्का वचन मूतं सान्त्वयित्वा पुनःपुनः । गुहं वचनमक्कीबो रामो हेतुमदब्रवीत् ॥ 65 ॥ नेदानी गुह योग्योऽयं वासो मे सजने वने । अवश्य ह्याश्रमे वासः कर्त्तव्यस्तद्गतो विधिः॥66॥ सोऽहं गृहीत्वा नियमं तपस्विजनभूषणम् । हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च । जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ॥ 67 ॥ तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् । लक्ष्मणस्यात्मनश्चैव राम्स्तेनाक्रोज्ज्त्ताः॥18॥ पापितृनियमनम् । सोऽहं " सप्त सप्त च वर्षाणि dnnddkaarnnymaashritH| अभिषेकमिमं त्यक्त्वा जटाजिनधरो वसा" इति कैकेय्या नियुक्तोऽहम् ॥ पातपस्विजनभूपणं तपस्विजनातिशयावहम् । नियमम् अधःशयनादिकम् । गृहीत्वा अङ्गीकृत्य । पितुःसीताया लक्ष्मणस्य च भूयो हितकामा अति शयेन परलोकसाधनपुण्यकामःसन् । जटाः कृत्वा गमिष्यामि तदर्थ न्यग्रोधवीरमानय । जटाकरणस्य सीतालक्ष्मणयोः प्रियवाभावेपि हितत्वमस्त्येव । तयारपि तेन धर्मातिशयात् । रामजटाकरणे हि सहधर्मचारिण्याः सीताया अपि धर्मः सिद्धः । लक्ष्मणस्य च तदनुरोधेन जटाकरणादमः । यदा हितकामः न तु प्रियकाम इत्यर्थः ॥ 65-67 ॥ तत्क्षीरमिति । लक्ष्मणस्य चेति । तेनापि भ्रातृववस्थानस्य सङ्कल्पितत्वादितिभावः । अकरोदिति योजना ॥ 63 ॥ ममति । सन्दिष्टः उपदिष्टः ॥ 64 ॥ 65 ॥ नेति । सजने वने मे अयं वासो न योग्यः, किन्तु आश्रमे जनपदरहिते वासो योग्यः । तद्गतो विधिः आश्रमवासोचितजटाधारणादिरिदानी कर्तव्य इत्यन्वयः ॥ 66 ॥ सोहमित्यादिसायश्लोकमेकं वाक्यम् । सीतायाः लक्ष्मणस्य च हितकामोऽहं पितुर्भूयः अति शयेन हितकामस्सन् वन्याहाराधश्शयनादिनियम गृहीत्वा जटाः कृत्वा गमिष्यामि । तदर्थ न्यग्रोधक्षीरमानयेति गुहमनवीदिति पूर्वेण सम्बन्धः । यद्वा सीताया। सत्य-तगतः आश्रमवासायोग्यः । विधिः जटाजूटबन्धादिश्च कर्तव्यः ॥ SEH सीतालक्ष्मणस्य पितुश्च हितकामः । यद्यपि पितुरित्यादी चतुर्या भवितव्यम् । तथायभिहितहितस्य हितत्वेनाभिप्रेणाना भावात षष्ठपुपपत्तिः । अत एस पत्तु सीताया हितकाम इति तन्न जटाधारणेन सीताया हिताप्रसिद्देरिति व्याख्यानान्तरं दूधयता नागोजिमान सीताया अनुमत्येति यदध्याय व्याख्यातं तत्परास्तम । अस्मदुक्त IVArIyA सीताहिताप्रसिद्धभूषणत्वात् । जटाधारण दशरथहितमिति मावा सीताहिताप्रसिद्धरिति वक्तर्लोकोत्तरप्रक्षत्वात् ॥ 17 ॥ ॥ 174 For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir लक्ष्मणे प्रयोज्यकर्तृत्वं बोध्यम् ॥ 68 ॥ ऋषिः खिद्यति-दीर्घबाहुरिति । जटिलत्वं जटावत्त्वम् । तुन्दादित्वादिलच् ॥ 69 ॥ तस्यामप्यवस्थायां । दर्शनीयतमत्वमाह-तावित्यादिश्लोकेन ॥ 70 ॥ तत इति । विखना नाम ब्रह्मनखोत्पन्नः कश्चिन्मुनिः "ये नखाः ते वैखान्साः। ये वालास्ते वालखिल्याः" दीर्घबाहुनरव्याघ्रो जटिलत्वमधारयत् ॥ 69 ॥ तौ तदा चीरवसनौ जटामण्डलधारिणौ । अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ 70 ॥ ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः । व्रतमादिष्टवान रामः सहायं गुह मब्रवीत् ॥ 71 ॥ अप्रमत्तो बले कोशे दुर्गे जनपदे त्था। भवेथा गृह राज्यं हि दुरारक्षतमं mtm॥72॥ ततस्तं समनुज्ञाय गुह्मिक्स्स्वाकुन्न्द्न्ः। जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ 73 ॥ स तु दृष्ट्वा नदीतीरे नाव मिक्ष्वाकुनन्दनः । तितीर्घः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ॥ 74 ॥ इत्युक्तेः । सिंहादिशब्दवर्णविपर्ययः । तेन प्रोक्तं वैखानसम् । प्रोक्तार्थे अण् । मार्ग ध्र्म्मित्य्र्थ्ः। वानप्रस्थधर्ममितियावत् । आस्थितः aashritH॥ तं ब्रह्मचर्यादिनियमम् । आदिष्टवान् अङ्गीकृतवान् । नन्वत्र सर्वो वानप्रस्थधर्मोऽङ्गीकृतः उत यः कश्चित् ? नाद्यः-तस्य पुनर्माईस्थ्यग्रहणायोगात "आरूढपतितो हि सः" इत्युत्तराश्रमप्राप्तस्य पुनः पूर्वाश्रमावरोहो हि निन्दित्ः। न द्वितीयः-गृहस्थस्य वनस्थासाधारणजटाधारणादिकरणे शाखा रण्डवदाश्रमरण्डतापत्तेः । मैवम्, पितृनियोगकृतसाङ्कल्पिकनियमविशेषस्य युधिष्ठिरादिसंन्यासधर्मवदविरुद्धत्वात् । उक्तं हि मनुना-"सम्यकसङ्कल्पजः कामो धर्ममूलमिदं स्मृतम्" इति । सहायं गङ्गावतरणसहायम् । सखायमिति च पाठः ॥ 71 ॥ अप्रमत्त इति । बले चतुरङ्गबले । कोशे अर्थोंघे । "कोशोऽस्त्री कुडमले खर्3अपिधानेऽयोपदिव्ययोः" इत्यमरः । दुरारक्षं दुःखेन आ समन्तात् रक्षितुं शक्यम् (पाठभेदः । दुःखेन आरक्षा रक्षणं य्स्य्। तहुरारक्षम् । अतिशयेन दुरारक्षं दुरारक्षतमम् । भवेथा इत्यार्षमात्मनेपदम् ) ॥ 72 ॥ तत इति । अव्यग्रः अव्यासक्तः " व्यग्रो व्यासक्त आकुलः" लक्ष्मणस्य च अनुमत्येति शेषः । अन्यत्समानम् ॥ 67-70 ॥ तत इति । वैखानसं मार्ग वानप्रस्थधर्ममास्थितः प्राप्तस्सन । व्रतं वानप्रस्थव्रतमादिष्टवान् अङ्गी । कृतवान् । अस्य श्लोकस्य चतुर्थपादस्तूत्तरश्लोकेन सम्बध्यते ॥ 71 ॥ अप्रमत्त इति । दुरारक्षतमं दुःखेन रक्षितुं yogyatamam ॥ 72-74 // For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 175 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin इत्यमरः ॥ 73 ॥ 74 ॥ आरोहेति । स्थितामिमां नावं परिगृह्य सीतां शनैरारोपय । अन्वक्षम् अनुपदं त्वं चारोहेति सम्बन्धः । यद्वा त्वं प्रथममारोह अन्वक्षं मनस्विनीं सीतां परिगृह्य कराग्रयोर्गृहीत्वा आरोप्येत्युप्चारोक्तिः। मनस्विनीमिति निन्दायां मतुप् । भीरुमिति यावत् । पूर्वारोहणेऽसौ बिभीया आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः । सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥ 75 ॥ स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् । आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ॥ 76 ॥ अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः । ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ॥ 77 ॥ राघवोऽपि महातेजा नावमारुह्य तां ततः । ब्रह्मवत् क्षत्त्रवच्चैव जजाप हितमात्मनः ॥ 78 ॥ आचम्य च यथाशास्त्रं नदीं तां सह सीतया । प्राणमत् प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः ॥ 79 ॥ अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् । आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ 80 ॥ ततस्तैश्वोदिता सा नौः कर्णधारसमाहिता । शुभस्प्यवेगाभिहता शीघ्रं सलिलमत्यगात् ॥ 81 ॥ दितिभावः ॥ 75 ॥ लक्ष्मणस्तु निपुणतया प्रथमं सीतामारोप्य पश्चात्स्वयमारूढ इत्याह- स भ्रातुरिति । अप्रतिकूलयन् यथातथावाप्यारोहणशासन मनुतिष्ठन् । आत्मवान् रामाशयज्ञ इत्यर्थः । पूर्व मनस्विनीमित्युक्तम्, इदानीमात्मवानित्युक्तम् । उभाभ्यामारोपणे दोषशङ्काराहित्यं चोक्तम् ॥ 76 ॥ अथेति । ज्ञातीन् बन्धून् अचोदयत् नौः पारं नीयतामित्यचोदयत् ॥ 77 ॥ राघव इति । ब्रह्मवत्क्षत्रवदित्यर्थे वतिप्रत्ययः । ब्राह्मणार्हे क्षत्रियाईम् । आत्मनो हितं जजाप "देवीं नावम् " इत्यादिब्रह्मक्षत्रसाधारणमन्त्रं जजापेत्यर्थः । यद्वा ब्रह्मक्षत्रशब्दयुक्तं मन्त्रं जजापेत्यर्थः । स च मन्त्रः सुत्रामाण ॥ मित्यादिः । तत्र ह्यरिष्टनेमिः पृतनाजिदिति ब्रह्मक्षत्रशब्दौ श्रुतौ ॥ 78 ॥ पूर्वोक्तं नावारोहणं विवृण्वन्नाह - आचम्पेत्यादिना ॥ 79 ॥ 80 ॥ तत इति । आरोहेति । नावं परिगृह्य सीतामादाय अन्वक्षं पश्चात् त्वमप्यारोहेति सम्बन्धः ॥ 75 ॥ स इति । अप्रतिकूलयन् अनुकूलयन् ॥ 76 ॥ 77 ॥ राघव इति । ब्रह्मवत क्षत्रवत् । अर्हार्थे वतिः । ब्राह्मणक्षत्रियाई नावारोहणमन्त्रमात्मनो हितमुद्दिश्य जजापत्यन्वयः । " सुत्रामाणमृचा नावमारोहेदप उत्तरेत् " इति क्षत्रिया धिकारेण स्म्र्न्नात्। " देवीं नावम् इत्यादिब्रह्मक्षत्रसाधारणं मन्त्रं जजापेत्यर्थः ॥ 78-80 ॥ तत इति । कर्णधारसमाहिता नाविकेन सज्जीकृता । sphyam For Private And Personal Use Only TI.a.kAM. sa0 [52 1180411
Page #357
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्णधारसमाहिता समाहित कर्णधारा । शुभस्फ्यवेगाभिहता शुभानां रुफ्पानामरित्राणां वेगेनाभिहता प्रणुन्ना ॥ 81 ॥ 82 ॥ पुत्र इति । निदेशं चतुर्दश । वर्षावधिक वनवासविषयनियोगम् । पारयित्वा निर्विघ्नं परिसमाप्य । उष्य उषित्वा । प्रत्यागमिष्यति, यदेति शेषः ॥ 83 ॥ 84 ॥ तत इति । ततः मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता । वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ 82 ॥ पुत्रो दशरथ स्यायं महाराजस्य धीमतः । निदेशं पारयित्वेमं गङ्ग त्वदभिरक्षितः ॥ 83 ॥ चतुर्दश हि वर्षाणि समग्राण्युष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ 84 ॥ ततस्त्वां देवि सुभगे क्षेमेण पुनरागता । यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी ॥ 85 ॥ त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे । भार्या चोदधिराजस्य लोके ऽस्मिन् संप्रदृश्यसे ॥ 86 ॥ सा त्वां देवि नमस्यामि प्रशंसामि च शोभने । प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ 87 ॥ गवां शतशुहस्रं च वस्त्राण्यन्नं च पेशलम् । ब्राह्मणेभ्यः प्रदास्यामि तव प्रियंचिकीर्षया ॥ 88 ॥ सुरा घटसहस्रेण मांसभूतौदनेन च । यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता ॥ 89 ॥ यानि त्वत्तीरवासीनि दैवतानि वसन्ति च । तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ 90 ॥ तदा । सुभगे सुर्कीर्ते । "भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु" इत्यमरः । क्षेमेण कुशलेन सह । यक्ष्ये पूजयिष्यामि । सर्वकामसमृद्धिनीति श्रीह्यादि त्वादिनिः ॥ 85 ॥ त्वमिति । ब्रह्मलोकं समीक्षसे ब्रह्मकमण्डल्वां द्रवीभूतधर्मरूपतया स्थित्वा ब्रह्मप्रक्षालित विष्णुपादोद्भवत्वादिति भावः । अत एव विष्णुपादोद्भवामिति पूर्वमुक्तम् ॥ 86 ॥ सेति । प्रशंसामि स्तौमि । शिवेन क्षेमेण । पेशलं रम्यम् । तव प्रियचिकीर्षया ब्राह्मणमुखेन हि देवतानां ग्रहण । मितिभावः ॥ 87 ॥ 88 ॥ सुराघटसहस्रेणेति । मांसभूतौदनेन मांसरूपान्नेनेतियावत् ॥ 89 ॥ यानीति । तीर्थानि मणिकर्णिकादीनि । आयतनानि काश्या अरित्रम् तेन वेगादभिहता प्रणुन्ना ॥ 81-89 ॥ यानीति । यानि तीर्थानि प्रयागादीनि आयतनानि काश्यादीनि ॥ 90-93 ॥ sa0 [page श्रीनू पधान् गच्छतीति त्रिपथगा "वाट पार् मार्ग " इति त्रिकाण्डशेषामरः । यद्वा त्रयाणां पथ समाहारविपथं भूर्भुवस्तुवराख्यं तेन गच्छतीति तथा तस्याः सम्बुद्धिः । ब्रह्मलोकं सत्यलोकम् (त्वं हि त्रिपथ देवि इति पाठ: ॥ 86 ॥ For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. ॥ 176 ॥ TI.a.ko. स. 52 दीनि । / 90-93 ॥ भवेति सावधान इति shessH। अदृष्टे अदृस्स्त्त्पूर्वे। नः आवयोः "अस्मदो द्वयोश्च" इतिबहुवचनम् । तावच्छब्दः साकल्यार्थकः अन्योन्यस्य साकल्येन रक्षा क्र्त्व्य्तिस्म्ब्न्ध्ः॥ 94-96 ॥ यत्नस्यावश्यकर्त्तव्यत्वे युक्तिमाः-न्हीति। अतिकान्ता अतिक्रान्त्काला। काचन क्रियान पुनरेव महाबाहुर्मया भ्रात्रा ca snggtH। अयोध्या वनवासात्तु प्रविशत्वनघोऽनघे ॥ 9 ॥ तथा सम्भाषमाणा सा सीता ग्न्ग्गाम्निन्दिता। दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ 92 ॥ तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या ca prNtpH॥ 93 // अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्द्धनम् |भ्व् संरक्ष णार्थाय सजने विजनेऽपि वा ॥ 94 ॥ अवश्यं रक्षणं कार्यमदृष्टे विजने व्ने। अग्रतो गच्छ सौमित्रे सीता त्वामनु गच्छतु ॥ 95 ॥ पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् । अन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ ॥ 96 ॥ न हि तावदतिक्रान्ता सुकरा काचन क्रिया। अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥ 97 ॥ प्रनष्ट जनसम्बाधं क्षेत्रारामविवर्जितम् । विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ॥ 98 ॥ श्रुत्वा रामस्य वचनं प्रतस्थे ल्क्स्स्म्न्नोऽग्र्त्ः। अनन्तरं च सीताया राघवो रघुनन्दनः ॥ 99 ॥ गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य । अध्वप्रकर्षाद्रिनिवृत्तदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी ॥ 10 ॥ सुकरा हि पुनः सन्धातुं न शक्या हीत्य्र्थ्ः। तस्मात्काले सावधानतयास्माभिःस्थातव्यमिति भाव्ः। सम्बाधः सम्मर्दः । क्षेत्रं शाल्यादिवृद्धिस्थलम् । विषमं निनोन्नतप्रदेशयुक्तम् । प्रपतन्त्यस्मिन्निति प्रपातः गतः । हि यस्मादद्य प्रवेक्ष्यति तस्माहुःखं वेत्स्यतीति सम्बन्धः । इति सुमित्रानन्दवर्द्धन मनवी दित्यन्वयः ॥ 97-99 ॥ गतमिति । गङ्गापरपारं गङ्गायाः अपरं पारम् । प्रततं नीरीक्ष्य अविच्छिन्नं निरीक्स्स्येत्य्र्थ्ः। तपस्वी सन्तापयुक्तः । "तप सन्तापे" इतिधातुः । प्रतपन्नितिपाठे-तापवानित्यर्थः । तपस्वी shocniiyH। अध्वप्रकर्षात् मार्गविप्रकर्षात् । विनिवृत्तदृष्टिः विनिवृत्त्दृस्स्त्तिव्यापार्ः॥10॥ अथेति । संरक्षणार्थाय, सीताया इति शेषः ॥ 94-96 ॥ नहि तावदिति । असुकरेति पदच्छेदः । असुकरा दुष्करा । काचन क्रिया ताबत पूर्व नातिक्रान्ता इतः प्रभृति दुष्करः, क्रियारम्भ इति यावत् । अद्येत्यादिसार्धश्लोकमेकं वाक्यम् ॥ 97 ॥ प्रनष्टेति । विषमं निम्रोन्नतम् । प्रपातं गादि । यस्मादद्यैव हि वनं प्रवेक्ष्यति ॥ 176 ॥ For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir sa iti / वत्सान् वत्सदेशान् । मत्स्यानिति पाठो लेख्क्प्र्माद्कृत्ः। इत्थं हि देशव्यवस्था दृश्यते-गङ्गायमुनयोर्मध्ये pryaagprdeshovtsdeshH| त्त्ः। पश्चिमभागे पान्य्चाल्ः। यमुनादक्षिणतीरे शूरसेनदेशः । तस्मात्पश्चिमतो मत्स्यदेश इति । सलोकपालप्रतिमप्रभाववानितिपाठः । अन्यथा वृत्तभङ्गः स लोकपालप्रतिमप्रभावांस्तीर्खा महात्मा वरदो महानदीम् । ततः समृद्धाञ्छुभसस्यमालिनः क्रमेण वत्सान् मुदितानुपागमत् ॥ 10 ॥ तो तत्र हत्वा चतुरो महामृगान् वराहमृश्यं एषतं महारुरुम् । आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले yyturvnsptim॥102||ityaarsse0 zrIrAmAyaNe zrImadayodhyAkANDe dvipaJcAzaH srgH||52|| sa तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम् । रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ॥ 1 ॥ अद्येयं प्रथमा रात्रिर्याता ज्ञ्प्दाव्हिः। या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ 2 ॥ स्यात् ॥ 101 ॥ ताविति । चातुर्विध्यमेवाह-वराहमित्यादि । ऋश्यादयो ह्रिन्न्भेदाः|RshyN पृषतं महारुरुंच आदाय, स्वीकृत्येत्य्र्थ्ः। मध्यामिति ऋश्यादि सर्वविशेषणम् । काले सायंकाले । त्वरितत्वोक्तिः सायंकालत्वात् बुभक्षितत्वाच्च । द्विवचनेन सीता कुत्रचिद्वनस्पतिमूले निक्षिप्य मृगग्रह णार्थ गत्वा पुनरागताविति गम्यते ॥ 102 ॥ इति श्रीगोविन्दराज. श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विपञ्चाशः srgH॥52॥ sa तमित्यादि । अत्र मृगमांसादनमस्तमयात् प्रागर्थसिद्धम् । अन्वास्य उपास्य ॥ 1 ॥ अद्येति । याता प्राप्ता । अद्येत्यस्य नोत्कण्ठितुमईसीत्यनेना तस्मात्कारणाद्वनवासस्य दुःखं वेत्स्यतीति सम्बन्धः ॥ 98-100 ॥ स इति । वत्सान् वत्सदेशान् ॥ 101 ॥ तत्रेति । ऋश्यादयो हरिणभेदाः । काले साय्न्ग्काले॥102॥ इति श्रीमहेश्वरतीयविरचिताया श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्याया द्विपक्षाशः सर्गः ॥ 52 ॥ ॥ 1 ॥ अद्येति । / जनपदावहिः अस्मज्जन पदावहिंदेशे । अद्येयं रात्रिर्याता आयाता प्राप्ता, केवलं वनवासरात्रिषु प्रथमा । या चेयं सुमन्त्रेण च रहिता, तामिमा प्राप्य । उत्कण्ठितुं शोकस्मरणं कर्तुं नाहसि ॥ 2 ॥ 2 सा-याता आयाता । उपसर्माणां धातुलीनार्थबोधकत्वस्य " गते अवगम्यते चरणाभिधानात् विचरणाभिधानात् " इत्यादौ दर्शनात् । ता रात्रिम् । " कालावनोत्पन्तसंयोगे " इति द्वितीया । उत्क 7ण्डितुं गृहदारादिस्मरणेन चित्त न्याकुलीफ नाईसि ॥ 2 ॥ For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू ॥ 177 ॥ जान्व्य्ः। उत्कण्ठा दुःखस्मरणं तां प्रतीतिशेषः ॥ 2 ॥ जागर्तव्यमिति । योगक्षेमं पालनमितियावत् । आवयोर्वर्तते, अस्मदधीनमित्यर्थः ॥3॥रात्रीइ TI.a. का. मिति । कथञ्चिदेवेमामिति । प्राथमिकत्वादिति भावः । इमां शय्यासम्पादनात् पूर्वमेव प्राप्तां स्वयमार्जितैः, तृणपणेरितिशेषः । उपावर्तामहे शयिष्या sa0 53 जागर्त्तव्यमतन्द्रिभ्यामद्यप्रभृति रात्रिषु । योगक्षेमं हि सीताया वर्तते लक्ष्मणावयोः ॥3॥रात्रिण् कथञ्चिदेवेमा सौमित्रे वर्तयामहे । उपावर्तामहे भूमावास्तीर्य स्व्य्मार्जितैः॥ 4 ॥ स तु संविश्य मेदिन्यां mhaarhshynocitH| इमाः सौमित्रये रामो व्याजहार कथाः शुभाः ॥ 5 ॥ ध्रुवमद्य महाराजो दुःखं स्वपिति ल्क्स्स्म्न्न्। कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥ 6 ॥ सा हि देवी महाराज कैकेयी राज्यकारणात् । अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम् ॥ 7 ॥ अनाथश्च हि वृद्धश्च मया चैव विनाकृत्ः। किं करिष्यति कामात्मा कैकेयीवशमागतः ॥ 8 ॥ इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् । काम एवार्थधर्माभ्यां गरीयानिति मे म्तिः॥9॥ को ह्यविद्वानपि पुमान प्रमदायाः कृते त्यजेत् । छन्दानुवतिनं पुत्रं ततो मामिव लक्ष्मण ॥ 10 ॥ सुखी बत सभार्यश्च भरतः केकयीसुतः । मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ 11 ॥ महे । वर्तमानसामीप्ये वर्तमानवद्भावः ॥ 4 ॥ स इति । संविश्य शयनं सङ्कल्प्योषित्वा । शयनस्य सर्गान्ते वक्ष्यमाणत्वात् । कथाः वार्ताः॥5॥ध्रुव् मिति । कृतकामा फलितेच्छा ॥ 6 ॥ सा हीति । राज्यकारणात राज्यस्थैर्यकारणात् । ननु "नतेऽम्बा मध्यमा तात गर्हितव्या कथञ्चन । तामेवेक्ष्वाकु । नाथस्य भरतस्य कथां कुरु ॥ " इतिवदतो रामस्य सर्वपुरुषार्थनिस्पृहस्य कथमेवंविधाः कैकेयीनिन्दाप्रधानाः स्वालाभगर्भा उक्तयो युज्यन्ते ? उच्यते-'अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण' इति वक्ष्यति । अतस्तन्मतमनुवर्तितुमेवमुक्तमिति ज्ञेयम् ॥ 7 ॥ 8 ॥ इदमिति । व्यसनं मदीयं मतिविभ्रमम् । अर्थधर्मों विहाय कामैकसेवित्वम् । (पाठभेदः । व्यसनं मदीयम् । अनेन धर्मस्याप्राधान्यमुकम् । मतिविभ्रमम् अतिनिस्पृहत्वम् । अने) नार्थाप्राधान्य्मुक्त्म्)॥9॥ कामस्य गरीयस्त्वमुपपादयति-क इति । छन्दानुवर्तिनं स्वेच्छानुवर्तिनम् ॥ 10 ॥ 11 ॥ Hal // 177 // जागर्तव्यमिति । सीताया योगक्षेमो आवयोर्वतेते, सीताया योगक्षेमावस्मदायत्तावित्यर्थः ॥ 3 ॥ रात्रिमिति । कथञ्चिदेवेमामिति उटजादिनिर्माणाभावात् स्वय मार्जितैः तृणपर्णादिभिरिति shessH॥ ॥ इमाः कथाः गिरः ॥ 5 ॥ 6 ॥ सा हीति । कैकेयी भरतं दृष्ट्वा राज्यकारणान्महाराजपदाभिषेककारणान्महाराज प्राणान्न For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir sa हीति । मुखमेकम् अद्वितीयम्, प्रधानभूत इत्य्र्थ्ः॥12॥ प्रसङ्गात् केवलं कामं निन्दति-अर्थधर्माविति । दशरथो यथा, vysniitishessH||13|| मन्य इति । सम्प्राप्तेत्यत्रेतिकरणं बोध्यम् ॥14॥अपीति । कैकेयी न सम्प्रबाधेत इत्यत्र काकुः। मत्कृते मत्सम्बन्धादित्यर्थः 15 ॥ मा स्मेति । इत एव स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति । ताते च वयसातीते मयि चारण्यमास्थिते ॥ 12 ॥ अर्थधर्मो परि त्यज्य यः काममनुवर्तते । एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ 13 ॥ मन्ये दशरथान्ताय मम प्रवाजनाय च । कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥ 14 ॥ अपीदानीं न कैकेयी सौभाग्यमदमोहिता । कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते ॥ 15 ॥ मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत् । अयोध्यामित एव त्वं काल्ये प्रविश ल्क्स्स्म्न्न्॥16॥ अहमेको गमिष्यामि सीतया सह दण्डकान् । अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ॥ 17 ॥ क्षुद्रकर्मा हि कैकेयी द्वेष्यमन्याय्यमाचरेत् । परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥ 18 ॥ नूनं जात्यन्तरे कस्मिन स्त्रियः पुत्रैर्वियोजिताः । जनन्या मम सौमित्रे तस्मादेतदुपस्थितम् ॥ 19 ॥ मया हि चिरपुष्टेन दुःखसंवार्द्धतेन च । विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् ॥ 20 ॥ मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम् । सौमित्र योऽहमम्बाया दनि शोकमनन्तकम् ॥ 21 ॥ मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका । यस्यास्तच्छ्यते वाक्यं शुक पादमरेर्दश ॥ 22 ॥ समीपप्रदेशादेव ॥ 16 ॥ नाथः रक्षकः ॥ 17॥क्स्सुद्र्क्र्मेति । "डाबुभाभ्याम्-" इतिडाप् । द्वेष्यं द्वेषाईम् । स्वकृतद्वेषोचितमित्यर्थः । अन्याय्यम् अवमानमित्यर्थः । द्वेषादिति च पाठः । परिदद्याः, परिदानं नाम रक्ष्यतया प्रदानम् ॥ 18 ॥ कस्मिंश्चित् जात्यन्तरे कस्मिंश्चित् जन्मनि । एतत् । पुत्रवियोजनम् । / 19 ॥ मयेति । फलकाले पुत्रोत्पत्तिफलस्य मातृशुश्रूषण त्य काले ॥ 20 ॥ 21 ॥ अम्बया वर्द्धिततिर्यजन्तुकृतप्रीतिमात्रमपि न च्यावयेदपि न च्यावयेत् किमिति सम्बन्धः ॥ 7-11 ॥ स हीति । राज्यस्य मुखमेकं सर्वस्मिन् राज्ये एक एव राजा भविष्यतीत्यर्थः ॥ 12-17 ॥ क्षुद्रकर्मा हीति । देष्यं द्वेषाम् । स्वकृतद्वेषोचितमित्यर्थः । द्वेषादिति वा पात्थ्ः। भरते मम मातरं परिदद्याः, स्म्र्प्येत्य्र्थ्ः॥18-21॥ सर्वथा मम जननं मदम्बाया अप्रयोजनमित्याह For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir .rA.ma. 17 // मया कृतमित्याह-मन्य इति । हे लक्ष्मण ! सा पूर्वमावाभ्यामनुभूता शारिका । मत्तः अस्पदपेक्षया प्रीतिविशिष्टेति मन्ये प्रीत्याधिकेति मन्ये । मदपेटी .a.kA. श्या अधिक प्रीति कौसल्याया ज्ञ्य्तीत्य्र्थ्ः। यद्वा मदपेक्षया कौसल्यायामधिकप्रीतियुक्तेत्यर्थः । उभयत्र हेतुमाह-यस्या इति । यस्याः shaarikaayaaH॥ sa053 हे शुक! अरेः आरभूतस्य बिडालस्य पादं दश खण्डय इति। तत् अनुभूतसहशं प्रीतिसञ्जननं वाक्यं श्रूयते, ambyetishessH|लोके हि काचित्पोषिता शारिका समीपवर्तिनं शुकं प्रति बिडालं दशदशेति कूजन्ती दृश्यते । यद्वा अरेः कौसल्याशवोः पादं दशेति वाक्यं श्रूयते । पोषितत्वाविशेषेपि शारिकापरिनिवर्तनवाचमप्यनुक्तवतो मम जन्म घिगित्यर्थः । अत्र प्रकरणवलेन भगवद्भजनादप्याचार्य्यसमाश्रयणस्य सुकरोपायत्त्वं दर्शितं भवति । शोचन्त्या अल्पभाग्याया न किञ्चिदुपकुर्वता । पुत्रेण किमपुत्राया मया कार्य्यमरिन्दम ॥ 23 ॥ "न हम्मयानि तीर्थानि न देवा मृच्छिलाम्याः। ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ " इत्युक्तेः। तथाहि-शारिकेत्यनेन ज्ञानकर्मरूपपक्षद्वयवाना चार्यो लक्ष्यते । स्त्रीलिङ्गेन "स्त्रीप्रायमितरत्सर्वम्" इत्युक्तं भ्ग्व्त्पार्त्न्त्र्य्मुच्य्ते। आचार्यों भगवदपेक्षया मोक्षानन्दजननेऽधिक सुकरोपाय इत्य्र्थ्ः। "पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥ " इतिवचनात् । कोयमाचार्य इत्यत आइ-यस्या इति यस्या इति पञ्चमी । यस्मात् तत् गुरुपरम्परया प्राप्तं वाक्यं रहस्यमन्त्ररूपं श्रूयते । कीदृशं वाक्यमित्यवाह शुकेति । हे शुक शुकसमानवर्ण भगवन् ! अरेः विरोधिभूतस्य संसारस्य पादम् आधारम्, स्ण्सार्बीज्भूताह्कार्म्म्कारावित्य्र्थ्ः। "अनात्मन्यात्मवृद्धिआ अस्व स्वमिति या म्तिः। अविद्या । तरुसम्भूतिबीजमेतद्विधा स्थितम् ॥ " इत्युक्तेः । दश निवर्तयेत्यर्थः । एवंरूपं वाक्यं यत्सकाशात् श्रूयते स मत्तः श्रेष्ठ इति स्म्ब्न्ध्ः। प्रकरणेना प्ययमर्थोऽभिव्यज्यते । तथाहि-अयोध्यापुरपर्यायाद्वैकुण्ठान्नित्य विरजां ती संसारकाननं प्रविश्य "दा सुपर्णा सयुजा सखाया समानं वृक्षं परि पस्वजाते । तयोरन्यः पिप्पलं स्वादत्त्यनननन्यो अभिचाकशीति" इति वेदान्तोक्तप्रक्रियया शरीराख्यमेकं वृक्षं जीवेन सहास्थाय "ऋतं पिबन्ती सुकू तस्य लोके गुहां प्रविष्टो परमे पराये " इत्युक्तरीत्या कर्मफलं भोजयन् स्वानुभवालाभक्विष्टमूरिजनोत्कण्ठया वर्तमानः संसारिषु स्वागमनप्रयोजना लाभेन चरमोपायनिष्टामेव परमोपायं निश्चिकायेत्युच्यते ॥ 22 ॥ शोचन्त्या इति । अल्पभाग्यायाः अतएव अपुत्रायाः पुत्रकृतप्रयोजनरहितायाः115 मन्य इति । हे लक्ष्मण ! यस्याः maatRvrddhitshaarikaayaaH| हे शुक ! अरेः अस्मच्छत्रुभूतस्य बिडालस्य पादं दश दशनं कुरु। इत्येवंरूपं तत्तादृशं प्रियजनक 178 ॥ पावाक्यं श्रूयते । अम्बयेति शेषः । सा शारिका मत्तः प्रीतिविशिष्टा प्रीतिप्रदानेन प्रीतिजनेन मत्तोऽधिकतरा । अम्बाया इति शेषः । अम्बया वद्धिततिर्यग्जाति शारिकाकृतप्रीतिदानमात्रमपि मातुर्न कृतमिति भावः ॥ 22 ॥ शोचन्या इति । अपुत्रायाः पुत्रकृतप्रयोजनरहितायाः ॥ 23 ॥ 24 ॥ For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandir ataeva शोचन्त्याः अम्बायाः किश्चिदपि नोपकुर्वता मया पुत्रेण किं कार्य किं प्रयोजनम् ॥ 23 / / न केवलं प्रयोजनालाभः प्रत्युत दुःखितेवेत्याहाल्पभाग्येत्यादिश्लोकेन ॥ 24 ॥ ताई मातृदुःखनिवारणाय राज्यमाकम्यतामित्यवाह-एक इत्यादिश्लोकद्वयेन । तरेयं तरितुं शक्नुयाम् । आक 5 अल्पभाग्या हि मे माता कौसल्या रहिता मया । शेते परमदुःखार्ता पतिता शोकसागरे ॥ 24 ॥ एको ह्यह मयोध्यां च पृथिवीं चापि लक्ष्मण । तरेयमिषुभिः क्रुद्धोननु वीर्यमकारणम् ॥ 25 ॥ अधर्मभयभीतश्च परलोकस्य चानघ । तेन लक्ष्मण नाद्याह्मात्मान्माभिस्सेच्ये॥26॥ एतदन्यच्च करुणं विलप्य विजने वने । अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् ॥ 27 ॥ विलप्योपरतं रामं गतार्चिषमिवानलम् । समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः ॥28॥ध्रुव्म्द्य् पुरी राजन्नयोध्याऽऽयुधिनां वर । निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥ 29 ॥ मितुं शक्नुयामित्यर्थः । तार्ह किमर्थं तथा न कृतमित्यत आह ननु वीर्यमकारणमिति । धर्महानिकरे कृत्ये वीर्य साधकत्वेन नावलम्बनीयं खल्वि त्यर्थः ॥ 25 ॥ वीर्यस्यानयलम्बने हेतुमाह-अधर्मेति । अधर्मभयभीतः अधर्मादुत्पन्नं भयं लोकापवादः तस्माद्रीतः परलोकस्य नाशात भीत इति । शेषः । अहमिति च शेषः । तेनाधर्मपरलोकभीतत्वेन हेतुना ॥ 26 / / एतदिति । एतत्पूर्वोक्तमर्थजातम् । अन्यदित्यनेन तादात्विकविलापस्य । वाचामगोचरत्वमुक्तम् । विजने वन इति शोकहेतुत्वोक्तिः । उपाविशत् आतिष्ठदित्यर्थः ॥ 27 ॥ विलप्येति । विलप्योपरतमित्यनेन मध्ये समाश्वासानहत्वोक्तिः ॥ 28 ॥ध्रुव्मिति । आयुधिनाम् आयुधवतां वर, शूरेत्यर्थः । निष्प्रभा भवेदिति शेषः ॥ 29 ॥ एक इति । तरेयं तरितुं शक्नुयाम् । जयेयमित्यर्थः ॥ 25 ॥ अधर्मेति । अधर्मभयात् पितृवाक्याकरणरूपाधर्मभयात् । परलोकस्य चेति नाशाद्रीत इति शेषः ॥ 26 ॥ पतदिति । अश्रुपूर्णमुख इत्यस्यायं भावः-श्रीरामस्य परमकरुणाशालित्वेन स्वानुरक्तजनदुम्बासहिष्णुत्वादश्रुपूर्णमुखत्वम् नतु वस्तुतः । "व्यसनेषु । मनुष्याणां भृशं भवति दुःखितः" इत्युक्तेरिति ॥ 27 ॥ 28 ॥ ध्रुवमिति । आयुधिनामिति पदच्छेदः ॥ 29 ॥ sa0-मया पितुराज्ञाया अकरणे सर्वेप्येवमेव कुर्युः ततश्च तेषामधर्मो भवेत् अतः अधर्ममपभीतश्च लोकस्याधर्मप्राप्तिमयाद्रीतोहम् । परकीयजनस्य सकाशाद्रीत इति बुद्धचा विवेकेनान्वयः । रामः पितुराशा नाकादिति लोकापवादमीतवेत्यर्थः ॥ 29 ॥ विलय लोकविडम्बना विलापं कृत्वा । तदानीमपि निशाचरसधारादितम्बों युक्तः ॥ 27 ॥ IN For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. / / 179 ॥ नेतदिति । परितप्यस इति यदिदमस्ति पतत् परिदेवनम् नौपयिकं न युक्तम् । "युक्तमोपपिकम्" इत्यमरः । "उपायाधस्वत च" इतिठक् । आकाटी .म.का. रस्य ह्रस्वश्च । अयुक्तत्वमेवाह-विषादयसीति । पुरुषर्षभेत्यनेन पुरुषधौरेयस्य तव नैतद्युक्तम् । अनेन विलापोन युक्त इत्य्र्थ्ः॥30॥ 'अयोध्यामित एव स. 53 नैतदौपयिकं राम यदिदं परितप्यसे । विषादयसि सीतां च मां चैव पुरुषर्षभ ॥ 30 ॥ न च सीता त्वया हीना। न चाहमपि राघव । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥ 31 ॥ न हि तातं न शत्रुघ्नं न सुमित्रां प्र्ण्त्प्। द्रष्टुमिच्छेयमद्याहूं स्वर्ग वापि त्वया विना ॥ 32 ॥ ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृतां शय्यो भेजाते धर्मवत्सलौ ॥ 33 ॥ त्वं काल्ये प्रविश लक्ष्मण' इति यदुक्तं तत्रोत्तरमाह-न च सीतेति । त्वया हीना सीता च न जीव्तीत्य्र्थ्ः। त्वविहीनोऽहमपि न्च्। च एव्कारार्थ्ः। अहमपि न्जीवाम्य्वेत्य्र्थ्ः। दृष्टान्तार्थ सीताग्रहणम् । यद्वा 'सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत्' इति सीतापुरुषकारेण शरणागतिकरणात् स्वस्य शरणागति फलाभावे पुरुषकारभूता सीतापि नेति भाव्ः। अपि जीवावः यदि जीवावः तदा जलादुद्धृतो मत्स्याविव मुहूर्त स्वल्पकालं जीवावा, यथा ज्लोवृतो। मत्स्यौ यावश्2अलसंसर्ग जीवित्वा तद्विलये विनश्यतः तथा आवामपि त्वदचनहृदयज्ञानपर्यन्तमिति भाव्ः। तथा वक्ष्यति सुन्दरकाण्डे-" न चास्य । माता न पिता न चान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा । तावद्ध्यहं दूत जिजीविषेयं यावत्प्रवृत्चि शृणुयां प्रियस्य ॥ " इति ॥ 33 ॥ अथ नोत्कण्ठितु मईसीत्युक्तस्योत्तरमाह-नदि तातमित्यादिश्वोकेन ॥ 32 ॥ तत इति । ततः लक्ष्मणवचनानन्तरम् । तत्र पूर्वाश्रितवृक्षमूले भक्तिस्थाने । सुखासीनौ । नेतदिति । हे राम ! मां च सीतां च विषादयसीति यत् इदं च, हे पुरुषर्षभ ! त्वं परितप्यस इति यत् एतच्च तव नौपयिकं न युक्तमिति सम्बन्धः । पुरुषर्षभस्य नतापो युक्त्ः। रामस्य विषादपितृत्वं च न युक्तमिति भावः ॥ 30 ॥ सीतावदहमायवर्जनीय इति वक्तुमात्मनः सीतासाधर्म्यमाह-न चेति । अत्र नकारद्वयं तृतीयनकारस्याप्युपलक्षणम् । हे राधव ! त्वया हीना सीता च त्वया हीनोऽहं च । एतावुभावावामपि जलादुदृतो मत्स्याविव मुहूर्तमपि न जीवाव इति मम्बन्धः । अनेन श्रीरामवियोगभिया लक्ष्मणेन स्वदैन्यं प्रदर्शितम् ॥ 31 ॥ नन्वेवमाग्रहो न कार्यः, पित्रादिसंरक्षणार्थमवश्यं गन्तव्यमिति वदन्तं प्रत्याह- ॥ 17 ॥ नहीति । हे परंतप ! त्वया विना तातं शत्रुघ्नं सुमित्रां च अद्य प्राप्त स्वर्ग वा द्रष्टुमपि नेच्छेयम् मनसापति शेषः । किमुत गत्वा संरक्षितुमिति भावः ॥ 32 ॥ तत इति । ततो लक्ष्मणवचनानन्तरम् । तत्र तस्मिन्नेव न्यग्रोधमूले सुखासीनी सीतारामौ न्यग्रोधे न्यग्रोधमूले सुकृता लक्ष्मणेन सम्यग्रचितां शय्यां निरीक्ष्य For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org sukhopvissttau| सुखासीना च सुखासीनश्च सुखासीनौ । सर्वत्र "पुमान् स्त्रिया" इत्येकशेषः । सीतारामौ न्यग्रोधे न्यग्रोधमूले । सुकृता लक्ष्मणेन सुटु कृता शय्यां निरीक्ष्य तां भेजाते इतिस्म्ब्न्ध्ः॥33॥ स लक्ष्मणस्येति । उत्तमं च तत् पुष्कलं च उत्तमपुष्कलम् । अतीव भ्रातृस्नेहपुरस्कृतत्वादुत्तमं वक्तव्यस्य स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात् । समाः समस्ता विदधे परंतपः प्रपद्य धर्म सुचिराय राघवः ॥ 34 ॥ ततस्तु तस्मिन् विजने वने तदा महाबलौ राघववंशवर्द्धनौ । न तौ भयं सम्भ्रममभ्युपेयतुर्यथैव सिंहौ गिरिसानुगोच्रौ॥ 35 ॥ इत्या श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥ 53 ॥ ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम् । विमलेऽभ्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे ॥ 1 ॥ यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्त्तते । जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ 2 ॥ ते भूमिभागान् विविधान देशांश्चापि मनारमान् । अदृष्टपूवान् पश्यन्तस्तत्रतत्र यशस्विनः ॥ 3 ॥ सर्वस्योक्तः पुष्कलं पूर्णार्थ लक्ष्मणस्य वचः आदरानिशम्य चिराय धर्म वानप्रस्थधर्मम् अधःशयनादिकं प्रतिपद्य । समस्ताः समाः वनवासम् । अत्यन्त संयोगे द्वीतीया । विदधे लक्ष्मणेन सह विधातुमैच्छ्दित्य्र्थ्ः। अन्यथा भूतार्थास्म्भ्व्ः। कविनाप्यादौ तथा वक्तुमयुक्तम् । लक्ष्मणस्य समस्ताः समाः प्रत्य नुमति विध इति केचिदाहुः ॥ 34 ॥ तत इति । भयं व्याघ्रादिभ्य्ः। सम्भ्रमं व्याकुलत्वं भयहेतुशया इतस्ततो निरीक्षणमिति यावत् ॥ 35 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ 53 / / ते विति । महावृक्षे महावृक्षमूले । सामीप्ये सप्तमी । विमलेऽभ्युदिते स्पष्टमुदित इत्यर्थः । / 3 / / यत्रेत्यादिश्वोकद्वयमेकान्वयम् । भूमिभागान् वनप्रदेशान् । देशान् वत्सदेशावान्तरदेशान् । लता भेजाते इति सम्बन्धः ॥ ॥ स इति । लक्ष्मणस्य वनवासं प्रत्यादरेणोच्यमानम् अत एवोत्तमपुष्कलमत्यन्त श्रेष्ठ वचो निशम्प स्वयं चिराय धर्म प्रपद्य स्वीकत्य लक्ष्मणस्य समाप्ताः समाः प्रत्यनुमति विदधे च । वनवासायेति शेषः ॥ 34 ॥ तत इति । सम्भ्रमम् इतस्ततोऽन्वीक्षणादिरूपम् ॥ 35 ॥ इति श्रीमहे। भातीविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रिपश्चाशः सर्गः ॥ 55 ॥ 1 ॥ यत्रेति । गङ्गामभि यमुना प्रवर्तत इति योजना । तं देशं प्रयागदेशम् ॥ 2॥t इति । ते पश्यन्तो जग्मुरिति पूर्वणान्वयः ॥ 3 ॥ सक-धर्म स्वाअषणरूपम् । प्रपद्याजकत्य । समस्ताः समाः चतुर्दशवर्धागि वनवास प्रति विदये, लक्ष्मण सम्मतमकरोदियर्थः ॥ 14 ॥ For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ www.kabatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandir rA.bha. // 180 // TI a.kAM स.. एतदेवनानात्वमाह तत्रतत्रेति । यशस्विन इत्यनेन तत्तद्देशीयरर्चितत्वमुक्तम् ॥ 2 ॥ 3 ॥ यथाक्षेमेणेति । यथाक्षेमेण क्स्सेमान्तिक्र्म्न्न्। "यथा सादृश्य" इति पदार्थानतिवृत्तावव्ययीभावः । " तृतीयासप्तम्योर्बहुलम्" इत्प्लुकाम्हेत्व्व्धान्म्न्तिक्र्म्येत्य्र्थ्ः। निवृत्तमात्रे अदमण्डलकाल इत्य्र्थ्ः॥4॥ प्रयागमिति । प्रयागमभितः प्रयागस्याभितः । "अभितः परितः-" इत्यादिना द्वितीया। केतुं ध्वजीभूतं धूम्मितिस्म्ब्न्ध्ः। अतः संन्निहितो मुनिरिति । यथाक्षेमेण गच्छन् स पश्यंश्च विविधान् दुमान् । निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ 4 ॥ प्रयागमभितः पश्य सौमित्रेधूममुन्नतम् । अनेर्भगवतः केतुं मन्ये सन्निहितो मुनिः ॥ 5 ॥ नूनं प्राप्ताः स्म सम्भेदं मङ्गायमुनयो वयम् । तथा हि श्रूयते शब्दो वारिणो वारिपट्टितः ॥ 6 ॥ दारूणि परिभिन्नानि व्न्जैरुप्जीविभिः। भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ 7 ॥ धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे । गङ्गायमुनयोः सन्धौ प्रापतु निलयं मुनेः॥8॥raamstvaashrmmaasaady त्रासयन मृगपक्षिणः । गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ॥ 9 ॥ I ततस्त्वाश्रममासाद्य munerdrshnkaakssinnau| सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥ 10 ॥ आमन्ये ॥ 5 ॥ नूनमिति । सम्भेदं सङ्गमम् " सम्भेदः सिन्धुसङ्गमः" इत्यमरः । वारिपट्टितो वारिणः शब्दः वारिजनितो वारिशब्दः । वारिणोरन्योन्य घट्टनजः शब्द इत्यर्थः ॥ 6 ॥ दारूणीति । वनजैरुपजीविभिः वनोत्पन्नैः फलमूलकाष्टायुपजीविभिः दारूणि इत्यत्रापि दृश्यन्त इत्यनुषज्यते ॥ 7 ॥ धन्विनाविति । लम्बमाने अस्तगिरी लम्बमान इव दृश्यमाने सन्धौ सङ्गम वर्तमानं निलयम् आश्रमं तत्समीपप्रदेशं प्रापतुः ॥8॥राम् इति । त्रास यन् अपूर्वदर्शनेन त्रासं जनयन् । मुहूर्त मुहूर्तगम्यम् । भरद्वाजं भरद्वाजसमीपम् ॥ 9 ॥ तत इति । दूरादेवावतस्थतुः सायन्तनसमयत्वादग्निहोत्रावसान यथाक्षेमेण, मार्गेणेति शेषः । निवृत्तमाचे अर्धमण्डलकाले ॥ 4 ॥ प्रयागमभितः प्र्याग्स्याभित्ः। अग्रे भगवतोऽग्नेः केतुं लिङ्ग धर्म पझ्य, अतोऽत्र मुनिर्भरद्वाज सन्निहित इति मन्ये इति सम्बन्धः ॥ 5 ॥ ननमिति । सम्भेदं गङ्गायमुनयोः सङ्गमम् ॥ 6 ॥ 7 ॥ धन्विनाविति । तौ राम्ल्क्स्स्म्न्नी। निलयम् आश्रमम तत्समीपवन॥ प्रदेशं प्रापतुः ॥ 8 ॥ रामस्त्विति । समस्तु लक्ष्मणेन सहेति शेषः । आश्रमं पूर्वोक्ताश्रमसमीपम् । आसाद्य प्राप्य ततः मुहूर्तमध्वानं गत्वा भरद्वाज भरद्वाजा श्रममुपागमत् ॥ 9 ॥ तत इति । आश्रमं तु भरद्वाजाश्रममासाद्य उपागम्य । दूरादेव, उटजस्येति शेषः । अवतस्थुरितिश्लोकत्रयस्याप्येकवाक्यतया योजना ॥ 10 ॥ 11001 For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra www.bath.org Acharya Shri Kalassagarsun Gyarmandie प्रतीक्षमाणाववतस्थतुरित्यर्थः ॥ 10 ॥ स प्रविश्येत्यादिश्शोकद्वयम् । प्रविश्य देवान्निर्गवशिष्यमुखेनेतिशेषः । संशितव्रतं तीक्ष्णव्रतम् । एकाग्रम् एकप्रधानम्, ध्यानपरमिति यावत् । तपसा तपोवैभवेन । लब्धचक्षुषं लब्धज्ञानम् । अतीतानाग्त्व्र्त्मान्याव्द्र्थ्गोच्र्ज्ञ्यान्युक्त्मित्य्र्थ्ः। दृष्ट्वैव दर्शनो स प्रविश्य महात्मानमृषि shissygnnairvRtm| संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ॥ 11 ॥ हुताग्रिहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः । रामः सौमित्रिणा सार्द्ध सीतया चाभ्यवादयत् ॥ 12 ॥ न्यवेदयत चात्मानं तस्मै लक्ष्मण पूर्व्ज्ः। पुत्रौ दशरथस्यावां भगवन रामलक्ष्मणौ ॥ 13 ॥ भार्या ममेयं वैदेही कल्याणी जनकात्मजा । मां चानु याता विजनं तपोवनमनिन्दिता ॥ 14 ॥ पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः । अयमन्वगमभ्राता वनमेव दृढव्रतः ॥ 15 ॥ पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम् । धर्ममेव चरिष्यामस्तत्र मूलफलाशनाः ॥ 16 ॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीम्त्ः। उपानयत धर्मात्मा gAmaya'mudakaM त्त्ः॥17॥ नानाविधानन्नरसान वन्यमूलफलाश्रयान । तेभ्यो ददौ तप्ततपावासं चैवाभ्यकल्पयत् ॥ 18 ॥ मृगपक्षिभिरासीनो मुनिभिश्च स्म्न्त्त्ः। राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः ॥ 19 ॥ त्तरकालमेवेत्यर्थः ॥11॥12॥nyvedytetyaadishlokdvymekaanvym / सीतालक्ष्मणयोः सर्वात्मना परतन्त्रत्वादात्मानमित्यनेन तयोरपि ग्रहणम् । कल्याणी पतिव्रतेत्यर्थः । अनुयातेति न्यवेदयतेतिसम्बन्धः ॥ 13-15 ॥ पित्रेति । धर्म पितृवचनपरिपालनरूपम् ॥ 16 ॥ तस्येति । गां मधुपर्का भूतमहोक्षम् । तथा च स्मृतिः-"गोमधुपर्काहों वेदाध्यायी आचार्य ऋत्विक स्नातको राजा वा धर्मयुक्तः" इति । अयं पूजाविधेरङ्गम् । अन्नरसान् अदनीयरसान्, रसप्रधानान् पदार्थविशेषानित्यर्थः । वन्यमूलफलाश्रयान् वन्यमूलफलप्रकृतिकान् ॥ 17 ॥ 18 ॥ मृगपक्षिभिरिति । मृगपक्षिभि स इति । प्रविश्य उटजमिति शेषः । तपसा लब्धचक्षुषं त्रैकालिकसर्वजगद्वृत्तान्ताभिज्ञम् ॥ 11 ॥ 12 ॥ न्यवेदयत चात्मानमित्यारभ्य तत्र मूलपालाशना इतिपर्यन्तं स्ववृत्तान्तपूर्वकमात्मानं भरद्वाजाय न्यवेदयतेति सम्बन्धः ॥ 13-16 ॥ तस्येति । मां मधुपर्काङ्गभूतं महोक्षं अयं पूजाविधेरह गन्धादि ॥ 17 ॥ वन्यमूलफलाश्रयान वन्यमूलफलप्रकृतिकान् ॥ 18 ॥ मृगपक्षिमिस्सह राघवमभ्यर्च्य आसीन इति योजना । मृगपक्षिभिस्सहाभ्यच्येत्यस्यायं भाष-मुनिप्रभावात्तिर्यक्षो न, राममीवर For Private And Personal Use Only
Page #368
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir vA.rA.भू. ॥ 18 ॥ R0 सरासीनो मुनिभिश्चेत्यनेन मुनिवैभवात्तिर्यश्चोऽपि मुनिनिर्विशेष सातविश्वासाः सेवन्त इति गम्यते । स्वागतेनाह स्वाग्त्माहेत्य्र्थ्ः। यदा मृगपक्षिभिः.TI.a.kA. सहेतिशेषः । स्वागतेनाभ्यर्येति सम्बन्धः ॥ 19 ॥ मुनिराहेत्येतद्विवृणोति-प्रतिगृह्यति ॥ 20 ॥ चिरस्य चिरम् ॥ 21-23 ॥ भगवन्नित्यादि प्रतिगृह्य च तामामुपविष्टं स राघवम् । भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ 20 ॥ चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् । श्रुतं तव मया चेदं विवासनमकारणम् ॥ 21 ॥ अवकाशो विविक्तोऽयं महानद्योः समागमे । पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ॥ 22 ॥ एवमुक्तस्तु वचनं भरद्वाजेन राघ्व्ः। प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ 23 ॥ भगवनित आसन्नः पौरजानपदो जनः । सुदर्शमिह मां प्रेक्ष्य मन्ये ऽहमिममाश्रमम् ॥ 24 ॥ आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः । अनेन कारणेनाहमिह वासं न रोचये ॥ 25 ॥ एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् । रमेत यत्र वैदेही सुखार्हा जनकात्मजा ॥ 26 ॥ KAitaH एतदाश्रमापेक्षया । इह आश्रमे । सुदर्श सुखेन द्रष्टुं शक्यम् । प्रेक्ष्य ज्ञात्वा । वैदेही मां च प्रेक्षको जनः इममाश्रममागमिष्यतीत्यहं मन्ये । अनेन। कारणेन इह वासं न रोचय इत्य्न्व्य्ः। मां प्रेक्षक इत्यत्र "अकेनोभविष्यदाधमर्ययोः" इति पष्ठीप्रतिषेधः । एकान्ते पौरजनाविदिते । पश्य मत्वा मुनिनिर्विशेषास्सन्तः सेवन्त इति ॥ 19 ॥ 20 ॥ चिरस्येति । चिरस्य चिरकालस्य । इहाश्रमे त्वा पक्ष्यामि । अयं भावः-चक्षुराद्यगोचरं त्वामेव मनसि सततमनुसन्दधानोऽहं चिरकालस्य इह मम पुरतः चक्षुषा पश्यामीत्याश्चर्यम, अतो मम भाग्यं किं वर्ण्यत इति । लौकिकदृष्टिमनुसृत्याह श्रुतमिति ॥ 21-23 ॥ भगवनिति । इत आसन्नः etdaashrmsyaasnnvrtii| पौरजानपदो जनः |मां सुदर्श सुखेन द्रष्टुं शक्यं प्रेक्ष्य ज्ञात्वा । वैदेही मां च प्रेक्षको जनः इममाश्चममागमिष्यती त्यहं मन्ये, अनेन कारणेनेह वासं न रोचय इति सम्बन्धः ॥ 24 ॥ 25 ॥ एकान्त इति । यत्र यस्मिन्नाश्रमस्थाने तं पश्येति सम्बन्धः । भगवन्नित्यादिश्लोकत्रयस्य वास्तवार्थस्तु-भगवन् सर्वज्ञ !रावणवधार्थ गूढतयावतीर्ण मा यद्येवं प्रकटीकरोषि तदा सर्वोपि जनः मां सुदर्श सुष्ठ द्रष्टुं योग्य सुदर्श विष्णुं च " दृश्यते त्वम्यया" इति श्रुतेः । वैदेही मां च लक्ष्मी च ज्ञात्वा प्रेक्षका दिक्षु-सन् इह आगमिष्यति । तेनैवंविधप्रकटवासं प्रकटावस्थानं न रोचये अतो यत्र परमानन्दैकताने मयि वैदेही रमते " यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्गविमृग्यमाणया" इत्यादिरीत्या सर्वैराश्रयणीयापि लक्ष्मीः अनवरतानुभवेप्यद्यारब्धानुभवेव नित्यानु ॥ 181 ॥ रक्ता भवति तम् आश्रीयत इति आश्रयं जगत् तस्य स्थानम् आधारभूतं सर्वोत्तम स्वरूपगुणविभवेर्बह्मरुद्रादिभ्यः श्रेष्ठतम मा ममातिप्रियतमस्त्वमेवेकान्ते पक्ष्य गुह्याद्गुह्यतमं मत्स्वरूप न प्रकटयेति रहस्योपदेशः । (रमते पत्र वैदेही इति पाठः ॥ 26 ॥ For Private And Personal Use Only
Page #369
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir cintaya // 24-26 // etaditi / अर्थग्राहकम् अर्थबोधकं यथा भवति तथा । यद्वा अर्थग्राहकं बह्वर्थवत् अब्रवीत् ॥ 27 ॥ दशकोश इत्यादि यस्मिन् गिरौ निवत्स्यसि स गिरिरतो दशकोशः, दशकोशावस्थित इत्यर्थः । गन्धमादनसन्निभः गन्धमादनपर्वतसन्निभः । अतीतानागतवर्तमानज्ञो. एतच्छुत्वा शुभं वाक्यं भरद्वाजो महामुनिः । राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत् ॥ 27 ॥ दशकोश इतस्तात गिरियस्मिन्निवत्स्यसि । महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः ॥ 28 ॥ गोलाङ्ग्रलानुचरितो वान्र्क्स्स्निस्सेवित्ः। चित्रकूट इति ख्यातो गन्धमादनसनिमः ॥ 29 ॥ यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते । कल्याणानि समाधत्ते । न पापे कुरुते मनः ॥ 30 ॥ ऋषयस्तत्र बहवो विहृत्य शरदां शतम् । तपसा दिवमारूढाः कपालशिरसा सह ॥ 31 ॥ महर्षिः गोलागूलानुचरितो वानरक्षनिषेवित इति केवलत्रिवर्गाभिधानेन एतत्सजातीया एव रामस्य सहाया अपि भविष्यन्तीति सूचितवानिति गम्यते ॥ 28 ॥ 29 ॥ यावतेति । नरः यावता दूरेण चित्रकूटस्य शृङ्गाण्यवेक्षते तावता कल्याणानि पुण्यकर्माणि समाधत्ते प्राप्नोति । यदा समान धत्ते आचरति पापे मनोन कुरुते, तत्र वसन् किमुतेति भावः । यद्वा यावता कालेन ॥ 30 ॥ ऋषय इति । तत्र चित्रकूटे । शरदां शतं तपसा विहृत्य क्रीडन्त इव महत्तपः परिसमाप्येत्यर्थः । कपालशिरसा सह दिवमारूढाः तपश्चरणेन निरन्तरकपालासनेन प्रशीणत्वशिरोरुहतया कपालावशिष्ट शिरसा सह दिवमारूढा इत्यर्थः । कपालशिरसेत्येतच्छरीरोपलक्षणम् । सशरीराः स्वर्गगता इत्यर्थः । यद्वा कपालाशरा इति कस्यचिदृषेः संज्ञा कपालशिरसा कपालरूपशिरोयुक्तेनेत्यध्याहृतशरीरपदविशेषणमित्येके । कपालमात्रावशिष्टं शिरो यस्मिन्निति तपोविशेषणमित्येके ॥ 31 ॥ अर्थग्राहक परमार्थबोधकम् । राघवस्य राघवत्वेनाभिनयं चिकीर्षतः श्रीविष्णोः । एतत्पूर्वोक्तं वाक्यं श्रुत्वामुनिर्वाक्यमबदीदिति सम्बन्धः ॥ 27 ॥ श्रीरामोक्तमङ्गी कृत्य रामेणाश्रमस्थानं पृष्ट इव रामस्य वासार्थ स्थानं कथयति-दशक्रोश इति। यस्मिन् गिरौत्वं निवत्स्यसिस गिरिः। इतोऽस्मदाश्रमाद्दशक्रोशः, दशक्रोशावस्थित इत्यर्थः ॥ 28 ॥ 29 ॥ यावता यदा शृङ्गाण्यवेक्षते तदेवेति योज्ञा॥30॥shrdaaN शतं तपसा विहृत्य क्रीडन्त इव,तपः प्रिस्माप्येत्य्र्थ्ः। कपालशिरसासह दिव्मारूद्धाः। तपश्चरणे निरन्तरकपालासनेन क्षिप्रक्षीणत्वविच्छरोरुहतया कपालावशिष्टशिरसासह सर्वे दिवमारूढाः, कपालशिरसेत्येतच्छरीरस्याप्युपलक्षणम् । सशरीराः स्वर्ग कतक-केचित्तु कपालशिरसेति शरीरोपलक्षणम् । सशरीराःस्वर्ग गता इत्याहुः । तन्न धर्मपुत्रादीनामपि कियरमेव धर्मवैभवदर्शनार्यतच्छरीरेण गमनम्, ततस्तन्निरासपूर्वकमेव स्वर्गगमनश्रवणात् ॥ 31 ॥ For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________ Sh Mavrin Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandie // 182 // praviviktamiti / प्रविविक्तं प्रकर्षेण विजनम् ॥ 32 ॥ स राममिति । सर्वकामैः प्रतिजग्राह अतिथियोग्यसत्कारैर्वशीकृतवानित्यर्थः । ( पाठभेदः । प्रति TI.a.kA. जग्राह उपचचार) ॥ 33 ॥ तस्येति । प्रपन्ना प्राप्ता ॥ 34-36 ॥ शर्वरीमिति । वसतिमनुजानातु पूर्वोक्ता वसतिं प्रतिगन्तुमनुज्ञां करोत्वित्यर्थः ॥ 37 ॥ प्रविविक्तमहं मन्ये तंवासं भवतः सुखम् । इह वा वनवासाय वस राम मया सह ॥ 32 ॥ स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् । सभार्य सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ 33 ॥ तस्य प्रयागेरामस्य तं महर्षिमुपे युषः । प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ 34 ॥ सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ॥ 35 ॥ प्रभातायां रजन्यां तु भरद्वाजमुपागमत् । उवाच नरशार्दूलो मुनिज्वलिततेजसम् ॥ 36 ॥ शर्वरी भगवन्नद्य सत्यशील tvaashrme। उषिताः स्मेह वसतिमनुजानातु नो भवान् ॥ 37 ॥ राज्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् । मधुमूलफलोपेतं चित्रकूटं बजेति ह ॥ 38 ॥ वासमोप यिकं मन्ये तव राम महाबल । नानानगगणोपेतः किन्नरोरगसेवितः ॥ 39 ॥ मयूरनादाभिरुतो गजराजनिषे वितः । गम्यतां भवता शैलश्चित्रकूटः स विश्रुतः । पुण्यश्च रमणीयश्च भुमूल्फ्लायुत्ः॥40॥ तत्र कुञ्जरयूथानि मृगयूथानि चाभित्ः। विचरन्ति वनान्तेऽस्मिन तानि द्रक्ष्यसि राघव ॥ 41 ॥ सरित्प्रस्रवणप्रस्थान दरीकन्दरनिर्द रान् । चरतः सीतया सार्द्ध नन्दिष्यति मनस्तव ॥ 42 ॥ राज्यामिति । व्रजेत्यत्रवीदित्यन्वयः । हेति पादपूरणे हर्षे वा ॥ 38 ॥ वासमिति । तति शेषः । औपयिकं युक्तम् । "युक्तमोपयिकम् " इत्य्म्र्ः। नानानगगणोपेतः नानावृक्षनिचयोपेतः ॥ 39-11 ॥ सरित्प्रस्रवणप्रस्थानिति । सरितो नद्यः प्रस्रवणानि तनुतरजलप्रवाहाः प्रस्थाः गताः । यद्वा कपालशिरा इति कस्यचिरः संज्ञा ॥ 31 ॥ 32 ॥ स राममिति । सर्वकामैः प्रतिजग्राह अतिषियोग्यसत्कारैर्वशीकृतवान् ॥ 33-36 ॥ शर्वरीमुषिताः स्मद् अतःपरं वसति त्वदुपदिष्टचित्रकूटगमनयासं प्रत्यनुजानातु अनुज्ञा प्रयच्छेत्यर्थः । / 37-41 ॥ सरिदिति । (निर्झ्रानितिपात्थ्ः)| सरितो नद्यः । प्रस्रवणानि tanutara 1 For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir सानवः स्तान् । दरीकन्दरनिरान् दर्यः पाषाणसंश्लेषस्थानानि कन्दराः गुहाः । निराः विदीर्णपाषाणसन्धयः तान् ॥ 12 ॥ प्रदृष्टेति । कोयष्टिकाः त्तिभिकाः। " कोयष्टिकष्टिविभकः " इत्यमरः ॥ 43 ॥ इति श्रीगोविन्द श्रीरा0 पीता भूष. अयोध्याकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥ 54 ॥ म्य् प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् । मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसा श्रमम् ॥ 43 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥ 54 ॥ उषित्वा रजनी तंत्र राज्पुत्राव्रिन्द्मौ। महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ 1 ॥ तेषां चैवस्वस्त्ययनं महर्षिः स चकार ह । प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात् ॥ 2 ॥ ततः प्रचक्रमे वक्तुं वचनं स म्हामुनिः। भरद्वाजो महातेजा रामं सत्यपराक्रमम् ॥ 3 ॥ गङ्गायमुनयोः सन्धिमासाद्य म्नुज्र्स्स्भौ। कालिन्दीमनुगच्छेतां नदी पश्चान्मुखाश्रिताम् ॥ 4 ॥ अथासाद्य तु कालिन्दी शीघ्रस्रोतसमापगाम् । तस्यास्तीर्थ प्रचरितं पुराणं प्रेक्ष्य राघवो ॥ 5 ॥ तत्र यूयं प्लवं कृत्वा तरतांशुमती नदीम् । ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥ 6 ॥ उपित्वेत्यादि ॥ 1 ॥ तेपामिति । वेषां प्रस्थातुमुद्युक्तानाम् । अन्वगादिति पाठः । अन्वशादितिपाठे-अनुशिष्टवान् मार्गोपदेशमकरोदित्यर्थः ॥ 2 ॥ तदेव विवृणोति-तत इति ॥ 3 ॥ गङ्गायमुनयोरिति । प्रथमं गङ्गायमुनयोः सन्धिमासाद्य पश्चात् पश्चान्मुखाश्रितां गङ्गाजलवेगाभिहत्या किंचित्पश्चान्मुख प्रवाई प्राप्तां कालिन्दी नदीम् । अनुगच्छेताम् अनुसृत्य गच्छेतां पश्चिमाभिमुखौ भूत्वा गच्छेतां bhvntaavitishessH| (पाठभेदः अभिगच्छेताम् अभि मुखं गच्छेताम्, कालिन्द्या अभिमुखीभूय ग्च्छेतामित्य्र्थ्ः)॥4॥ शीघ्रस्रोतसमित्यनेन गङ्गाजलवेगप्रतिहतिस्तिमितजलव्यतिरिक्तप्रदेश उच्य्ते। तीर्थम् अवतरणप्रदेशम् । प्रचरितं गमनागमनाभ्यामतिक्षुण्णमित्यर्थः । आंशुमतीम् अंशुमतः सूर्यस्यापत्यभूताम् । ततःतरणानन्तरम् । न्यग्रोधं तीरस्थम् । जलप्रवाहाः, प्रस्थाः सानवः तान् । दरीकन्दरनिर्झरान दरी पाषाणनिर्भेदः, कन्दराः गुहाः, निर्झराः घनप्रवाहाः तान् ॥ 42 ॥ कोयष्टिकाटिटिभकः ॥ 43 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुःपञ्चाशः srgH॥ 54 ॥ 1-3 // गङ्गायमुनयोः सन्धि सङ्गमतीर्थ प्राप्य पश्चान्मुखाश्रिता गगाजलवेगाभिहत्या किचित्पश्चान्मुखं प्राप्ताम् ॥ 4 ॥ अथेति । तीर्थम् अवतरणप्रदेशः । प्रचलितं गमनागमनाभ्यामतिक्षुण्णमित्यर्थः ॥ 5 ॥ tatreti For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir था.रा.भू.. हरितच्छदं श्यामलपत्रम् । अतएव श्यामं श्यामनामकं वृक्षैः सह विवृद्धम् । यद्वा वृक्षः श्यामं वृक्षसहितत्वात विशेषेण श्यामलम् । वृक्षरित्युपलक्षणे . TI.a.kAM. ॥ 183 // तृतीया । आशिषः मनोरथान् । प्रयुञ्जीत प्रार्थयेत् ॥ 5 ॥ 6 ॥ वसेद्वा अतिक्रमेत वा सीतेतिशेषः । श्रान्ता चेत् किंचित्कालं वसेत्, नोचेदतिक्रमेते 55 विवृद्धं बहुभिवृक्षः श्याम सिद्धोपसेवितम् । तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः ॥ 7 ॥ समासाद्य तु तं वृक्षं वसेद्वातिकमेत वा । क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ॥ 8 ॥ पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः । स पन्थाश्चित्रकूटस्य गतः सुबहुशी मया । रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः । इति पन्थानमावेद्य महर्षिः संन्यवर्तत ॥ 9 ॥ अभिवाद्य तथेत्युक्त्वा रामेण विनिव्र्तित्ः॥ 10 ॥ उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् । कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ॥ 11 ॥ इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मन स्विनौ । सीतामेवाग्रतः कृत्वा कालिन्दी जग्मतुर्नदीम् ॥ 12 ॥ अथासाद्य तु कालिन्दी शीघ्रस्रोतोवहां नदीम् । चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः ॥ 13 ॥ त्यर्थः ॥ 7 ॥ ततः दक्षिणतटस्थन्यग्रोधात् । यामुनैः यमुनासम्बन्धिभिः, यमुनातीररित्यर्थः ॥ 8 ॥ सः काननम्, पथिशब्दापेक्षया पुल्लिङ्गत्वम् । / मार्दवयुक्तः सूक्ष्मसिकतावत्त्वात् । वनदावैर्वनाग्निभिः । "दवदावौ वनारण्यवह्नीं" इत्यमरः । तथाप्यत्र दावशब्दोऽग्निमात्रपरः । "विशिष्टवाचकानाम्" इति न्यायात् ॥ 9 ॥ अभिवाद्येत्यर्दैन महर्षि विशेषयति । तथैव गमिष्याम इत्युक्त्वा अभिवाद्य त्वमाश्रमं गच्छेति रामेण विनिवर्तितो महर्षिःन्यवर्त तेति सम्बन्धः ॥ 10-11 ॥ इतीति । मन्त्रयित्वा पूर्वोक्तरीत्या कृतार्थतामनुसन्धाय ॥ 12 ॥ 13 ॥ आंशुमती सूर्यतनयाम् ॥ 6 ॥ वृक्षरुपलक्षितं श्याम श्यामनामकम् । आशिषः प्रयुञ्जीत अस्माकं शीघ्रं पुनरागमनं भवत्विति सीता वृक्ष प्रार्थयेत् । ततः तत्र वसेद्वा अतिक्रमेत वेति सीताभिप्रायेणकवचनम् ॥ 7 ॥ 8 ॥ पलाशेति । यामुनैः यमुनातीरजः ॥ 9 ॥ मार्दवयुक्तः क्न्न्त्त्क्पास्सान्नादिर्हित्ः। वनदावैः अरण्याग्निभिः, अतस्तेनैव मार्गेण गन्तव्यमित्यभिप्रायः ॥ 10 ॥ 11 ॥ इतीति । मन्त्रयित्वा मुनिकृतकृपामतुसन्धाय ॥ 12 ॥ 13 ॥ | सत्य-सीताम् अप्रतः लक्ष्मणस्तु प्रान्ते कृतवान् । रामस्तु अग्रतः पुरस्तात् कृतवान् मिलित्वा उभावपि सीतामग्रतः कृत्षेतियुक्तम् । " अप्रइ प्रान्ते पुरस्तान प्रधाने प्रथमोर्चयोः " इति विश्वः । एतेन यथातार्थग्रहणे रामलक्ष्मणयोरपि पुरस्तारसीता गठतीयुक्तमासीत् । एवं च " अग्रतो गच्छ सौमित्रे " इत्यादि विरोध इति परास्तम् । उक्तरीत्यामपादस्पोभयार्थकत्येन विरोधाभावात् ॥ 12 ॥ ॥ 18 // For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir Mto काष्ठसङ्घाटमिति । काष्ठसङ्घाटः काष्ठनिचयः । उशीरैः वीरणतृणमूलैः । "मूलेऽस्योशीरमस्त्रियाम्" इत्य्म्र्ः॥ 14 ॥ 15 ॥ तत्रेति । अचिन्त्याम् अचिन्त्यसौन्दर्याम् । कान्तकरग्रहादावश्यकत्वाच्चेपल्लज्जावतीम् ॥ 16 ॥ पार्श्व इति । तत्रैव वैदेह्याः पावें कठिनकाज कठिनकं कन्दमूलखननसाधनमाय । तौ काष्ठसङ्घाटमथो चक्रतुस्सुमहाप्लवम् । शुष्कैशैः समास्तीर्णमुशीरैश्च समावृतम् ॥ 14 ॥ ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् । चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमासनम् ॥ 15 ॥ तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् । ईषत्सलज्जमानां तामध्यारोपयत प्लवम् ॥ 16 ॥ पार्श्वे च तत्र वैदेह्या वसने भूषणानि च । प्लवे कठिनकाजं च रामश्चक्रे shaayudhaiH॥ 17 // आरोप्य प्रथमं सीतां सङ्घाटं परिगृह्य तौ । ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ॥ 18 ॥ कालिन्दीमध्यमायाता सीता वेनामवन्दत । स्वस्ति देवि तरामि त्वां पारयेन्मे पतिव्रतम् ॥ 19 ॥ यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च । स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ॥ 20 ॥ कालिन्दीमथ सीता तु याचमाना कृतान्य्ज्लिः|तीर्मेवाभिस्म्प्राप्ता दक्षिणं व्र्व्र्न्निनी॥21॥ ततः प्लवेनांशुमती शीघ्रगामूर्मिमालिनीम् । तीरजैर्बहुभिवृक्षैः सन्तेरुर्यमुना नदीम् ॥ 22 ॥ ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुना वनात् । श्याम न्यग्रोधमासेदुः शीतलं हरितच्छदम् ॥ 23 ॥ न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् ॥ 24 ॥ साग्रं दारु, आजम् अजचर्म पिनद्धं पिटकम् । द्व्न्दैक्व्द्भाव्ः। चक्के स्थापित्वानित्य्र्थ्ः॥17॥ आरोप्येति । सझाट पूवम् । यत्तौ प्लवचालने य्त्मानौ॥18॥ कालिन्दीमध्यमित्यादि । मे प्तिः। व्रतं वनवाससङ्कल्पम् । पारयेत् समापयेत् । त्वामुद्दिश्य गोसहस्रेण गोसहस्रप्रदानेन सुराघटशतेन च नैवेद्येन । स्वस्ति यथा भवति तथा प्रत्यागते सति गोसहस्रप्रदानेन सुराघटातेन च त्वां यक्ष्य इत्यादियाचमाना तीरं प्राप्तेत्यन्वयः ॥ 19-21 ॥ तत इति । वृक्षरिति उपलक्षणे तृतीया ॥ 22 ॥ ते तीर्णा इति । यमुनावनात् यमुनातीरखनात् ॥ 23 ॥ 24 ॥ ताविति । काष्ठसङ्घाटं काष्ठनिचयं प्लवं चक्रतुः । उशीरैः नलदैः ॥ 14-16 ॥ पार्श्व इति । कठिनकाजम् । द्वन्द्वैकवद्भावः । कठिनकं खनित्रम् , आज अजचर्म पिनद्धं पिटकम् ॥ 17 ॥ आरोप्येति । सवाट प्वम् ॥ 18 ॥ पतिः व्रतं चतुर्दशवर्षावधिकं व्रतम् । पारयेत समापयेदित्यर्थः ॥ 19-21 ॥ वृक्षरुपलक्षिताम् ॥ 22-24 ॥ For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir SA.rA.भू. ॥ 184 ॥ 55 नमस्त इत्यादि । पर्यगच्छत् प्रदक्षिणं चकार ॥ 25 ॥ अवलोक्येति । आलोक्य, सीतायाः श्रान्स्यश्रान्ती परीक्ष्यत्यर्थः । आयाचन्ती मनोरथान्टी .a.kA. प्रार्थयन्तीम् ॥ 26 ॥ सीतामादायेति । भरताग्रजेति बहुव्रीहिः । अग्रतो गच्छेत्यनेन सीतायाः पुरतो गच्छेत्युक्तम् ॥ 27 ॥ अग्रतो गमनफलमाह- स. नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिव्रतम् । कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् । इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्रनस्पतिम् ॥ 25 ॥ अवलोक्य ततःसीतामायाचन्तीमनिन्दिताम् । दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ॥ 26 ॥ सीतामादाय गच्छ त्वमग्रतो भरताग्रजापृष्ठतोऽहं गमिष्यामि सायुधो द्विपदांवर ॥ 27 ॥ यद्यत्फलं प्रार्थयते पुष्पंवा ज्ञ्कात्म्जा। तत्तत् प्रदद्या वैदेह्या यत्रास्या रमते मनः ॥ 28 ॥ गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा । मातङ्गयोमध्यगता शुभा नागवधूरिव ॥ 29 ॥ एकैकं पादपं गुल्मलतांवा पुष्पशालिनीम् । अदृष्टपूर्वी पश्यन्ती रामं पप्रच्छ साऽवला ॥ 30 ॥ रमणीयान बहुविधान् पादपान् कुसुमोत्कटान् । सीतावचन संरब्ध आनयामास लक्ष्मणः ॥ 31 ॥ विचित्रवालुकजला हंससारसनादिताम् । रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ॥ 32 ॥ क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ । बहून् मेध्यान मृगान हत्वा चेस्तुर्यमुनावने ॥ 33 ॥ विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते । समं नदीवप्रमुपेत्य सम्मतं निवासमाजग्मु रदीनदर्शनाः ॥ 34 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥ 55 ॥ यद्यत्फलमित्यादिश्लोकेन ॥ 28 ॥ 29 ॥ एकैकमिति । पप्रच्छ कैषां संज्ञेति पृस्स्त्त्व्तीत्य्र्थ्ः॥30॥ रमणीयानिति । पादपानित्यनेन स्नबकविशिष्टाः पाद पावयवा उच्यन्ते । सीतावचनसंरब्धः सीतावचनेन त्व्रित्ः॥33॥ विचित्रवालुकजलामिति । नदी यमुनाम् । सुदूरं तत्तीरे गमनात्तदर्शनम् ॥ 32 ॥ कोशमात्रमिति । मध्यान् शुचीन भक्ष्यानिति यावत् । चरतुः भक्षितवन्तौ । "चर गतिभक्षणयोः" ॥ 33 ॥ विहृत्येति । पूगः समूहः । समम् ॥ 18 ॥ पर्यगच्छत् प्रदक्षिणं चकार ॥ 25 ॥ 26 ॥ सीतामिति । भरताप्रति बहुव्रीहिः ॥ 27-29 ॥ एकैकमिति । पमरछ एपो नाम किमिति पप्रच्छ ॥ 30 ॥ रमणीयानिति । पादपान् । स्तबकविशिष्टपादपावयवान् । सीतावचनसंरब्धः सीतावचने त्वरा यस्य सःनया ॥ 31 ॥ 32 ॥ krosheti| रतुः भक्षितवन्ती ॥ 33 ॥ vihatyeti / / For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aninonnatam / नदीवप्रं नदीतीरम् । संमतं निवासं सीताभिमतं वासस्थानम् ॥34॥ इति श्रीगो0 अयोध्याकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ 55 ॥ अथोति । अनन्तरं स्वप्रबोधानन्तरम् । अवसुप्तम् ईषत्सुप्तमित्यर्थः ॥ 1 ॥ सौमित्र इति । वन्यानां शुकपिकशारिकादीनाम् । वल्गु सुन्दरम् । कालः अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् । प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः ॥ 1 ॥ सौमित्रे शृणु वन्यानां वल्गुव्याहरतां स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परन्तप ॥ 2 ॥ स सुप्तः समये भ्रात्रा लक्ष्मणः प्रति बोधित्ः। जहौ निद्रां च तन्द्रीं च प्रसक्तं चं पथि श्रमम् ॥ 3 ॥ तत उत्थाय ते सर्वे स्ष्टष्ट्वा नद्याः शिवं जलम् । पन्थानमृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः ॥ 4 ॥ ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीतां कमलपत्राक्षी मिदं वचनमब्रवीत् ॥ 5 ॥ आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् । स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ 6 ॥ पश्य भल्लातकान् फुल्लान्नरैरनुपसेवितान् । फलपत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् ॥ 7 ॥ प्राप्त इति शेषः ॥ 2 ॥ स इति । समये प्रबोधनसमये । तन्द्रीं जाड्यम् । जहा~ तदाप्रभृतीति शेषः । पथि श्रमं तत्कृतोपचारमित्यर्थः ॥ 3 ॥ तत उत्थायेति । नद्याः कालिन्द्याः । स्पृष्ट्वेत्युपलक्षणं प्रातः कालिकस्नानादिकृत्यानाम्, तं पन्थानं पलाशवनरूपम् ॥ 4 ॥ 5 ॥ आदीप्तानिति । आदीप्ता निव आ समन्ताज्ज्वलत इव । नगान् वृक्स्सान्। स्वैः पुष्पैः मालिनः मालावत इव स्थितान् । शिशिरात्यये वसन्तसमये ॥ 6 ॥ पश्येति । भल्लातकान् वीर्वृक्स्सान्। फुलान् फुलपुष्पान् । अनुपसेवितान् दुर्गमत्वादितिभावः । जीवितुं शक्ष्यामि एवमादिजीवनसाधनस्य विद्यमानत्वादिति भावः ॥ 7 ॥ नदीव नदीतीरम् ॥ 34 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ 55 ॥ अथेति । अनन्तरं रामप्रबोधानन्तरमपि । अवसुप्तम् ईषत्सुतम् ॥ 1 ॥ सौमित्र इति । बन्यानां शुकपिकादीनां स्वनं शृणु । प्रस्थानस्य प्रयाणस्य कालो जातः । अतस्सम्मतिष्ठामहे संप्रतिगच्छाम इति योजना ॥ 2 ॥ स इति । समये प्रबोधनसमये ॥ 3 ॥ तत इति । जलं स्पृष्ट्वा स्नानाद्यनुष्ठानं कृत्वा ॥ 4 ॥ 5 ॥ आदीप्तानिति । आदीप्तानिव आ समन्ताज्वलत इव । मालिनः श्रेणीभूतान् । शिशिरात्यये वसन्ते । यद्वा स्वैः पुष्पैः । मालिनः मालावत इव स्थितान् ॥ 6 ॥ पश्येति । जीवितुं "शक्ष्यामि जीवनसाधनसमृद्धिलाभादिति भावः ॥ 7 ॥ For Private And Personal Use Only
Page #376
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir cA.rA.bha.शद्रोणप्रमाणानि द्रोणम् आढकद्वयम्, तत्प्रमाणानि त्त्प्र्मान्न्म्धुपूरितानि|म्धूनि कुर्वन्तीति म्धुकार्य्ः। कर्मण्यण डीप । ताभिः मधुमक्षिकाभिरितिटी .a.kA. ॥ 15 ॥ यावत् । सम्भृतानि निर्मितानि । नगेनगे वृक्षेवृक्षे । लम्बमानानि मधूनि मधुपटलानि पश्य ॥ 8 ॥ एष इति । नत्यूहः दात्यूहः । वनोद्देशे vnprdeshe। स. 56 पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधुकारीभिः सम्भृतानि ngenge॥8॥ एष क्रोशति नत्यूह स्तं शिखी प्रतिकूजति । रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥ 9 ॥ मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम् । चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ 10 ॥ समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ॥ 11 ॥ ततस्तौ पादचारेण गच्छन्तौ सह सीत्या। रम्यमासेदतुः शैलं चित्रकूट मनोरमम् ॥ 12 ॥ तं तु पर्वतमासाद्य नानापक्षिगणायुतम् । बहुमूलफलं रम्यं सम्पन्नं सरसोदकम् ॥ 13 ॥ मनोज्ञोऽयं गिरिः सौम्य नानागुमलतायुतः । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ 14 ॥ मुनयश्च महात्मानो वसन्त्यस्मिन् shiloccye। अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ 15 ॥ इति सीता च रामश्च लक्ष्मणश्च कृतान्य्ज्लिः। अभि गम्यांश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ 16 ॥ पुष्पसंस्तरसङ्कटे पुष्पमयास्तरणेन निबिडे ॥ 9 ॥ मातङ्गयूथानुसृतमिति । मातङ्गयूथानुसृतं गजकुलइआप्तम् । प्रवृद्धशिखरम् उन्नतशिखरम् ॥ 10-12 ॥ तं वित्यारभ्य अभिवादयन्नित्यन्तमेकं वाक्यम् । तं त्विति । सरसोदकं स्वादूदकम् । स्वाजीवः शोभनः आजीवो जीविका यस्मिन् स त्थोक्त्ः। शिलोच्चये पर्वते । इति itinishcityH। आश्रमं वाल्मीकीयम् । अभिवादयन् अभ्यवादयन् । तदानीं चित्रकूटे वाल्मीकेवासः, भरतागमनानन्तर पश्येति । आढक(चतुष्टय)द्वयं द्रोणं तावत्प्रमाणमधुपूर्णानि मधुपटलानि । मधुकारीभिः मधुमक्षिकाभिः ॥ 8 ॥ एष इति । नत्पूहः दात्पूहः । वनोदेशे vnprdeshe। m. पुष्पसंस्तरसङ्कटे पुष्पैः संस्तर आच्छादनं तेन सङ्कटे निबिर्3e ॥ 9-12 ॥ सरसोदकं स्वादूदकसहितम् ॥ 13 ॥ मनोज्ञ इति । स्वाजीवः सुखेन जीवितुं ये शक्यः ॥ 14 ॥ मुनय इति । अयं वासो भवेत् वासयोग्यो भवेत् । तावत्तस्माद्रमेमहि इति वाल्मीकिमभिवादयन् अभ्यवादयन् । वाल्मीकिः प्राप्त For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मृषिनिर्गमनकथनात्ततःप्रभृति तमसातीर इति ज्ञेयम् । अतो न बालकाण्डकथाविरोधः ॥ 13-17 ॥ तत इत्यादिश्लोकद्वयमेकं वाक्यम् । यथान्यायं । यथाकमम् । आत्मानमृपये संनिवेद्य अमुकस्य पुत्रोऽहम् अयं महाता इयं मद्भार्या एतादृशकार्यार्थमागता व्य्मित्येव्मुक्त्वा। वराणि jambUprabhRAsA तान् महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाचस्वागतं तु निवेद्य च ॥ 17 ॥ ततोऽब्रवीन्महा बाहुर्लक्ष्मणं लक्ष्मणाग्रजः । संनिवेद्य यथान्यायमात्मानमृषये प्रभुः ॥ 18 ॥ लक्ष्मणानय दारूणि दृढानि च वराणि c। कुरुष्वावसथं सौम्यवासे मेऽभिरतं मनः ॥ 19 ॥ तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान द्वमान । आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ 20 ॥ तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् । शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ॥ 21 ॥ ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् । कर्त्तव्यं वास्तुशमनं सौमित्रे चिर्जीविभिः॥22॥ तीनि गृहनिर्माणार्हाणि । तिन्त्रिणीमधूकादेस्त्याज्यत्वात् । आनय आवसथं कुरुष्वेति लक्ष्मणमत्रवदिति स्म्ब्न्ध्ः॥18-20॥ तामिति । निष्ठितां निश्चलां वातादिना चालयितुमशक्यां भित्तिसहितां परिनिष्पन्नाम् । बद्धका कुडयार्थे कल्पितास्तरणां बद्धबाह्यावरणां वा । "कटे वर्षावरणयोः" इति धातुः । सुदर्शनां शोभनदर्शनाम् । शुश्रूषमाणं परिचर्यो कुर्वन्तम् । एकाग्रम् इतःपरं किंवा आज्ञापयिष्यतीति सावधानम् ॥ 21 ॥ ऐणेयमिति । ऐणेयम् एणसम्बन्धि । एणाकृञ् आर्स्स्ः। शालां शालाधिष्ठात्रीस्तत्तदिग्वासिनीदेवताः । वास्तु शय्यादेशे कामलिङ्गेन देहल्यामन्तरिक्षलिङ्गेन' इत्यादिन्ग्र्ख्न्न्द्द्प्र्तिपाद्याः। तादृशयागाथै पूर्व वास्तुशमनं वास्तुशान्तिः गृहप्रवेशाहे कर्म कर्तव्यम्, गृहदेशे वर्तमानभूतपिशाचादीनां शमनं कर्तव्य मित्य्र्थ्ः। कर्तव्यं चिरजीविभिरित्यनेन अकरणे भायुम्लयो drshitH। तदुक्तं ब्रह्माण्डपुराणे "न च व्याधिभयं तस्य न च बन्धुजनक्षयः । जीवेद् राज्ये रामे यदा काव्यं करिष्यति तदा तस्य तममा तीराश्रमे वासः, ततः प्राक् चित्रकूटाश्रमे वासः ॥ 15 ॥ 16 ॥ तानिति । स्वागतं रामं प्रति स्वागतप्रश्न निवेद्य विज्ञाप्य ॥ 17 ॥ तत इति । आत्मानं सन्निवेद्येति । अमुकस्य पुत्रः अमुकहेतोरिहागतवानस्मीत्युक्त्वेत्यर्थः ॥ 18-20 ॥ तामिति । निष्ठितामन्तर्बहिः प्राकारभित्या सुप्रतिष्ठितां बद्धकटाम् । छान्दसोवर्णलोपः । बद्धकवादाम् ॥ 21 ॥ ऐणेयमिति । ऐणेयम् एणविकारम् । शाला शालाधिष्ठातृदेवता यक्ष्यामहे । किमर्थमत आह कर्तव्यं वास्तुशमनामात । वास्तुशब्दो गृहापरपर्यायः । "धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं च वास्तु क्षयः" इति निघण्टुः |वास्तु c। राधवं प्रीतिसंयुक्तमिदं वचनमब्रवीत् । ज्ञातं मया रघुश्रेष्ठ त्वदागमनकारणम् । अत्र वासमृषीणां च सफाशे रोषये प्रभो । इति तेन समानतः प्रीयमाणो महारथः । तथेति प्रतिजमाह माथि णोक्तं कृताञ्जलिः । इत्यधिकः पाठः ॥ For Private And Personal Use Only
Page #378
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.bha.IVvarSazataM स्वर्गकल्पमेवं न्सेन्न्र्ः॥" इति ॥ 22 ॥ कथं कर्तव्यमित्यपेक्षायामाह कर्त्तव्य इति । शास्त्रदृष्टः शास्त्रेषु निर्णतः विधिःप्रकारः क्त्र्त्व्य्ः। dhATA.a.kara ॥ 186 // तदनुकूलधर्मशास्त्रम् । अनुस्मर अवधेहीत्यर्थः ॥ 23 ॥ 24 ॥ ऐणेयमिति । श्रपयस्व पच । अयं मुहूर्तः ध्रुवः स्थिरः । अयं शोभनतिथिनक्षत्रयुक्तास056 मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण । कर्त्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ॥ 23 ॥ भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तं चतं रामः पुनरब्रवीत् ॥ 24 ॥ ऐणेयं श्रपयस्वैतच्छाला यक्ष्यामहे व्य्म्। त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम् ॥ 25 ॥ सलक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ 26 ॥ तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् । लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ 27 ॥ अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगो यथा । देवतां देवसङ्काश यजस्व कुशलो ह्यसि ॥ 28 ॥ रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः । सङ्ग्रहेणाकरोत् सर्वान् मन्त्रान सत्रावसानिकान् ॥ 29 ॥ दिवसो वासरश्च ध्रुवः, स्थिर इत्यर्थः । (पात्थ्भेद्ः। अयं सौम्पमुहूर्तःशुभमुहूर्तः । अयं दिवसश्च ध्रुवः य्ज्मान्स्थैर्य्कारी)॥25॥ स इति । समिद्धे सम्यग्दीप्ते । जातवेदसि अनौ । चिक्षेप पपाचेत्यर्थः ॥ 26 ॥ तामिति । निष्ठप्तं सोष्णं छिन्नशोणितं क्षीणशोणितम् ॥ 27 ॥ अयमिति । कृष्णः कृष्ण मृगः समाप्ताङ्गः प्रिपूर्न्नाव्य्व्ः। शृतः pkkH। कृष्णमृगो यथा पूर्णावयवत्वात् पाकतः श्यामत्वाच्च पूर्वावस्थ इव दृश्यत इत्य्र्थ्ः। कुशलोसि यजने सम थओण्सि ॥ 28 ॥ राम इति । गुणवान् प्रायत्यादिगुणवान् । जप्यकोविदः जप्यमन्त्रेषु स्म्र्थ्ः। सरेण सङ्केपेण । सत्रावसानिकान् सत्रं वास्तुयागः यमन्त्र शब्देन गृहाधिष्ठितशिविपर्जन्याभूतिपक्षचत्वारिंशदेवता उच्यन्ते । तासां शमनं होमनैवेद्यवालिभिः पूजनम् ॥ 22 ॥ बोधायनेनोक्ता यज्ञार्थपशुवधदोषशङ्का । / निर्वर्तयति कर्तव्य इति । शास्त्रदृष्टः शाखचोदितो विधिः कर्तव्य एव । तं धर्ममेवानुस्मर नात्र हिंसादिदोषप्रसङ्गः । यज्ञविनियुक्तपशूनामुत्तमलोकभागित्वेन वधस्य तेषामनुग्रहत्वाच्च " न वा उवेतन्मयसे नरिष्यसि देवाइदेषि पथिभिः सुगेभिः। यत्र यन्ति सुकृतो नापि दुष्कृतस्तब त्वा देवः सविता दधातु " इति पाहि श्रूयते । "तस्माद्यज्ञे वधोऽवधः" इति च स्मर्यते ॥ 23-26 ॥ तं त्विति । निष्टतं नितरी तप्तम् । छिन्नशोणितम् उपरतशोणितनिष्यन्दम् ॥ 27 ॥ ॥ 1866 अयमिति । कृष्णः कृष्णमृगः । समाप्ताङ्गः अन्यूनाङ्गः । कृष्णमृगो यथा नीलमृगो यथा अवैकल्पदग्धत्वात् कृष्णवर्णों मृग इव दृश्यत इत्यर्थः । शृतः पक्कः । देवता शालाधिदेवताम् ॥ 28 ॥ राम इति । सत्रावसानिकान् गृहप्रवेशनियुक्तान मंत्रान गृहीत्वा संग्रहेण वास्तुशान्त्यादिकमकरोत् ॥ 29 ॥ For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वसीयते परिसमाप्यते ते सत्रावसानाः, सत्रावसाना एवं सत्रावसानिकाः । विनयादेराकृतिगणत्वात् स्वार्थे ठक् । छान्दसो वृद्ध्य्भाव्ः। अकरोत् यावता वास्तुशान्तिकर्म समाप्यते तावन्मन्त्रान् जजापेत्यर्थः । मन्त्रजपपूर्वकं कर्माण्यकरोदित्यर्थः ॥ 29 ॥ इष्ट्वा देवगणानिति । देवगणान् वास्तु इष्ट्वा देवगणान् सर्वान विवेशावसथं shuciH। बभूव च मनोहादो राम्स्यामित्तेज्स्ः॥30॥ वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च । वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ 31 ॥ जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथा विधि । पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ 32 ॥वेदिस्थ्ल्विधानानि चैत्यान्यायतनानि च । आश्रमस्यानु रूपाणि स्थापयामास राघवः ॥ 33 ॥ वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मीसैर्यथाविधि । अद्भिर्जपैश्च वेदोक्तैर्दर्भेश्च ssmitkushaiH॥34|| तो तपयित्वा भूतानि राघवी सह सीतया । तदा विविशतुःशाला सुशुभां शुभलक्षणौ ॥ 35 ॥ देव्ताः। हादः तुस्स्त्तिः॥30॥ vaishvdevvlimiti| वैश्वदेवबलिं vaishvdevblihrnne|रौद्र्रुद्र्देव्ताक्म् । वैष्णवं विष्णुदेवताकंच याग्म्। वास्तुसंशमनीयानि गृहा परिष्टशामकानि |म्न्ग्ग्लानि मङ्गलकराणि पुण्याहवाचनशान्विजपादीनि । सात्वेति पुनःस्रानकरणं "ततः सर्वोषधीस्नानं यजमानस्य कारयेत्" इति स्म्र्न्नादित्याहुः। वस्तुतस्तु रौद्रयागकरणात् पुनःस्नानम् । रोद्रकर्मकरणे अपौपस्पृश्येति विधानादिति ज्ञेयम् । पापसंशमनं पापशब्देन पापप्रधानानि दिवाचरनक्तंचराणि क्रूर्भूतान्युच्य्न्ते|तेस्सां संशमनम् । यद्वा पापसंशमनं "पञ्च सूना गृहस्थस्य" इत्याधुक्तरीत्या सूनारूपपापशमनम् । वैश्वदेवबलि समित्यत्र भूत्ब्लिमात्रोक्तिः। अत्र तद्यतिरिक्तः पित्रादिविस्स्य्ः। यद्वा पूर्व वैश्वदेवरूपबलिमित्यर्थः । अत्र सर्वभूतबलिः । यद्वा पूर्वोक्तस्य सर्वस्योपसंहारः V ॥ 31 ॥ 32 ॥ वेदीति । वेदिस्थलविधानानि बलिहरणादिवेदिस्थलसंस्थानानि । "वेदिः परिष्कृताभूमिः" इत्यमरः |चैत्यानि गन्धर्वाद्यावासस्थानानि । आयतनानि विष्ण्वाद्यावासस्थलानि । (पात्थ्भेद्ः। चैत्यानि देवतास्थानानि । आयतनानि अग्न्यगाराणि । अनुरूपाणि आश्रमस्यानुरूपाणि इष्ट्येति । देवगणान puurvoktgRhaadhisstthitpnycctvaariNshddevgnnaan||30|| एवं गृहाधिष्ठितदेवतापूजाद्युक्त्वा पुनःस्नानपूर्वकं vaishvdevaadiprkaarmaah-vaishvdevetyaadishlokdvyen| वास्तुसंशमनीयानि वास्तुदोषसंशमनार्थानि गर्भन्यासादीनि । मङ्गलानि पुण्याहवाचनादीनि च चकारेति सम्बन्धः ॥ 31 ॥ 32 ॥ वेदिस्थलेति । वेदिस्थलानां बलिहरणवेदिस्थलानाम् अष्टदिग्वर्तिनामपि विधानानि । चैत्यं गणपत्यायतनम्, आयतनं विष्ण्वादेः । अनुरूपाणीति सूक्ष्ममार्गेण स्थापयामास, तत्तद्देवतानां tara For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir vA.rA.भू. ॥ 187 ॥ सूक्ष्माणीत्यर्थः । स्थापयामास मन्त्रतस्तत्तद्देवतानां तत्रतत्रावस्थानं कल्पितवानित्यर्थः) ॥ 33-35 ॥ तामिति । वृक्षपर्णच्छदनां वृक्षपर्णरूपाच्छा TI.a.kA. दनपटलयुक्ताम् । यथाप्रदेश शास्त्रोक्तप्रदेशमनतिक्रम्य । "आग्नेय्यां पाकशाला" इत्यादिशास्त्रम् । सुधर्मा देवसभाम् "स्यात्सुधर्मा देवसभा" इत्य तां वृक्षपणेच्छदनां मनोज्ञा यथाप्रदेशं सुकृतां निवाताम् । वासाय सर्वे विविशुः समेताः सभा यथा देवगणाः सुधर्माम् ॥ 36 ॥ अनेकनानामृगपक्षिसङ्कले विचित्रपुष्पस्तबकैर्दुमैर्युते । वनोत्तमे व्यालमृगानुनादिते तदा विजहः सुसुखं जितेन्द्रियाः॥37 ॥ सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् । ननन्द हृष्टो मृगपक्षिजुष्टां जहा~ च दुःखं पुरविप्रवासात् ॥ 38 ॥ इत्याश्रीमदयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥ 56 ॥ कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह । रामे दक्षिणकूलस्थे जगाम स्वगृहं गुह्ः॥1॥ भरद्वाजाभिगमनं प्रयागे च सहासनम् । आगिरेगमनं तेषां तत्रस्थैरभिलक्षितम् ॥ 2 ॥ मरः ॥ 36 ॥ अनेकेति । पुष्पस्तबकपदं कर्णावतंसादिपदवनिर्वाह्यम् । व्यालाः सर्पाः गजा वा । जितेन्द्रिया इत्यनेन विहारो ग्राम्यभिन्नजलक्रीडा पुष्पापचयादिरिति मुच्यते ॥ 37 ॥ सुरम्यमिति । तां प्रसिद्धाम् । सुतीर्थी शोभनजलावतरणप्रदेशाम् । हृष्टः पुलकितः । पुरविप्रवासात राजनितमिति shessH॥ 38 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ 56 ॥ 1 एवं रामस्य चित्रकूटगमनपर्यन्तवृत्तान्तमभिधाय गुदसुमन्त्रादिवृत्तान्तमृषिःप्रस्तोति-कथयित्वेति । गुही रामे दक्षिणकूलस्थे सति सुदुःखात्त्स्स्न्। लसुमन्त्रेण सह चिरं कथयित्वा यावद्रामोऽक्षिपथमतिकामति तावत्पर्यन्तं तत्रैव स्थित्वा रामगुणान् कथयित्वेत्यर्थः । स्वगृहं जगाम तेन सह स्वगृह माज्गाम्त्य्र्थ्ः॥1॥भ्र्द्वाजाभिग्म्न्मिति । तेषां रामादीनाम् । भरद्वाजाभिगमनं भरद्वाजसेवनम् । प्रयागे भरद्वाजेन सहासनम् । aagirshcitrkuuttaa| तत्रावस्थानं कल्पयामासेत्यर्थः ॥ 33-35 ॥ तामिति । वृक्षपर्णच्छदनां वृक्षपणैः कृतं छदनम् आच्छादनं यस्याः सा तथा ॥ 36-38 ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् षट्पनाशः सर्गः ॥ 55 ॥ | रामे दक्षिणकलस्ये सति, दुःखार्तस्सन सुमन्त्रेण सह चिर कवयित्वा रामभद्रो दृष्टिपथं यावदतिक्रामति तावत्पर्यन्तं तत्रैव स्थित्वा रामगुणान् कथयित्वा स्व्गृः.| जगाम, तेन सह स्वगृहं ज्गामेत्य्र्थ्ः॥1॥ तेषां रामादीनाम् । भरताजाभिगमनं भरद्वाजमुहिश्य गमनम् । प्रयागे तेन सहासनम्, आगिरंगमनम आचित्राटानमनम् ॥ For Private And Personal Use Only
Page #381
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पर्यन्तं गमनं च तत्रस्थैः शृङ्गिबेरपुरस्थेश्चारैरभिलक्षितं निवेदितम्, सुमन्त्रेण सम्यविदितमित्यर्थः । गङ्गोत्तरणदिवसनिशा वनस्पतिमूले, द्वितीया भर दाजाश्रमे, तृतीया यमुनातीरे, चतुर्थेऽहनि चित्रकूटगमनम्, पञ्चमे पुनरागम्य चारैनिवेदनम् ॥ 2 ॥ अनुज्ञात इति । अथ रामवृत्तान्तश्रवणानन्तरम् । अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान । अयोध्यामेव नगरी प्रययौ गाद्ध्दुर्म्नाः॥3॥s वनानि सुगन्धीनि सरितश्च सरांसि च । पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ 4 ॥ ततःसायाह्नसमये तृतीयेऽहनि सार्थिः। अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥5॥s शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः । सुमन्त्रश्चिन्तयामास shokvegsmaahtH॥6|| कच्चिन्न सगजा साश्वासजना सजनाधिपा । रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥ 7 ॥ इति चिन्तापरःमूतो वाजिभिः shiighrpaatibhiH| नगरद्वारमासाद्य त्वरितःप्रविवेश ह ॥ 8 ॥ सुमन्त्रमभि यान्तं तं शतशोऽथ shsrshH|क्क्राम् इति पृच्छन्तः सूत्म्भ्य्द्र्व्न्न्राः॥9॥ अनुज्ञातः, गुहेनेतिशेषः । गाढदुर्मनाः अत्यन्तदुर्मनाः ॥ 3 ॥ स वनानीति । ग्रामाणि ग्रामान् ॥ 4 ॥ तत इति । ततः ग्रामनगरातिक्रमणानन्तरम् । तृतीयेऽहनि शृङ्गिबेरपुरान्निर्गमापेक्षया तृतीयदिवसे । यदा अहनि तृतीये सायाह्नसमये । अह्नः तृतीयकालभूते सायाह्नकाले । अयोध्यां समनुप्राप्य । निरानन्दा तां ददर्श ॥ 5-7 ॥ इतीति । त्वरितः प्रविवेश । नगरं जनसञ्चारशून्यं निःशब्दं वर्तते । राजा कामवस्था प्राप्त इति ज्ञातुं त्वरितः तत्रस्थैः शृङ्गिबेरपुरस्थैः । गुहपेक्षितैश्चारैतुभिरुपलक्षितम्, सुमन्त्रेण सम्यगवेदितमित्यर्थः । तत्रस्थैरुपलक्षितमिति शृङ्गिबेरपुरे स्थित्वा चारान् प्रेषयित्वा तत्र स्थितेभ्यस्तेभ्यः प्रथमेऽहनि गङ्गामुत्तीर्य वृक्षमूले न्यबसन्, द्वितीयेहनि भरद्वाजाश्रमेऽवसन, तृतीयेऽहनि यमुनातीरवने उषुः, चतुर्थेऽहनि चित्रकूटं गमिष्यन्तीति गुह प्रेरितचारैः कधितं सुमन्त्रण विदितमित्यर्थः ॥ 2 ॥ अनुज्ञात इति । अब रामवृत्तान्तपरिज्ञानानन्तरम् । अनुज्ञातःगुहेनेति shessH॥3॥4॥ तत इति । तृतीयेऽहनि तृतीये सायावसमये अहस्तुतीयभागभूते सायाह्नकाले सारथिः सुमन्त्रः अयोध्यां समनुप्राप्य निरानन्दा ददर्शति सम्बन्धः । यद्वा ततः शृङ्गिवेरपुरात् निर्गमनदिवसस्य ti0-गडोत्तरणतृतीयदिवसे भरद्वाजाश्रमात्प्रतिनिवृत्तदूतमुखाचावत्पर्यन्त तदृत्तं ज्ञात्वा तहिन एव शृषिवेरपुरात्सुमन्त्रस्य प्रतिनिवृत्तिरिति बोध्यम् । अत एव " रामस्य निर्गमदिनादिने षष्ठेऽर्धरात्रके । हाहा लक्ष्मण हा सीते हा रामेति मृतो नृप्ः॥" इति पाअवचनं सङ्गच्छते । दिनद्वयन भृशिवेरपुरे रामागमनम् । तद्वितीयदिने महोत्तरणम् । तदादिदिनत्रयं सुमन्त्रस्य तत्र स्थितिः । तत्र तृतीपदिवसे मध्याहे प्रयागत भागतचारेन्यो रामवृत्तान्तं लब्ध्वा ततः प्रत्याय मयेऽस्थानम् । ततः षष्ठे अपराहे अयोध्याप्रवेशः सुमन्त्रस्य । तदर्धरात्रे राज्ञो मरणम् ॥ 5 ॥ | For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir vA.rA.bha. प्रविष्टदानित्यर्थः ॥ 8 ॥ 9 ॥ तेषामिति । गङ्गायां ग्न्ग्गातीरे। निवृत्तोऽस्मीति तेषां शशंसेति सम्बन्धः ॥ 10 ॥ त इति । ते रामादयः ॥ 11 ॥ TI.a.kA. शुश्रावेति । वृन्दवृन्दं च तिष्ठतां सङ्घशः तिष्टताम् । हता इति ये वयम् इह अस्मिन् रथे राघवं न पश्यामः इति अस्माद्धेतोः ते हताः स्मेति . तेषां शशंस गङ्गायामहमाटच्छ्य राघवम् । अनुज्ञातो निवृत्तोऽस्मि धार्मिमकेण महात्मना ॥ 10 ॥ ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा ज्ञाः। अहो धिगिति निश्वस्य हा रामेति च चुऋशुः ॥ 11 ॥ शुश्राव च वचस्तेषां वृन्दवृन्दं च तिष्ठताम् । हताः स्म खलु येनेह पश्याम इति राघवम् ॥ 12 ॥ दानयज्ञविवाहेषु समाजेषु महत्सु c। न द्रक्ष्यामः पुनर्जातु धार्मिक राममन्तरा ॥ 13 ॥ किं समर्थ जनस्यास्य किं प्रियं किं सुखावहम् । इति रामेण नगरं पितृवत्परिपालितम् ॥ 14 ॥ सम्बन्धः ॥ 12 ॥ दानयज्ञविवाहेष्विति । दानादिषु अन्तरा मध्ये नायकमाणिवत् वर्तमानं रामम् पुनः जातु कदाचिदपि न द्रक्ष्यामः किमिति काकुः। येन केनापि दाने क्रियमाणे रामः स्वयं तत्र गत्वा तिष्ठति । किमर्थम् ? देशेकाले पात्रे च दापयितुम् । यज्ञेपि गच्छति । किमर्थम् न्यायार्जिनधनैः कारयितुं तत्त कर्मसन्देहविच्छेदविस्मृतज्ञापनादिकं कर्तुं च । विवाहे च मध्ये गच्छति । किमर्थम् ? उभयवर्गसङ्घटनायासंमतानामभिमतदविणप्रदानाय अस्खलितं कर्मणामनुष्ठापनाय च । समाजेषु महत्सु अन्यत्रापि महासदस्सु,दीर्घसवेष्वपीत्यर्थः । यत्रत्राप्यदृष्टकायेंचिति वा। अत्र सर्वत्र हेतुर्धार्मिकमिति ॥ 13 ॥ किमिति । अस्य जनस्य किं समर्थ कि क्षेमकरं वस्तु किंप्रियं किं सुखावहमिति, रामेण तत्तदभिमतवस्तुप्रदाबा रामेण पित्रेव नगरं परिपालितम् । नगर तृतीयेऽहनि सायाहसमये सारधिरयोध्या प्राप्य ता ददशेति सम्बन्धः । रामस्य भरद्वाजाश्रमावस्थानदिवसे भरद्वाजाश्रमाचारागमनानन्तरं सारथिस्तस्मिन्नेव दिवसे शृङ्गिवेरपुरात्रिर्गत्य तृतीयेऽहनि सापाढे अयोध्यां प्राप्य तो निरानन्दा ददशेति सम्बन्धः ॥ 5-11 ॥ शुश्रावेति । ये वयम् । इहास्मिन रथे राघवं न ॥ 18 ॥ पश्यामः ते हताः स्मेति तेषामिति ईदृशं वचनं शुश्रावेति सम्बन्धः ॥ 12 ॥ दानेति । दानयज्ञादिषु अन्तरा मध्ये धार्मिकं रामं जातु पुनः न द्रक्ष्याम इति तेषां वचः शुश्रावेति पूर्वेण सम्बन्धः ॥ 13 ॥ किमिति । अस्य जनस्य इतःपरं किं समर्थ किमुचितं किं सुखावह वस्तु किमिति पित्रेव रामेण परिपालितं । For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | zabdena नगरस्थजना लक्ष्यन्ते । इति वचः शुश्रावेति पूर्वेण सम्बन्धः ॥ 14 ॥ वातायनगतानामिति । अन्वन्तरापणं शुश्राव । उभयपार्श्व स्थानामापणानां मध्येमध्ये शुश्रावेत्यर्थः । विभक्त्यर्थेऽव्ययीभावः ॥ 15 ॥ स राजमार्गमध्येनेति । पिहिताननः जनदर्शनाक्षमतया ॥ 16 ॥ सो वातायनगतानां च स्त्रीणामन्वन्तरापणम् । रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ 15 ॥ स राजमार्गमध्येन सुमन्त्रः पिहिताननः । यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ 16 ॥ सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च । कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ 17 ॥ हम्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । हाहाकार कृता नार्यो रामादर्शनकर्शिताः ॥ 18 ॥ आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततराः स्त्रियः ॥ 19 ॥ ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः । रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ 20 ॥ सह रामेण निर्यातो विना राममिहागतः । सृतः किंनाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ 21 ॥ यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् । आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ 22 ॥ 'वतीर्येति । राजनिर्गमाभावेन महाजनसङ्कलत्वम् ॥ 17 ॥ हम्यैरिति । इम्यैर्धनिनां वासैः । विमानैः सप्तभूमिगृहैः । " विमानोऽस्त्री देवयाने सप्तभूमि गृहेऽपि च " इति वैजयन्ती । प्रासादैः महाराजाईगृहविशेषैः । उपलक्षिताः नार्यः समागतं रामेण विना समागतं सुमन्त्रमवेक्ष्य हाहाकारकृताः कृत हाहाकाराः, बभ्रुवुरिति शेषः ॥18॥ आयतैरिति । अव्यक्तम् अस्पष्टमिति क्रियाविशेषणम् ॥ 19 ॥ 20 ॥ सद रामेणेत्यादिश्लोकत्रयमेकं वाक्यम् । यत्रेति विभक्तिप्रतिरूपको निपातः प्रथमार्थे वर्त्तते । यथा " क इत्था वेद यत्र सः" इत्यत्र यथा येन प्रकारेण । अस्मजीवितं दुर्जीवं दुःखेन नगरम् इति चिन्ताकुलं बभूवेति शेषः ॥ 14 ॥ वातायनेति । अनु अनन्तरम् वातायनगतानां स्त्रीणां परिदेवनं च अन्तरापणम् आपणमध्ये गच्छन् 7 शुश्रावेति सम्बन्धः ॥ 15 ॥ 16 ॥ स इति । कक्ष्याः द्वाराणि ॥ 17 ॥ हम्यैरिति । हम्यैः धनिकगृहैः । विमानं सप्तभीमसद्म, एतैरुपलक्षितामयोध्यां समा गतं सुमन्त्रमवेक्ष्य हाहाकारः कृतो याभिस्तास्तथा नाय बभूवुरिति शेषः ॥ 18 ॥ आयतैरिति । अव्यक्तं क्रियाविशेषणमेतत् । अन्योन्यमभिवीक्षन्ते इति कर्तव्यतामौट्यादिति शेषः ॥ 19 ॥ तत इति । प्रासादेभ्य इति सुमन्त्रस्य राजवेश्मप्रविष्टत्वेन ततोवतीर्णानामिति शेषः । मन्दं जल्पितमिति राजसान्निद्धयत्वा न्मन्दत्वम् ॥20॥ अथ राममातॄणां दुःखप्रलापः- यथेति । यत्रेति विभक्तिप्रतिरूपको निपातः । कौसल्या पुत्रे निर्याते सति यथा आच्छिद्य प्रसह्य जीवति यत्र जीवतीति सत्य0यथा तस्याः एवं ममापि जीवनं न सुकरं manye ॥ 22 ॥ For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir .rA.भू ॥ 189 ॥ जीवनाई मन्ये, एवमेव कौसल्या, पुत्रे निर्याते सति आच्छिद्य प्रसह्य जीवति यत्र जीवतीति यत् तत् न सुकरं दुस्सम्पादं ध्रुवं मन्य इत्येकैकव्यक्त्या TI.a.kAM. पेक्षया एकवचनम्, विभक्तिप्रतिरूपकमव्ययं वा । निशामयन् निशमयन् । दीर्घश्छान्दसः । शृण्वन्नित्यर्थः ॥ 21-23 ॥ स प्रविश्येति । sa057 शपरियूनं क्स्सीन्न्म्। "दिवो विजिगीषायाम्" इतिनिष्ठानत्वम् । पाण्डर इति विशेषणाद्राजलक्ष्मीनास्तीत्युच्यते ॥ 24 ॥ 25 ॥ स तूष्णीमिति । सत्यरूपं तु तद्वाक्यं राज्ञःस्त्रीणां निशामयन् । प्रदीप्त इव शोकेन विवेश सहसा गृहम् ॥ 23 ॥ स प्रविश्याष्टमी कक्ष्यां राजानं दीनमातुरम् । पुत्रशोकपरिधूनमपश्यत् पाण्डरे गृहे ॥ 24 ॥ अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च । सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ 25 ॥ स तूष्णीमेव तच्छुत्वा राजा विभ्रान्तचेतनः । मूञ्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ 26 ॥ ततोऽन्तःपुरमाविद्धं मूच्छिते पृथिवीपतौ । उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ 27 ॥ सुमित्रया तु सहिता कौसल्या पतितं पतिम् । उत्थापयामास तदा वचनं चेमब्रवीत् ॥ 28 ॥ इमं तस्य महाभाग दूतं दुष्करकारिणः । वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ 29 ॥ अद्यममनयं कृत्वा व्यपत्रपसि राघव । उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात् सहायता ॥ 30 ॥ तूष्णीभावे हेतुः विभ्रान्तचेतन इति ॥ 26 ॥ तत इति । आविद्धं शोकेनाभिहतम्, अभूदितिशेषः । मूञ्छिते आविद्धमासीत् पतिते बाहू उद्धृत्य चुकोशेति विशेषः ॥ 27 ॥ 28 ॥ इममिति । दूतं सन्देशहरम् । दुष्करकारिणः दुष्करकार्यकारिणः ॥ 29 ॥ अद्यममिति । इममनयं पुत्रविवास मानम् । सुकृतं शोभनम् । शोके विषये सहायता न स्यात्, शोकानुवर्तनं मा कृथा इत्यर्थः ॥ 30 ॥ यत् पतहुजीवं दुष्करजीव ध्रुवं निश्चितम् । एवमेवंविधम् जीवनं सुकर न मन्ये । एवंविधजीवनमन्यैः कर्तुमशक्यमिति मन्ये इत्यर्थः । मन्ये इत्येककव्यक्त्यपेक्षया । एकवचनम् । सत्यरूपं परमार्थभूतं निशामयन शृण्वन् ॥ 21-23 ॥ परिम्लानं क्षीणम् ॥ 24 ॥ अभिगम्येति । यथोक्तं प्रत्यवेदयत् विस्तरेण प्रतिपादनमाराद् ॥ 189 ॥ भविष्यतीत्यर्थः ॥ 25 ॥ 26 ॥ तत इति । आविद्धं दुःखामिभूतं सत् ॥ 27-29 ॥ अद्येति । एवमनयं दुस्साधनमन्याय्यं कृत्वा व्यपत्रपसि लज्जा प्राप्रोषि । सुकृतं स-मूछिते सवारिते रामे अपृथिवीपती सति क्षिती नूपती पतिते च सतीति vA ॥ 27 ॥ For Private And Personal Use Only
Page #385
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir व्यसनानुशयकृततूष्णीभावे हेत्वन्तरं कल्पयति-देवेति । कैकेयी, सेति शेषः । विस्रब्धं सविश्वासम्, निःशङ्कमिति यावत् ॥ 31 ॥ सेति । बाष्पेण विप्लुतं विलुप्तं सगद्गदं यथा भवति तथा भाषिणी ॥ 32 ॥ एवमिति, पतितमिति शेषः ॥ 33 ॥ तत इति । समीक्ष्य श्रुत्वा । पुनरेव सङ्कुलं देव यस्या भयाद्रामं नानुष्टच्छसि सारथिम् । नेह तिष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ 31 ॥ सा तथोक्ता महाराजं कौसल्या शोकलालसा । धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ 32 ॥ एवं विलपती दृष्ट्वा कौसल्यां पतितां भुवि । पति चावेक्ष्य लाः सर्वाः सुस्वरं रुरुदुः स्त्रियः ॥ 33 ॥ ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः । स्त्रियश्च सर्वा रुरुदुः समन्ततःपुरं तदासीत् पुनरेव सङ्कलम् ॥ 34 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥ 27 ॥ प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुन्ः। अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ 1 ॥ अथ सूतो महा राजं कृतान्य्ज्लिरुप्स्थित्ः। राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥ 2 ॥ वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् । विनिश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ॥3॥राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम् । अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥ 4 ॥ रामगमनकाल इव व्याकुलमासीत् ॥ 34 ॥ इति श्रीगोविन्दराज श्रीरामायणभूष. पीता. अयोध्याकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ 17 ॥ प्रत्यागतः सूत्स्याभिमुखाग्त्ः॥1॥ अथेत्यादिश्लोकद्वयमेकं वाक्यम् । नवग्रहं सद्योगृहीतम् । अस्वस्थं व्याधिग्रस्तम् ॥ 2 ॥ 3 ॥ रजसा ध्वस्ताङ्गं सत्यपरिपालनरूपं पुण्यमस्तु । शोके शोकविषये सहायता नास्ति, शोकानुवर्तनं मा कृथा इत्य्र्थ्ः॥30॥ देवेति । विस्रब्धं निश्शनम् ॥ 31 ॥ बाप्प्विप्लुता। भाषिणी गद्गदभाषिणी । / 32-34 ॥ इति श्रीमहेन्चरतीविरचितायां श्रीरामायणतन्यदीपिकाख्यायो अयोध्याकाण्डष्यारुयायां सप्तपश्चाशः सर्गः ॥ 57 ॥ प्रत्याश्वस्त इति । मोहात् मूर्छायाः । प्रत्याश्वस्तः उपचाररुद्बोधितः राजा । यो रामसकाशात्प्रत्यागतः । तं सूतम् । रामवृत्तान्तकारणात् रामवृत्तान्तं प्रष्टुम् ॥ 1 ॥ अथेत्यादिश्लोकद्वपमेकं वाक्यम् । नवग्रहं नवो नूतनो ग्रहो ग्रहणं यस्य तम् । अस्वस्थं व्याधिप्रस्तम् । महाराजमुपस्थितः समीपेतस्थाविति योजना ॥2॥shaa raajeti| For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir SA.rA.भू. 19. TI.a.kA. धूसरिताङ्गम् । धूतं कम्पितम् । परमार्तवत् परमार्त इव, दीन इत्य्र्थ्ः॥4॥ पूर्वसर्गे यथोक्तमित्युक्तं विवरीतुं प्रश्नमवतारयति-कनु वत्स्यतीत्यादिना ॥ 5 ॥ दुःखमित्येतत् क्रियाविशेषणम् । shynocitHmhaaiishynocitH||6||7|| व्यालेर्ज्ग्रादिभिः। मृगैः सिण्ह्व्याघ्रादिदुस्स्त्त्मृगैः। उपस्थितो upaashrito। आसित वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः । सोऽत्यन्तसुखितःसूत किमशिष्यति राघवः ॥ 5 ॥ दुःखस्यानुचितो दुःखं सुमन्त्र shynocitH। भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ 6 ॥ यं यान्तमनुयान्ति स्म पदातिरथ कुञ्जराः । स वत्स्यति कथं रामो विजनं vnmaashritH॥7॥ vyAlaima'gairAcaritaM कृष्णसर्पनिषेवितम् । कथं कुमारी वैदेह्या सार्द्ध वनमुपस्थितौ ॥ 8 ॥ सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया । राजपुत्रौ कथं पादैरवरुह्य रथागतो ॥ 9 ॥ सिद्धार्थः खलु मृत त्वं येन दृष्टौ म्मात्म्जौ। वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् ॥ 10 ॥ कि मुवाच वचो रामः किमुवाच च ल्क्स्स्म्न्न्ः। सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥ 11 ॥ आसितं शयितं भुक्तं सूत रामस्य कीर्तय । जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ 12 ॥ इति सूतो नरेन्द्रेण चोदितः सज्जमानया । उवाच वाचा राजानं सवाष्परिरब्धया ॥ 13 ॥ मित्यादौ भावे निस्स्त्था|8-11| आसितं आसनम् । शयितं shynm|भुक्त्ण् भोजनं च कीर्तया एतेन रामसम्बन्ध्यासनादिकीर्तनेन अहं साधुषु ययातिरिव जीवि। स्स्यामि। ययातिः सत्सुपतेयमितीन्द्रं प्रार्थ्य स्वर्गाद्वष्टः साधुसमागमं प्राप्य यथा निवृत्तदुःखोऽभूत् तद्वदहमपि निवृत्तदुःखो भ्विस्स्यामीत्य्र्थ्ः॥12॥ इतीति। रजसा ध्वस्ताङ्गं धूलिपरीताङ्गम् । परमार्तवत् परमदीनस्सन ॥ 4 ॥ कन्विति । बत्स्यति वसति । अशिष्यति अनाति ॥ 5 ॥ दुःखस्येति दुःखं यथा तथा ॥ 6 ॥ 7 ॥ व्यालेरिति । व्यालरजगरैः । मृगैः व्याघ्रादिभिः । उपस्थिती upshrito॥8-11॥ आसितमिति । आसितादयो भावे निष्ठाः । एतेन रामसम्ब ध्यासनादिव्यापारश्रवणेन । ययातिरिव साधुष्विति स्वर्गात्पतन् ययातिः 'मुनिसाधुषु पातय ' इतीन्द्रं प्रार्थयित्वा यथा साधुषु पतितः एवं स्वर्गतुल्यराज्यानि र्गत्य साधूनामाश्रमेषु स्थितस्य रामस्य भोजनादि कीर्तय, तेन जीविष्यामीति योजना ॥ 12 ॥ इतीति । सः सूतः सजमानया स्खलनत्या बाष्पपरिरब्धया कण्ठ सत्य-पदानपक्ष रथाक्ष पदातिरथम् । सेनाङ्गत्वाइन्ट्रैकवद्भावः । तेन सहिताश्च ते कुजराश्चेति तथा ॥ 7 ॥ साधुष मध्ये यथा पयातिः शुकशापप्राप्त जरया जीवितवान् तथाऽहमपि बलीपलितकार्कश्य विशिष्टोपि रामवार्ताश्रवणेन जीविष्यामीयर्थः ॥ 12 ॥ वाचेन्येतदेहलीदीपन्यानोभयत्र सम्बप्यते । नरेन्द्रेण शुचा सजमानया स्खलन्त्या वाचा चोदितः स मूतः ॥ 13 ॥ ॥ 19 // For Private And Personal Use Only
Page #387
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir बाष्पपरिरब्धया कण्ठगतबाष्परुद्धयेत्यर्थः । अतएव सज्जमानया स्खलन्त्या "पस्जगतो" इति धातुःधातोरनेकार्थत्वादत्र स्खलनार्थकः ॥ 13 ॥ 14 ॥ सूतेति । वन्द्यो वन्दनीयौ ॥ 15 ॥ अन्तःपुरम् आरोग्यमभिवादनं च वाच्यम् । बभो द्विकर्मकत्वादप्रधानकर्मण्यन्तःपुरे प्र्थ्मा। कृताभिहितत्वात् । / अब्रवीन्मां महाराज धर्ममेवानुपालयन् । अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च ॥ 14 ॥ सूत मद्रचना तस्य तातस्य विदितात्मनः । शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ 15 ॥ सर्वमन्तःपुरं वाच्यं मूत म्द्व्च्नात्त्व्या। आरोग्यमविशेषेण यथाई चाभिवादनम् ॥ 16 ॥ माता च मम कौसल्या कुशलं चाभिवादनम् । अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं vcH॥ 17 ॥ धर्मनित्या यथाकालमग्यगारपरा भव । देवि देवस्य पादौ च देववत् परिपालय ॥ 18 ॥ अभिमानश्च मानश्च त्यत्का वर्तस्व मातृषु । अनु राजानमार्यां च कैकेयीमम्ब कारय ॥ 19 ॥ कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् । अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥ 20 ॥ एवमुत्तरश्लोकेऽपि ॥ 16 ॥ अप्रमादं धर्मे भर्तरि च । इदं वक्ष्यमाणम् ॥ 17 ॥ अभिमानं गर्व "गर्वोऽभिमानोऽहङ्कारः" इत्यमरः । कुलाभिमान मित्यर्थः । मानः चित्तसमुन्नतिः । जेष्ठपत्नीत्वनिवन्धनां चित्तसमुन्नतिमित्यर्थः । अनु राजानमार्या च कारय, अनुकारयेत्यर्थः । "व्यवहिताश्च"| इति व्यवहितप्रयोगः । अन्विति तुल्यार्थे । " पश्चात्सादृश्ययोरनु" इत्यमरः । राजानं कैकेयीं च तुल्यमनुवर्तस्वेत्यर्थः । राजवत् राजीव । वृत्ति वर्तितव्या, उपचारः कर्तव्य इत्यर्थः । अर्थज्येष्टाः अर्थेनैव ज्येष्ठाः न तु वयसेत्यर्थः ॥ 18-20 ॥ गतबाप्पनिरुद्धया ॥ 13 ॥ अब्रवीदित्यादिश्लोकद्वयमेकं वाक्यम् । हे महाराज! राघवो धर्ममेवानुपालयन भूत्वा मामब्रवीत् । वक्ष्यमाणं वच इति शेषः ॥ 14 ॥ 17 किमिति ? हे सूत ! शिरसा वन्दनीयस्य मे तातस्य मद्वचनात् मत्प्रतिनिधित्वेन अनलिं कृत्वा शिरसाभिप्रणम्य पादौ च वन्द्याविति योजना ॥ 15 ॥ किच ंअल्सर्वमिति । मद्चनात सर्वमन्तःपुरमारोग्यमभिवादनं च वाच्यमिति ॥ 16 ॥ मातेति । किच मम माता कौसल्यापि वक्तव्या, इति च एना कौसल्या ब्रूयाः ॥ 17 ॥ किमिति ? धर्मनित्येत्यादि । अभिमानो गर्वः स्वगुणोत्कर्षबुद्धिः, मानः परस्याननुवृत्तिः । अनु राजानं राज्ञः पश्चात् कैकेयीमार्या श्लाघ्या कारय ॥ 18 ॥ 19 ॥ कुमार इति । भरते राजववृत्तिः वर्तितव्या सम्पादनीया । कथमुभयमित्यत आह अर्थज्येष्ठा इति । हि यस्मात अर्थज्येष्ठाः सन्तो राजानः भवन्ति अतः भरतस्य राज For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin खा.रा.भ. / / 191 / / भरत इति । भरतः कुशलं वाच्यः, त्वयेति शेषः । वाच्यो मद्वचनेन च मयोक्तमित्यपि वाच्य इत्यर्थः । यद्वा भरतो मद्वचनेन कुशलं वाच्यः । सर्वा OM स्वेव मातृषु । यथान्यायं यथाक्रमम् । वृत्तिं वर्तस्व वृत्तिं कुरु, शुश्रूप स्वेत्यर्थः । इति वाच्य श्वेति द्वितीय्वाच्य्प्दान्व्य्ः॥ 21 ॥ वक्तव्य इति । राज्यस्थं भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च । सर्वास्वेव यथान्यायं वृत्तिं वर्त्तस्व मातृषु ॥ 21 ॥ वक्तव्यश्च महाबाहु रिक्ष्वाकुकुलनन्दनः । पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ 22 ॥ अतिक्रान्तवया राजा मा स्मैनं व्यवरोरुधः । कुमारराज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात् ॥ 23 ॥ अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् । मातेव मम माता ते द्रष्टव्या पुत्रगर्द्धिनी ॥ 24 ॥ इत्येवं मां महाराज ब्रुवन्नेव महायशाः । रामो राजीवताम्राक्षो भृशमश्रूण्य वर्तयत् ॥ 29 ॥ लक्ष्मणस्तु सुसंक्रुद्धो निश्वसन् वाक्यमब्रवीत् । केनायमपराधेन राजपुत्रो विवासितः ॥ 26 ॥ राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् । कृतं कार्य्यमकार्य वा वयं येनाभिपीडिताः ॥ 27 ॥ प्रधानराज्यस्थम् । मा व्यवरोरुधः अवरुद्धं मा कार्षीः । अतिक्रान्त वयस्कत्वादिति तत्र हेतुः। कुमारराज्ये यौवराज्ये । जीव भोगान् भुङ्क्ष्वेत्यर्थः । इति च वक्तव्य इत्यन्वयः ॥ 22 ॥ 23 ॥ अब्रवीदिति । अश्रूणि वर्तयन् करिष्यमाणमातृविषय पीडास्मरणादिति हृदयम् । स्वस्य मातृविषयशुश्रूषाया अलाभा द्वा अश्रुवर्तनम् । मम माता स्वमातेव त्वया द्रष्टव्या इति भरतमुद्दिश्य मां ब्रुवन्नेव भृशमश्रूण्यवर्त्तयत् । शोकजनितरक्तिमानमाह राजीवताम्राक्ष इति । अनन्तरमश्रुमोचनं ततो वक्तव्यस्यानुचितत्वात्, अमुमाशयमुत्तरत्र सीता हरणानन्तरमुद्वाटयिष्यति 'सुप्तप्रमत्त कुपितानां वचनैर्भाविज्ञानं द्रष्ट व्यम्' इतिन्यायेन ॥ 24 ॥ 25 ॥ लक्ष्मणस्त्विति । तुशब्देन रामवन्न सर्वथा हृदयं जुगोपेत्युक्तम् ॥ 26 ॥ राज्ञेति । येन विवासनेन वयमभिपीडिताः दत्तार्थज्येष्ठत्वात्तस्य वैमुख्यनिवृत्तये राजधर्ममनुस्मरेति च ॥ 20 ॥ भरत इति । किञ्च भरतो मद्वचनेन कुशलं वाच्यः । सर्वास्वपि मातृषु यथान्यायम् वृत्तिं वर्त स्वेति च वाच्य इति योजना ॥ 21 ॥ वक्तव्य इत्यादिश्लोकद्वयमेकं वाक्यम् । राज्यस्थं प्रधानराज्यस्थम् ॥ 22 ॥ अतिक्रान्तेति । एवं दशरथं मा व्यवरोरुधः कुमारराज्ये यौवराज्ये । तेनैवाज्ञाप्रवर्त्तनात् जीव, इति वक्तव्य इति पूर्वेण सम्बन्धः ॥ 23 ॥ अब्रवीदिति । पुत्रगर्द्धिनी पुत्राभिकाङ्गिणी । हे भरत ! मम माता ते तव मातेव द्रष्टव्या ॥ 24 ॥ उपसंहरति- इतीति । इत्येवंप्रकारेण मां ब्रुवन्नेव । अश्रूण्यवर्तत इति पाठः व्यसृजत् ॥25॥ लक्ष्मणस्त्विति वाक्यमब्रवीत् । तदेवाह - केना यमपराधेन इत्यारभ्य सार्थसप्तश्लोकः । राज्ञा त्विति । येन रामविवासनेन वयमभिपीडिताः तद्विवासमम् अकार्य तु अकार्यमेव ॥ 26 ॥ राज्ञा तु कैकेय्याः laghu For Private And Personal Use Only TI.a.kAM. sa0 58 // 192 //
Page #389
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobatith.org तद्विवासनम् अकार्य तु अकार्यमेव । राज्ञा तु कैकेय्याः लघु शासनमाश्रित्य कार्य वा कार्यमिव कृतं खलु । यद्वा राज्ञा खलु लघु तुच्छं कैकेय्याः शासन माश्रित्याकार्यमेव कार्य कृतम्, येन कार्येण व्य्म्भिपीद्दिताः॥27॥ प्रतिज्ञातार्थप्रदानस्य कथमकार्यत्वम्? त्बाः-य्दीति। रामः प्रवाजितो यदि प्रवाजित इति य्त्। एतत् लोभकारणकारितं वरदाननिमित्तं वा कैकेय्याः प्रतिश्रुतवरदाननिमित्तं वा । सर्वथा दुष्कृतं कृतम्, वरदानसमये वरद्वयस्य भरताभि यदि प्रवाजितो रामो लोभकारणकारितम् । वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ 28 ॥ इदं तावद्यथाकाममीश्वरस्य कृते कृतम् । रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ 29 ॥ असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् । जनयिष्यति सोशं राघवस्य विवासनम् ॥ 30 ॥ करामनिष्कासनरूपेण विनियोगाभावात् । यदिशब्दस्वारस्यानुरोधेनेत्थं वा योजनीयम्-लोभकारणकारितमिति क्रियाविशेषणम् । रामः लोभ्कार्न्न्। कारितं वा वरदाननिमित्तं वापि यदि प्रवाजितः तथापि सर्वथा दुष्कृतम् अकार्य राज्ञा कृतम्, न राज्यं दास्यामीति प्रतिज्ञातुं शक्यत्वात्; ज्येष्ठपुत्रविवार स्न्स्यानुचित्त्वाचेतिभाव्ः। "न त्वेकपुत्रंदयानत्वेव ज्येष्ठपुत्रम्" इति हिस्म्य्ते। लोभकारणकारित इतिपाठे-रामविशेषणम् । लोभरूपकारणेन प्रेरित इत्यर्थः ॥ 28 ॥ इदमिति । रामस्य परित्यागे हेवू नोपलक्षये, किन्तु ईश्वरस्य कृते स्वतन्त्रव्यापारे स्थितेन राज्ञेति शेषः । इदं रामप्रव्राजनं यथाकामं तावत् यथेच्छमेव कृतम् । यद्वा इदं रामविवासनम् ईश्वरस्य कृते ईश्वरप्रयोजनाय । यथाकामं कृतं केवलमीश्वरप्रेरणेन शास्त्रमनवेक्ष्य कतमित्यर्थः । हि यस्माद्रामस्य परित्यागे हेतुं नोप्ल्क्स्स्ये। परित्यागहेतुदोषसद्भावे हि पुत्रविवासनं शास्त्रीय स्यात् । अयं चोपसंहारश्लोकः ॥ 29 ॥ यथेष्टकरणं चेत् बत शासनमाश्रित्य कार्य वा कार्यमिव कृतं खल्विति योजना ॥ 27 ॥ यदीति । रामः प्रवाजितो यदि प्रवाजित इति यत् एतत्प्रवाजनं लोभकारणकारितं वा. जयायेन परतण्यापहरणेच्छा लोभः । स एव कारणं हेतुः तेन कारितं लोभहेतुना कैकेयी राज्ञा अकारयद्वा वरदाननिमित्तं वा कैकेय्ये प्रतिश्वतवरदाननिमित्तं वा भवतु, सर्वथा पक्षद्वयेपि दुष्कृतं कृतम् । वरदानसमये वरद्वयस्य भरताभिषेकरामविवासनरूपेण विनियोगाभावादुष्कृतत्वोक्तिः । देवप्रेरणया युष्मत्यागादश रथो नोपालन्धव्य इत्याशङ्कच देवप्रेरितेनापि दोषसद्भावे त्यागः कार्यः ॥ 28 ॥ स च दोषोऽस्मिन रामे न दृश्यत इत्याह-इदमिति । इदं तावन्मत्पीडनमीश्वरस्य कतो देवप्रेरणायां सत्यां यथाकामं यथेच्छकृतं भवतु तथाप्येतावता अनपराधिनो रामस्य परित्यागे हेतुभूतमपराधं नोपलक्षये, देवप्रेरितोपि केनचिदोषेण हेतुनां पापरित्यजति सदोषोऽस्मिन्त्रारतीत्यर्थः ॥ 29 ॥ असमीक्ष्यति । बुद्धिलाघवात अविवेकात् असमीक्ष्य उचितानुचितमनवेक्ष्य समारत विरुद्धं sarvalokaviruddham / / For Private And Personal Use Only
Page #390
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.भू. 1192 ॥ TI.a.kA स. 5, कथमनुतप्तवान् राजेत्यत्राह-असमीक्ष्येति । विरुद्धम् अत एव असमीक्ष्य अनालोच्य बुद्धिलाघवात् समारब्धं कृतम् । राघवस्य विवासनं संक्रोशं दुःख्म्। जनयिष्यति जनयति, अतो राज्ञोनुताप इतिभावः ॥ 30 ॥ पिता कथं निन्द इत्यत्राइ-अहमिति । 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथ अहं तावन्महाराजे पितृत्वं नोप्ल्क्स्स्ये|भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ 31 ॥ सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् । सर्वलोकोऽनुरज्येत कथं त्वाऽनेन कर्मणा ॥ 32 ॥ सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिमकम् । सर्वलोकं विरुद्धयेमं कथं राजा भविष्यसि ॥ 33 ॥ जानकी तु महाराज निश्वसन्ती म्न्स्विनी। भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ॥ 34 ॥ प्रतिपन्नस्य परित्यागो विधीयते ॥ ' इतिवचनादिति भाव्ः। भ्राता राघव एव मम पिता "ज्येष्ठो भ्राता पितृसमः" इत्युक्तः । तस्य पितृत्वाभावेपि भर्तृत्व समस्त्येवेत्याशङ्कयाह भर्ता चेति । स्वामीत्यर्थः । किंबहुना बन्धुः सर्वविधोऽपि राघव एव । एतेन परमेकान्तिभिःप्राकृतपित्रादयः परित्याज्याः भगवा नव निरुपाधिकः पिता भतां बन्धुश्चत्युक्तं भवति ॥ 31 ॥ कथं मुख्यं पितरं विहाय गौणमनुवर्तसे ? तत्राह-सर्वलोकप्रियमिति । अनेन कर्मणाप्रियपुत्रप्रवाजनरूपकूरकर्मणा । सर्वलोकहिते रतं सर्वलोकप्रियं रामं त्यक्त्वा अनेन कर्मणोपलक्षितं सर्वलोकाहिते रतं स्र्व्लोकाप्रिय्मित्य्र्थ्ः। त्वा त्वां प्रति । सर्वलोकः कथमनुरज्येत ? कश्चिद्भरततुल्योऽनुरज्यताम्, नतु सर्वोपीति भावः । सर्वलोकनिरुपाधिकबन्धुं त्यक्त्वा सोपाधिकबन्धुं त्वां कथ माश्रयेयमिति हृदयम् ॥ 32 ॥ अनेनेत्युक्तं प्रपञ्चयति-सर्वप्रजाभिराममिति । कथं राजा भविष्यसीत्येवं राजानं ब्रहीत्यत्रवादिति पूर्वेन्नान्व्य्ः। सुमन्त्र प्रेषणवेलायां लक्ष्मणादिवाक्याश्रवणेप्यत्र सिद्धवदनुवादसामर्थ्यात् तदानीमेवमुक्तमित्यवगन्तव्यम् ॥ 33 ॥ जानकी विति । तुशब्देन लक्ष्मणा वैषम्यमुच्यते । लक्ष्मणो रामशोकविकारमालक्ष्य हृदयनिहितं वचसोडाटितवान् । सीता तु न तथेति मयोच्यमानं सीताशोकानुभावमाकर्ण्य क्षुब्ध विवासनं रामविवासनं कर्तृ राघवस्य दशरथस्य संक्रोशं निन्दा जनयिष्यति ॥ 30 ॥ "गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपत्रस्य परित्यागो विधीयते ॥ " इति वचनार्थ हदि निधायाह-अहं तावदिति । भर्ता स्वामी ॥ 31 ॥ अन्यदप्याह-सर्वलोकेत्यादि । सर्वलोकप्रियं त्यक्त्वा स्थितं त्वां अनेन क्रूर कर्मणा सर्वलोकः कथमनुरज्येत ॥ 32 ॥ स्ण्व्ति। कथं राजा भविष्यसीत्येवं राजानं बहीति शेषः ॥ 33 ॥ जानकीति । विस्मृता विस्मृतसर्वप्रयोजना । अस्मिता ॥ 192 ॥ For Private And Personal Use Only
Page #391
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra www.khatirth.org Acharya Shri Kalassagarsun Gyarmandie हृदयेन त्वया न भवितव्यमिति योतयितुं महाराजेति सम्बोधनम् । हृदयस्थशोकातिरेकेण । निश्वसन्ती मनस्विनी गम्भीरमनस्का |भूतोफ्त्चित्तेव्। विष्ठिता स्तिमिता । दिस्मिता विस्मितेवोत्फुल्लनयना स्थिता॥34॥ अदृष्टपूर्वव्यसनेति । अदृष्टपूर्वव्यसना अननुभूतपूर्वव्यसना । तत्र हेतुः राज्पुत्रीति। अदृष्टपूर्वव्यसमा राजपुत्री यशस्विनी । तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥ 35 ॥ उदीक्षमाणा भर्तारं मुखेन परिशुष्यता । मुमोच सहसा बाष्पं मां प्रान्तमुदीक्ष्य सा ॥ 36 ॥ तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितो भ्व्ल्ल्क्स्स्म्न्न्बाहुपालित्ः। तथैव सीतारुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥ 37 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥ 58 ॥ * [इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम् । ब्रह्मशेष पुनरिति राजा वचनमब्रवीत् ॥ 1 ॥ तस्य तद्वचनं श्रुत्वा सुमन्त्री बाष्पविक्लवः । कथयामास भूयोऽपि रामसन्देशविस्तरम् ॥ 2 ॥ जटाः कृत्वा महाराज चीर्व्ल्क्ल्धारिन्नौ। गङ्गामुत्तीर्य्य तौ वीरौ प्रयागाभिमुखौ ग्तौ॥3॥ अग्रतो लक्ष्मणो यातः पालयन रघुनन्दनम् । अनन्तरं च सीताथ राघवो रघुनन्दनः । तांस्तथा गच्छतो दृष्ट्वा निवृत्तोम्यवशस्तदा ॥ 4 ॥ ] यशस्विनीति तदानीमप्यनुदितकैकेयीनिन्दात्वेन कीर्तिमती । तेन दुःखेन भर्तृदुःखदर्शनजदुःखेन । रुदती रोदनानुभाववती सती मां किञ्चिदपि नैवात्रवति, केनचित्सम्भाषणस्याप्यसयत्वात् ॥ 35 ॥ उदीक्षमाणेति । ततो भर्तारमश्रुमुखमुद्रीक्षमाणा सती परिशुष्यता मुखेन उपलक्षिता मां प्रयान्त मुद्रीक्ष्य सहसा बाप्पं मुमोच । रथे गते कथं पयामेव क्रूरं कान्तारं चरिष्यति राम इति हृदयं धारयितुमशक्का अणि मुमोचेत्यर्थः । / 36 ॥ 37 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ 58 ॥ स्मितरहिता विष्ठिता स्थिता ॥ 34-36 ॥ तथैवेति । लक्ष्मणबाहुपालितः लक्ष्मणेन शुश्रूषमाणः ॥ 37 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका ख्यायो अयोध्याकाण्डव्याख्यायाम् अष्टपञ्चाशः सर्गः ॥ 58 ॥ .पते सार्धपत्वारः शोका व्याख्यात भेः परित्यक्तः अपि बहुपु कोशेपूपलभ्यमानतात्कुण्डली कृत्यानाः । For Private And Personal Use Only
Page #392
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. mameti / mama vamani मत्सम्बन्धिआन माग । न प्रावतन्त, नववियोगक्लेशादिति भाव्ः॥1॥ उभाभ्यामिति । राजपुत्राभ्यामिति चतुर्थी । तदुःखं तादृशं TI.a.kA. दुःखम् ॥ 2 ॥ मुहेन सार्धं तत्स्नेहितजनसन्दर्शनमपि केशावहमिति भाव्ः। तत्रैव नतु वर्त्मनि । दिवसानिति बहुवचनेन कपिञ्जलाधिकरणन्यायेन त्रित्व 59 मम त्वश्वा निवृत्तस्य न प्रावर्तन्त vama'ni । उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम् ॥ 1 ॥ उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम् । प्रस्थितो रथमास्थाय तदुःखमपि धारयन् ॥ 2 ॥ गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान बहून् |aashyaa यदि मां रामः पुनःशब्दापयदिति ॥ 3 ॥ विषयेते महाराज raamvysnkrshitaaH| अपि वृक्षाः प्रिम्लानाःस्पुस्स्पान्ग्क्र्कोर्काः॥4॥ सिद्धिरित्येके । वस्तुवस्तु वनस्पतिमूले एकदिनं भरद्वाजाश्रमे द्वितीयं यमुनातीरे तृतीयं चतुर्थे चित्रकूटप्रवेशः पञ्चमे गुहचारैस्तत्सर्वं निवेदितं । लषष्ठे मुतनिर्गमः । यद्वा द्वितीयदिने भरद्वाजाश्रमे रामस्य चित्रकूटगमनव्यवसायात । ततीयदिने चारेनिवेदनं चतुर्थे सतनिर्गमः अतः त्रीन दिवसानी गङ्गाकूले स्थितोस्मीत्यर्थः । बहूनिति विशेषणात् रामवियोगेन एकैकस्य दिवसस्य कल्पवत् प्रतिभानमिति दर्शितम् । पुनःशब्दापयेत् । पुनराह्वयेत् । वनचरमुखेनेति हृदयम् । शब्दशब्दाण्णो तत्कृतापुगन्तोप्ययमस्ति । अतोऽङ्कापयतीत्यादिवत् सिद्धम् ॥ 3 ॥ अथ रामस्य । लासर्वान्तर्यामितादात्म्यं सूचयितुं सर्वेषां रामविरहक्लेशं वर्णयति । यदा कैकेयीप्रियार्थमविरेण सहसाकृतं कार्य सर्वक्षोभनिमित्तमभूदित्याह-विषय मम त्वश्वा इति । मम मया नियमिते मार्ग अश्वा न पावर्तन्त न न्यवर्तन्त । अयं भावः-शतभूतिभवशतमस्खमुखविबुधदुर्लभा श्रीरामसेवा अस्माभिर्भाग्य वशालब्धा, सा निर्दयेन देवेन विघटिता इतःपरं किं करिष्यामः ! अस्माकं व्यर्थ जीवनं किमर्थमित्यन्त दुःखेनानु विमुच्न्त्ः। मयि अतिक्त्थिन्हृद्ये। प्रतिनिवृत्तेप्पश्वा na nyvrtnt। तथापि मया कथचित्रिवर्तिता इति ॥ 1 ॥ उमाभ्यामिति । तदुःखं तादृशं दुःखम् ॥ 2 ॥ गुहेनेति । पुनःशब्दापयेत् आहापयेदिति शङ्कया गुहेन सार्थ बहून दिवसान स्थितोऽस्मीतिसम्बन्धः । अयमर्थः-सीतारामलक्ष्मणेः सह गङ्गां प्राप्य गुहेन सह स्थितदिवसस्त्वेक, रामस्य gar3होतरणानन्तरं बटमलावस्थानदिवसस्त्वेका, रामस्य भरद्वाजाश्रमप्राप्तिदिवसे भरद्वाजा माद्यावत्स्वप्रेषितचारागमनं तावदिवसस्त्वेका, एवमाहत्य, त्रिदिवसाः । अतो बहुत्वस्थ त्रित्वे पर्यवसानात स्थितोऽस्मि दिवसान बहूनित्यस्पाविरोधः । वि रामस्य भरद्वाजाश्रमप्राप्तिदिवसे भरद्वाजाश्रमाश्चारा MR93 ॥ गमनानन्तरं तस्मिन्नेव दिवसे शृङ्गिवेरपुरान्निर्गत्य तृतीयदिवससायङ्काले सुमन्त्रस्यायोध्याप्रवेशसम्भवात् " ततः सायाह्नसमये " इति पूर्वसोक्त स्याप्यविरोध इति सर्व समञ्जसम् ॥ 3 ॥ कैकीपीनिमित्तं रामविवासनं सर्वक्षोभकरमभूदित्याह-विषय इति । विषये deshe। सपुष्पाकुरकोरकाः पुष्पाण्यभिनवविका - For Private And Personal Use Only
Page #393
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इत्यादि । विषये देशे । "देशविषयौ तूपवर्तनम्" इत्यमरः । अपिशब्देन उतादयः समुच्चीयन्ते । व्याध्यादिना एकदेशग्लानिं व्यावर्तयितुं स पुष्पेत्यादि । स पुष्पाङ्कुरकोरकाः पुष्पाणि अभिनवविकसितानि, अङ्कुराः शाखासु नवपलवोद्भेदाः, कोरकाः कलिकाः " कलिका कोरकः पुमान् " इत्यमरः । तैः सहिता वृक्षा अपि परिम्लानाः, कठिनकोमलविभागमन्तरेणापि सर्वमेकदैव परिम्लानमभूदित्यर्थः ॥ 4 ॥ उपतप्तोदका इति । अकात्स्न्येनोप उपतप्तोदका नद्यः पल्वलानि सरांसि च । परिशुष्कपलाशानि वनान्युपवनानि च ॥ 5 ॥ न च सर्पन्ति सत्त्वानि व्याला न प्रचरन्ति च । रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ 6 ॥ लीन पुष्करपत्राश्च नरेन्द्र कलुषोदकाः । सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः ॥ 7 ॥ Acharya Shri Kailassagarsuri Gyanmandir tpttvvyudaas| yodakapadam तेनात पकार्योतापव्यावृत्तिः । पल्वलानि सरांसि च । पल्वलानीति दृष्टान्तार्थम् । एवं वनानीत्यपि । अनेनाल्पाधिक विभागमन्तरेण परितप्तत्वं द्योत्यते । उपतप्तोदका इतिपदं लिङ्गविपरिणामेन पल्वलादो योजनीयम् । वनानि सन्ततजलसेकमन्तरेण प्रवृद्धानि । कठिनाकाराणि । उपवनानि जलसंकेन प्रवृद्धान्यतिकोमलानि । परिशुष्कपलाशानि एकरूपेण शुष्कपत्राणि " पत्रं पलाशम् " इत्यमरः ॥ 5 ॥ नेति । न सर्पन्ति न गच्छन्ति किन्तु स्तब्धतया तिष्ठन्ति । सत्त्वानि जन्तवः । व्यालाः हिंस्रपशवः सर्वदा संचारस्वभावा गजा वा । न प्रचरन्ति आहारार्थ मपि न सञ्चरन्तीत्यर्थः । गमनवच्छन्दोपि नास्तीत्याह निष्कूजमिति । निष्कूजं निश्शब्दम् ॥ 6 ॥ लीन पुष्करपत्राः ग्लान्यतिशयेन जलान्तर्विलीन पद्म सितानि, अङ्कुराः शाखासु नवपल्लवोद्भेदाः, कोरकाः पुष्पमुकुलानि तैः सहिता वृक्षा अपि परिम्लानाः । अयं भावः- रामस्य जगदुपादानकारणत्वेन सर्वात्मकत्वा द्रामैकजीविनः कुसुमकिसलयकोरकसहिता वृक्षादयः छेदनानन्तरं प्ररोहणशीला अपि रामादर्शनव्यसनकर्शिताः छेदनं विनापि परिम्लानाः सद्य एव शुष्कमाया बभूवुः किम्पुनर्मनुष्यादय इति ॥ 4 ॥ उपतप्तोति । पल्वलानि सरांसि च तप्तोदकानि अनेनाल्पाधिकमागमन्तरेण परितप्तत्वं द्योत्यते । वनानि सन्ततजलसेक मन्तरेण प्रवृद्धानि कठिनाकाराणि उपवनानि जलसंक वृद्धान्पतिकोमलानि । परिशुष्कपलाशानि एकरूपेण परिशुष्कपत्राणि ॥ 5 ॥ न चेति । व्यालाः हिंस्रा: पशवः न प्रचरन्ति आहारार्थमपि न सञ्चरन्तीत्यर्थः । वनं निष्कम, पक्षिगोपि न कूजन्त ॥ लीनेनि लीनपुष्करपत्राः सङ्कुचितपद्मपत्राः पद्मिन्यः For Private And Personal Use Only
Page #394
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 194 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1) पत्राः लीनाः सञ्चाररहिताः विहङ्गमाः ज्ल्काकाद्य्ः॥ 7 ॥ जलजानीति । माल्यानि पुष्पाणि । "माल्यं पुष्पे पुष्पदानि" इतिवैजयन्ती । यथापुरं यथा पूर्वम् । अल्पगन्धीनीति मत्वर्थीय इनिः । स्वभावस्य दुस्त्यजत्वादल्पत्वम् । फलानि रसालपनसादीनि ॥8॥ अत्रेति । उद्यानानि आक्रीडाः " पुमा जलजानि च पुष्पाणि माल्यानि स्थलजानि च । नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ 8 ॥ अत्रो द्यानानि शून्यानि प्रलीनविहगानि च । न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥ 9 ॥ प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति । नरा राममपश्यन्तो निश्वसन्ति मुहुर्मुहुः ॥ 10 ॥ देव राजरथं दृष्ट्वा विना राममिहागतम् । दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥ 11 ॥ हम्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम् । हाहाकारकृता नार्यो रामादर्शनकर्शिताः ॥ 12 ॥ आयतैर्विमलै नेत्रैरश्रुवेग परिप्लुतैः । अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रिय्ः॥ 13 ॥ नामित्राणां न मित्राणामुदासीनजनस्य च । अहमार्ततया किञ्चिद्विशेषमुपलक्षये ॥ 14 ॥ नाक्रीड उद्यानम्" इत्यमरः । शून्यानि निर्जनानि । प्रलीनाः नीडेषु मूर्च्छिताः विहगाः शुकपिकशारिकादयः येषु तानि तथोक्तानि । आरामान् कृत्रिम वनानि "आरामः स्यादुपवनं कृत्रिमं वनमेव यत्" इत्यमरः । न चाभिरामान् किन्तु निःश्रीकान् पश्यामीत्यर्थः ॥ 9 ॥10॥ देवराजरथमिति । देवराज रथमित्यत्र देवेति सम्बोधनम् ॥ 11 ॥ हम्यैरित्यादिश्लोकद्वयमेकान्वयम् । हाहाकारकृताः कृतहाहाकाराः । आयतैरित्यश्रुवेगातिशयोक्त्यर्थः । निरञ्जनत्वं द्योतयितुं विमलैरित्युक्तम् । अभिवीक्षन्तेव्यक्तमित्यत्र अव्यक्तमिति पदच्छेदः ॥ 12 ॥ 13 ॥ नामित्राणामिति । उदासीनेत्यत्रापि नभ नुषज्यते । अमित्राणां तवेतिशेषः । रामस्यामित्रप्रसङ्गाभावात् । यद्वा पौरजनस्यामित्राणां पौरजनस्य मित्राणाञ्च उदासीनजनस्य उदासीनजना सरस्यः ॥ 7 ॥ जलजानीति । माल्यानि पुष्पाणि यथापुरं यथापूर्वम् ॥ 8 ॥ अत्रेति । उद्यानानि आक्रीडान आरामान कृत्रिमवनानि ॥ 9 ॥ 10 ॥ देवेति । देव राजेत्यत्र देवेति सम्बुद्धिः । अश्रुमुखः अभूदिति शेषः ॥ 11 ॥ हम्मेरिति । हर्म्यादिभिरवेक्ष्येति तेषु स्थित्वावेक्ष्येत्यर्थः । हाहाकारकृताः कृतहाहाकाराः, बभूवु रिति शेषः ॥ 12 ॥ आयतैरिति । अव्यक्तमिति छेदः ॥ 13 ॥ नेति । आर्ततया रामप्रवासजनितार्थत्वेन हेतुना । अमित्राणामन्योन्यशत्रूणां विशेषं नोपलक्षये । मित्राणामन्योन्यमित्राणां च विशेषं नोपलक्षये, अत एवोदासीनजनस्य च विशेषं नोपलक्षय इति सम्बन्धः । अनयोः शत्रुत्वमनयोर्मित्रत्वमयमुदासीन iti bodho For Private And Personal Use Only TI.a.kA. sa0 59 // 194 //
Page #395
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie पेक्षया आर्ततया हेतुना विशेष नोपलक्षये । कुत्रचित्पुरुषे मित्राणि च न स्वकार्याणि कुर्वन्ति नापि शत्रवोपीति भावः ॥ 14 ॥ अप्रहृष्टमनुष्येत्यादि श्लोकव्यमेकान्वयम् । विनिश्वसितनिस्वमा दीर्घनिश्वासस्वनयुक्ताः । यद्वा विनिश्वसितस्येव निस्वनो यस्याः सा। व्याधिविशेषोपरुद्धनिश्वास अप्रहृष्टमनुष्या च दीन्नाग्तुर्न्ग्ग्मा। आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना ॥ 35 ॥ निरानन्दा महाराज राम । प्र्वाज्ञातुरा। कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा॥16॥ मूतस्य वचनं श्रुत्वा वाचा प्र्म्दीन्या। बाष्पो । पहतया राजा तं सूतमिदमब्रवीत् ॥17॥कैकेय्या विनियुक्तेन पापाभिजनभावया । मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम् ॥18॥n सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा च नैग्मैः। मयायमर्थःसम्मोहात स्त्रीहेतोः सहसा कृत्ः॥ 19 ॥ जनवदविरतहाहाकारयुक्तेत्यर्थः । सन्निहितत्वेन कौसल्या दृष्टान्तीकरोति । पुत्रहीना पुत्रवियुक्ता । एतावता प्रबन्धेन रामस्य सर्वात्मकता ऋषिणा |'नुसंहितेति प्रबन्धगतवस्तुध्वनिः ॥ 15-17 ॥ सुमन्त्रे पृष्टस्योत्तरमभिधाय ततोषिकं राज्यपुरुषक्षोभादिकं कथयति सति तन्ममावत्यकरणद्योत नार्थमिति बुद्धाङ्गीकारेणोत्तरमाइ-केकेय्येति । विनियुक्तेन "प्रतिज्ञा प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि । अथ तब्याहरिष्यामि यदभिप्रार्थितं म्या|" इत्युक्तक्रमेण विशेषेण नियोगं प्रापितनेत्यर्थः । पापाभिजनभावया पापविषयजन्मभूम्यभिप्राययुक्तया । यद्वा पापो योऽभिजनभावः कुलक्रमागतोमा प्रायः स यस्यास्तया "कुलेप्यभिजनो जन्मभूमौ" इत्यमरः । "शंस मे जीव वा मा वा न मामुपहसिष्यसि" इत्युक्तवत्या मात्रा तुल्यस्वभावये मत्यर्थः । न समर्थितं न विचारितम् ॥ 18॥n सुहद्भिरिति । निगमः puraM"puraM वणिक्पथो वेदो निगमः" इत्यमरः । तत्र भवा नेगमाः तेः॥ न ज्ञायते । उपकारापकारतदुभयनिवृत्तिभिर्हि तेषां भेदज्ञानमिति भावः ॥ 14 ॥ अप्रहृष्टेति । विनिश्वसितनिस्वना दीर्घनिश्वासस्वनयुक्ता ॥ 15-17 ॥ सुमन्त्रः पृष्टस्योत्तरमभिधाय ममात्यकरणद्योतनार्थ ततोऽधिकं कथयतीति बुद्ध्वा अङ्गीकारणोत्तरमाहु-कैकेय्येति । विनियुक्तेन, रामं प्रव्राजयेति शेषः । पापाभिजन भाषया पापानां जन्मभूम्पभिप्रायया "कुलेखभिजनो जन्मभूमी" इत्य्म्र्ः॥ 18 ॥ नेति । नैगमैः वेदशास्त्रविद्भिः ॥ 19-21 ॥ सत्य-गमः वेदविचारकुशलः सह वर्तन्त इति सनेगमाः तैः । यहा सनगमैः सनगरस्थैः । " नैगमः स्यादुपनिषणिजोन गरेऽपिच " इति विश्वः । मुहदिन सुद्धिरिव । " नाभावे निषेधे च स्वरूपार्थेस् प्यतिक्रमे । ईषदथें च साश्ये तद्विद्धतदम्ययोः ॥ " इति विश्वः । एवं च तैरिवामात्यैर्न च मन्त्रयित्वेत्यर्थः । न मुहष्ट्रिः शत्रुभिरपि अयमर्थः सहसा अकृतः । मया तु कृत इति न समासमङ्गीकृत्येवं व्याख्येयम् । (सनेगम इति पाठः) ॥ 19 ॥ For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA. भू ॥ 195 ॥ TI.a.ko. अत्रापि नेत्यनुषज्यते । अयमर्थः राम्प्र्वास्न्रूपार्थ्ः। सुहृद्भिर्मन्वयित्वा न कृतः अमात्यैश्च मन्त्रयित्वा न कृतः नेगमैश्च मन्त्रयित्वा न कृतः किन्तु स्त्रीहेतोः सम्मोहात सहसा कृत्ः॥ 19 ॥ भवितव्यतयति । अथवा इदं व्यसनं यदृच्छया दृष्टहेतुं विना भवितव्यतया पापेन प्राप्तमिति भवितव्यतया नूनमिदं वा व्यसनं महत् । कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ 20 ॥ मूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृत्म्। त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् ॥ 21 ॥ यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् । न शक्ष्यामि विना राम मुहूर्वमपि जीवितुम् ॥ 22 ॥ अथवापि महाबाहुर्गतो दूरं भ्विस्स्य्ति। मामेव रथमारोप्य शीघ्रं रामाय दर्शय ॥ 23 ॥ वृत्तदंष्ट्रो महेष्वासः क्वासौ ल्क्स्स्म्न्न्पूर्व्ज्ः। यदि जीवामि साध्वेनं पश्येयं सीतया सह ॥ 24 ॥ लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् । रामं यदि न पश्येयं गमिष्यामि यम क्षयम् ॥ 25 ॥ अतोनु किं दुःखतरं योहमिक्ष्वाकुनन्दनम् । इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ 26 ॥ हा राम रामानुज हा हा वैदेहि तपस्विनि । न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥ 27 ॥ स तेन राजा दुःखेन bhRshmrpitcetnH| आवगाढः सुदुष्पारं शोकसागरमब्रवीत् ॥ 28 ॥ सम्बन्धः ॥ 20 ॥ सूतति । ते तुभ्यं सुकृत्मुप्कार्ः। संत्वरयन्ति निर्जिगमिषन्तीत्यर्थः ॥ 21 ॥ यदीति । अद्यापि अस्यां विपद्यपि, ममैवाज्ञा यदि प्रवर्तते तदा राघवं निवर्तय । तुशब्दोऽवधारणे ॥ 22 ॥ 23 ॥ वृत्तदंष्ट्रः इति । वृत्तदंष्ट्रः कुन्द्कुद्द्म्लाकार्द्ण्स्स्त्त्र्ः। यदि पश्येयं जीवामीति स्म्ब्न्ध्ः॥24॥ लोहिताक्षमिति । आमुक्तमणिकुण्डलं धृतरत्नकुण्डलम् ॥ 25 ॥ अतो न्विति । न पश्यामीति यत् अतः अदर्शनात् दुःखतरं किं नु किमपि दुःख तरं नास्तीत्यर्थः ॥ 26 ॥ 27 ॥ स तेनेति । दुःखेन तप्तायःपिण्डस्थानीयेन अर्पितचेतनः व्याप्त्चित्त्ः। अवगाढः प्रविष्टः ॥ 28 ॥ यदीति । निवर्तयतु, भवानिति शेषः ॥ 22 ॥ 23 ॥ वृत्तेति । वृत्तदंष्ट्रः कुन्दकुगलाकारदंष्ट्रः । लक्ष्मणपूर्वजः क असावयं मुमूर्षुः केत्य्नुक्र्स्स्ः। मुमूर्मिम रामस्य दर्शनं दुर्लभमित्यर्थः । यदि पश्येयं तदा जीवामि, जीवेयमित्यर्थः । / 24 ॥ 25 ॥ अत इति । न पश्यामीति यत् अतो दुःखतरं किन्नु ॥ 26 ॥ 27 ॥ स इति । अवगार्3हः प्रविष्टः ॥ 28 ॥ ॥ 195 // For Private And Personal Use Only
Page #397
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अनुभूयमानस्वशोकस्यापरिमेयत्वात्तं सागरत्वेन रूपयति-रामशोकमहाभोग इत्यादिना। रामशोक एव महान् आभोगो वैपुल्यं यस्य स तथा । सीता विरहरूपं पारं गच्छतीति तथा । अश्रुवेगस्य प्रभवो मूलहेतुः । सागरो हि वर्षस्य निदानं महाग्रहः महाग्राहः । अनेन कुब्जावाक्यमेव रामप्रवासनमूल मिति राज्ञा ज्ञातमित्यवगम्यते । नृशंसायाः केकेय्याः वर एव वेला ज्ल्वृद्धिर्य्स्य्। रामप्रवाजनमेवायतमायामो देय यस्य स तथा ॥29-31॥साग्र्त्व् रामशोकमहाभोगः सीताविरहपारगः । श्वसितोर्मिमहावर्तों बाष्पफेनजलाविलः ॥ 29 ॥ बाहुविक्षेपमीनौघो विक्र न्दितमहास्वनः । प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ॥ 30 ॥ ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः । वरवेलो नृशंसाया रामप्रवाजनायतः ॥ 31 ॥ यस्मिन् बत निमनोऽहं कौसल्ये राघवं विना । दुस्तरो जीवता देवि मयायं shoksaagrH॥32॥ अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् । इतीव राजा विलपन महा यशाः पपात तूर्ण शयने समूच्छितः ॥ 33 ॥ इति विलपति पार्थिवे. प्रणष्टे करुणतरं द्विगुणं च राम्हेतोः। वचन मनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता ॥ 34 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनषष्टितमः srgH॥ 59 ॥ ruupnnpryojnmaah-ysminnityaadishloken||32|| azobhanamiti / na labha iti yat idmshobhnmitynvyH| कविनापि vktumshkytvaadivetyuktm||33|| इतीति । इति उक्तप्रकारेण । रामहेतोः करुणतरं यथातथा द्विगुणं विलपति पार्थिवे प्रणष्टे मूञ्छिते सति । देवी पुनरेव भयमगमत् पूर्व रामस्य किं भविष्यतीति इदानीं भर्तुरपि किंभविष्यतीति भयमगमदित्यर्थः ॥ 34 ॥ इति श्रीगोविन्द श्रीरामा0पीता. अयोध्या. एकोनषष्टितमः srgH॥19॥ रामेत्यादि । सीताविरहपारगः सीताविरहरूपं पारं गच्छतीति तथा ॥ 29 ॥ 30 ॥ वरखेला वर एव वेला यस्य सः ॥ 31-34 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोनषष्टितमः सर्गः ॥ 59 ॥ कतक0-वर एव थेला मदा यस्य । यतो रामप्रबाजना समुद्रात कालकूटमिआ जाता ॥ 31 ॥ For Private And Personal Use Only
Page #398
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra SA.rA.bhU. // 196 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin tata iti / भूतोपसृष्टेव धरण्यां वेपमाना भूतगृहीतेव भूमौ पतित्वा विवर्तमानेत्यर्थः । गतसत्त्वेव ग्त्प्रान्नेव्। "द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु " इत्यमरः ॥ 1 ॥ 2 ॥ निवर्तयेति । अथ तान्नानुगच्छामि तान्नानुगच्छामि चेत् ॥ 3 ॥ बाष्पवेगेति । सज्जमानया विक्कुवया ॥ 8 ॥ त्यजेति । मोहं रामस्य किं भविष्यतीत्यज्ञानम् । सम्भ्रमं व्याकुलत्वम् । सन्तापं शोकजनित दे दसन्तापम्, रामो दुःखितो भविष्यतीति सन्तापमित्यर्थः । यस्माद्राचवः ततो भूतोपसृष्टेव वेपमाना पुनःपुनः । धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ 1 ॥ नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः । तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ 2 ॥ निवर्तय रथं शीघ्रं दण्डकान्नय मामपि । अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ 3 ॥ बाष्पवेगोपहतया स वाचा सज्जमानया । इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥ 4 ॥ त्यज शोकञ्च मोहञ्च सम्भ्रमं दुःखजं तथा । व्यवधूय च सन्तापं वने वत्स्यति राघवः ॥ 5 ॥ लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने । आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥ 6 ॥ विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव । विस्रम्भं लभतेऽमीता रामे संन्यस्तमानसा ॥ 7 ॥ नास्या दैन्यं कृतं किञ्चित् सुक्ष्ममपि लक्ष्यते । उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥ 8 ॥ नगरोपवनं गत्वा यथा स्म रमते पुरा । तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ 9 ॥ सन्तापं व्यवधूय वत्स्यति तस्माच्छोकादिकं त्यजेत्यन्वयः ॥ 5 ॥ लक्ष्मण इति । परलोकमाराधयति परलोकं साधयति "राघ साध संसिद्धौ " इति धातुः ॥ 6 ॥ विजन इति । लभते भीतेत्यत्र अभीतेति पदच्छेदः । विस्रम्भं प्रगयम् " विस्रम्भःप्रणयेपि च " इत्यमरः ॥ 7 ॥ नास्या इति । कृतं वनवास कृतम् । किञ्चिदित्यस्य विवरणं सुसूक्ष्ममिति । प्रवासानामुचितेव प्रवासानां योग्येव । अभ्यस्तवनवासप्रयासेवेत्यर्थः ॥ 8 ॥ 9 ॥ तत इति । भूतोपसृष्टेव भूताविष्टेव । गतसत्वेव गतासुरिव धरण्यां स्थितेति शेषः ॥ 1-3 ॥ बाध्नेति । वाचा उपलक्षिताम् । सः सुतः ॥ 4 ॥ 5 ॥ लक्ष्मण इति । परलोकमाराधयति परलोकं साधयति ॥ 6 ॥ विजनैति । अभीतेति पदच्छेदः । विलम्भं प्रणयम् ॥ 7-9 ॥ For Private And Personal Use Only TI. pra. kI sa0 60 / / 196 //
Page #399
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालेति । क्रीडेकरसत्वाद्वालादृष्टान्तः, दुःखापरिज्ञाने वा बालादृष्टान्तः । अबालचन्द्रनिभाननेतिच्छेदः । रामे अधीनात्मा आसक्तचित्तेत्यर्थः । यद्वा रामारामे रामरूपारामे ॥ 10 ॥ तद्गतमिति । यद्यस्मात्कारणात् । अस्याः सीतायाः हृदयम् । तद्गतं रामगतम् । जीवितं च तदधीनम् तस्माद्वनं रामसहितम् अयोध्या भवेत् । रामहीना अयोध्यापि तथा वनं भवेदित्यर्थः ॥ 11 ॥ पथीत्यादिना सीताया उल्हास उच्यते । दृट्वेति सर्व बालेव रमते सीताऽबाल्च्न्द्र्निभान्ना। रामारामे ह्यधीनात्मा विजनेऽपि वने सती ॥ 10 ॥ तद्गतं हृदयं ह्यस्या स्तदधीनं च जीवितम् । अयोध्यापि भवेत्तस्या रामहीना तथा वनम् ॥ 11 ॥ पथि पृच्छति वैदेही ग्रामांश्च नगराणि च । गतिं दृष्ट्वा नदीनाञ्च पादपान् विविधानपि ॥ 12 ॥ रामं वा लक्ष्मणं वापि पृष्ट्वा जानाति जानकी । अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ॥ 13 ॥ इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् । कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ 14 ॥ त्रान्वेति । रामं लक्ष्मणं वा पृच्छति पृष्ट्वा जानाति च । अयोध्यायाः कोशमात्रे विहारं क्रीडां संश्रितेव स्थिता । यद्वा विहरन्त्यस्मिन्निति विहारः तम् । अधिकरणे घञ् । उद्यानमित्यर्थः ॥ 12 ॥ 13 ॥ अयोध्यानिर्गमकालिकं कैकेयीविषयकं सीतायाः परुषं वचनं कौसल्यायाः प्रियमिति वक्तुमुप क्रम्य तस्य वृद्धयोर्जीवननिराशाहेतुत्वं मत्वा नोचितमिदं वकुमित्यस्मरणव्याजेनोपारमतेत्याह - इदमेवेत्यादि । अस्याः सीतायाः सम्बन्धि इदमेव । स्मरामि प्रस्तुतवृत्तान्तमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तं सहसा उपजल्पितं हठात्सीतयोक्तं वाक्यम् । इदानीं मा मां प्रति न भातीति सूतः प्रमादात् इदं गोपनीयमित्यवधानाभावात् पर्युपस्थितं सीता वचनत्वेन वक्तुमुपक्रान्तं तद्वाक्यं ध्वंसयित्वा प्रच्याव्य देव्याः ह्लादनम् आह्लादुनकर m उपक्रान्तवाक्यवदेव्यास्सन्तापाहेतुभूतं मधुरं वचनमब्रवीदिति प्द्योज्ञा। सहसा त्वरया । उपजल्पितम् अकमेणोक्तमित्यस्मरण हेतू पदर्शनम् । कैकेयीसंश्रितमित्युपक्रान्तांशः इदं स्मरामीति पुनः स्मरेति चोदना व काशाप्रदानम्, इदानीं भवदुःखदर्शनसमये मा मांप्रति न भातीति ध्वंसनप्रकारः ॥ 14 ॥ बालेति । अबालचन्द्रनिभाननेति पदच्छेदः । बालेव रामे रमते ॥ 10 ॥ तद्वतमिति । यतस्तस्पा हृदयं तद्गतं रामगतम् तस्मात्कारणात् यथारामयुक्तं वनम प्ययोध्या तथा रामही नाप्ययोध्या वनं भवेत् ॥ 11 ॥ परिपृच्छतीति । उद्यानभिव वनमाश्रिता वैदेही प्रामादीनि दृष्ट्वा रामं वा लक्ष्मणं वा परिपृच्छति पृष्ट्वा जानातीति सम्बन्धः । 12 / / 13 / / इदमेवेति । अस्याः सीतायाः सम्बन्धि, इदमेव प्रस्तुतवृत्तान्तजातमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तं For Private And Personal Use Only
Page #400
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org cA.rA.भू. ध्वंसनहेतुं कविरनुवदति-ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितमिति । ह्लादनमित्यनेनोपस्थितवचनस्य तापहेतुत्वं द्योत्यते । ननु कैकेयी निन्दा OM रूपत्वेऽपि देव्यास्तापकारणमवश्यं गोपनीयम् । कीदृशं तद्वाक्यं स्यात्किचिदिदमित्युक्तौ तत्र किं प्रमाणं स्यात् ? उच्यते-अवधेहि, एवंविधं हि कार्य OM वशात् गुप्तं कुत्रचित्कविर्न विवृणोति चेत् सर्वज्ञोपि तत्कथमिदमित्यभिदध्यात् । अत्रेमं च प्रमादादुपस्थितं ध्वंसितं वृद्धयोः सन्तापकरं कैकेयीविष यकं वृत्तान्तं कविरुत्तरत्र व्यक्तीकरिष्यति । युद्धकाण्डे सीतामधिकृत्य " vijaga'tra कैकेयी क्रोशन्ती कुररी यथा " इत्युक्तत्वा कैकेयीविषयक सीता ॥ 197 ॥ ॥ ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम् । ह्रादनं वचनं स्रतो देव्या मधुरमब्रवीत् ॥ 15 ॥ अध्वना वातवेगेन सम्भ्रमेणातपेन च । न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ॥ 16 ॥ Acharya Shri Kailassagarsuri Gyanmandir वचनमेवाह "सकामा भव कैकेयि इतोऽयं कुलनन्दनः" इति । इदं सीताहृदयम् । कैकेय्याः राज्यलाभेनैवाभीष्टसिद्धेः । रामविवासनाभ्यर्थनस्येदमाकू तम् । रामविवासने हि तद्वियोगं क्षणमपि सोढुमक्षमा सीताप्येनमनुगच्छेत् सा च लोकोत्तरसुन्दरी केनाप्यपहियेत तस्यां च हृतायां रामः स्वतएव । नश्येत् ततो मे राज्यं सुप्रतिष्ठितं स्यात्, अन्यथा लब्धेनापि राज्येन न किञ्चित्प्रयोजनम्, यतो रामगुणपरवशः सर्वोपि जनः तद्विधेयः स्यात् तस्माद्रामोपि विनाशाय विवासनीय इति । इदमेव सीतोक्तं रामोप्यारण्यकाण्डे 'सुप्तप्रमत्त कुपितानां वचनैर्भावज्ञानं दृष्टम्' इतिन्यायेन वक्ष्यति "कञ्चित्सकामा कैकेयी सुखिता सा भविष्यति । या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी । " अन्यत्रच " यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् । कैकेय्यास्तत्सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ॥ " इति । इममेवार्थे पूर्वसर्गान्ते सूचितवान्- "जानकी तु महाराज निश्वसन्ती तपस्विनी । भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता । अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी । तेन दुःखेन रुदती नैव मां किन्य्चिद्ब्र्वीत्। उदीक्षमाणा भर्तारं मुखेन परि । shussytaa। मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ " इति । अत्र रोदनमवचनं परिशुष्यता मुखेन भर्तृवीक्षणं पुनः सुमन्त्रवीक्षणं बाष्पमोचनं च । कुर्वन्त्या पूर्वोक्तार्थस्मरणम्, तत एवं स्तब्धता, भर्तृसुखवीक्षणेन वक्तुमनईत्वज्ञानं बाष्पमोचनेन सूतवीक्षणेन च श्वश्रूं प्रत्यकथनीयत्वद्योतनं चिंति व्यज्यते । तत्र सीतयोक्तं प्रामादिकमिति जुगोप । अत्र तु स्वस्यैव प्रमादोत्थं व्याजेन परिहृतवान् ॥ 15 ॥ अध्वनेति । अध्वना अध्वगमनेन । सहसा जल्पितं हठात्सीतयोक्तं वाक्यमिदानीं मा मां न प्रतिभातीति सुतः प्रमादात्पर्युपस्थितं तद्वाक्यं ध्वंसयित्वा देव्याः कौसल्यायाः ह्रादनं ह्रादकरम् vacana For Private And Personal Use Only TI.a.kAM. sa 60 // 197 //
Page #401
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir www.kabatirth.org सम्भ्रमेण व्याघ्रादिदर्शनजन्यव्याकुलत्वेन । न विगच्छति न विकरोति ॥ 16 ॥ सदृशमिति । शतपत्रस्य पद्मस्य । पूर्णचन्द्रोपमप्रभ पूर्णचन्द्रसदृश प्रभम् । वदान्यायाः व्ल्गुवाच्ः। " वदान्यो वल्गुवागपि" इत्य्म्र्ः। न विकम्पते न विचलति । स्वाभाविकप्रभा न जहातीत्यर्थः ॥ 17 ॥ अलक्तेति । अद्यापि वनगमनेपि ॥ 18 ॥ नूपुरेति । तद्रागात भूषणविषयोहात् । न्यस्तभूषणा चरणाद्यवयवेष्वर्पितभूषणा । वैदेही नूपुरोघुष्ट हेलेव नूपुरोत्पन्नस्वनानुकारिलीलायुक्तेव । खेलं सलीलं गच्छति । सीतायाः सर्वदा साभरणत्वं 'मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे' इत्यु सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् । वदनं तद्वदान्याया वैदेह्या न विकम्पते ॥ 17 ॥ अलक्तरसरक्ताभा वलक्तरसवर्जितौ । अद्यापि चरणौ तस्याः पद्मकोशसमप्रमौ ॥ 18 ॥ नूपुरो ष्टहेलेव खेलं गच्छति भामिनी। इदानीमपि वैदेही तद्रागान्यस्तभूषणा ॥ 19 ॥ गजं वा वीक्ष्य सिंह वा व्याघ्र वा वनमाश्रिता । नाहारयति सन्त्रासं बाहू रामस्य संश्रिता ॥ 20 ॥ त्तरत्र भ्र्त्व्च्नाद्व्ग्म्य्ते। यद्वा तद्रागात् रामेण सह ग्म्न्कौतुकात्। न्यस्तभूषणा उत्सृष्टनूपुरापि नूपुरोत्कृष्टहेलेव नूपुरसञ्चितविलासेव (नूपुरोत्कृं हेलेवेति पाठः) ॥ 19 ॥ गजमिति । गजं दर्शनमात्रेण भीषणमहाकायं वीक्ष्य न तु श्रुत्वा, सिंहं तमपि तृणाय मत्वा । व्याघ्र वा जन्तुमात्रहिसकतया सिंहादप्यतिरं सिंहदर्शनादपि व्याघ्रदर्शनमतिरमिति न तत्यकर्षः । वनमाश्रिता विनापि सिंहादीन् स्वतएव भयङ्करं प्रदेशमवगाहमानापि । नाहार्। यति नारोपयति । आहारयतेरारोपार्थकत्वात् भयभावनामात्रमापि न करोतीत्यर्थः । नाहारयति सन्त्रासं स्त्रीत्दप्रयुक्तस्वाभाविकभीतिरपि निर्गता । तत्र VIti योजना ॥ 15-16 ॥ वदान्यायाः वल्गुवाचः " वदान्यो वल्गुवागपि" इत्यमरः । न विकम्पले म्लानता न यातीत्यर्थः ॥ 17 ॥ 18 ॥ नपरेति । / नपुरोद घुष्टहेला हेला विलासः खेलं कान्तम् । तद्रागात गमनाभिनिवेशात । गमनाभिनिवेशस्य विरोधीनि भूषणान्यधारयन्त्यपि भूषणसमृद्धविलासेव खेलं गच्छती त्यर्थः । यद्वा इदानीमपि गमनवेलायामपि तद्रागाद्भूषणविषयस्नेहात व्यस्तभूषणा चरणाद्यषयवेवर्पितभूषणा वैदेही नूपुरोद्घष्टखेलेव नपुरादिशिनितविलास युक्तैव । इव एवार्थे । खेलं कान्तं यथा तथा गच्छतीत्यर्थः । अनेन सीतायाः सदा साभरणत्वमुक्तम् । 'मन्ये सामरणा सुप्ता' इति भरतवचनाच ॥ 19 ॥ 20 ॥ ma0-या से आकाशे । अ ति हंसी सेवेव भामिनी नूपुरोकष्टलीला । तद्रागंण रामस्नेहेन । अन्यन्तभूषणा अत्यतरामप्रियालङ्कारवती ॥ 19 ॥ For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie SA.rA.bha./हेतुमाह बाहू रामस्य संश्रिता । परिवान्तर्गताः किं विभ्यतीति भावः ॥20॥n शोच्या इति । ते रामादयः । आत्मानः वयम् । इदं चरितं पितृवचन TI a.kA One ॥ 198 // परिपालनरूपं चरित्रम् शाश्वतम् आचन्द्रार्कम् ॥ 21 ॥ विधूयेति । महर्षियाते महर्षिभिः प्राप्ते ॥ 22 ॥ तथापीत्युक्तं विवृणोति-सूतेनेत्यादिना । सुयुक्तवादिना सूतेन तथा निवार्यमाणापि सुतशोककर्शितत्वात् देवी प्रियेत्यादिकूजितान विरराम ॥ 23 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा न शोच्यास्ते न चात्मानः शोच्यो नापि जनाधिपः । इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ 21 ॥ विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्य्व्स्थिताः। क्नेरता वन्यफलाशनाः पितुः शुभां प्रतिज्ञा परिपालयन्ति ते ॥ 22 ॥ तथापि मूतेन सुयुक्तवादिना निवार्यमाणा sutshokkrshitaa| न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च ॥ 23 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदि. श्रीमदयोध्याकाण्डे षष्टितमः सर्गः ॥ 60 ॥ वनं गते धर्मपरे रामे रमयतां वरे । कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ 1 ॥ यद्यपि त्रिषु लोकेषु पृथितुं ते महद्यशः । सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ 2 ॥ कथं नरवर श्रेष्ठ पुत्रौ तौ सह सीतया । दुःखितौ सुखसंवृद्धौ वने दुःखं shissytH॥3॥ भूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पष्टितमः सर्गः ॥ 60 ॥ वनमिति । स्वार्ता सुतरामाः ॥ 1 ॥ यद्यपीति । राघवः दशरथः सानुक्रोशः वदान्यश्च प्रियवादी चेति ते महद्यशः त्रिषु लोकेषु प्रथितम् । यद्यपि तथापि अतिशयितापयशस्करं कृत्यं कृतमिति वाक्यशेषः । तथापि दुःखितो मार्गे दुःखितौ तौ वने कथं दुःखं सहिष्यत इति वक्ष्यमाणेनान्वयो वा । यदा वाईके नानाव्रतोपवासादिमहाप्रयासलब्धं ज्येस्स्त्थ्म्पि। पुत्रमभिषेककाले त्यक्त्वापि प्रतिज्ञां निरूढवानिति ते महद्यशत्रिषु लोकेषु यद्यपि प्रथितं भवति । राघवश्च वदान्यतया दयया प्रियवचनशीलतया मह्यं वाचा पूर्व दत्तं राज्यं न त्यजामीतिवक्तुमक्षमतया च राज्यं दत्तवान् अतस्तस्यापि महद्यश इति युवयोरिदं युक्तमस्तु, तथापि तो कथं दुःखं नति । ते रामादयः । आत्मानो वयम् । इदं चरितं पितृवचनपरिपालनरूपम् ॥ 21 ॥ विधयेति । महर्षियाते महर्षिभिर्याते प्राप्ते ॥ 22 ॥ 23 ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षष्टितमः सर्गः ॥ 6 ॥ वनमिति । स्वार्ता सुतरामार्ता ॥ 1 ॥ यद्यपीति । राघवो दशरथः । सानुक्रोशः स्द्य्ः। वदान्यः भुप्र्द्ः। प्रियवादी चेति ते महद्यशः त्रिवु लोके प्रथितं प्रसिद्धं यद्यपि तथापि ततोप्यतिशयितापयशस्करं कृत्य AAJ For Private And Personal Use Only
Page #403
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir सहिष्यत इति योजना ॥ 2 ॥ 3 ॥ सा नूनमिति । तरुणी आरब्धयौवना । श्यामा यौवनमध्यस्था । एतत्पदद्वयोपादाननेषन्यूनयोवनमध्य प्राप्तेत्यवगम्यते । ( पाठभेदः । श्यामा तरुणी यौवनमध्यस्था तरुणी नतु यौवनारम्भस्था तरुणीत्यर्थः ) ॥ 4 ॥ भुक्त्वाशनमिति । सूपदंशान्वितं । सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता । कथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते ॥ 4 ॥ भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् । वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ 5 ॥ गीतवादित्रनिर्घोषं श्रुत्वा shubhmninditaa। कथं क्रव्यादसिंहानां शन्दं श्रोष्यत्यशोभनम् ॥ 6 ॥ महेन्द्रध्वजसङ्काशः वनु शेते महाभुजः । भुजं परिघसङ्काश मुपधाय म्हाब्ल्ः॥7॥ पद्मवर्ण सुकेशान्तं पद्मनिश्वासमुत्तमम् । कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ 8 ॥ वज्रसारमयं नूनं हृदयं मे न संशयः । अपश्यन्त्या नतं यदै फलतीदं सहस्रधा ॥ 9 ॥ यत्त्वयाऽकरुणं कर्म व्यपोह्य मम बान्धवाः । निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ 10 ॥ शोभनव्यञ्जनसहितम् । नैवारं नीवारसम्बन्धिनम् ॥5॥क्र्व्यादाः मांसभक्षकाः ॥ 6 ॥ महेन्द्रध्वजसङ्काश इति । महेन्द्रध्वजोनाम-इन्द्रधनुः कदाचित् ध्वजाकारेण परमाभ्युदयनिमित्ततया प्र्तिभातीत्याहुः॥7॥प्द्म्व्र्न्न्मिति । पद्मवणे पद्मपत्रवर्णम् । पद्मनिश्वासं पद्मगन्धिनिश्वासम् ॥ 8 ॥ वज्रसारमयमिति । न फलति न स्फुटति । "निफला विशरणे " इति धातुः॥9॥ यत्त्वयेति । त्वया निरस्ताः मम बान्धवाः रामादयः । व्यपोद्या नगरं त्वक्त्वा वने परिधावन्तीति यत् एतत् अकरुणं कर्म, करुणाराहित्येन कृतं कर्मेत्यर्थः ॥ 10 ॥ कतमिति वाक्यशेषः । इत्यब्रवीदिति पूर्वेण सम्बन्धः ॥ 2 ॥ 3 ॥ सेति । तरुणी अतिक्रान्तकौमारावस्था । श्यामा यौवनमध्यस्था, एतत्पदद्वयोपादानेन किश्चिन्यून यौवनमध्यं प्राप्तेत्यवगम्यते ॥ 4 ॥ भुक्त्वेति । सूपदंशान्वितं शोभनव्यञ्जनसमेतम् । नेवारं नीवारसम्बन्धिनम् ॥ 5-7 ॥ पद्मवर्णमिति । पद्मवर्ण पद्मदलवर्णम् । पद्मनिश्वासं पद्ममन्धिनिश्वासम् ॥ 8 ॥ 9 ॥ यत्त्वयेति । मम बान्धवाः रामादयः । व्यपोह्य राज्याझंशयित्वा अनाहत्य वा त्वया निरस्ताः वने परिधावन्तीति यत् तदकरुण कर्म शोचनीयं कर्मत्यर्थः । करुणाराहित्येन त्वया कृतमिति भाषः ॥ 10 ॥ For Private And Personal Use Only
Page #404
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. ॥ 199 ॥ ंचतुर्दशवर्षानन्तरं रामो राज्यं प्राप्स्यतीत्याशय परिहरति-यदीति । पञ्चदशे वर्षे राघवो यदि पुनरेष्यति तथापि राज्यं कोशश्च जलात् TI.a.kA. त्यजेत् । कुतः ? यस्मात् कारणात् भरतेनोपभुज्यते भरतेनोपभुक्ततया तेन पुनर्दत्तमपि राज्यं रामस्त्यजेदित्यर्थः । भरतो नोपलक्ष्यत इति । विस061 यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यश्च कोशश्च भरतेनोपभुज्यते ॥ 11 ॥ भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्ध्वान्|त्त्ः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ 12 ॥ तत्र ये गुणवन्तश्च विद्वांसश्च द्विजात्य्ः। न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ 13 ॥ ब्राह्मणेष्वपि तृप्तेषु पश्चादोक्तुं द्विज्र्स्स्भाः। नाभ्युपैतुमलं प्राज्ञाःशृङ्गच्छेदमिवर्षभाः ॥ 14 ॥ पाठान्तरम् । राज्यं कोशं च भरतो जह्यात् इदं तु नोपलक्ष्यते यद्रामः पुनर्भरतदत्तं राज्यं प्रतिगृह्णीयादिति । यदा यदि राघवः पुनरेष्यति । / तदा भरतः राज्यं कोशंच जह्यादिति नोपलक्ष्यते । करस्थराज्यत्यागस्यासम्भावितत्वादित्यर्थः । भरतो यदि भोक्ष्यत इति च पाठः ॥ 11 ॥ भरतेनोपभुक्ततया पुनर्दत्तमपि राज्यं रामो न भोक्ष्यत इत्यत्र दृष्टान्तमाह-भोजयन्तीत्यादिना । किलेति वार्तायाम् । लोके केचित् ब्राह्मणाः विद्यागुण वयोभ्यधिकेषु विप्रेषु विद्यमानेषु दक्षिणाविशेषप्रापणलोभेन स्वानेव बान्धवान् श्राद्धे भोजयन्ति । ततः पश्चात्तदनन्तरं कृतकार्याः कृतश्राद्धकार्याः सन्तः श्राद्धावसाने द्विजर्षभान पूर्वभुक्तविप्रापेक्षया विद्यावृत्तवयोभिः श्रेष्ठान समीक्षन्ते इष्टपतो भोजयितुमिच्छन्ति । तत्र तदानीं ये गुणवन्तः वृत्तवन्तो विद्वांसः विद्यावन्तः सुरोपमाः देववत्पूज्यतमाः वृद्धाः द्विजातयः ते पश्चादिष्टपडो सुधामपि अमृततुल्यान्नमपि नाभिमन्यन्ते नाद्रियन्ते ॥ 12 ॥ 13 ॥ ननु कुतो नाद्रियन्ते ब्राह्मणशेषभोजने शूद्रशेषवनिषेधाभावादित्यवाह-ब्राह्मणेष्वित्यादिना । तृप्तेष्वपि ब्राह्मणेषु पूर्वभुक्तानां ब्राह्मणत्वेपीत्यर्थः । प्राज्ञाः भरतः राज्य कोशं च जह्यादिति नोपलक्ष्यत इति स्म्ब्न्ध्ः॥11॥ भरतो राज्यं जह्याच्चेदपिरामस्तु नप्रतिग्रहीयादिति सदृष्टान्तमाह-भोजयन्तीत्यादिश्लोकत्रयेण । काचत श्राद्धकतोरो बाह्म्न्नाः। द्विजर्षभान द्विजश्रेष्ठान निमन्त्र्य, तान् त्यक्त्वा अनिमान्वितान् स्वान् बान्धवानेच पूर्व भोजयन्ति, ततः कृतकार्याः श्राद्धकताःतान निमन्त्रितान द्विजर्षभान पश्चाद्भोक्तुं समीक्षन्ते भोजयितुं विचारयन्ति किल,ये निमन्विताः सुरोपमाः गुणवन्तः विद्वांसः द्विजातयः ते तत्र श्राद्धे सुधामपि सुधासदृश ॥ 199 / / मपि पश्चादनिमन्वितबन्धुभोजनानन्तरं,नाभिमन्यन्ते भोक्तुं नेच्छन्ति । ब्राह्मणेषु बान्धवब्राह्मणेषु तृप्तेष्वपि प्राज्ञा निमन्त्रिता द्विजर्षभाः वृषभाःस्वङ्गच्छेदमिव पश्चा VIokumabhyupetuM च । नालं न स्म्र्थाः। अनिमन्त्रितबन्धुभोजनानन्तरं निमंत्रिता द्विजर्षभाः भोजन न कारयन्तीति भाव्ः। स्वधामपीति पाठे-स्वर्धा shraaddhm॥12-14|| For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्विजर्षभाः ऋषभाः शृङ्गच्छेदमिव निजावमानहेतुं पश्चाद्भोकुमिच्छाम् अभ्युपैतुम् नालम्, न क्षमन्त इत्यर्थः । यद्वा शृङ्गमत्रं शृङ्गेच्छेदो यस्य तत् शृङ्ग च्छेदं छिन्नायं तृणम् । यथा वृषभा वृषभान्तरजग्धायं तृणं भोक्तुं नालम्, तद्वदित्यर्थः । शृङ्गच्छेदमिति वृषभभक्षिताग्रतृणनामेत्यप्याहुः ॥ 14 ॥ उक्तमर्थे एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते । भ्राता ज्येष्ठो वरिष्षुश्च किमर्थे नावमंस्यते ॥ 15 ॥ न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति । एवमेव नरव्याघ्रः परलीढं न मन्यते ॥ 16 ॥ हविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः । नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ 17 ॥ तथा ह्यात्तमिदं राज्यं हृतसारी सुरामिव । नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥ 18 ॥ Acharya Shri Kailassagarsuri Gyanmandin दाष्टन्तिके योजयति- एवमित्यादिना । एवं पूर्वोक्तद्विजर्षभवत् । कनीयसा क्निस्स्त्थेन्। विशांपते हे प्रजानाथ ! वरिष्ठः गुणैः श्रेष्ठः । किमर्थ नावमंस्यते कस्मै प्रयोजनाय न तिरस्करिष्यति । सर्वात्मना तिर्स्क्रिस्स्य्त्येवेत्य्र्थ्ः॥ 15 ॥ न परेणेति । परेण अन्येन वृकगोमाय्वादिना आहृतं भक्षितशेषत्वेनानीतम् । परलीढं परेणास्वादितम् । परभुक्तशेषमिति यावत् । न मन्यते न बहुमन्यते ॥ 16 ॥ हविरिति । हविः चरुप्रमुखम्, पुरोडाशाः पिस्स्त्तादिविकाराः। खादिरा इत्येतत् पालाशादीनामुपलक्षणम् । यातयामानि परिभुक्तानि यागे विनियुक्तानीति यावत् । " जीर्णे च परिभुक्तं च यातयाममिदं द्वयम् " इत्यमरः । अध्वरे यागान्त्रे। पुनर्न कुर्वन्ति न विनियुञ्जते । "मन्त्राः कृष्णाजिनं दर्भाः" इत्याद्ययातयामत्वबोधकवचनेषु दर्भादिशब्दाः कुशादिव्यतिरिक्तपराः ॥ 17 ॥ तथेति । आत्तम् उपभुक्तपूर्वम् । हृतसारां गृहीतसारांशाम् । अभिमन्तुम् अभिलषितुम् । नष्टसोममिवाध्वरमिति अन्येन सोमपाने कृते सत्ररूपमध्वरं एवमिति । एवं पूर्वोक्तद्विजर्षभवत् । किमर्थं नावमंस्यते, सर्वात्मना तिरस्करिष्यत्येवेत्यर्थः ॥ 15 ॥ नेति । परेण वृकादिना, आशितं भक्षितशेषत्वेन स्थापितं परलीढं परेण आस्वादितम्, परभुक्तमिति यावत् । / 16 / / हविरिति । हविः च्रुप्र्मुख्म्। खादिरा इत्येतत् पालाशादीनामप्युपलक्षणम् । यातयामानि परि भुक्तानि यागे विनियुक्तानीति यावत् । " जीर्णे च परिभुक्तं च यातयाममिदं द्वयम् " इत्यमरः । अध्वरे यागान्तरे । पुनर्न कुर्वन्ति न विनियुञ्जते ॥ 17 ॥ तथेति । 1 सोममिवाध्वरम् । न चेमां घर्षणां रामः संगच्छेदत्यमर्षणः । दारयेन्मन्दरमपि स हि क्रुद्धः शितैः शरैः ॥ त्वां नोत्सहते हन्तुं महात्मा पितृगौरवात् । ससोमार्कप्रहगणं नभस्ताराविचित्रितम् ॥ पानयेद्यो दिवं क्रुद्धः सत्वान्न व्यतिवर्तते । प्रक्षोभयेद्वारयेद्वा महीं शैलशताचिताम् ॥ इत्यधिकः पाठः । For Private And Personal Use Only
Page #406
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 200 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदक्षमतायां यथान्यो नाभिलपति तद्वदित्यर्थः ॥ 18 ॥ नैवंविधमिति । वालधेः पुच्छस्य अवमर्शनम् अवमत्यस्पर्शनम् ॥ 19 ॥ ननु वयं किं कुर्मः पौरुषधर्मबलाभ्यां दीनः स्वयमेव गत इत्यत्राह - नैतस्येति । सहिताः मिलिताः लोकाः चतुर्दशभुवनस्थाः सुरासुरादयः । महामृधे महायुद्धे । नैवंविधमसत्कारं राघवो मर्षयिष्यति । बलवानिव शार्दूलो वालधेरवमर्शनम् ॥ 19 ॥ नैतस्य सहिता लोका भयं कुर्युर्महामृधे । अधर्मी त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ 20 ॥ नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महा भुजः । युगान्त इव भूतानि सागरानपि निर्दहेत् ॥ 21 ॥ स तादृशः सिंहबलो वृषभाक्षो नरर्षभः । स्वयमेव हूतः पित्रा जलजेनात्मजो यथा । / 22 / / द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः । यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ 23 ॥ गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः । तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ॥ 24 ॥ एतस्य रामस्य भयं न कुर्युः, भयं कर्तुं न शक्नुयुरित्यर्थः । किन्तु अधर्मम् अधर्ममार्गस्थं लोकं जनं धर्मेण योजयेत् । " चातुर्वर्ण्यञ्च लोकेऽस्मिन् स्वेस्वे धर्मे नियोक्ष्यति " इत्युक्तो रामः स्वयमधर्म कथं कुर्यादित्यर्थः ॥ 20 ॥ नन्विति । युगान्तः युगान्तकालः । भूतानि पञ्चमहाभूतानि ॥ 21 ॥ स तादृश इति । तादृशः अवाङ्मनसगोचरूपराक्रमयुक्तः । जलजेन मत्स्येन । मत्स्यो ह्यात्मजानेव भक्षयतीति प्रसिद्धम् ॥ 22 ॥ इयता प्रबन्धेनोक्त मुपसंहरति-द्विजातिचरित इति । धर्मनिरते पुत्रे त्वया विवासिते सति । द्विजातिचरितः शिष्टत्रैवर्णिकाचरितः शास्त्रदृष्टः सनातनो धर्मः ते यदि अस्ति किमित्यर्थेऽव्ययमिदम् ॥ 23 ॥ एवं राजकृतानीत्या स्वहानिमार्3a - गतिरित्यादि । एका मुख्या, प्रथमेत्यर्थः । द्वितीया भर्त्रभावे गतिरित्यर्थः । ज्ञातयः पित्रादयः तृतीया भर्तृपुत्राभावे गतिरित्यर्थः । चतुर्थी स्वातन्त्र्यरूपा । तथाच स्मृतिः " पिता रक्षति कौमारे भर्ता रक्षति यौवने । वार्द्धके आत्तम् उपभुक्तपूर्वम् । हृतसारां गृहीतसाराम् । अभिमन्तुम् अभिलषितुम् ॥ 18 ॥ नैवमिति । बालधेः पुच्छस्य । अभिमर्शनम् अवमत्यस्पर्शनम् ॥ 19 ॥ नैतस्येति । सहिताः सङ्घीभूय वर्तमानाः, लोकाः चतुर्दशभुवनस्थसुरासुरादयः । भयं न कुर्युः भयं कर्तुं न शक्नुयुः । तर्ह्येतादृशो रामः किमर्थमाक्रम्य राज्यं न स्वीकृतवानित्याशङ्कय परिहरति-अधर्म त्विति । अधर्मम् अधर्ममार्गस्थम् लोकं जनं धर्मेण योजयेत, धर्मप्रवर्तको रामः राज्यापहरणरूपमधर्म कथं कुर्यादिति भावः ॥ 20 ॥ रामे शक्तिशङ्का न कार्येत्याह-भन्वित्यादि श्लोकद्वयेन । युगान्तः युगान्तकालाग्निरिव । भूतानि पञ्चमहाभूतानि । सागरानपि निर्दहेत् ॥ 21 ॥ स इति । जलजेन मत्स्येन ॥ 22 ॥ द्विजातीति । धर्मनिरते पुत्रे त्वया विवासिते सति शास्त्रदृष्टः द्विजातिचरितः सनातनो धर्मः ते तब यदि स्यात् तद्विवासन युक्तः सोऽपि धर्मो न दृश्यत इति भावः । यद्वा नकारोऽत्राभ्याहर्तव्यः । तेधर्मनिरत इत्यत्र अधर्मनिरत इति छेदः । शास्त्रदृष्टो द्विजातिचरितो राजर्षिभिराचरित For Private And Personal Use Only TI.a.kAM. sa0 61 // 200 //
Page #407
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir tanayo रक्षेन्न स्त्री स्वातन्त्र्यमईति ॥ " इति ॥ 24 ॥ तत्रेति । तत्र तासु गतिषु त्वं भर्ता न भवसि, सपत्नीपरतन्त्रत्वात् । मे ज्ञातिरपि नास्ति । दूरस्थत्वादितिभावः । न वनं गन्तुमिच्छामि सभर्तृकत्वात् । निहता अस्मीति शेषः ॥ 25 ॥ रामानु0-तत्रेति । तत्र गतित्वेन परिगणितेषु त्वं मे नास्ति ळल् अस्तीतिविभक्तिप्रतिरूपकमव्ययम् । मे नास्तीतिपाठः सम्यक् ॥ 25 ॥ न केवलमहमेका हता अन्येपीत्याह-हतमिति । राज्यं कोसलराज्यम् । राष्ट्राणि अन्यानि तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः । न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ 25 ॥ हतं त्वया राज्यमिदं सराष्ट्रहतस्तथात्मा सह मन्त्रिभिश्च । हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥ 26 ॥ इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखित्ः। ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन् ॥ 27 ॥ इत्याचे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकषष्टितमः सर्गः ॥ 61 ॥ एवं तुक्रुद्धया राजा राममात्रा sshokyaa। श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ 1 ॥ चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रिय्ः। अथ दीर्षण कालेन संज्ञामाप परन्तपः ॥2॥s संज्ञामुपलभ्यैव दीर्घमुष्णञ्च निश्वसन । कौसल्या पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ॥ 3 ॥ त्वन्मित्रपालितानि । सुतः भ्र्त्ः। तत्रैव तव सुताभिमानात् । भार्या कैकेयी, तद्वचनकरणात् ॥ 26 ॥ इमामिति । प्रविवेश तत्र मन इत्यर्थः । दुष्कृतं स्मरन् एतादृशदुःखस्य निदानभूतं किं कर्म पूर्व कृतमिति स्मरन्नित्यर्थः ॥ 27 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एक्स्स्स्स्त्तित्म्ः॥ 61 ॥ एवमिति । चिन्तयामास अनया सत्यमेव कथितम् मया चान्यैरकृतपूर्व महदकृत्यं कृतं किमतः परं करोमीति चिन्त्यामासेत्य्र्थ्ः॥ 1 ॥ 2 ॥ स संज्ञामिति । पुनश्चिन्तामुपागमत् "अत्युत्कटैः पुण्यपापरिहव फलमश्नुते" इतिन्यायेन प्रियपुत्र पासनातनो धर्मस्ते पुढे यदि न स्यात् तीधर्मनिरते तस्मिन् त्वया विवासिते तद्यक्तं भवेत् न चैवमिति भावः ॥ 23 ॥ 24 ॥ तत्रेति । तत्र गतित्वे परिगणितेषु त्वं मे नास्ति ॥ 25 ॥ 26 ॥ इमामिति । स्वदुष्कृतम् अस्मरत एतादृशदुःखस्य निदानभूतं किं दुष्कृतं पूर्व कृतमिति सस्मारेत्यर्थः ॥ 27 ॥ इति श्रीमहेश्वर श्रीरामायण अयोध्याकाण्डव्याख्यायां एकषष्टितमः सर्गः ॥ 61 ॥ एवमिति । चिन्तयामास अनया कथितं सर्व सत्यमेव । अन्पैरकृतपूर्वम् अकृत्यं मया कृतमिति हदि विचारयामासेत्यर्थः ॥ 1 ॥ 2 ॥ स इति । पुनश्चिन्तामुपागमत् "अत्युत्कटः पुण्यपापैरिहैव फलमश्नुते " इति न्यायेन प्रियपुत्रविश्लेषजं महदुःख For Private And Personal Use Only
Page #408
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA. bhU // 201 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin sa0 62 विश्लेषजं मददुःखमनु भ्वामि। एतद्धेतुभूतं किं कर्म कृतमिति पुनश्चिन्तां प्राप्तवानित्यर्थः ॥ 3 ॥ तस्येति । दुष्कृतं कर्म मुनिकुमारवधरूपं कर्म प्रत्यभात् TI.a.kaoN. प्रतीतमभूत् । शब्दवेधिना शब्देन लक्ष्येण वेद्धुं शीलमस्यास्तीति शब्दवेधी, राजा बाणो वा ॥4॥ अमना इति । अमनाः अस्वस्थचित्तः, क्षुभितान्तःतस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् । यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ॥ 4 ॥ अमनास्तेन शोकेन रामशोकेन च प्रभुः । द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत ॥ 5 ॥ दह्यमानः स शोकाभ्यां कौसल्यामाह भूपतिः । वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ 6 ॥ प्रसादये त्वां कौसल्ये रचितोऽयं भयाञ्जलिः । वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ 7 ॥ भर्त्ता तु खलु नारीणां गुणवान्निर्गुणोपि वा । धर्मे विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥ 8 ॥ सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा । नाईसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् ॥ 9 ॥ तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यसृजद्वाष्पं प्रणालीव नवोदकम् ॥ 10 ॥ सा मूर्ध्नि बध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् । सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ 11 ॥ करण इत्यर्थः । तेन मुनिकुमारवधजनितेन ॥ 5 ॥ दह्यमान इति । अवाङ्मुखः अवनतमुखः स्वकृत कौसल्याविषयाप्रियजन्यया लज्जया भीत्या चेति भावः ॥ 6 ॥ प्रसादय इति । परेष्वपि प्रतिकूलेष्वपि ॥ 7 ॥ 8 ॥ सा त्वमिति । दृष्टलोकपरावरा दृष्टौ लोके जने परावरौ उत्कर्षापकर्षों यया सा तथोक्ता । सुदुःखितं मां प्रतीतिशेषः ॥ 9 ॥ तद्वाक्यमिति । प्रणाली प्रासादादिषु दार्वादिनिर्मितजलनिर्गममार्गः । " द्वयोः प्रणाली पयसः पदव्याम्" इत्यमरः । नवोदकं वर्षजलम् ॥ 10 ॥ सेति । राज्ञः अञ्जलिं पद्ममिव मूर्ध्नि बच्वा पाणिभ्यां गृहीत्वा । मूर्ध्नि बद्धेत्यर्थः । त्रस्ता धर्माद्भीता ॥ 11 ॥ मनुभवामि, एतद्धेतुभूतं किं कर्म कृतमिति पुनचिन्तामापेत्यर्थः ॥ 3 ॥ तस्येति । प्रत्यभात् प्रतीतमभूत् । दुष्कृतं कर्म मुनिकुमारवधरूपं कर्म । शब्दवेधिना शब्देन लक्ष्येण वेद्धुं शीलमस्यास्तीति शब्दवेधी तेन ॥ 4 ॥ अमना इति । अमनाः क्षुभितान्तःकरणः । तेन मुनिकुमारवधरूपेण शोकेन ॥ 5 ॥ 6 ॥ प्रसादय इति । परेष्वपि प्रतिकूलेष्वपि ॥ 7 ॥ 8 ॥ सा त्वमिति । दृष्टलोकपरावरा दृष्टौ लोके जने पराबरी उत्कर्षापकर्षो यया सा ॥ 9 ॥ तदिति । प्रणाली जलनिर्गममार्गः । नवोदकम् ॥ 10 ॥ सेति । राज्ञः अञ्जलिं पद्ममिव मूर्ध्नि बद्धा पाणिभ्यां गृहीत्वा मूर्ध्निबद्धेत्यर्थः ॥ 11 ॥ For Private And Personal Use Only // 201 //
Page #409
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir .AILAULI ka प्रसीदेति । भूमौ निपतितास्मि प्रणतास्मीत्यर्थः । कुतः 1 यतः ते याचिता त्वया याचिताई हतास्मि अतः त्वयाई हन्तव्या नहि संहर्तव्या नहि । एता दुपराधशान्तये मम प्रहार एव त्वया कर्तव्यो न संहारो दास्या इवेत्यर्थः ॥ 12 ॥ नैषेति । श्वाघनीयेन स्वयंप्रसाद्येन पत्या लोके या संप्रसाद्यते सा प्रसीद शिरसा याचे भूमौ निपतितास्मि ते । याचितास्मि हता देव हन्तव्याहं नहि त्वया ॥ 12 ॥ नैषा हिसा स्त्री भवति श्लाघनीयेन धीमता । उभयोर्लोकयोवीर पत्या या सम्प्रसाद्यते ॥ 13 ॥ जानामि धर्म धर्मज्ञ त्वां जाने सत्य वादिनम् । पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ 14 ॥ शोको नाशयते धैर्य शोको नाशयते श्रुतम् । शोको नाशयते सर्व नास्ति शोकसमो रिपुः ॥ 15 ॥ शक्य आपतितः सोढुं प्रहारो रिपुह्स्त्त्ः। सोदुमापतितः शोकः सुमूक्ष्मोपि न शक्यते ॥ 16 ॥ वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते । यः शोकहतहर्षायाः pnycvrssopmomm॥17|| स्त्री उभ्योलोक्योन् भवति । ऐहिकासुष्मिकसुखभागिनी न भवतीत्यर्थः ॥ 13 ॥ जानामीति । किमपि अविचारितम् अनुचितं च तत् क्षन्तव्य मिति shessH॥14॥15॥ शक्य इति । आपतितः हठात्याप्तः ॥ 16 ॥ शोकस्य नूतनत्वादशक्यत्वमाह-वनवासायेति । वनवासाय वने वासं कर्तुम् । प्रस्थितस्य रामस्य पञ्चरात्रोद्य गण्यते वने पञ्चरात्रो वासो गण्यते । अत्र केचित्-प्रथमाया रात्री तमसातीरे, द्वितीयरात्री जाह्नवीतीरे, तृतीयरात्रौ गङ्गा दक्षिणकूलस्थे वनस्पती, चतुर्थरात्रौ प्रयागे, पञ्चमरात्रौ यमुनातीरे । ततः सुमन्त्रः षष्टदिवसे रामश्चित्रकूटं गमिष्यतीति वृत्तान्तं ज्ञात्वा तदहस्सायाह्न समये अयोध्यां प्राप्तवान् ततोऽत्र पञ्चरात्रगणनमुपपद्यत इत्यूचिरे । अन्ये वाहुः-गङ्गातरणपर्यन्तं वनवासत्वाभावात् ततःपरं वनस्पतिभरद्वाजाश्रम प्रसीदेति । भूमौ निपतितास्मि प्रणतास्मि । यतः तेयाचिता त्वया याचितास्मि, अतोऽहं न क्षन्तव्येति योजना ॥ 12 ॥ kuta evamata Aha-naiveti / ubhayorlokayo Hel madhye श्लाघनीयेन पत्या या संप्रसाद्यते प्रायते नैषा रखी भवतीति योजना ॥ 13 ॥ जानामीति |म्या यत्किमपि भाषितं तत्क्षन्तव्यमिति शेषः ॥ 14 ॥ 15 ॥ शक्य इति । आपतितः हठात्माप्तः ॥ 16 ॥ वनवासायेति । पक्षराबोऽद्य गण्यते-पनरात्रः पञ्च रात्रयो गण्यन्ते, प्रथमा रात्रिस्तमसातीरे, द्वितीया गुहपुरे, तृतीया गङ्गादाक्षिणकूलस्थवनस्पतिमूले, चतुर्थी प्रयागे, पञ्चमी यमुनावने, षष्ठी चित्रकूटे । षष्ठयामेव चायोध्यां सुमन्त्रः प्राप्तः, पूर्वमेवं पञ्च रात्रयो गण्यन्ते ॥ 17 ॥ 18 ॥ 1 शक्यते । धर्मशाः श्रुतिमन्तोऽपि किछन्नधर्मार्थसंशयाः । यतयो वीर मुह्यन्ति शोकसंमूढचेतसः । / इत्यधिकः पाठः । For Private And Personal Use Only
Page #410
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.भू. ॥ 202 ॥ www.kobatirth.org यमुनातीर चित्रकूटेषु चतस्रो रात्रयः चतुर्थ्या सुमन्त्रस्य निर्गमः पञ्चम्यामिदं वचनमिति, एवंसत्यद्य पदस्वारस्यमिति । ननु सप्तपञ्चाशे सर्गे "भरद्वाजाभि गमनं प्रयागे च सहासनम् । आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् । अनुज्ञातः सुमन्त्रोय योजयित्वा हयोत्तमान् ॥ " इत्याद्यनन्तरं " ततः सायाह्नसमये तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्द्धते । नदीनामिव वेगेन समुद्रसलिलं महत् ॥ 18 ॥ एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः । मन्दरश्मिरभूत सूर्यो रजनी चाभ्यवर्तत ॥ 19 ॥ तथा प्रसादितो वाक्यैर्देव्या कौसल्या नृपः । शोकेन च समाक्रान्तो निद्राया वशमेयिवान् ॥ 20 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विषष्टितमः सर्गः ॥ 62 ॥ Acharya Shri Kailassagarsuri Gyanmandir तृतीयेऽहनि सारथिः । अयोध्यां समनुप्राप्य निरानन्दां ददर्श ॥ " इत्युक्त्या अयोध्यानिर्गमदिवसमारभ्य षष्ठेऽहनि किल रामस्य चित्रकूटप्रवेशः अथ चारेभ्यः सप्तमे अष्टमे वा सुतस्य तद्वृत्तान्तश्रवणं ततस्तृतीयेहनि सूतस्यायोध्याप्रवेशः तत्कथं पञ्चरात्रय इति परिगण्यते ? उच्यते - तृतीयेऽहनीत्यत्र । अह्नस्तृतीयभाग इत्यर्थः । आगिरेर्गमनमित्यत्र गमनोद्योगमित्यर्थः । तथाच "गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून् । आशया यदि मां रामः पुनःशब्दापयेदिति " इत्यत्र बहूनित्युक्त्या दिनत्रयं शृङ्गवेरपुरे सूतस्य वासः । चतुर्थे दिने ऋजुमार्गेण दिवारात्रमागत चारमुखात् रामस्य चित्रकूट । प्रवेशोद्योगं निशम्य तद्दिवससायंकाले वेगेनायोध्याप्रवेशः, तस्मिन् दिने कौसल्याह पञ्चवरात्रोद्यगण्यत इति, अतो न किंचिदनुपपन्नम् ॥ 17 ॥ तमिति । नदीवेगेन समुद्धिरिति लोकवादः ॥ 18 ॥ एवमिति । कथयन्त्याः कथयन्त्यामित्यर्थः । शुभं वचः अतिदुःखितावस्थायामपि पत्यनुनयपरत्वात् वचसः शुभत्वम् ॥ 19 ॥ 20 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरारूपाने अयोध्याकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ 62 ॥ | एवमिति । कथयन्त्यां सत्यामित्यर्थः । शुभं वचः अतिदुःखितायामपि पत्यनुनयपरत्वाद्वचसः शुभत्वम् ॥ 19 ॥ 20 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामा यणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ 62 ॥ सः समुद्रसलिलं समुद्रद्वारि विद्यमानम् । यथोक्तं गीतामाध्ये" अस्ति चेषःसमुद्रेपि द्वार इत्यादि ॥ 18 ॥ For Private And Personal Use Only TI.a.kA. sa0 62 // 202 //
Page #411
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir // 7 // pratibaddha इत्यादि ॥1॥राम्ल्क्स्स्म्न्न्योरिति । रामलक्ष्मणयोर्विवासात् उपसर्गः महोपद्रवः पुत्रशोकरूपः । आसुरम् असुरसम्बन्धि तमः राहुः ॥ 2 ॥ सभार्य इति । विवक्षुः, abhuuditishessH| असितापाङ्गामित्यनेन निवृत्तकोधत्वमुक्तम् ॥ 3 ॥ स राजेति । रजनीमिति सप्तम्यर्थे द्वितीया। षष्ठी रजनी,प्राप्येति प्रतिबुद्धो मुहूर्तेन shokophtcetnH। अथ राजा दशरथः स चिन्तामभ्यपद्यत ॥1॥raamlkssmnnyoshcaiv विवासा द्वासवोपमम् । आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥ 2 ॥ सभार्ये निर्गते रामे कौसल्यां kosleshvrH। विवक्षु रसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः ॥ 3 ॥ स राजा रजनी षष्ठी रामे प्रवाजिते वनम् । अर्धरात्रे दशरथः संस्मरन दुष्कृतं कृतम् ॥ 4 ॥ स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः । कौसल्या पुत्रशोकातामिदं वचन मब्रवीत् ॥ 5 ॥ यदाचरति कल्याणि शुभं वा यदि वाऽशुभम् । तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥ 6 ॥ गुरुलाघवमर्थानामारम्भे कर्मणां फलम् । दोषं वा यो न जानाति स बाल इति होच्यते ॥ 7 ॥ शेषो वा । संस्मरन् स्थित इति shessH॥ 4॥5॥स्मृत्मात्म्दुस्स्कृत्ण् वक्तुं तदनुकूला लोकस्थिति दर्शयति-यदिति । कल्याणीति सान्त्वोक्तिः। लोके पुरुषःशुभ वा अशुभं वा यदाचरति परस्य कर्मजं परशुभाशुभप्रापकपुण्यापुण्यात्मककर्मजम्, तदेव शुभ वा अशुभं वा फलम् आत्मनोपि लभते । तथाच ऋषेः पुत्रवियोगकरणेन ममापि पुत्रवियोगःप्राप्त इति भावः ॥ 6 ॥ अन्यामपि लोकस्थितिमाह-गुरुलाघवमिति । कर्मणामारम्भे आरम्भ समये । अर्थानां फलाना गुरुलाघवं गुरुत्वं लघुत्वं च फलं दोष वा फलं फलहानि वा । यद्वा सुखरूपता दुःखरूपतां वा । यो न जानाति सःबालः अज्ञ इत्युच्यते । अल्पफलकं बहुकर्मनिष्फलं च कारभमाणो बुद्धिहीनः बहुफलकमल्पं कर्म सफलं कर्म चारभमाणः सुबुद्धिरित्यर्थः । तथाचात्मविनोद 1 ॥ रामेति । रामलक्ष्मणयोर्विषासादुपसर्गः तं विवेश, पुत्रशोकरूपमहोपद्रवः दशरथ विवेशेत्यर्थः । आसुर तमः राहुः॥2॥ सभार्य इति । विवक्षुः अभू दिति शेषः ॥ 3 ॥ स इति । षष्ठी स्स्स्स्त्थ्यामित्य्र्थ्ः। संस्मरन् स्थित इति शेषः ॥ 4 ॥ 5 ॥ यदिति । तदेव कर्मजं दोषकोत्पन्नं फलम् ॥ 6 ॥ गुर्विति । कर्मणामारम्भे समारम्भसमये । अर्थानां फलाना गुरुलाघवं गुरुत्वं लघुत्वं च, तेषामेवार्थानां फलं सुखरूपत्वम् । दोष वा दुःखत्वं च यो न विजानाति स-गुरु गौरनम् । अर्थानां पुरुषार्थसाधकानाम् । कर्मणामारम्भे फलं प्रति साधनेषु गौरवं लाघवं च तथा दोषम् । वाशब्दाद्गुणसंग्रहः । अर्थानां साधनानामिति vA ॥ 7 ॥ For Private And Personal Use Only
Page #412
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir www.kabatirth.org cA.rA.bha. .a.ko. sa. रूपाल्पफलं पुत्रवियोगरूपमहाफलहानिकरं मृगयाकर्म कुर्वन्त्रहमज्ञ एवास्मीतिभावः ॥ 7 ॥ फलतारतम्यविचारमन्तरेण कर्मणि प्रवृत्तस्योक्तं बालि शत्वं दृष्टान्तमुखेन विवृणोति-कश्चिदिति । लोके कश्चित्पुरुषः पुष्पं दृष्ट्वा फले गृभुः साभिलाषः सन् अधिकवर्णमहापुष्पवत्त्वात् तदनुगुणमहाफलं कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति । पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ 8 ॥ अविज्ञाय फलं यो हि कर्मत्वेवानुधावति । स शोचेत् फलवेलायां यथा kiNshukseckH॥9|| सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् । रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः ॥ 10 ॥ लब्धशन्देन कौसल्ये कुमारेण धनुष्मता । कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥ 11 ॥ ंभविष्यतीति साभिलाष इत्यर्थः । आम्रवणं चूतवनम् । अल्पनिर्वर्णपुष्पकम् । छित्त्वा पलाशोपरोधपरिहारार्थ छित्त्वा । पलाशांश्च किंशुकानेव निषिञ्चति । जलसेचनादिना पोषयति सः फलागमे फलप्राप्तिकाले सति । अनुपभोग्यफलदर्शनात् शोचति ॥ 8 ॥ दृष्टान्तोक्तं दार्शन्तिके दर्शयति-अविज्ञायेति । भाविफलमविज्ञाय कर्मत्वेवानुधावति कर्मवानुसरति तदनुकूलहिंसां तु न पश्यतीत्यर्थः ॥ 9 ॥ एवं सदृष्टान्तमुक्तस्य प्रकृतोपयोगं दर्शयतिसोइमिति । आम्रवणच्छेदनपूर्वकपलाशसेचकतुल्योहमित्यर्थः । आम्रवणं छित्त्वेत्यनेन अभिषेकविधातपूर्वकरामविवासनं लक्ष्यते । पलाशांश्च न्यपेचयामित्यनेन कैकेयीप्रियकरणं लक्ष्यते ॥ 10 ॥ एतदुःखानुभवस्य निदानं वक्तुमुपक्रमते-लग्यशब्देनेति । कुमारः शब्दवेधीति लब्ध स बाल इत्युच्यते ॥ 7 ॥ बालिशत्वमेव दृष्टान्तमुखेनाह-कश्चिदित्यादिना । आम्रवणं चूतवनं छित्त्वा सूक्ष्मतरपुष्पं चूतवनविसुक्ष्मतरफलमेव जनयेदिति । भ्रान्त्या छित्त्वेत्यर्थः । पुष्पं दृष्ट्वा वर्णेन आपातरमणीयं पृथुतरं पुष्पं दृष्ट्वा । फलेपनुः एतदनुरूपं महत्फलं भविष्यतीति फललिप्सुस्सन । पलाशानिषिश्चति पलाश तरुरोपणं कृत्वा तेषां जलं निस्सिक्स्स्तीत्य्र्थ्ः। स पलागमे अनुभोगप्राप्तिसमये अनुशोचति पश्चात्तप्यति स्वोत्प्रेक्षितफलाभावादिति भाव्ः॥8॥ अविज्ञायेति । यः फलं भाविफलम् अविज्ञाय अविचार्य, कर्मत्वेव कर्मैव तु अनुधावति अनुतिष्ठति । यः फलवेलायां फलानुभवकाले शोचेत् तप्येदित्यर्थः ॥ 2 ॥ सामान्ये नोक्तमर्थ स्वात्मन्यविचार्यकारिणि विशेषेण योजयति-सोऽहमिति । आम्रवणशब्देन शुभकर्मोपलक्ष्यते, पलाशशब्देनाशुभकर्म, आम्रवर्ण छित्त्वा रामाभिषेकरूपं शुभकर्म त्यक्त्वेत्यर्थः । पलाशचि न्यषेचयम् दुखरूपमागामिफलमनपेक्ष्य कैकेयीप्रियकरणरूपमशुभं कर्माचरम्तस्याशुभकर्मणः फलागमे फलानुभवकाले राम त्यक्त्वा अशुभकर्मफलत्वेन रामवियोग प्राप्य पश्चाच्छोचामि, रामत्यागरूपफलमनुभूय शोचामीत्यर्थः ॥ 10 ॥ एतदुखानुभवस्य निदानं vaktumupakramate " For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabalirth.org JNI zabdena प्राप्तख्यातिना मया । इदं वक्ष्यमाणं पापं मुनिकुमारखधरूपं कर्म कृतमितिसम्बन्धः । यद्वालन्धशब्देन लब्धगजतुल्पमुनिपुत्रशब्देन मया शब्द विधी कुमार इत्यभिमानेन इदं वक्ष्यमाणं मुनिकुमारखधरूपं पापं कृतम ॥ 11 ॥ शुभं वा अशुभं वा पुरुषकृतं कर्म लोकान्तरे जन्मान्तरे वा फलायला तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयंकृतम् । सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम् ॥ 12 ॥ यथान्यः पुरुषः कश्चित् पलाशैमोहितो भ्वेत्। एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् ॥ 13 ॥ देव्यनूढा त्वमभवो युवराजो भवाम्यहम् । ततःप्रावृडनुप्राप्ता मदकामविवर्धनी ॥ 14 ॥ उपास्य हि रसान भौमांस्तत्वा च जगदंशुभिः । परेताचरितां भीमां रविराविशते दिशम् ॥ 15 ॥ भवेत् मत्कृतकर्मणस्त्वत्युत्कटत्वादिदेव तत्फलं प्राप्तामत्याह-तदिदमिति । इह लोके बालेन संमोहात भक्षितं विषं यथा दुःखरूपं स्यात्तथैव स्वयं । / कृतम् तदिदं दुष्कृतं मे दुःखरूपम् अनुसंप्राप्तं जाताम्त्य्र्थ्ः॥ 12 ॥ उक्तमर्थ संग्रहेण दर्शयन्नुपसंहरति-यथान्य इत्यादिना । अन्यः प्राकृतः कश्चित् । पलाशैः plaashpusspaiH। "फले लुक्"| यथा मोहितो भवेत् यादृशं पुष्पं तादृशं फलं भविष्यतीति मोहं प्राप्तो भवेत् । एवं ममापि मयापि शब्दो वघ्यो लक्ष्यं यस्य स शब्दवेध्यः शरः शब्दवेघ्यमयं शब्दवेध्यविकारभूतं तहेतुकमित्यर्थः । फलमविज्ञातं शब्दवेधित्वख्यातिमात्रमेव जानता मया भाव्यनर्थफलं न विज्ञ्यात्मित्य्र्थ्ः॥13॥ एतादृशशब्दवेघनं कदा प्राप्तमित्याकालायामाह-देवीत्यादिना । अनूढा अकृतविवाहा । युवत्वे सति राजा युव्। राजः भवामि अभवम् । प्रावृट् व्र्स्साकाल्ः॥14॥ उपास्येति । उपास्य गृहीत्वा । रसान् जलानि । जगद्भूमिम् । परेताचरितां प्रेताचरिताम् अतएव भीमा लब्धशब्देनेत्यादिना । कुमारः शब्दवेधीति लब्धशब्देन प्राप्तख्यातिना मया इदं वक्ष्यमाणं पापं मुनिकुमारवधरूयं कर्म कृतमिति सम्बन्धः ॥ 11 ॥ 12 ॥ पायथेति । पलाशैः पलाशपुष्पैः । यथान्यः कश्चित् मोहितो भवेत् याइशं पुष्पं तादृशं फलं भविष्यतीति मोह प्राप्तो भवेत; एवं मयापि शब्दवेध्यमयं शब्दो विध्य लक्ष्य शब्दवेध्यं तन्मयं शब्दवेध्यावकारं शब्बलक्ष्यहेतुकमित्यर्थः । शब्दवेद्यमयमिति पाठे-शब्दस्य वेद्यं वेदनं तदेवकं शब्दवेद्यमयं फलमविं जातम् । एतदुक्तं भवति-यथा कश्चित्पुरुषः किंशुकस्य शोभनानि पुष्पाणि दृष्ट्रा मोहितः फलान्यप्येवमेव शोभनानि भवेयुरिति बुद्धा फललोमेन तं बर्खयन तस्य निरुपयोग फल न विज्ञातवान पवमहं च शब्दवेध्यस्य लोकविख्यातिकरं यशोतिशयं रष्टा अस्प फलमप्येवमेव लोकज्यतममिति मत्वा तच्छब्दवेधनं महरभ्यस्यम् तस्याशुभ फलं न विचारितवानिति ॥ 13 ॥ एताहशशब्दवेधनं कदा प्राप्तमित्याकालायामाह-देवीति । अनूर्3हा अमोडेत्यर्थः ॥ 14 ॥ उपास्य सेवित्वा । For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie TI.a.ko sa. 63 pA.rA.भू./दिशं दक्षिणामित्यर्थः । आविशते आविशते स्म ॥ 15 ॥ उष्णमिति । स्निग्धाः शीतलाः । भेकाः मण्डूकाः । सारङ्गा हरिणाश्चातका वा ॥ 16 ॥ ॥ 20 // किन्त्रपक्षोत्तरा इति । क्विन्त्रपक्षोत्तराः सिक्तपक्षोपरिभागाः । अतएव चाता इव स्थिताः । वृष्टिवातावधूतावान् वृष्टिवाताभ्यां कम्पितायानपि पादपान् । उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः । ततो जहषिरे सर्वे भैकसारङ्गबर्हिणः ॥ 16 ॥ त्रिपक्षोत्तराःनाताः कृच्छ्रादिष प्तुत्त्रिन्न्ः। वृष्टिवातावधूतावान् पादपानभिपेदिरे ॥ 17 ॥ पतितेनाम्भसा च्छन्नः पूतमानेन चास कृत् । आवभौ मत्तसारङ्गस्तोयराशिरिवाचलः ॥ 18 ॥ पाण्डुरारुणवर्णानि स्रोतांसि विम्लान्य्पि। सुनुवुगिरि धातुभ्यः सभस्मानि भुजङ्गवत् ॥ 19 ॥ तस्मिन्नतिसुखे काले धनुष्मानिषुमान रथी । व्यायामकृतसङ्कल्पःसरयू मन्वगा नदीम् ॥ 20 ॥ निपाने महिषंरात्रौ गजं वाभ्यागतं नदीम् । अन्यं वा श्वापदं क्न्य्चिजिघाण्सुर्जितेन्द्रिय्ः॥21॥ कृच्छ्रात् क्लिन्नपक्षत्वेन यत्नात् अभिपेदिरे आरूढाः ॥ 17 ॥ पतितेनेति । पतितेन पतमानेन च निरन्तरेणेत्यर्थः । अम्भसा वर्षजलेन छन्नः मत्त सारङ्गः मत्तगजः । "सारङ्गो हरिणे भृङ्गे चातके शबले गजे" इति निघण्टुः । अचलो गिरिः। अचलो निश्चलः निस्तरङ्गः तोयराशिः समुद्र इवाव्भौ। अचलपदस्यावृत्त्या एकस्य गिरिपदस्य विशेष्यत्वम्, अन्यस्य तोयराशिविशेषणत्वमिति ध्येयम् ॥ 18 ॥ पाण्डुरारुणवर्णानीति । गिरिघातुभ्यो , हेतुभ्यः विमलान्यपि स्रोतांसि पाण्डुरारुणवर्णानि पाण्डुरधातुसंयोगात् पाण्डुवर्णानि अरुणधातुसंयोगात् अरुणवर्णानि । सभस्मानि दावानलभस्म सहितानि । भुजङ्गवत् नानावर्णयुक्तसर्पा इव कुटिलानि सुनुवुः ॥ 19 ॥ तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । व्यायामकृतसङ्कल्पः मृगयाविहारे रसान जलानि । परेताचरितां दिशं दक्षिणां दिशम्, दक्षिणायनमित्यर्थः ॥ 15 ॥ उष्णमिति । भेका मण्डूकाः । सारङ्गाः हरिणाः चातका वा ॥ 16 ॥ किन्न पक्षेति । किन्त्रपक्षोत्तराः सिक्तपक्षोपरिभागाः, अत एव नाता इव कृच्छ्रात् यत्नात् ॥ 17 ॥ पतितेनेति । मत्तसारङ्गः मत्तगजः ॥ 18 ॥ पाण्डुरोति । पाण्डुरधातु संयोगात् पाण्डुरवर्णानि, अरुणधातुसंयोगादरुणवर्णानि । सभस्मानि दवानलकृतभस्मसहितानि । भुजङ्गबत् नानावर्णयुक्तसर्या इव्। गिरिधातुभ्य इति हेतो पश्चमी ॥ 19 ॥ तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । व्यायामकृतसङ्कल्पः मृगयाविहारकृतसङ्कल्प इत्यर्थः ॥ 20 ॥ निपाने निपीयतेऽस्मिन्निति निपानं तस्मिन् । स-कच्छा कपडूमतमुद्दिश्य स्नाता व विद्यमानाः ॥ 17 ॥ . 1 भुजङ्गवत् । आकुलारुणतोयानि सोसि विमलान्यपि । सन्मार्गजलवाहीनि पभूपुर्जलदागमे ॥ 2 रजितेन्द्रियः । तस्मिस्तत्राहमेकान्ते रात्री वितकार्मुकः । तत्रा संवृतं वन्यं इतवांस्तीरमागतम् ॥ अन्य चापि मग हि शब्दं भूत्वाभ्युपागतम् ॥ इत्याधिकः paatthH। ॥ 204 // For Private And Personal Use Only
Page #415
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृतसङ्कल्प इत्यर्थः । निपीयते अस्मिन्निति निपानम् नद्यवतारस्थ N तस्मिन् । श्वापदं व्याघ्रादिदुष्टमृगम् ॥ 20 ॥ 21 ॥ अथान्धकार इति पूर्यत इति शत्रन्तत्वमार्षम् ॥ 22 ॥ ततोऽहमिति । गजप्रेप्सुः गजरूपवेध्यं प्राप्तुमिच्छुः, इननेच्छुरित्यर्थः । शब्दंप्रति शब्दं लक्ष्यं कृत्वा । अथान्धकारे त्वालि जले कुम्भस्य पूर्यतः । अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ 22 ॥ ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् । शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ॥ 23 ॥ अमुञ्चं निशितं बाणमहमाशीविषो पम्म् । तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः । हाहेति पततस्तोये बाणाभिहतमर्मणः ॥ 24 ॥ तस्मिन्निपतिते वाणे वागभूत्तत्र मानुषी । कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि ॥ 25 ॥ प्रविविक्तां नदीं रात्रावदाहारोऽह मागतः । इषुणाभिहतः केन कस्य वा किं कृतं मया ॥ 26 ॥ ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः । कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥ 27 ॥ जटाभारधरस्यैव वल्कलाजिनवाससः । को वधेन ममार्थी स्यात् किं वास्यापकृतं मया ॥ 28 ॥ एवं निष्फलमारब्धं केवलानर्थसंहितम् । न कश्चित् साधु मन्येत यथैव गुरुतल्पगम् ॥ 29 ॥ अभिलक्ष्य शब्दकर्तृभूतो गज एतावन्मात्रे तिष्ठतीति लक्षीकृत्येत्यर्थः, शरमपातयमितिसम्बन्धः ॥ 23 ॥ अमुञ्चमिति । यत्र बाणममुञ्चं तत्र वनौकसः वनम् ओकः स्थानं यस्य तस्य, तपस्विन इतियावत् । व्यक्ता वाक् प्रादुरासीदिति सम्बन्धः ॥ 24 ॥ विशिष्यवागुदितेत्याह - तस्मिन्नित्यादि अस्मद्विधे अजातशत्रौ । प्रविविक्तां प्रकर्षेण निर्जनाम् । रात्रौ अपररात्रौ । उदकमाहारयतीत्युदाहारः " मन्थोदन - " इत्यादिना उदकशब्दस्योदा देशः । यद्यपि हारशब्दे परे उदादेशो विहितः तथापि " एकदेश विकृतमनन्यवद्भवति" इति दीर्घः छान्दसो वा । किंकृतं किमनिष्टं कृतम् ॥ 25 ॥ 26 ॥ न्यस्तदण्डस्य उपरतवाङ्मनः कायसम्बन्धिपरहिंसस्य । "दण्डोऽस्त्री शासने राज्ञां हिंसायां दमसैन्ययोः" इतिविश्व । अर्थी प्रयोजनवान् ॥27॥28।गुरु अवतीर्य जलपानयोग्यप्रदेश इति यावत् । श्वापदं व्याघ्रादिकम् ॥ 21 ॥ अथेति । पूर्यतः शत्रन्तत्वमार्षम् ॥ 22 ॥ तत इति । गजप्रेप्सुः गजं प्राप्तुमिच्छुः हनने च्छुरित्यर्थः । शब्दं प्रति शब्दं लक्ष्यम् कृत्वा अभिलक्ष्य, लक्ष्यं गजमभिमुखीभूय शरमपातयमिति सम्बन्धः ॥ 23 ॥ अमुखमिति । यत्र बाणममुखं तत्र वनौकसस्तपस्विनः । व्यक्ता वाक् प्रादुरासीदिति सम्बन्धः ॥ 24 ॥ कथमिति । अस्मद्विधे अजातशत्रौ ॥ 25 ॥ प्रविविक्तां निर्जनाम् । अपररात्रौ उदकमाह रतीत्युदाहारः ॥ 26 ॥ न्यस्तण्डस्य त्यक्तपरपीडस्य ॥ 27 ॥ 28 ॥ एवमिति । गुरुतल्पगं गुरुदारगम् ॥ 29-31 ॥ For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. ॥ 205 ॥ .a.kA. / तल्पगं गुरुदारगम् । "तल्पं शय्यादृदारेषु" इत्यमरः ॥ 29-33 ॥ हत इत्येतन्मातापितरावित्यत्र वचनविपरिणामेन योजनीयम् । सर्वे निहता इत्यु क्तिर्मातापितॄजीवनहेतुभूतस्य स्वस्य वधात् । अकृतात्मना anishcitbuddhinaa| इति वागभूदिति पूर्वेणान्वयः ॥ 32 ॥ तामिति । सशरं चापमित्यनेन नाहं तथानुशोचामि जीवितक्षयमात्मनः । मातरं पितरं चोभावनुशोचामि मद्धे ॥ 30 ॥ तदेतन्मिथुनं वृद्धं चिरकालभृतं म्या। मयि पञ्चत्वमापन्ने का वृत्ति वर्तयिष्यति ॥ 31 ॥ वृद्धौ च मातापितरावहं चैकेषुणा हतः । केन स्म निहताः सर्वे सुबालेनाकृतात्मना ॥ 32 ॥ तां गिरं करुणां श्रुत्वा मम धर्मानुकांक्षिणः । कराभ्यां सशरं चापं व्यथितस्यापतद्धवि ॥ 33 ॥ तस्याहं करुणं श्रुत्वा निशि लालपतो बहु । सम्भ्रान्तः शोकवेगेन भृशमासं विचेतनः ॥ 34 ॥ तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः । अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ 35 ॥ अवकीर्णजटाभारं प्रविद्धकलशोदकम् । पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम् ॥ 36 ॥ स मामुद्रीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् । इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा ॥ 37 ॥ शरे मुक्तेपि हस्तलाघवाच्छरान्तरं धनुषि संहितवानित्यवगम्यते । करुणां गिरं श्रुत्वा करुणाजनकं वचः श्रुत्वा, स्थितस्येति shessH॥3॥ तस्येति । लालपत iti ynglugntaacchtRprtyyH| pralapata इत्यर्थः । विलपनमित्यसिद्धम् ॥ 34 ॥ तमिति । दीनसत्त्वः दीन्द्य्ः। सुदुर्मनाः अत्यन्तदुःखित मनाः । प्रविद्धकलशोदकं पर्यस्तकलशोदकमित्यर्थः । नतु ध्वस्तकलशोदकमिति । "ततस्तं घटमादाय पूर्ण परमवारिणा" इति वक्ष्यमाणविरोधात् । पांसुशोणितदिग्धाङ्गं पांसुविशिष्टशोणितेन लिप्ताङ्गम् । शल्यपीडितं शरायपीडितम् ॥ 35 ॥ 36 ॥ स मामुदीक्ष्यति । त्रस्तं भीतम् अतएवास्वस्थचेतसं वृद्धाविति । हत इत्येतत् मातापितराषित्यत्र वचनविपरिणामेन योजनीयम् । सर्वे निहता इत्युक्तिः मातृपितजीवनहेतुभूतम्य स्वस्य वधात ॥ 32 ॥ 33 ॥ तस्येति । करुणं श्रुत्वा करुणजनकं वचः श्रुत्वेत्यर्थः । / 34 ॥ 35 ॥ अवकीर्णेति । प्रविद्धकलशोदकं paryastakalazodakam // 35-29 / / kaagaa 7 // 205 // For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir व्याकुलचित्तम् ॥ 37 ॥ किं तवेति । जिहीर्षुः आहर्तुमिच्छुः । गुर्वर्थ मातापितृनिमित्तम् ॥ 38 ॥ 39 ॥ ताविति । आशाकृतां पुत्रो मे ज्ल्माह्रिस्स्य्ती। त्याशासहिताम् । तृष्णां पिपासाम् । कष्टां दुःसहाम् ॥ 40 ॥ न नूनमिति । तपसः श्रुतस्य वेत्यत्र मामकस्येति विशेषणं देयम् ॥ 11 ॥ जानन्निति किं तवापकृतं राजन् वने निवसता म्या। जिहीर्घरम्भो गुर्वथै यदहं ताडितस्त्वया ॥ 38 ॥ एकेन खलु बाणेन मर्मण्यभिहते मयि । द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ 39 ॥ तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपा सितौ । चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः ॥ 40 ॥ न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा । पिता यन्मां न जानाति शयानं पतितं भुवि ॥ 41 ॥ जान्ननपि च किं कुर्यादशक्तिरपरिक्रमः । भिद्यमानमिवाशक्त खातुमन्यो नगो नगम् ॥ 42 ॥ पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव । न त्वामनुदहेत् क्रुद्धोवनं वह्निरिवैधितः ॥ 43 ॥ इयमेकपदी राजन यतो मे पितुराश्रमः । तं प्रसादय गत्वा त्वं न त्वां स कुपितःशपेत् ॥ 44 ॥ विशल्यं कुरु मां राजन् मर्म मे निशितः shrH|रुन्न्द्धि मृदु सोत्सेधं तीरमम्बुरयो यथा ॥ 45 ॥ सशल्यः क्लिश्यते प्राणे विशल्यो विनशिष्यति । इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥ 46 ॥ दुःखितस्य च दीनस्य मम शोकातुरस्य च । लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ॥ 47 ॥ अपरिक्रमः असञ्चारः, पङ्गुरिति यावत् । भिद्यमानं वातादिनेति shessH॥ 42 ॥ पितुरिति । राघवेतिसंबोधनात सरयूतीरे बहुशो मृगयापर्यटनेन पूर्व मेव दशरथं ज्ञातवानित्यवगम्यते । न त्वामनुदहेदिति अन्यथा दहेदिति भावः ॥ 43 / / इयमिति । एकपदी एकपदन्यासमात्रयुक्ता सरणिरित्यर्थः । "वर्तन्येकपदी" इत्यमरः । यतः यत्रैकपद्याम् ॥ 44 ॥ विशल्यमिति । मर्म रुणद्धि पीद्द्य्तीत्य्र्थ्ः। मृदु सिकतामयम् । सोत्सेधम् औन्नत्यवत् । अम्बु रयः नदीवेगः ॥ 45 ॥ 46 ॥ दुःखितस्येति । दुःखितस्य महदकृत्यं प्राप्तमिति दुःखितस्य । शोकातुरस्य ब्रह्महत्या भविष्यतीति भिया शोकेन पीडि ताविति । आशाकृतां जलमानेष्यतीत्याशासहितां तृष्णां पिपासाम् ॥ 40 ॥ 41 ॥ जानन्निति । अपरिक्रमः सञ्चाराक्षमः ॥ 42 ॥ पितुरिति । वनं वद्विरिति वैषम्यदृष्टान्तः ॥ 43 ॥ इयमिति । एकपदी सरणिः ॥ 44 ॥ विशल्यमिति । सोत्सेधम् उन्नतसहितं मृदु तीरं रुणद्धि पीडयति ॥ 45-47 ॥ For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie TI.a.kAM. तस्य ॥ 47 ॥ ताम्यमान इति । क्षयं गतः नाशं प्राप्तुमुपकान्तः ॥ 48 ॥ संस्तभ्येत्यादिश्वोकदयस्य इति मामुवाचेत्यनेनान्वयः । स्थिरचित्तो भवा म्यहमित्यत्र स्थिरचित्तो भवानपेति च पाठः । शूद्रायां वैश्येन जातःकरण इत्यर्थः । "शूद्राविशोस्तु करणः" इत्यमरः ॥ 19 ॥ 50 ॥ इतीति। विघूर्णतः । ताम्यमानः स मां कृच्छ्रादुवाच परमार्तवत् । सीदमानो विवृत्तानो वेष्टमानो गतः क्षयम् ॥ 48 ॥ संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम् । ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ॥ 49 ॥ न द्विजातिरहं राजन् माभूत्ते मनसो व्य्था। शूद्रायामस्मि वैश्येन जातो ज्ञ्प्दाधिप्॥50॥ इतीव वदतः कृच्छ्राद्वान्नाभिह्त्म्र्म्न्न्ः। विघूर्णतो विचेष्टस्य वेपमानस्य भूत्ले॥51॥ तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् । स मामुदीक्ष्य सन्त्रस्तो जहा~ प्राणांस्तपोधनः ॥ 52 ॥ जलार्द्रगात्रंतु विलप्य कृच्छ्रान्मर्मवणं सन्ततमुच्छसन्तम् । ततः सरय्वां तमहं शयानं समीक्ष्य भद्रेऽस्मि भृशं विस्स्न्न्न्न्ः॥53॥ इत्यार्षे श्रीरामायणेवाल्मी0 श्रीमदयोध्याकाण्डे त्रिषष्टितमः srgH॥63॥ कदाचिदतीव वेपमानस्येत्यर्थः । विचेष्टस्य कदाचिदिति shessH। वेपमानस्य कदाचिदीपत्कम्पमानस्येत्यर्थः । आनम्यमानस्य व्यथया स्न्ग्क्चितान्ग्ग्स्ये। त्यर्थः । नानद्यमानस्येति पाठे-अतिशयेन नदत इत्यर्थः । उद्धरम् उदहरम् । अडभावोऽनित्यत्वात् ॥ 51 ॥ 52 ॥ जलाईगात्रमिति । अयं श्लोकः प्रथमदृष्टानुवादः । मर्मणि प्राणस्थाने व्रणः यस्य तम् । सरवां सरयूतीरे । विषण्णोस्मि विषण्णोऽभवम् ॥ 53 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा । यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ 62 ॥ ॥ 206 // ताम्यमान इति । ताम्पमानः ग्लानिं प्राप्यमानः परमार्तवत् परमार्तियुक्तः ॥ 48 ॥ संस्तभ्येति । धैर्येण शोक संस्तभ्य स्थिरचित्तो जवामि, मम चित्तमोहो नास्तीत्यर्थः । अतः ब्रह्महत्याकृतं ब्रह्महत्पया प्राप्तं पापम् ॥ 49 ॥ न द्विजातिरिति । शदायां वैश्येन जातः करणः । "शद्राविशोस्तु करणः" इत्यमरः ॥ 50 ॥ इतीवेत्यादिसायलोकमेकं वाक्यम् । आनम्पमानस्य व्यथया सङ्कुचिताङ्गस्येत्यर्थः । उद्धरम् अढभाव आपः ॥ 51 ॥ 52 ॥ जलाईगात्रमित्ययं श्लोकः प्रथम दृष्टावस्थानुवादकमिति मन्तव्यम् ॥ 53 ॥ इति श्रीमहेश्वरतीयविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायो विषष्टितमः srgH॥ 63 ॥ For Private And Personal Use Only
Page #419
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandie vaghamiti / vilapanneva madhye स्वपुत्रं विलपन्नेव ॥ 1 ॥ तदिति । सङ्कलेन्द्रियः व्याकुलेन्द्रियः । सुकृतं सुटु कृतम्, मुनिकुमारवचनमितिशेषः । इत्पचि न्तयमित्युपस्कार्यम् । यद्वा अस्य वधज्ञापनाज्ञापनयोः किं शुभोदकै भवेदित्यचिन्तयमित्यर्थः ॥ 2 ॥ तत इति । ततः मुनिकुमारोक्तज्ञापनमेव । वधमप्रतिरूपं तु महर्षेस्तस्य राघ्व्ः। विलपन्नेव धर्मात्मा कौसल्या पुनरब्रवीत् ॥ 1 ॥ तदज्ञानान्महत्पापं कृत्वाह सङ्कलेन्द्रियः । एकस्त्वचिन्तयं बुद्धया कथं नु सुकृतं भवेत् ॥ 2 ॥ ततस्तं घटमादाय पूर्ण परमवारिणा । आश्रम तमहं प्राप्य यथाख्यातपथं गतः ॥ 3 ॥ तत्राहं दुर्बलावन्धौ वृद्धावपरिणायको । अपश्यं तस्य पितरौ लूनपक्षा विव द्विजौ ॥ 4 ॥ तन्निमित्ताभिरासीनौ क्थाभिर्प्रिक्र्मौ। तामाशा मत्कृते हीनावुदासीनावनाथवत् ॥ 5 ॥ शोकोपहतचित्तश्च भ्य्स्न्त्र्स्त्चेत्न्ः। तच्चाश्रमपदं गत्वा भूयः शोकमहं gtH॥6॥ पदशब्दं तु मे श्रुत्वा मुनि वाक्यमभाषत । किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥ 7 ॥ श्रेयस्करमिति निश्चयानन्तरम् । यथाख्यातपथं प्राप्य आश्रमं गत इति सम्बन्धः ॥ 3 ॥ तत्रेत्यादि । परितो नयति संचारयतीति परिणायकः । तदहिती तन्निमित्ताभिः पुत्रविषयाभिः कथाभिः उपलक्षितौ । अपरिक्रमा पडुभूतौ । मत्कृते मन्निमित्तं तामाशा हीनी जलानयनाशारहितौ पुत्र विषयाशारहितौ वा । उदासीनो prytnshuunyau। तस्य पितरावपश्यमिति स्म्ब्न्ध्ः॥4॥5॥shokophtcitt इति । पुत्रवधेन पूर्वमेव शोकोपर्3अत चित्तः भूयः शोकं गतः तद्दर्शनादतिशयितशोकं gtH॥6॥ padazabdamiti / पदशब्दं चरणविन्यासजशब्दम् । चिरायसि विलम्बसे " तत्करोति" वधमिति । वधं प्रलपन कौसल्यामिदमब्रवीदिति सम्बन्धः ॥ 1 ॥ तदिति । भवेदित्यत्रेतिकरणं द्रष्टव्यम् । अचिन्तयम् अस्य वधज्ञापनाज्ञापनयोः किं शुभोदर्क भवेदित्यचिन्तयमित्यर्थः ॥ 2 ॥ ततस्तमिति । ततः मुनिकुमारोक्तज्ञापनमेव श्रेयस्करमिति निश्चयानन्तरम् । यथाख्यातपर्य मुनिकुमारोपदिष्टमार्ग प्राप्य आश्रम गत इत्यन्वयः, उत्तरलोकेनेकवाक्यं वा । यथारुयातपथं गतः सन् आश्रमं प्राप्य तत्र वृद्धावपश्यमिति सम्बन्धः । परितोनयतीति परिणायकः तदहिती, तनिमित्ताभिः पुत्रविषयाभिः कथाभिरुपलक्षितो अपरिक्रमा सञ्चाराक्षमौ । मत्कृते मत्रिमित्तम् । तामाशाम् । हीनो पुत्रविषयाशारहितौ । उदासीनो प्रयत्नशून्पो तस्प पितरावपश्यमिति सम्बन्धः ॥ 3-6 ॥ पदशब्दमिति । किं चिरायसि bilambase ॥ 7 // For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू इति णिच् ॥ 7 ॥ यन्निमित्तं किंनिमित्तमित्यर्थः । यदा यनिमित्तं त्वया सलिले क्रीडितम् इदं bhiitishessH। यन दत्तमिति पाठे-इदानी पानीयं न TI.a.ko. दत्तमिति यत् तस्मात्त्वया सलिले क्रीडितमित्यन्वयः । उत्कण्ठिता शोकस्मरणवत्यभूत् ॥ 8 ॥ व्यलीकम् अप्रियम् । अलीकमितिपाठे-अलीकम ॥ sa061 यन्निमित्तमिदं तात सलिले क्रीडितं त्व्या। उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ 8 ॥ यद्यलीकं कृतं पुत्र मात्रा ते यदि वा मया । न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥ 9 ॥ त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् । समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ॥ 10 ॥ मुनिमव्यक्तयावाचा तमहं सज्जमानया । हीनव्यञ्जनया प्रेक्ष्य भीतोभीत इवाब्रवम् ॥ 11 ॥ मनसः कर्मचेष्टाभिरभिसंस्तभ्य वाग्ब्ल्म्। आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ 12 ॥ क्षत्रियोऽहं दशरथो नाहं पुत्त्रो म्हात्म्न्ः। सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ॥ 13 ॥ भगवंश्चापहस्तोऽहं स्र्यूतीर्माग्त्ः। जिघांसुःश्वापदं कञ्चिनिपाने चागतं गजम् ॥ 14 ॥ parAdhaH'alIkamaparAdhaH' इतिह्लायुध्ः॥9॥ त्वमिति । नः अस्मान इति मुनिर्वाक्यमभाषतेत्यन्वयः ॥ 10 ॥ मुनिमिति । सजमानया स्ख्ल्न्त्या। हीनव्यञ्जनया अस्प्स्स्त्ताक्स्स्र्या। "व्यञ्जनं श्मश्रुनिष्टानचिह्नेष्ववयवेऽक्षरे" इति वैज्य्न्ती। अव्यक्तया वाचा अब्रवमिति सम्बन्धः । भीतोपि सन् भीतः भीतोभीतः, अत्यन्तभीत इत्यर्थः (पाठभेदः । भीतोऽपि सन्नभीत इवात्रवम् । ) इवशब्दो वाक्यालङ्कारे ॥ 11 ॥ उक्तमेव विशदं दर्शयति-मनस इति । मनसः कर्म ऊहापोहात्मकम् । चेष्टाः इन्द्रियनियमनरूपव्यापाराः ताभिवाम्बलम् अभिसंस्तभ्य स्खलितां वाचं ब्लादृद्धीकृत्येत्य्र्थ्ः। तस्मै भय माचचक्ष इतिसम्बन्धः । यद्वा वाग्बलमभिसंस्तभ्य लज्जाभीतिप्रभृतिभिः मन्दवचनोभूत्वेत्यर्थः । आचचक्षे इति लिडुत्तमपुरुषैकवचनम् ॥ 12 ॥ क्षत्रिय इति । महात्मनः, तवेतिशेषः । सज्जनावमतं सजनावमतिविषयभूतम्, सत्पुरुषगर्हितमित्यर्थः ॥ 13 ॥ भगवनिति । निपाने जलावतारे । इदं पानीयं यद्यस्मान दत्तं तस्मात्त्वया सलिले क्रीडितमिति । यन्निमित्तमिति पाठे-यनिमित्तं त्वयासलिले क्रीडितमिदं ब्रूहीति shessH॥8॥ यदिति । व्यलीकमप्रियम् । अलीकमिति पाठे-अपराधः ॥ 9 ॥ 10 ॥ मुनिमिति । सजमानया स्वलन्त्या । हीनव्यञ्जनया अस्पष्टाक्षरया अतएवाध्यक्तया बाचाबवमिति स्म्ब्न्ध्ः॥ 11 ॥ 10 ॥ 207 // मनस इति । मनसः कर्म इतस्ततः परिधावनम् । वाग्बलम् उच्चारणशक्तिः तदुभयं चेष्टाभिः शरीरव्यापारैः सह । संस्तभ्य संनियम्य । मनोवाकायान स्थिरी कृत्येति यावत् । तस्मै भयमाचचक्ष इति सम्बन्धः ॥ 12 ॥ क्षत्रिय इति । सजनावमतं सजनावमतिविषयम्, सज्जनगर्हितमित्यर्थः ॥ 13 ॥ भगवन्निति । श्वापदम For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin आगतं गजं श्वापदं हिंस्रशार्दूलादिकं च जिघांसुः चापहस्तोऽहं सरयूतीरमागतः ॥ 14 ॥ तत्रेति । पूर्यतः पूर्यमाणस्य । अयं शब्दहेतुः पदार्थः द्विप इति मत्वा अयं तव सुतः मया अभिहतः ॥ 16-18 ॥ स इति । उद्धृतेन वाणेन हेतुना अन्धौ पितरौ मातापितराविति भवन्तावेव शोचन् विलप्य तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः । द्विपोऽयमिति मत्वाऽयं वाणेनाभिहतो मया ॥ 15 ॥ गत्वा नद्या स्ततस्तीरमपश्यमिषुणा हृदि । विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ 16 ॥ भगवन् शब्दमालक्ष्य मया गजजिघांसुना । विसृष्टोऽम्भसि नाराचस्ततस्ते निहतः सुतः ॥ 17 ॥ ततस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बाण उद्धृतो मर्मतस्तदा ॥ 18 ॥ स चोद्धृतेन वाणेन तत्रैव स्वर्गमास्थितः । भवन्तौ पितरौ शोच न्नन्धाविति विलप्य च ॥ 19 ॥ अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया । शेषमेवङ्गते यत्स्यात्तत्प्रसीदतु मे मुनिः ॥ 20 ॥ स तच्छ्रुत्वा वचः क्रूरं मयोक्तमघशंसिना । नाशकत्तीव मायासमकर्तुं भगवानृषिः ॥ 21 ॥ स वाष्पपूर्ण अरत् निश्वसन् शोककर्शितः । मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ 22 ॥ यद्येतदशुभं कर्म न त्वं मे कथयेः स्वयम् । फलेन्मूर्द्धा स्म ते राजन् सद्यः शतसहस्रधा ॥ 23 ॥ क्षत्त्रियेण वधो राजन् वानप्रस्थे विशेषतः । ज्ञानपूर्वकृतः स्थानाच्यावयेदपि वज्रिणम् ॥ 24 ॥ च स्वर्गमास्थितः ॥ 19 ॥ अज्ञानादिति । एवंगते एवंप्राप्ते सति । यच्छेषं कर्तव्यं स्यात् शापानुग्रहादिकं तत्प्रति मे मयि प्रसीदतु, शापोवाऽनुग्रहो वा यः कर्तव्यस्तं करोत्वित्यर्थः ॥ 20 ॥ स इति । अघशंसिना दुःखशंसिना । आयासं व्यसनम् अकर्तुं नाशकत्, कृतवानेवेत्यर्थः ॥ 21 ॥ 22 ॥ यदीति । स्मेति वाक्यालङ्कारे । फलेत् विशीर्येत् । "त्रिफलाविशरणे" इति धातुः । मच्छापेनेतिशेषः ॥ 23 ॥ क्षत्रियेण पालकेन वानप्रस्थे अज्ञानतः उग्रसत्त्वम् । निपाने जलपानस्थाने ॥ 14 ॥ तत्रेति । पूर्यतः पूर्यमाणस्य । द्विपोऽयमिति मत्त्वा अयं शब्दाश्रयो द्विप इति मत्वा । अयं तव सुतः बाणेनाभिहत इत्यन्वयः । / 15-18 / / स चेति । उद्धृतेन वाणेन हेतुना । अन्धो मातापितरौ इति भवन्तावेव शोचन विलप्य स्वर्गमास्थित इति सम्बन्धः ॥ 19 ॥ अज्ञान For Private And Personal Use Only
Page #422
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir cA.rA.भू. ॥ 20 ॥ 9 .64 कृतो वधः वज्रिणमिन्द्रमपि स्थानात् च्यावयेत् । ज्ञानपूर्व कृतः ज्ञानकृतस्तु विशेषतच्यावयेत् । अविलम्बो vishessH॥24॥ सप्तधेत्युपलक्षणं भुघेत्य्र्थ्ः। TI.a.ko ब्रह्मवादिनि परमात्मज्ञे । ब्रह्मचारिणीति पाठे-चरतेर्गत्यर्थत्वात् "सर्वे गत्यर्था ज्ञानार्थाः" इति न्यायेन ब्रह्म तत्त्वं चरितुं ज्ञातुं शीलमस्यास्तीति ब्रह्मचारी तस्मिन् । "ज्ञाने तत्त्वे तपोध्यात्मवेदेषु ब्रह्म चोच्यते" इति निघ्न्न्त्तुः॥25॥ यस्मात् कारणात् इदं दुष्कृतमज्ञानात्कृतं तेन त्वं जीवसि अपि च सप्तधातु फलेन्मूर्द्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रापादिनि ॥ 25 ॥ अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीव्सि। अपि ह्यद्य कुलं न स्यादिक्ष्वाकूगां कुतो भवान् ॥ 26 ॥ नय नौ नृपतं देशमिति मां चाभ्यभाषत । अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ 27 ॥ रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम् । शयानं भुवि निस्संज्ञं धर्मराजवशङ्गतम् ॥ 28 ॥ अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ । अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया ॥ 29 ॥ तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ । निपेततुः शरीरेऽस्य पिता चास्येद मब्रवीत् ॥ 30 ॥ नाभिवादयसे माऽद्य न च माम्भिभास्स्से। किं नु शेषेच भूमौ त्वं वत्स किं कुपितो ह्यसि ॥ 3 ॥ न त्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक । किन्नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥ 32 ॥ कस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयङ्गमम् । अधीयानस्य मधुरं शास्त्रं vaanydishesstH॥ 33 // अब ज्ञानपूर्वकत्वे वधस्य राघवाणां कुलं न स्यात् भवान् कुतः स्यात् जीवत्, इति मामुवाचेत्यन्वयः ॥ 26 ॥ नयेत्यादिश्लोकद्वयमेकं वाक्यम् । धर्मराजवशं गतं पुत्रं द्रष्टुमिच्छावः अतः नौ तं देशं नयेति मामभ्यभाषतोत स्म्ब्न्ध्ः॥27॥28॥ अथेति । अई तो नीत्वा अई तमस्पर्शयमिति सम्बन्धेनाहंशब्दद्वयावयर्थ्यम् ॥ 29-31 ॥ न विति । अहं ते प्रियः न तु चेत् मातरं पश्येत्यन्वयः ॥ 32 ॥ कस्येति । हृदयङ्गमं मनोहरस्वरम् मे एवं गते प्रमादादेवं प्राप्ते सति । शेषमनन्तरकर्तव्यं यत्स्यात् तत्प्रसीदतु तदुद्दिश्याज्ञापयत्वित्यर्थः ॥ 20-24 ॥ सप्तधेति । ब्रह्मवादिनि ब्रह्म वक्तुं शीलमस्या । सस्तीति तथा तस्मिन् ॥ 25 ॥ अपि ह्यद्येति । राघवाणां कुलमपि न स्यात, ज्ञानपूर्वकं चेदिति शेषः । कुतो भवान् किं पुनर्भवानित्यर्थः ॥ 26 ॥ नयेत्यादिश्लोक 1.208 ॥ द्वयमेकं वाक्यम् । धर्मराजवशंगतम् अतएव पश्चिमदर्शनम् अन्त्यदर्शनं पुर्व द्रष्टुमिच्छावः,नो तं देशं नयेति मामभ्यभाषतेति स्म्ब्न्ध्ः॥ 27 ॥ 28 ॥ अथाह मिति । अहं तो नीत्वा अई तमस्पर्शयमिति सम्बन्धः ॥ 29-31 / न त्विति । अहं ते प्रियो न चेत् मातरं पश्येति सम्बन्धः ॥ 32 ॥ कस्पेति । हृदयङ्गमं mano For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsuri Gyanmandir अधीयानस्य प्त्थ्त्ः। अन्यदा इतिहासपुराणादिकं वा ॥ 33 ॥ क इति । सन्ध्यामुपास्य नमस्कारपूर्वकं तान्त्रिकं सन्ध्यावन्दनं कृत्वेत्यर्थः । हुतहुता शनः कृथोम्ः। ननु वैश्यात् शूद्रायां जातो हि करणः तस्य कथं होमाधिकार इति ? मैवम्-"नमस्कारेण मन्त्रेण पञ्चयज्ञान् समापयेत्" इति चतुर्थ को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः । श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् ॥ 34 ॥ कन्दमूलफल हृत्वा को मां प्रियमिवातिथिम् । भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ॥ 35 ॥ इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् । कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥ 36 ॥ तिष्ठ मां मागमः पुत्र यमस्य सदन प्रति । श्वो मया सह गन्तासि जनन्या च स्मेधित्ः॥37॥ उभावपि च शोकार्तावनाथौ कृपणी व्ने। क्षिप्रमेष गमिष्याव स्त्वयाऽहीना यमक्षयम् ॥ 38 ॥ ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् । क्षमतां धर्मराजो में बिभृयात्पितरा वयम् ॥ 39 ॥ दातुमर्हति धर्मात्मा लोकपालो mhaayshaaH। ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम् ॥ 40 ॥ लावर्णस्यापि पञ्चमहायज्ञाधिकारः स्मर्यते ततोप्यधिकस्य करणस्य svocitamantrehA~mAdhikArasya केमुत्यन्यायसिद्धत्वात् । श्वापयिष्यति उपचार लाव्यतीत्यर्थः ॥ 34 ॥ कन्दमूलफलमिति । कन्दं जलोद्भवानां पद्मादीनाम्, मूलं स्थलोद्भवानाम् । अकर्मण्यं कर्मानुष्ठानाक्षमम् । अप्रग्रहं नीवारादि। सङ्घहरहितम् । अनायकम् अनाथं रक्षकरहितं यष्टिं गृहीत्वा मार्गदर्शकरहितमितिवार्थः ॥ 35 ॥ 36 ॥ तिस्स्त्थेति। तिष्ठमा मांप्रति तिष्ठ । मागमः ंमा गच्छ । समेधितः सहित इत्यर्थः ॥ 37 ॥ 38 ॥ तत इति । वैवस्वतं यमम्, धर्मराजः क्षमतां मत्पुत्रस्य स्वपरिसरागमनविलम्ब सहताम् । मे हरस्वरम् । अधीयानस्य प्त्थ्त्ः। अन्यद्वा इतिहासपुराणादिकम् ॥ 33 ॥ को मामिति । सन्ध्यामुपास्य नमस्कारपूर्वक तान्त्रिकसन्ध्यावन्दनं कृत्वेत्यर्थः । हुतहुता शनः हुतहांमः "नमस्कारण मन्त्रेण पञ्चयज्ञान समापयेत्" इत्युक्तेः। चतुर्थवर्णादधिकस्य करणस्य होमाधिकारोऽस्तीत्यवगम्यते । माधयिष्यति उपचरिष्यति । उपासीनः उप समीपे आसीनः ॥ 34 ॥ कन्वेति । कन्दं जलोद्भवानी पद्मादीना, मुलं स्थलोद्भवानाम् । अकर्मण्यं कर्मानुष्ठानाक्षमम् । अप्रग्रह नीवारादिसाहरहि तम् ॥ 35 ॥ 36 ॥ तिष्ठेति । मामुदिश्य तिष्ठ । मागमः मा गच्छ । समेधितः सहित इत्य्र्थ्ः॥37॥38॥ तत इति । मे अयं मत्सम्बन्ध्ययम् पुत्रः पितरो विभू यादिति तं वैवस्वतं दृष्टा भारती वाचं प्रवक्ष्यामि । धर्मराजा क्षम्यतामिति सम्बन्धः ॥ 39 ॥ दातमिति । लोकपालो य्म्ः। ईशस्थानावस्येत्यर्थः ॥ 40 ॥ कतक-यतोऽयं मे पुत्रः पितरी विभूयात् अतोऽस्य धर्मराजो मवान् । क्षमता शत्रपातजन्यदुर्मरणजनकं पापं क्षमताम् एवं मा प्राधितो दुर्मरणमा दुर्गति दूरीमय त्या स्वर्ग नविष्यति । रेरास्व तपस्विनी मम एका पुत्रतारणरूपामभयदक्षिणां लोकपालवादातुमईतीत्यर्थः ॥ 10 ॥ For Private And Personal Use Only
Page #424
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha.मत्सम्बन्धी अयं पुत्रः पितरौ विभृयादिति भारती प्रवक्ष्यामीति सम्बन्धः ॥ 39 ॥ 40 ॥ राज्ञा स्वहस्तकृतं हननं पूर्वकृतस्य पापस्य प्रायश्चित्तत्वेनटो .a.kA. 1209 ॥ प्राप्तमिति मत्वा वदति-अपाप इति । पापकर्मणा राज्ञा यदा निहतः तदैवापापोसि, तेन अपापत्वेन हेतुना। सत्येन मम सत्येन शस्त्रयोधिनां ये लोकास064 अपापोऽसि यदा पुत्र निहतः पाप्क्र्म्न्ना। तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥ 41 ॥ यान्ति गरा गर्ति यां च सङ्ग्रामेष्वनिवर्तिनः । हतास्त्वभिमुखाः पुत्र गति तां परमां ब्रज ॥ 42 ॥ यां गतिसगरः शैव्यो दिलीपो ज्ञ्मेज्य्ः। नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ॥ 43 ॥ या गतिः सर्वसाधूनां स्वाध्यायात्तपसा च या । या भूमिदस्याहिताग्नेरेकपत्नीव्रतस्य च ॥ 44 ॥ गोसहस्रप्रदातृणां या या गुरुभृतामपि । देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ॥ 45 ॥ न हि त्वस्मिन् कुले जातो गच्छत्यकुशलां गतिम् । स तु यास्यति येन त्वं निहतो मम वान्धवः ॥ 46 ॥ हस्तान् आशु गच्छेति योजना । नन्वस्य तपस्विनो ब्रह्मलोकप्राप्तिरेख वक्तव्या शस्त्रहननमात्रेण शस्त्रयोधिनां लोकं प्राप्यत्वेन बदति, एतत्कथमुपप पद्यते ? उच्यते-" द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिवाइ योगयुक्तश्च रणे चाभिमुखो htH॥" iti शस्त्रयोधिनामुत्कृष्टलोकप्राप्तिश्रव जणान्न दोस्स्ः॥41-43 / / या गतिरिति । एकपत्नीव्रतस्येति इदं च व्रतमनुकूलायां पुत्रिण्यां पत्न्यां बोध्यम् ॥ 44 ॥ गोसहस्रप्रदातृणामिति । या यति एकस्य यच्छन्दस्य पूर्वेणान्वयः । गुरुभृतां गुरुशुश्रूषाकारिणां देइन्यासकृतां mhaaprsthaanaadinetishessH| यदा परलोकप्राप्तिसङ्कल्पपूर्वकं गङ्गा यमुनासङ्गमादौ जलेऽनो वा तनुं त्यजतामित्यर्थः ॥ 45 ॥ नेति । अस्मिन्कुले तपोनिष्ठानामस्माकं कुले जातः । अकुशलाम् अशुभां गतिं न गच्छेत् । राज्ञा स्वहस्तकृतं हननं स्वपुत्रेण पूर्वकृतपापस्य प्रायश्चित्तत्वेन प्राप्तमिति मत्वा वदति-अपापोऽसीति । पापकर्मणा राज्ञा यदा निहतः, तदैव अपापोऽसि । तेन ॥ 20 ॥ अपापत्वहेतुना । सत्येन मम सन्येन च, शम्खयोधिनां ये लोकाः ताननुगच्छेति योजना ॥ 41-44 ॥ गोसहस्रति । देहन्यासकृता परलोकमाप्तिसाधनत्वेन । गङ्गायमुनासङ्गमादी जले वानो वा तनुं त्यजताम् ॥ 45 ॥ नहीति । अस्मिन् कुले तपोनिष्ठानामस्माकं कुले मम बान्धवः पुत्रोयेन राज्ञा त्वं हतः sa eva yaasyti॥46 For Private And Personal Use Only
Page #425
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apitu mama बान्धवः पुत्रः त्वं येन निहतः स एवाकुशलां गतिं यास्यति ॥ 46 ॥ एवमिति । उदकं संस्कारपूर्वोदकक्रियाः ॥ 47 ॥ स त्विति । | शक्रेण सह स्वर्गमध्यारुहदित्यनेन मुनिपुत्रं स्वर्ग नेतुं शक्रः समागत इति गम्यते ॥ 48 ॥ सङ्ग्रहेणोक्तं स्वर्गारोहणं विवृणोति-आवभाष इति । तापसः एवं स कृपणं तत्र पर्यदेवयतासकृत् । ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया ॥ 47 ॥ स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः । स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ॥ 48 ॥ आवभाषे च तौ वृद्धौ सह शक्रेण तापसः । आश्वास्य च मुहूर्त तु पितरौ वाक्यमब्रवीत् ॥ 49 ॥ स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् । भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ 50 ॥ एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥ 51 ॥ स कृत्वा तूदकं तूर्ण तापसः सह भार्यया । मामुवाच महातेजाः कृताञ्जलिमुप स्थितम् ॥ 52 ॥ अद्यैव जहि मां राजन मरणे नास्ति मे व्यथा । यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् ॥ 53 ॥ त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः । तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥ 54 ॥ पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् । एवं त्वं पुत्रशोकेन राजन् कार्ल करिष्यसि ॥ 55 ॥ शक्रेण सह तो वृद्धौ आबभाषे । आभाषणेपि वृद्धयोरश्रवणात् पुनराहेत्याह आश्वास्य चेति ॥ 49 ॥ स्थानमिति । मूलं समीपम् । "आद्ये शिफायां नक्षत्रे मूलं कुञ्जसमीपयोः" इति निघण्टुः ॥ 50 ॥ एवमिति । वपुष्मता प्रशस्ताकारेण । प्रशंसायां मतुप् ॥ 51 ॥ 52 ॥ अद्येति । जहि प्राणान् मोचय । " हन्तेर्जः " इति जादेशः । कथं मारणं दुःखाकरत्वादित्यत्राह - मरणे नास्ति मे व्यथेति । व्यथाभावहेतुमाह यदिति । अतोपि किं व्यथा । 'स्तीति भावः ॥ 53 ॥ त्वयेति । अभिशाप नतु भस्मीकरोमीति भावः । सुदुःखमतिदारुणमिति क्रियाविशेषणम् ॥ 54 ॥ पुत्रव्यसनजमिति ॥ एवमिति । उदकं संस्कारपूर्वकोदकक्रियाम् ॥ 47 ॥ स त्विति । शक्रेण सह स्वर्गमध्यारुहृदित्यनेन मुनिपुत्रं स्वर्ग नेतुं शक्रः समागत इत्यवगम्यते ॥ 48 ॥ सङ्घ OM हेणाक्तं स्वर्गारोहणं विवृणोति - आवभाष इत्यादिना । आभाष इत्यस्य प्रपञ्चार्यः आश्वास्येत्यादि । यद्वा तापसः तो वृद्ध आश्वास्य आवभाषे, पितरों वाक्यम वीदित्येतत् भवन्तावपि भ्रम मूलमुपैष्यत इत्यनेनोत्तरेण सम्बध्यते ॥ 49 ॥ स्थानमिति । मूलं समीपम् ॥ 50 ॥ एवमिति । वपुष्मता प्रशस्ताकारेण ॥ 51 ॥ 52 ॥ अग्रेवेति । जहि प्राणान्मोचय ॥ 53 ॥ त्वयेति । सुदुःखमतिदारुणमिति च क्रियाविशेषणम् ॥ 54 ॥ पुत्रेति । यत् यस्मान्मम एतत् मरणपर्यवसाथि पुत्रव्यसनं For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandir vA.rA.भू. ॥ 21 ॥ पायद्यस्मात्कारणात मम एतन्मरणपर्यवसायिपत्रव्यसनजं दुःखम, अभदिति शेषः । एवं पत्रशोकेन कालं करिष्यसि, मृत्यु प्राप्स्यसात्यय TA.a.kI "कालो मृत्यो च समये" इति वेजयन्ती ॥ 55 ॥ अज्ञानादिति । ब्रह्महत्या बहुपातकमित्यर्थः । अन्यथा वैश्यात् शूद्राया जातस्य करणाख्यस064 अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः। तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ॥ 56 ॥ त्वामप्ये तादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥ 57 ॥ एवं शाप माय न्यस्य विलप्य करुणं बहु । चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ॥ 58 ॥ तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम् । तदा बाल्यात् कृतं देवि शब्दवेध्यनुकर्षिणा ॥ 59 ॥ तस्यायं कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्तो व्याधिमन्नरसो यथा ॥ 6 ॥ सङ्करजातित्वेन ब्रह्महत्याप्रसत्यभावात् ॥ 56 ॥ त्वामिति । एतादृशः putrshokruupH। भावः स्वभावः । दातारमिव दक्षिणा यथा विप्राय दक्षिणा दत्ता दातारं स्वसदृशफलं प्रापयति तथेत्यर्थः । पुत्रशोकातिशयेन इह जन्मन्येव फलमनुभविष्यसीति धिया क्षिप्रमित्युक्तवान् । दक्षिणाशब्देन ला दक्षिणाहेतुकं सुकृतं लक्ष्यते ॥ 17 ॥ एवमिति । देहमित्येकवचनेन चितारोहणकाले देहयोर्गाढवद्धत्वं लक्ष्यते ॥ 58 ॥ तदिति । शब्दवेध्यनु कर्षिणा शब्दवेधिनं बाणं प्रयुञानेन । यद्वा शब्दवेधिनं बाणं मुक्त्वा पुन्स्त्च्छ्रीर्प्रोत्झ्ल्य्म्नुकृस्स्त्त्व्तेत्य्र्थ्ः। चिन्तयानेन मरणपर्यवसायी पुत्रशोका प्राप्तः अस्य किंनिदानमिति चिन्तयानेन । एतत् पापं स्मृतं मुनिकुमारखधरूपं पापं स्मृतिविस्स्य्म्भूदित्य्र्थ्ः॥ 59 ॥ तस्येति । अपथ्यः व्याधि दुःखमभूदिति shessH। एवं पुत्रशोकेन कालं करिष्यति मृत्यु प्राप्स्यसीत्यर्थः ॥ 55 ॥ अज्ञानादिति । त्वां ब्रह्महत्या नाविशति हननस्याज्ञानमूलत्वात्तस्य करणत्वा चेति भावः ॥ 56 ॥ त्वामिति । एतादृशः पुत्रशोकरूपः । पुत्रशोकातिशयेन इहैव कर्मफलमनुभविष्यामीति धिया क्षिप्रमित्युक्तवान् । दक्षिणाशब्देन दक्षिणा हेतुकं सुकृतं लक्ष्यते ॥ 57 ॥ 58 ॥ तदिति । एतचिन्तयानेन मरणपर्यवसायिपुत्रशोकः प्राप्तः, अस्य कारणं किमिति चिन्त्यानेनेत्य्र्थ्ः। तदा बाल्यात शब्द वेध्यानुशिक्षिणा शब्देन वेढुं योग्यं शब्दवेध्यं वेध्यमनुशिक्षितुं शीलमस्यास्तीति शब्दवेध्यानुशिक्षितेन मया कृतं तत्वार्ष मुनिकुमारवधरूपं स्मृतं स्मृतिविषयम णीभूदित्यर्थः (शब्दवेध्यानुशिक्षिणा इति पाठः) ॥ 59 ॥ तस्येति । विपाकः फलम् । अपथ्यैः व्याधिवर्धकम्यानस्सह अनरसे सम्भुक्के म्याधिर्यथा ॥ 6 ॥ IN ॥ 2105 For Private And Personal Use Only
Page #427
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin विवर्धकैः व्यञ्जनैः सह सम्भुक्तः अन्नरसः व्याधिमुल्बणयन्निति शेषः । समुपस्थितो भवति बाघकत्वेन प्राप्तो भवति । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथेति च पाठः ॥ 60 ॥ तस्मादिति । उदारस्य शापप्रदातुः । उदारत्वोक्तिरपुत्रस्य पुत्रसम्पादनपरत्वात् । यद्वा उदारस्य महतः "उदारो दातृ तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः । यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् ॥ 61 ॥ चक्षुभ्यि त्वां न पश्यामि कौसल्ये साधु मा sttsh। इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः ॥ 62 ॥ एतन्मे सदृशं देवि यन्मया राघवे कृतम् । सदृशं तत्तु तस्यैव यदनेन कृतं मयि ॥ 63 ॥ दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विच क्षणः । कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः ॥ 64 ॥ यदि मां संस्पृशेद्रामः सकृदद्य लभेत वा । यमक्षय मनुप्राप्ता द्रक्ष्यन्ति नहि मानवाः ॥ 65 ॥ चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते । दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ॥ 66 ॥ अतस्तु किं दुःखतरं यदहं जीवितक्षये । नहि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥ 67 ॥ महतोः " इत्यमरः । वचो मामागतं शापरूपवचनाथ मां प्राप्त इत्यर्थः ॥ 61 ॥ चक्षुभ्यमिति । मा माम् ॥ 62 ॥ इत्युक्त्वा स रुदंखस्तो भार्यामाह च भूमिप इत्यद्धनिन्तरम् एतन्मे सदृशं देवि यन्मया राघवे कृतम् । सदृशं तत्तु तस्यैव यदनेन कृतं मयि । इतिक्रमः ॥ 63 ॥ एतदर्थद्वयं कमेणोप पादयति-दुर्वृत्तमित्यर्धद्वयेन ॥ 64 ॥ यदीति । रामः सकृदप्यद्य मां संस्पृशेत् उभेत वा चक्षुर्विषयतां प्राप्नुयाद्वा तदा जीवेयमिति गम्यमानत्वा तदनुक्तिः । किमर्थमेवमर्थनं करोषीत्यत्राह-यमेति । यमक्षयं यमगृहमनुप्राप्ताः मानवाः बान्धवान्न द्रक्ष्यन्ति हीत्यर्थः । तस्माज्जीवनकाल एवं दर्शन तस्मादिति । उदारस्य महतः वचः, ममागतं शापरूवचनार्थो मां प्राप्त इत्यर्थः ॥ 61 ॥ 62 ॥ एतन्म इति । मया राघवे विवासनरूपं कर्म कृतम् एतन्मे सदृशम् । अनेन रामेण यत्कृतं कैकेयीवोधितमद्वाक्यात्प्रवाजनं तत् तस्यैव सदृशम् । यद्वा तत्तु पुत्रशोकेन जीवितस्य त्यजनं तस्यैव शापकर्मण एव सदृशम्, यदनेन मुनिना मयि कृतं तस्य शापस्यानुरूपमेव तदिदं मरणमित्यर्थः ॥ 63 ॥ तदेव समर्पयति दुर्वत्तमिति । यद्वा एतन्मे सदृशमित्यादिसार्धश्लोकमेकं वाक्यम् । अनेन मुनिना मयि यत्कृतं तस्य शापस्य एतत्पुत्रविवासनरूपं कर्म सदृशम् अन्यथा विचक्षणः को वा दुर्वृत्तमपि पुत्रं त्यजेत् प्रवाज्यमानः को वा पुत्रः * यदम्यारभ्य द्रश्यन्ति नहिमानवाः इत्यन्तश्लोकानां पौर्वापर्य केषुचित्पुस्तकेव्वित्यं दृश्यते इत्युक्त्वा व्ध्म्। चतुर्भ्याम् । यमक्षयम् । यदि माम् । एतन्मे सदृशं तत्तु का प्रत्राज्यमानः । iti । For Private And Personal Use Only
Page #428
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. मपेक्ष्यत इनिभावः । 65-67 ॥ तस्येति । अप्रतिकर्मणः प्रतिक्रियारहितस्य । स्तोकम् अल्पम् । "स्तोकाल्पक्षुल्लकाः" इत्यमरः ॥ 68 ॥ TI.a.kA. // 21 // नेति । मनुष्याः जरायुक्ताः न भवन्ति किन्तु देवाः नित्ययौवनाः " अहं पुनर्देवकुमाररूपमलंकृतं तं सुतमात्रजन्तम् । नन्दामि पश्यन्नपि दर्शनेन तस्यादर्शनजः शोकः सुत्स्याप्र्तिक्र्म्न्न्ः। उच्छोषयति मे प्राणान वारि स्तोकमिवातपः ॥ 68 ॥ न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् । मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥ 69 ॥ पद्मपत्रेक्षणं सुभ्र सुदंष्ट्रं चारुनासि कम् । धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ॥ 70 ॥ सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ॥ 71 ॥ निवृत्तवनवासंतमयोध्यां पुनरागतम् । द्रक्ष्यन्ति सुखिनो रामं शुक्र मार्गगतं यथा ॥ 72 ॥ कौसल्ये चित्तमोहेन हृदयं सीदतीव मे । वेदये न च संयुक्तान् शब्दस्पर्शरसा नहम् ॥ 73 ॥ चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे । क्षीणनेहस्य दीपस्य संसक्ता रश्मयो यथा ॥ 74 ॥ अयमात्मभवः शोको मामनाथमचेतनम् । संसादयति वेगेन यथा कूलं नदीरयः ॥ 75 ॥ भवामि दृष्ट्वा च पुनर्युवेव ॥ " इति हि पूर्वमुक्तवान् । चारुशुभकुण्डलं तन्मुखसंयोगात् कुण्डलमतीषशोभा प्राणमित्युच्यते ॥ 69-71 ॥ निवृत्तवनवासमिति । मार्गगतं शुक्र यथा मौज्यं विहाय स्वस्थानगत शुक्रमिव । / 72 ॥ कौसल्य इति । चित्तमोहेन चित्तस्य मोहो दुःखातिशय प्राप्ता मूर्छा, तयेत्यर्थः । "मूर्छा तु कश्मलं मोहः" इत्यमरः । हृदयं मनसोधिष्ठानम् । सीदतीव विशीर्यतीव । संयुक्तान इन्द्रियसंयुक्तान् । न वेद्ये। न जाने ॥ 73 ॥ हृदयविशरणेन शब्दाद्यज्ञाने हेतुमाइ-चित्तनाशादिति । संसक्ताः दीपाविनाभूताः यथा स्नेहनाशकृतदीपनाशाद्रश्मिनाशः पितरं नासूयेत् तस्मात्पुत्रप्रव्राजनं प्रव्राज्यमानपुत्रस्यानसूयाकरणं च शापेन विना कथं घटत इत्यर्थः ॥ 64-71 ॥ निवृत्तेति । मार्गगतं शुक्रं यथा मोइश्च विहाय. स्वोच्चमार्गगतं शुक्रमिव । / 72 ॥ कौसल्य इति । चित्तमोहेन चित्तमोहः दुःखातिशयप्राप्ता मूर्छा। हृदयं मनोधिष्ठानम् । सीदतीव विशीयंतीव ॥ 73-75 ॥ | कतक0-शुक्र मागितं यथा इति पाठः । हस्तात्पराद्वाऽन्यदेशगतं पुनश्च मार्ग यथास्थानं गतं प्राप्त शुऊं क्रीडाशुकमिवेत्यर्थः । / स-शुकमिति पाठ-शुकं पश्चरादुत्पत्य पुनरागतम् । अवधूतत्वेनाशक्य विदर्शनं कदाचिद्दष्टपुण्यविशेषेण मार्गगतं व्यासपुत्रमिति वार्षः । / 73 ॥ ॥ 21 // For Private And Personal Use Only
Page #429
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir एवं शरीरशैथिल्यकृतचित्तनाशादिन्द्रियनाश इति सूचितम् ॥ 74 ॥ 7 ॥ हेति । आयासनाशन दुःखनाशन ॥ 76-79 ॥ इति श्रीगोविन्दराज । विरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुःषष्टितमः srgH॥64 ॥ अथेत्यादिश्लोकद्वयमेकवाक्यम् । रात्र्यां रात्रिशेषे हा राघव महाबाहो हा ममायासनाशन । हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥ 76 ॥ हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ॥ 77 ॥ इति रामस्य मातुश्च सुमि त्रायाश्च स्न्निधौ। राजा दशरथः शोचञ्जीवितान्तमुपागमत् ॥ 78 ॥ यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः । गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः ॥ 79 ॥ इत्याचे श्रीरामायणे वाल्मी कीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःषष्टितमः सर्गः ॥ 64 ॥ अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि । वन्दिनः पर्युपातिष्ठस्तत्पार्थिवनिवेशनम् ॥ 1 ॥ सूताः परमसंस्कारा mngglaashcottmshrutaaH| गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक ॥2॥राजान्ण् स्तुवतां तेषामुदात्ताभिहिता शिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥ 3 ॥ परमसंस्काराः व्याकरणाद्युत्तमसंस्कारयुक्ताः श्रेष्टालङ्कारयुक्ता वा । बन्दिन इति पूर्वमुक्तत्वात् मृताः वंशावलिकीतकाः । मङ्गलाः मङ्गल पाठकाः । उत्तमं श्रुतं गान्धर्वशाखश्रवणं येषां ते uttmshrutaaH। एतद्विशेषणद्वयं गायकमात्र विशेषणम् । अन्यत्सर्वविशेषणम् सर्वत्र पर्युपातिष्टनिति क्रियापदम् ॥ 1 ॥ 2 ॥ राजानमिति । उदात्ताभिहिताशिपाम् उदातेन उच्चैःस्वरेण अभिहिताः प्रयुक्ताः आशिषो यस्तेषाम् । प्रासादाभोगविस्तीर्ण ॥ 76-79 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाषणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुःषष्टितमः सर्गः 464 ॥ अयेत्यादिश्लोकद्वयमेकं वाक्यम् । परमसंस्काराः व्याकरणादिशिक्षावन्तः परमालङ्कारा वा । मङ्गलाः मङ्गलपाठकाः ॥ 1 ॥ 2 ॥ राजानमिति । प्रासादाभोगविस्तीर्णः प्रासादेषु आभोगः परिपूर्णता तया विस्तीर्न्न्ः। स्तुतिशब्दो ह्यवर्तत प्रासादेषु सर्वत्र पूर्णतया स्तुतिशब्दो व्याप्त इति भावः ॥ 3 ॥ For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 212 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रासादेषु आभोगः परिपूर्णता तया विस्तीर्णः "आभोगः परिपूर्णता " इत्यमरः ॥ 3 ॥ तत इति । स्तुवतां स्तुवत्सु सत्सु । पाणिवादकाः ताल गत्या विविधं पाणिभ्यां वादयन्तीति पाणिवादकाः । अपदानानि वृत्तान्यद्भुतकर्माणि । पाणिवादानवादयन् पाणिवादान कुर्वन्नित्यर्थः ॥ 4 ॥ ततस्तु स्तुवतां तेषां मृतानां पाणिवादकाः । अपदानान्युदाहृत्य पाणिवादानवादयन् ॥ 4 ॥ तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ 5 ॥ व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्वनाः । आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ 6 ॥ ततः शुचिसमाचाराः पर्युपस्थानकोविदाः । स्त्रीवर्ष धरभूयिष्ठा उपतस्थुर्यथापुरम् ॥ 7 ॥ हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः । आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥ 8 ॥ मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् । उपनिन्युस्तथाप्यन्याः कुमारी बहुलाः स्त्रियः ॥ 9 ॥ शाखास्थाः गृहारामवृक्षशाखासु वर्तमानाः । राजकुलगोचराः राजगृहे दृश्यमानाः विहगाः शुकादयः ॥ 5 ॥ व्याहृता इति । व्याहृताः ब्राह्मणैरुक्ताः । पुण्यशब्दाः पुण्यपुरुषक्षेत्रतीर्थ कीर्त्तनादिरूपाः । पूरयामासुरिति विपरिणामेन योजनीयम् । गाथानां दशरथविषयप्रबन्धविशेषाणां सम्बन्धि आशीगेंयं आशीर्वादरूपगानम् ॥ 6 ॥ तत इति । पर्युपस्थानकोविदाः कालोचितपरिचर्याविचक्षणाः । स्त्रीवर्षधरभूयिष्ठाः अन्तःपुराध्यक्ष स्त्रीभिः वर्षधरैः पण्डेश्व! समृद्धाः, परिचारका इति शेषः ॥ 7 ॥ हरिचन्दनसंपृक्तमिति । हरिचन्दनसंपृक्तं हरिचन्दनसंमिश्रम् । स्नानशिक्षाज्ञाः स्नानप्रकारज्ञाः यथाविधि यथा नियमम् ॥ 8 ॥ मङ्गलालम्भनीयानीति । मङ्गलालम्भनीयानि मङ्गलरूपानुलेपनानि तैलोद्वर्तनादीनि । स्पर्शनीयानि गवादीनीत्येके । प्राशनीयानि तत इति । स्तुवतां स्तुवत्सु सत्सु । पाणिवादकाः तालगत्या विविधं पाणिनैव वादयन्ति ये ते पाणिवादकाः । अपदानानि वृत्ताद्भुतकर्माणि राजभिः कृताद्भुतचरित्राणीत्यर्थः ॥ 4 ॥ तेनेति । शास्त्रास्था गृहारामवृक्षे शाखासु वर्तमानाः । राजकुलगोचराः राजगृहे दृश्यमानाः ॥ 5 ॥ व्याहता इति । पुण्य शब्दाः हरिनारायणादिपुण्यशब्दाः । यद्वा पुण्यश्लोकपुरुषाणां कीर्तनानि । आशीर्गेयन् आशीरूपं गानम् । गाथानां राज्ञां चरित्रप्रतिपादकश्लोका गाथाः तासाम् । पूरयामासेत्येतत् यथायोगं वचनविपरिणामेन योजनीयम् ॥ 6 ॥ तत इति । पर्युपस्थानकोविदाः कालोचित परिचर्याविचक्षणाः । स्त्रीवर्षधर भूयिष्ठाः अन्तःपुराध्यक्षस्त्रीभिः वर्षधरैः षण्टेश्च भूयिष्ठाः समृद्धाः परिचारिका इति शेषः । यथापुरं यथापूर्वम् ॥ 7 ॥ हरिचन्दनेति । स्नानशिक्षाज्ञाः स्नान विधिज्ञाः ॥ 8 ॥ मङ्गलेति । मङ्गलालम्भनीयानि मङ्गलरूपानुलेपनानि तैलोद्वर्तनादीनि प्राशनीयान दन्तधावनानन्तरं गण्डूषत्वेन प्राशनीयान् सम्पिष्टतिलनालि For Private And Personal Use Only TI.a.kAM. sa0 65 // 212 //
Page #431
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir दन्तधावनानन्तरं गण्डूषत्वेन प्राशनीयानि सम्पिष्टतिलनारिकेलजीरकादिद्रव्याणि औषधविशेषानितिवार्थः, गङ्गादितीर्थोदकानीतिवार्थः, अनुदिनी मखिलदुरितहरणायाखिलकर्मणामधिकारापादनाय च प्राशनीयानि कुलाराधनभूतश्रीरङ्गनाथचरणारविन्दसमर्पिततीर्थोंद कतुलस्यादीनीति वार्थः । सर्वलक्षणसम्पन्नं सर्व विधिवदर्चितम् । सर्व सुगुणलक्ष्मीवत्तद्रभूवाभिहारिकम् ॥ 10 ॥ तत्तु सूर्योदयं यावत्सर्व परिसमुत्सुकम् । तस्यावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम् ॥ 11 ॥ अथ याःकोसलेन्द्रस्य शयनं प्र्त्य्न्न्त्राः। ताः स्त्रियस्तु समागम्य भतारं प्रत्यबोधयन् ॥ 12 ॥ तथाप्युचितवृत्तास्ता विनयेन नयेन च । न ह्यस्य शयनं स्टष्ट्वा किश्चिदप्युपलेभिरे ॥ 13 ॥ तीर्थोदकभाजनावरणपेटिकादेरेव परिचारकैरानयनं ज्ञेयम् । उपस्करान् दर्पणवस्त्राभरणकुसुमादीनि । कुमारीबहुलाः कुमारीप्रायाः । स्त्रियः इति द्वितीया । वारयोषित इति यावत् ॥ 9 ॥ सर्वलक्षणसम्पन्नमिति । आभिहारिकं राज्ञे प्रातर्यदाहर्तव्यं मङ्गलार्थमानेतव्यम् । तत्सर्वं सर्वलक्षणसम्पन्न त्वादिधर्मविशिष्टं बभूव । सुगुणं च तत् लक्ष्मीवच्चेति समासः ॥ 10 ॥ तदिति । तत् पूर्वोक्तं परिजनजातम् । सूर्योदययावत् सूर्योदयात् पूर्वमेव । परिसमुत्सुकं राजसेवासमुत्सुकम् । अनुपसंप्राप्तम् अनागतं राजानं प्रति किंस्विदित्युपशङ्कितं सत् तस्थौ । राजा नागतः तस्य किंवा स्यादिति शङ्का संयुक्तं तस्थावित्यर्थः ॥ 11 ॥ अथति । याः कौस्ल्यादिव्य्तिरिक्ताः। शयनं प्रत्यनन्तराः शयनसनिकृष्टा इत्यर्थः । प्रत्यबोधयन् प्रबोधनोचितसपि नयमृदुवाक्यैः प्राबोध्य्न्नित्य्र्थ्ः॥ 12 ॥ तथेति । तथापि बोधयित्वापि । उचितवृत्ताःस्पर्शनादिव्यापारोचिताः । विनयेन प्रश्रयेण नयेन युक्त्या च अस्य शयनं शयनस्थानं स्पृष्ट्वा किंचिदपि निद्रालक्षणम् उच्छासादिकम् । न लेभिरे न ज्ञ्यात्व्त्य्ः॥13॥ करजीरकादिद्रव्यविशेषान् । उपस्करान दर्पणवस्त्राभरणानि । कुमारीबहुलाः कुमार्यः बहुला यासु ताः ॥ 9 ॥ सर्वलक्षणेति । सर्व विधिवदचितं यथायोग्यं बहूकृतं सुगुणलक्ष्मीवत् सुगुणवल्लक्ष्मीवञ्च । आभिहारिकम अभिहारः अभिग्रहणं राजस्वीकारजन इति यावत् ॥ 10 ॥ तदिति । तत् पूर्वोक्तं परिजनजातम् । अनुप सम्पाप्तम् अनागतं राजानं प्रति शङ्कितमभूदिति पूर्वेण सम्बन्धः ॥ 11 ॥ अथेति । याः कौसल्यादिव्यतिरिक्ताः शयनं प्रत्यनन्तराः शयनस्य सनिकृष्टा इत्य्र्थ्ः। प्रत्यवोधयन राजप्रतिबोधनोचितमृदुविनयवाक्यैः प्राबोधयन्नित्यर्थः ॥ 12 ॥ त्थापीति। उचितवृत्ताः उचित्व्यापाराः। विनयेन प्रश्रयेण । नयेन नीत्या ca । kizi For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir TI.a.kA. sa065 // 213 // एतदेवोपपादयति-ता इति । स्वप्नशीलज्ञाः स्वाप्स्व्भाव्ज्ञ्याः। ताः पूर्वोक्ताः स्त्रिय्ः। चेष्टासंचलनादिषु चेष्टा हस्तपादादिचलनम्, सञ्चलनं हृदयादि स्पन्दनम्, आदिशब्देन निश्वासादिकं गृह्यते । तेषु किंचिन्नोपलेभिरे इत्यनुषङ्गेण स्म्ब्न्ध्ः। वेपथुना कम्पेन । परीताः व्याप्ताः ताः स्त्रियः राज्ञः प्राणेषु ताः striyHsvpnshiiljnyaashcessttaasnyclnaadissu|ता वेपथुपरीताश्च राज्ञः प्राणेषु shngkitaaH। प्रतिस्रोतस्तृणाग्राणां सदृशं संचकाशिरे ॥ 14 ॥ अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् । यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः ॥ 15 ॥ कौसल्या च सुमित्रा च पुत्रशोकपराजिते । प्रसुप्तेन प्रबुध्येते यथाकालसमन्विते ॥ 16 ॥ निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता । न व्यराजत कौसल्या तारेव तिमिरावृता ॥ 17 ॥ कौसल्यानन्तरं राज्ञः सुमित्रा तदनन्तरम् । नस्म विभ्राजते देवी शोकाश्रुलुलितानना ॥ 18 ॥ शङ्किताः सत्यः प्रतिस्रोतस्तृणाग्राणां नदीप्रवाहाभिमुखवेतसादितृणाग्राणाम् । सदृशं तुल्यम् यथातथा संचकाशिरे, संचकम्पिर इत्यर्थः ॥ 14 ॥ अथेति । यत्पापं मरणरूपमाशङ्कितं तस्य निश्चयस्तदा जज्ञ इति सम्बन्धः ॥ 15 ॥ कौसल्येति । पुत्रशोकेन पराजिते आक्रान्ते अतएव य्थाकाल्स्म्। विते मृते इव प्रसुप्ते न प्रबुध्येते ॥ 16 ॥ निष्प्रभेति । निष्प्रभा निःश्रीका । विवर्णा पूर्ववर्णाद्विपरीतवर्णा । शोकेन सन्ना कृशा । सन्नता काश्येन नम्रा । तिमिरावृता उत्पातकालोत्थधूमस्तिमिरं तेनावृता तारेव तारकेव न व्यराजत ॥ 17 ॥ कौसल्यानन्तरमिति । प्रथम राजा न विभ्राजते स्म । राज्ञोऽनन्तरं कौसल्या शोकाश्रुलुलितानना सती न विभ्राजते स्म । तदनन्तरं देवी तथाविधा सुमित्रा न विभ्राजते स्म, मृताद्दशरथाजविन्त्योः दपि स्वापलक्षणम् ॥ 13 ॥ ता इति । स्वमशीलज्ञाः निद्रास्व्भाव्ज्ञ्याः। ताः पूर्वोक्ताः खियः । चेष्टासचलनादिषु चलनं सञ्चलनं हृदयनाभ्यादिस्पन्दनम्, आदि शब्देन श्वासादिकं गृह्यते, तेषु किचिनोपलेभिरे इत्यनुषङ्गेण सम्बन्ध्यते । ताः तादृश्यः खियः । प्रतिस्रोतस्तृणाग्राणां स्रोतोभिमुखवर्तमानतृणाग्राणां सदृशं संच काशिरे चकम्पिर इत्यर्थः ॥ 14 ॥ अथेति । यत्पापं मरणरूपं पापमाशङ्कितं तस्य निश्चयः तदा जज्ञ इति सम्बन्धः ॥ 15 ॥ कौसल्येति । कालसमन्विते मृते इव ःन प्रबुध्यते ॥ 16 ॥ 17 ॥ मृताद्दशरथात् जीवन्त्योः कौसल्यासुमित्रयोर्विशेषो नास्तीत्याह-कौसल्येति । अत्र सुप्तेतिपदमध्याहतव्यम् । राज्ञः अनन्तरं समीप इत्यर्थः । सुप्ता कौसल्या नरम विभ्राजते । तदनन्तरं तस्याः कौसल्यायाः अनन्तरं समीपे सुप्ता देवी सुमित्रापि न स्म विभ्राजत इति सम्बन्धः । उभे अपि मृते। 21 For Private And Personal Use Only
Page #433
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कौसल्यासुमित्रयोर्विशेषो नासीदित्यर्थः ॥ 18 ॥ ते इति । सुप्ते ते उभे देव्यौ च दृष्ट्वा । सुतमेव सन्त मुद्गतप्राणं तं नृपं च अन्तःपुरम् अन्तःपुरजनः । अदृश्यत अपश्यत् ॥ 19 ॥ 20 ॥ तासामिति । सहसोद्गतचेतने सहसोत्पन्नप्रबोधे ॥ 21-23 ॥ नृप इदि । शान्तगुणे शान्तदेहोष्णस्पन्दनादि ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम् । सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत ॥ 19 ॥ ततः प्रचुक्रुशुर्दीनाः सस्वरं ता व्रान्ग्ग्नाः। करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ 20 ॥ तासामाक्रन्दशब्देन सहसोद्गतचेतने । कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥ 21 ॥ कौसल्या च सुमित्रा च दृष्ट्वा स्टव्वा च पार्थिवम् । हा नाथेति परिक्रुश्य पेततुर्धरणीतले ॥ 22 ॥ सा कोसलेन्द्रदुहिता वेष्टमाना महीतले । न वभ्राज रजोध्वस्ता तारेव गगना च्युता ॥ 23 ॥ नृपे शान्तगुणे जाते कौसल्यां प्तिताण्भुवि। अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव ॥ 24 ॥ ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः । रुदन्त्यः शोकसन्तप्ता निपेतुर्ग्त्चेत्नाः॥25॥ ताभिः स बलवान्नादः kroshntiibhirnudvtH| येन स्थिरीकृतं भूयस्तद्गृहं समनादयत् ॥ 26 ॥ गुणे ॥ 24 ॥ 25 ॥ ताभिरिति । स नादः कौसल्याप्रभृतीनां नादः । कोशन्तीभिस्ताभिः पश्चात्प्रविष्टकैकेयीप्रभृतिभिः अनुद्रुतः अनुमृतोऽभूत् । / येन अनन्तरकोशानुद्रुतेन पूर्वनादेन स्थिरीकृतं व्याप्तं तत्सर्वं गृहं समनादयत् महान्तं प्रतिध्वनिमजनयदित्यर्थः ॥ 26 ॥ इव प्रतिभात इति सम्बन्धः । उभे अपि मृत इव प्रतिभात इति भावः ॥ 18 ॥ ते चेति । अन्तःपुरं कर्तृ । सुतं नृपं सुप्ते दन्यौ च दृष्ट्वा नृपं तं दशरयमुद्तमाणं अदृश्यत । ते देव्यावपि तथा उद्गतप्राणे इत्यर्थः । अदृश्यत अपश्यत् कर्तरि यक । जज्ञ इत्यर्थः । यद्वा अन्तःपुरस्य कर्तृत्वं कर्मत्वं च । तथाचायमर्थः-अन्तःपुरंं स्वमात्मानं उगतप्राणमदृश्यत । अन्यत्समानम् ॥ 19 ॥ 20 ॥ तासामिति । सहसोद्गतचेतने उत्पन्नप्रबोधे ॥ 21-23 ॥ नृप इति । शान्तगुणे गतप्राण इत्यर्थः ॥ 24 ॥ 25 ॥ ताभिरिति । ताभिः कैकेयीप्रभृतिभिः । पश्चादन्तःपुरं प्रविष्टाभिः प्रथमप्रविष्टानां वीर्णा नादः अनुदुतः अभिसंवर्द्धितः अभूदित्यर्थः । येन नादेन स्थिरीकृतं । मुखरितं तद्गृहं कर्तृ, भूयोऽत्यर्थ समनादयत् अनददित्यर्थः । यदा येत गोन ग्रह स्थिरीकृतं पूर्व पूरितं क्रोशन्तीभिः पश्चात्मविष्टकैकेय्यादिभिः अनुद्रुतः abhi|M For Private And Personal Use Only
Page #434
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.bha.ko vA.rA.भातदित्यादि । पर्युत्सुकजनाकुलं पूर्व पर्युत्सुकजनाकुलं सद्म नरदेवस्य दिष्टान्तमीयुषः नरदेवे मरणं प्राप्ते सति । समुत्रस्तसंभ्रान्तं समुत्रस्तम् उद्विगं । ॥ 214 ॥ संभ्रान्तम् अनवस्थितं च इत्येवमादिविशेषणयुक्तं बभूवेति सम्बन्धः ॥ 27 ॥ 28 ॥ अतीतमिति । आज्ञाय सम्यक् ज्ञात्वा । पत्नयः पन्यः । बाहू तत्समुत्त्रस्तसम्भ्रान्तं पर्युत्सुकजनाकुलम् । सर्वतस्तुमुलाकन्दं परितापार्तबान्धवम् ॥ 27 ॥ सद्यो निपतितानन्द दीनविक्लवदर्शनम् । बभूव नरदेवस्य सद्म दिस्स्त्तान्त्मीयुस्स्ः॥28॥ अतीतमाज्ञायतु पार्थिवर्षभं यशस्विनं सम्परिवार्य पत्नयः । भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ 29 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चषष्टितमः सर्गः ॥ 65 ॥ तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् । हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ 1 ॥ कौसल्या बाष्पपूर्णाक्षी विविधं shokkrshitaa। उपगृह्य शिरोराज्ञः कैकेयी प्रत्यभाषत ॥ 2 ॥ सकामा भव कैकेयिभुक्ष्व राज्यमकण्ट कम् । त्यक्त्वा राजानमेकाना नृशंसे दुष्टचारिणि ॥ 3 ॥ विहाय मां गतो रामो भर्ता च स्वर्गतो मम । विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥ 4 ॥ प्रगृह्य परस्परं बाहू गृहीत्वेत्यर्थः ॥ 29 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता. अयोध्याकाण्डव्याख्याने पञ्चषष्टितमःसर्गः ॥ 65 ॥ तमित्यादि । राज्ञः शिर उपगृह्य अङ्केकृत्वेत्यर्थः ॥ 1-3 ॥ विहायेति । विपथे दुर्मागें । सार्थहीना shaaybhuutpthiksngkrhitetyrthH||4|| वर्द्धितः स नादस्तद्गृहं भूयो भृशं समनादयदित्यन्वयः ॥ 26 ॥ तदिति श्लोकत्रयमेकं वाक्यम् । पर्युत्सुकजनाकुलं पूर्व पर्युत्सुकजनेनाकुलं निविडं सन नर देवस्य दिष्टान्तमीयुषः, नरदेवे मरणं प्राप्ते सति संत्रस्तं उद्विग्नं सम्भ्रान्तमनवस्थितमिति एवमादिविशेषणयुक्तं बभूवेति सम्बन्धः ॥ 27 ॥ 28 ॥ अतीतमिति । अतीतं मृतम् । पत्नयः पत्न्यः । बाह प्रगृह्य परस्परं बाहू गृहीत्वा ॥ 29 ॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्याकाण्ड व्याख्यायो पञ्चषष्टितमः सर्गः ॥ 65 ॥ तमित्यादि । राज्ञः शिर उद्गृह्य अद्धे कृत्वेत्यर्थः ॥ 1-3 ॥ विहायेति । विपथे दुर्गमागें । सार्थहीना सहायभूतपथिकसङ्घ स-अनाथवत् सार्थे तिः । अथवा जगद्रक्षके रामे सति अनाथावाभावात्तथोक्तिः ॥ 29 ॥ sa0-अम्बुहीनम् अगस्त्यपानकाले ॥ 1 ॥ paa॥214|| For Private And Personal Use Only
Page #435
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir | भारमिति । त्यक्तधर्मणः त्यक्तधर्मायाः "धर्मादनिच केवलात्" इत्यनिच ॥ 5 ॥ नेति । लुब्धः अर्थ्लिप्सुः। किम्पार्क कुत्सितपाकम्, विषमिश्र पाकमित्यर्थः । किम्पाको नाम-काकमर्दनामकविषफलविशेष इति केचित् । कुन्जानिमित्तं कुब्जाहेतोः। "निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्" भर्तारं तं परित्यज्य का स्त्री दइव्त्मात्म्न्ः। इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ 5 ॥ न लुब्धो बुद्धयते दोषान् किम्पाकमिव भक्षयन् । कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥ 6 ॥ अनियोगे नियुक्तेन राज्ञा रामं विवासितम् । सभार्य जनकः श्रुत्वा परितप्पयत्यहं यथा ॥ 7 ॥ स मामनाथां विधवा नाद्य जानाति धार्मिकः । रामः कमलपत्राक्षो जीवनाशमितो gtH॥8॥ विदेहराजस्य सुता तथा सीता तपस्विनी । दुःखस्यानुचिता दुःखं वने पर्युद्रिजिष्यति ॥ 9 ॥ इति हेतौ प्रथमा ॥ 6 ॥ अनियोग इति । अनियोगे वरप्रदानसमये वरस्य विशेषनिर्देशाभावे सति । नियुक्तेन इदानीं भरताभिषेकरूपे रामविवासनरूपे ईंईच कैकेय्या नियुक्तेन अनुचितनियोगे नियुक्तंनेतिवार्थः । जनको वैदेहः ॥ 7 ॥ स इति । इतः अत्र देशे राज्ञा जीवनाशं गतः प्राप्त्ः। स रामः अनाथा पुत्रविरहेण रक्षकान्तररहितां विधवा मां न जानाति ॥ 8 ॥ विदेहराजस्येति । तपस्विनी शोचनीया । दुःखमितिक्रियाविशेषणम् । पर्युद्विजिष्यति भयं । र्हितेत्य्र्थ्ः॥ 4 ॥ भर्तारमिति । त्यक्तधर्मणः त्य्क्त्ध्र्मायाः॥ 5 ॥ कथमेव साहसं कृतवतीत्याशङ्कच लुब्धायास्तस्या अकार्यमस्तीति सदृष्टान्तमाह-न लुब्ध इति । लुब्धः अर्थलिप्सुः । किम्पाकं विषमिश्रपाकम् । यद्वा किम्पार्क कुत्सितपाकम्, अभक्ष्यमिति यावत् । भक्षयन जनः दोषान जानातीव कुब्जानिमित्तं राघवाणां कुलं कैकेय्या हतमिति सम्बन्धः ॥ 6 ॥ अनियोगेति । अनियोगे वरदानसमये वरस्य विशेषनिर्देशाभावेपि, विनियुक्तेन इदानीं भरताभिषेकरूपे रामविवासन रूपे च विशेषे कैकेय्या नियुक्तेन । जनकः वैदेहः ॥ 7 ॥ स मामिति । राघवः रघुवंशजः । इतः जीवन्नेव नाशं गतः अदर्शनं गतः । रामो मां विधा न जाना तीति सम्बन्धः । यद्वा जीवनाशमिति पाठे-जीवनाश, राज्ञ इति शेषः । मां विधां च रामो न जानातीति स्म्ब्न्ध्ः॥8॥ विदेहेति । पर्युद्रिजिष्यति भयं । VI सत्य-कुब्धः वञ्चितः । किपाकं धत्तरादिफलम् भक्षयन् यथा न बुध्यते तथा राजा दोषान बुद्धयत इति केचित् । किंपाकः पलाशं वा । तद्भक्षणे क्षणेन उदरशूलेति मिषजः । "किपाको महाकाल पलाशयोः" इति मेदिनी ॥ 6 ॥ For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 215 / / sa 66 ...त्यर्थः ॥ 1 ॥ नदतामिति । नदतां नदत्सु । निशम्य नादमित्यर्थसिद्धम् ॥ 10 ॥ वृद्ध इति । अल्पपुत्रः दुहितृमात्रपुत्रः । सोपि जनकोपि TI.a.kA~. ॥ 11 // साहमिति । दिष्टान्तं मरणम् । पतिव्रता " आर्ततं मुदिते hRA प्रोषिते मलिना कृशा । मृते म्रिनेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ " OM नदतां भीमघोषाणां निशासु मृगपक्षिणाम् । निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति ॥ 10 ॥ वृद्धश्चैवाल्पपुत्रश्च वेही मनुचिन्तयन् । सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् ॥ 11 ॥ साहमचैव दिष्टान्तं गमिष्यामि पति व्रता । इदं शरीर मालिङ्गन्य प्रवेक्ष्यामि हुताशनम् ॥ 12 ॥ तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् । व्यपनीय सुदुःखार्ती कौसल्या व्याव्हारिकाः॥ 13 ॥ तैलद्रोण्यामयामात्याः संवेश्य जगतीपतिम् । राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् ॥ 14 ॥ न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् ॥ 15 ॥ तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् । हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥ 16 ॥ इत्युक्तपातिव्रत्यविशिष्टा ॥ 12 ॥ तामिति । व्यावहारिकाः व्यवहारे बाह्याभ्यन्तरस क अराजकृत्ये नियुक्ताः । " तत्र नियुक्तः " इतिठक् । अमात्या इत्यर्थः । कौसल्यां भर्त्रालिङ्गनाद्व्यपनीय विमोच्य । अन्यतोपनीयेत्यर्थः । तैलद्रोण्यां तैलपूरितकटाहे । जगतीपतिं भूपतिं संनिवेश्य राज्ञोऽनन्तर कर्तव्यानि सर्वाणि कर्माणि दुःखापनोदनादीनि चक्रुः । अपनिन्युरितिकाटे - व्यावहारिकाः व्यवहारविदो लौकिकाः । अपनिन्युरित्येकं वाक्यम् । तैलद्रोण्यामित्यारभ्य वाक्यान्तरम् । आदिष्टाः राजकृत्येष्वादिष्टाः अमात्याः कर्माणि प्रजाशासनादीनि चक्रुः ॥ 13 ॥ 14 ॥ संस्कारं कुतो न चकुरित्यत्राह - न त्विति । सर्वज्ञाः सर्वधर्मज्ञाः अतो न धर्मलोप इति भावः । अनेन गम्यते तैलमिश्रत्वे शवस्य पर्युषितत्वदोषो नास्तीति । सङ्कलनं संस्कारम् ॥ 15 ॥ तैलद्रोण्यामिति । तैलद्रोण्यां शायितं नृपं ज्ञात्वा । तत्र निवेशकाले राजदर्शनाभावात् हा मृतोऽयमिति भूयोऽपि पर्यवारय प्राप्स्यति ॥ 9 ॥ नदतामिति । निशम्य, नादमिति शेषः ॥ 10 ॥ वृद्ध इति । अल्पपुत्रः कन्यामात्रपुत्रः । सोपि जनकोपि ॥ 11 ॥ साहमिति । दिष्टान्तं मरणम् ॥ 12 ॥ तामिति । व्यावहारिकाः अन्तःपुराध्यक्षस्त्रियः ॥13॥ तैलेनि । आदिष्टाः आज्ञताः । वसिष्ठादिभिरिति शेषः । कर्माणि पौरकार्याणि ॥ 14 ॥ na tviti Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only // 315 //
Page #437
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir नित्यर्थः ॥ 16 ॥ बाहुनिति । नेत्राणां प्रस्रवणं वारिप्रवाहो येषु तथा ॥ 17-20 ॥ त्वयति । विदूषिताः राज्यगर्वात् तिरस्कृताः ॥ 20-21 ॥ बाष्पपर्याकुलजनेति । शुन्यचत्वरेति संमार्जनानुलेपनबल्पादिशून्य चत्वरादियुक्तति यावत् । यथापुरं यथापूर्वम् ॥ 25 ॥ गते विति । शोकात् बाहनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः । रुदन्त्यः शोकसन्तप्ताः कृपणं पर्यदेवयन् ॥ 7 ॥ हा महाराजरामेण सततं प्रियवादिना । विहीनाः सत्यसन्धेन किमर्थं विजहासि नः ॥ 18 ॥ कैकेय्या दुष्टभावाया राघवेण वियोजिताः। कथं पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥ 19 ॥ स हि नाथः सदास्माकं तव च प्रभुरात्मवान् । वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥ 20 ॥ त्वया तेन च वीरेण विना व्यसनमोहिताः । कथं वयं निवत्स्यामः कैकेय्या च विदूस्सिताः॥21॥ यया तु राजा रामश्च लक्ष्मणश्च महाबलः । सीतया सह संत्यक्ताः सा कमन्यं न हास्यति ॥ 22 ॥ ताबाष्पेण च संवीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः ॥ 23 ॥ निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता । पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥ 24 ॥ बाष्पपर्याकुल जना हाहाभूत्कुलान्ग्ग्ना। शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ॥ 25 ॥ गते तु शोकात् त्रिदिवं नराधिपे महीतल स्थासु नृपाङ्गनासु c|nivRttcaarHshsaa गतोरविःप्रवृत्तचारारजनी झुपस्थिता ॥ 26 ॥ऋते तु पुत्राद्दहनं महीपते ने रोचयन्ते सुहृदः स्माग्ताः। इतीव तस्मिन् शयने न्यवेशयन विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ 27 ॥ पुत्रशोकात् । निवृत्तचारः निवृत्तकिरणप्रचारः । मत इति astmitishessH। प्रवृत्तचारा प्रवृत्ततमःप्रचारा ॥ 26 ॥ ऋते स्विति । समागताः सुहृदः प हनादिक्रियाम ॥ 15 ॥ 16 ॥ बाहनिति । नेत्रप्रनवणे खेरुपलक्षिताः ॥ 17-22 ॥ ता बाप्पेणेति । राघवस्य दशरथस्य ॥ 23 ॥ 24 ॥ य्थापुर्। यापम ॥ 25 ॥ गते विति । शोकात निवृत्तचार: निवृत्तकिरणसभार । गतः अस्तमिति शेषः ॥ 26 ॥ ते स्विति । तस्मिन शयने तेलद्रोण्याम ॥ 27 ॥ 28 ॥ सा-निवृत्तचारः नितसं वृषः प्रवृत्तः चारः अपसर्पण यस्ष स तथा । नित्तगतिआरेति वा । " चारः प्रवालको स्वागतो बन्यापर्पयोः " इति विश्वः ॥ 26 ॥ For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA.rA.भू. बान्धवाः पुत्रादृते महीपतेर्दहनं न रोचयन्ते । अनेनातिबलपराक्रमयुक्तसत्पुत्रसद्भावेप्यस्मिन् काले दैववशादे कोप्य सन्निहितः तूष्णीमवस्थानमयुक्तम् ॥ 216 ॥ अतो येन केनापि प्रकारेण संस्कारः कर्तव्य इति कैश्विद्यत्नः कृत इति गम्यते । तस्मिन् शयने पूर्वोक्ततैलद्रोण्यम् ॥ 27 ॥ गतप्रभेति । * गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी । पुरी बभासे रहिता महात्मना न चास्त्रकण्ठा कुलमार्ग चत्वरा ॥ 28 ॥ नराश्च नार्यश्च समेत्य सङ्घशो विगर्हमाणा भरतस्य मातरम् । तदा नगर्यो नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे ॥ 29 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्षष्टितमः सर्गः ॥ 66 ॥ आक्रन्दित निरानन्दा सास्रकण्ठजनाकुला । अयोध्यायामवतता सा व्यतीयाय शर्वरी ॥ 1 ॥ व्यतीतायां तु शर्वर्या मादित्यस्योदये ततः । समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥ 2 ॥ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्यायनो गौतमश्च जाबालिश्च mhaayshaaH॥ 3 // एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन । वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ॥ 4 ॥ अतीता शर्वरी दुःखं या नो वर्षशतोपमा । अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ॥ 5 ॥ व्यपेतनक्षत्रगणा चन्द्रादिसकलते लोहीना। रामादिसकलराजरहितस्योपमा । आस्रकण्ठैः कण्ठस्तम्भितबाष्पैः आकुलानि मार्गचत्वराणि यस्याः सातथोक्ता ॥ 28 ॥ 29 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ 66 ॥ अथाराजक दोपवर्णनम् - आकन्दित निरानन्देति । आकन्दितेन हेतुना निरानन्दा । अवतता दीर्घा, दुःखवशादतिदीर्घभूतेत्यर्थः ॥ 1 ॥ व्यतीताया मिति । राजकर्तारः राजाभिषेक कार्यकर्तारः ॥ 2-4 ॥ अतीतेति । अस्मिन् पार्थिवे पुत्रशोकेन पञ्चत्वमापत्रे सति । या शर्वरी नः अस्माकं वर्षशतोपमा नराश्चेति । नरदेवसङ्घये नगर्या तदा नरा नायंश्च सङ्घशः समेत्य भरतस्य मातरं विगर्हमाणा आर्ता ब्भूवुः। न शर्म लेभिरे चेति सम्बन्धः ॥ 29 ॥ इति श्रीमहे श्वरतीर्थविरचितायां श्रीरामा0 अयोध्याकाण्डव्याख्यायां षट्षष्टितमः सर्गः ॥ 66 ॥ आक्रन्दितेति । आक्रन्दितेन रोदनेन निरान्न्दा। सालकण्ठजनाकुला विलापा स्रकण्ठजनैः क्षुब्धा । शर्वरी अयोध्यायां तता विस्तृता दुःखवशादीर्घभूता व्यतीयाय ॥ 1 ॥ व्यतीतायामिति । राजकर्तारः राजाभिषेककर्तारो द्विजातयः ॥ 2 ॥ एत इति । द्विजाः उदीरयन् । अडव आर्षः ॥ 3 ॥ 4 ॥ अतीतेति । पुत्रशोकेनास्मिन् पार्थिवे पञ्चत्वमापत्रे सति । दुःखं यथातथा वर्षशतोपमा शर्वरी अतीतेति For Private And Personal Use Only TI.a. ko saH 67 // 226 //
Page #439
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir आसीत् । सा शर्वरी दुःखं यथा तथा अतीता ॥ 5 ॥ 6 ॥ उभाविति । राजगृहे राजगृहनामनि पुरे, वतेंते इतिशेषः ॥ 7 ॥ इक्ष्वाकूणामिति निर्धारणे षष्ठी । रामादीनां चतुर्णा मध्ये इत्य्र्थ्ः। अद्यैव राजाविधाने दोपः-अराजकं हीति ॥ 8 ॥ अराजकत्वस्य विनाशहेतुत्वं प्रपञ्चयति-नाराजक स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः । लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ॥ 6 ॥ उभौ भरतशत्रुघ्नौ कैकयेषु प्र्न्त्पौ। पुरे राजगृहे रम्ये मातामहनिवेशने ॥ 7 ॥ इश्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् । अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् ॥ 8 ॥ नाराजके जनपदे विद्युन्माली महास्वनः । अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥ 9 ॥ नाराजके जनपदे बीजमुष्टिः प्रकीर्यते । नाराजके पितुः पुत्रो भार्या वा वर्तते वशे ॥ 10 ॥ नाराजके धनं चास्ति नास्ति भार्याप्यराजके । इदमत्याहितं चान्यत् कुतः सत्यमराजके ॥ 11 ॥ नाराजके जनपदे कारयन्ति सभा नराः । उद्यानानि चरम्याणि हृष्टाः पुण्यगृहाणि च ॥ 12 ॥ नाराजके जनपदे यज्ञशीला द्विजात्य्ः। सत्त्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ॥ 13 ॥ इत्यादिना । विद्युन्मालीत्यादिविशेषणैर्महावर्षो दुर्लभ इतिभावः । दिव्येनेत्यनेन शिलावर्षस्तु भविष्यतीति भावः ॥ 9 ॥ नेति । बीजमुष्टिः न प्रकीर्यते फललाभनिश्चयाभावादिति भावः । भार्या वशे न वर्तते व्यभिचारे शिक्षकाभावादिति भाव्ः॥10॥ नाराजक इति । धनं नास्ति चोरभयादिति भावः । भार्या नास्ति बन्धुनिग्रहादितिभावः । इदं वक्ष्यमाणम् । अन्यत् पूर्वोक्तभयादन्यत् । अत्याहितं महाभीतिरस्ति । "अत्याहितं महाभीतिः" इत्य म्र्ः। तदेवाह कुत इति । सत्यं क्रयविकयादिलक्षणम् ॥ 11 ॥ सभा न कारयन्ति मनस्स्वास्थ्याभावात् । उद्यानानि न कारयन्ति छेदनभयात् । पुण्यगृहाणि देवतायतनादीनि न कारयन्ति दुर्गनिर्माणभयादिति भावः ॥ 12 ॥ ब्रह्म वेदः तदध्येतारो ब्राह्मणाः । "तदधीते तद्वेद्" इत्यण । सम्बन्धः ॥ 5 ॥ 6 ॥ उमाविति । कैकयेषु केकयदेशेषु । राजगृहे राजगृहनानि पुरे, वर्तते इति शेषः ॥ 7 ॥ इक्ष्वाकूणामिति । इक्ष्वाकूणा मध्ये ॥ 8 ॥ 9 ॥ नाराजक इति । बीजमुष्टिर्न प्रकीर्यते वीजावापो न क्रियत इत्यर्थः ॥ 10 ॥ इदमत्याहितं च नास्ति "अत्याहितं महाभीतिः" इत्यमरः । अराजके सति अमार्ग वर्तिनां न कुवापि भयशङ्केति भावः । पुण्यगृहाणि पुण्यसम्पादकानि सत्रगृहाणि, मठादीनि वा॥11॥12॥ सत्राणि दीर्घसत्राणि । नान्वासते न कुर्व्न्तीत्य्र्थ्ः॥13॥ कतक-राजकं सदि राष्ट्र नो माझं नावाप्नुपायथा ' इति पाठः । नः अस्माकम् राष्ट्र राजकं राजपुतं सत् । नाश नाप्नुयाद्यथा तथा कचिद्राजा विधीपतामित्यन्वषः । हिर्वाक्यालङ्कारे ॥ 8 ॥ For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir vA.rA.bha. 17 // 21 // सत्राणि महायज्ञान् । यत्र सर्वे यजमानाः सर्वे ऋत्विजः । नान्वासते नानुतिष्ठन्ति, विघ्नभयात् ॥ 13 ॥ यज्वनः यज्वानः । वसुसम्पन्ना अपि धन की सम्पन्ना अपि । आप्तदक्षिणाः भूरिद्क्स्सिन्नाः। न विसृजन्ति न दिशन्ति । आख्यत्वव्यानेन द्न्न्द्द्भ्यादितिभाव्ः॥14॥ नटाः नाट्याभिनयसमाः, sa067 नर्तकाः नर्तनमात्रसमर्थाः, प्रभूताः बहुलाः नटनर्तका येषु ते त्थोक्ताः। उत्सवा देवतोत्सवाः |स्माजाः तीर्थ्यात्राः। एतदुभयाभावे राष्ट्रहानिरित्यभि नाराजके जनपदे महायज्ञेषु यज्वनः । ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥14॥नाराज्के जनपदे प्रभूत नटनर्तकाः । उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः ॥ 15 ॥ नाराजके जनपदे सिद्धार्था व्यवहारिणः । कथाभिरनुरज्यन्ते कथाशीलाः क्थाप्रियैः॥ 16 ॥ नाराजके जनपदे उद्यानानि समागताः । सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः ॥ 17 ॥ नाराजके जनपदे वाहनैः शीघ्रगामिभिः । नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः ॥ 18 ॥ नाराजके जनपदे धनवन्तः सुर्क्स्सिताः। शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥ 19 ॥ नाराजके जनपदे बद्धघण्टाविषाणिनः । अटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥ 20 ॥ प्रायेणाह राष्ट्रवर्धना इति ॥ 15 ॥ व्यवहारिणः कमप्यर्थमुद्दिश्यान्योन्यं विव्द्मानाः। सिद्धार्थाः लब्धप्रयोजनाः । न भवन्ति निरूपणनियमन । कतुरभावादुत्कोचप्रायत्वाञ्चेति भाव्ः। यद्वा व्यवहारिणः कयविक्रयरूपेण व्यापारेण जीवन्तः । कथाशीला इतिहासपुराणादिकथावदनशीलाः कथाप्रियः कथासु तत्परैः shrotRbhiH। कथाभिः हेतुभिः । नानुरज्यन्ते अनुरक्तान क्रियन्ते । श्रोतृणां स्वाथ्याभावादिति भाव्ः। यदा कथाशीला वाव दूकाः कथाभिः वादजल्पवितण्डाभिः । कथाप्रियः सामाजिकः सह । नानुरज्यन्ते न तुष्यन्ति । तत्पारितोषिकादिप्रदराजाभावात् ॥ 16 ॥ समावे गताः सङ्घीभूताः |n यान्ति पुष्पापचयाद्यर्थं सखीभिः सह न यान्ति । चोरभयादिति भावः ॥ 17 ॥ शीघ्रगामिभिवहिनः स्थैरित्यर्थः |ना निर्यान्ति परिभवशयेति भावः ॥ 18 ॥ विवृतद्वारा न शेरते किन्तु बद्धकपाटा एवं ॥ 19 ॥ विषाणिनः प्रशस्तदन्ताः । स्स्स्स्त्तिहाय्नाः। यज्वनः यज्वानः ॥ 14 ॥ उत्सवाः देवतायुत्सवाः । समाजः परिषदः यात्रा इत्यर्थः ॥ 15 ॥ व्यवहारिणः कमप्यर्धमुदिक्ष्य अन्योन्यं विवदमानाः । सिद्धार्था निर्णीतार्था न भवन्ति । यद्वा व्यवहारिणः क्रयविक्रयरूपेण व्यापारण ये जीवन्ति ते व्यवहारिणः सिद्धार्था निष्पन्नप्रयोजना न भवन्ति । किन कथाशीला: इतिहास ॥ 217 ॥ For Private And Personal Use Only
Page #441
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्स्स्त्तिव्र्स्साः॥20॥ नेति । अस्यतां क्षिपताम् । उपासने अभ्यासे "स्यादुपासनमभ्यासः" इत्यमरः । तलनिर्घोषः ज्याक्र्त्ल्निर्घोस्स्ः॥21॥ क्षम क्षेमावहम् । बहुपण्यैः समाचिताः स्मृद्धाः। यद्वा पण्यानां कय्यद्रव्याणां समाचिताः dshbhaaraaH। "आचितो दशभारः स्यात् " इत्यमरः । नाराजके जनपदे शरान सततमस्यताम् । श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥ 21 ॥ नाराजके जनपदे वणिजो दूरगामिनः । गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः ॥ 22 ॥ नाराजके जनपदे चरत्येकचरो vshii। भावयन्नात्मनात्मानं यत्र सायगृहो मुनिः ॥ 23 ॥ नाराजके जनपदे योगक्षेमं प्रवर्तते । न चाप्यराजके सेना शत्रून् विषहते युधि ॥ 24 ॥ नाराजके जनपदे हृष्टैः परमवाजिभिः । नराः संयान्ति सहसा रथैश्च परि मण्डिताः ॥ 25 ॥ नाराजके जनपदे नराः शास्त्रविशारदाः । संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥ 26 ॥ नाराजके जनपदे माल्य्मोद्क्द्क्स्सिन्नाः। देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः ॥ 27 ॥ नाराजके जनपदे चन्दनागरुरूषिताः । राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥ 28 ॥ bar3अवः पण्यसमाचिताः येषां ते तथोक्ताः ॥ 22 ॥ eko'shaayshcrtiityekcrH| वशी जितेन्द्रियः । आत्मना अन्तःकरणेन । आत्मानं परमा त्मानम् । भावयन् चिन्तयन् । यत्र सायंगृहः यस्मिन्प्रदेशे सायङ्कालो भवति तत्र गृहं निवासो यस्य तथा सन्न चरति अन्नप्रदात्रभावादिति । भाव्ः॥23॥ योगक्षेमम् अलब्धलाभो योगः, लब्धस्य परिपालनं क्षेमः, योगश्च क्षेमश्च योगक्षेमम् । द्वन्द्वैकवद्भावः । विषहते जयति ॥ 24 ॥ परिमण्डिताः भूषिताः ॥ 25 ॥ संवदन्तः व्याकुर्वन्तः । वनेषु मुनीनामावासभूतवनेषु ॥ 26 ॥ कल्प्यन्ते सम्पाद्यन्ते ॥ 27 ॥ रूस्सिताः। पुराणकथावदनशीलाः । कथाप्रियः कथा प्रिया येषां तैः जनः, कथाभिर्नानुरज्यन्ते वकृत्रोतृणां स्वास्थ्याभाषादिति भावः ॥ 16-20 ॥ उपासने अभ्यासे ॥ 21 ॥ बहुपण्यसमाचिताः बहुक्रयाईवस्तुसहिताः ॥ 22 ॥ वशी जितेन्द्रिय्ः। एकचरः यतिः "अष्टौ मास एकाकी पतिश्चरेत्" इति श्रुतेः । आत्मना मनसा यत्र सायं गई यस्मिन् प्रदेशे सायंकालो भवति तत्र गृह निवासो यस्य सः तथा ॥ 23 ॥ योगक्षेमम् अलब्धस्य लाभोयोगः, तस्य पालनं क्षेमः । योगश्च क्षेमश्च योगक्षेमम् । For Private And Personal Use Only
Page #442
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. ॥ 21 ॥ लिप्ताः ॥ 28 ॥ ययेति । तथा राष्ट्रमिति न शोभत itishessH॥29॥ ध्वज इति । ध्वजो रथस्येत्यादिदृष्टान्तार्थ vcH। प्रज्ञानं ज्ञापकम् । ज्ञान लिङ्गम् । / zaTI.a.kA. ध्वजः प्रकाशकः । इतः भस्माटोकास्प्रेत्य देवत्वं गत इत्यर्थः ॥ 30 ॥ 31 ॥ येहीति । सम्भिन्नमर्यादा उक्तिस्वस्वजातिवर्णाश्रममर्यादाः । मतएव, स. 67 यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् । अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ 29 ॥ ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभाव्सोः। तेषां यो नो ध्वजो राजा स देवत्वमितो गतः ॥ 30 ॥ नाराजके janapade svarka bhavati ksycit| मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥ 31 ॥ ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्न sNshyaaH। तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥ 32 ॥ यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते । तथा नरेन्द्रो राष्ट्रस्य प्रभवः स्त्य्ध्र्म्योः॥33॥ राजा सत्यं च धर्मश्च राजा कुलवता कुलम् । राजा माता पिता चैव राजा हितकरो नृणाम् ॥ 34 ॥ यमो वैश्रवणः शक्रो वरुणश्च महाबलः । विशेष्यन्ते नरेन्द्रेण वृत्तेन महता त्त्ः॥35॥ पूर्व राजदण्डनिपीडिताः ये नास्तिकास्ते इदानीं छिन्नसंशयाः राजदण्डशकारहिताः सन्तः, भावाय सद्भावाय प्रभावाय वा । कल्पन्ते समस्तदेष्टिक पीडासमर्था भवन्तीत्यर्थः ॥ 32 ॥ ययेति । दृष्टिः शरीरस्य यथा प्रवर्तते हितसाधकत्वेनादितनिवारकत्वेन च सदेव प्रवर्तते । सत्यधर्मयोः प्र्भ्व्ः। कारणं राबापि राष्ट्रस्य तथा प्रवर्तत इत्यर्थः ॥ 33 ॥ राजेति । कुलवता क्षेत्रबीजशुद्धिमताम् । कुलं कुलाचार्प्र्व्र्त्क्ः॥31॥ यम इति । नरेन्द्रेण महता वृत्तेन सर्वप्रकाररक्षणरूपचरित्रेण । विशेष्यन्ते अधाकिय्न्ते। यकि गुणश्छान्दसः । यमस्य दण्डनमात्रम्, कुबेरस्य धनदत्वमेव, इन्द्रस्य पालन गान्त्तेक्व्द्भाव्ः। संवदन्तः व्याकर्वन्तः । वन RSINAM निवासेषु ॥ 24-29 ॥ प्रज्ञानं ज्ञापकम् ध्वजः प्रकाशत इत्य्र्थ्ः। यो नो ध्वजः लक्षणम् ॥ 30 ॥ 31 ॥ एवमरा जके दोषानमिधाय सराजके गुणानाह-ये विति । सम्मिन्नमर्यादाः त्यक्तमर्यादाः । छिन्नसंशया कृत्याकृत्यविचारशून्याः । राजदण्डनिपीडिताः । मावाय साधु । तत्वाय कल्पन्ते योग्या भवन्ति । नूपे सतीति शेषः ॥ 32 ॥ यति । दृष्टिः चक्षुनित्यं शरीरस्य प्रवर्तते हितसाधनत्वेनाहितनिवर्तकत्वेन चेति शेषः सिषा नरेन्द्रः ॥ राष्ट्रस्य धर्माधर्मयोः प्रभव उत्पत्तिस्थानं प्रवर्तकस्सन्नित्यर्थः । प्रवर्तत इति सम्बन्धः ॥ 33 ॥राजेति । राजा सत्यं धर्मश्च तयोः प्रवर्तक इत्यर्थः । कुलं कुलाचार प्रवर्तकः ॥ 34 ॥ यम इति । नरेन्द्रेण महता वृत्तेन सर्वप्रकाररक्षणरूपचरित्रेण यमादयो विशेष्यन्ते अधाक्रियन्ते । यमस्य दण्डमात्रत्वम्, कुबेरस्य धनप्रदान For Private And Personal Use Only
Page #443
--------------------------------------------------------------------------
________________ Shri Maha Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kalassagarsun Gyarmandie miva, वरुणस्य सदाचारनियमनमेव । एतद्दणचतुष्टययुक्तत्वान्नरेन्द्रेण यमादयो vyAvaya'nta इत्य्र्थ्ः। यद्धा यतो महता वृत्तेन युक्तः ततो हेतोः एकेका दिग्वर्तिपूजारक्षकयमादिभ्यः विशेष्यते अतिशीयते ॥ 35 ॥ अहो इति । साध्वसाधुनी लोके विभजन व्यवस्थापयन् । राजान स्याचेत् । इदम् अराज अहो तम इवेदं स्यान्न प्रज्ञायेत किञ्चन । राजा चेन्न भवेल्लोके विभजन साध्वसाधुनी ॥ 36 ॥ जीवत्यपि महाराजे तवैव वचनं वयम् । नातिकमामहे सर्वे वेलां प्राप्येव साग्र्ः॥ 37 ॥ स नः समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम् । कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिञ्च ॥ 38 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयोध्याकाण्डे सप्तषष्टितमः सर्गः ॥ 67 ॥ तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं vcH॥1॥ yadasau मातुलकुले पुरे राजगृहे सुखी। भरतो वसति भ्रात्रा शत्रुघ्नेन स्म्न्वित्ः॥2॥ कत्वम् । अहो तम इव स्यात् । यतः किंचन कर्तव्याकर्तव्यं न प्रज्ञायेत । यद्वा साध्वसाधुनी विभजन् राजा लोके न भवेत् चेत् इदं जगत् किश्चन किश्चिदपि । न प्रज्ञायेत न प्रतीयेत किंतु तम इव स्यात् सूर्याभाव इव तमोरूपमेव स्यात् ॥ 36 ॥ जीवतीति । महाराजे जीवत्यपि वयं तव वचनं नातिकमामहे इदानी किमुतेति भावः ॥ 37 ॥ स इति । हे द्विजवर्य वसिष्ठ । सः त्वम् । नः अस्माकम् । वृत्तम् अराजकत्वप्रमुपितं सर्व कृत्यं समीक्ष्य नृपं विना राज्यमरण्यभूतं स्यादित्यपि समीक्ष्य इक्ष्वाकुसुतं दशरथतनयम् अभिषिञ्चेति योजना ॥ 38 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने a0 सप्तपष्टितमः सर्गः ॥ 67 ॥ तेषामित्यादि । मित्रामात्ययणान् मित्रभूतामात्यगणान् सुमन्त्रादीन् । ब्राह्मणान् मार्कण्डेयादीन् । Himan यदित्यादि । राजगृहे राजगृहाख्ये पुरे । यद्यस्मात् वसति तत्तस्मात् जवनाः वेगवन्तः दूताः गच्छन्विति स्म्ब्न्ध्ः। किं समीक्षामहे किं विचा त्वमेव, इन्द्रस्य पालनमेष, वरुणस्य सदाचारनियमनमेव । एतद्गुणचतुष्टपयुक्तत्वानरेन्द्रण यमादयो ब्यावर्तन्त इत्यर्थः ॥ 35 ॥ अहो इति । साधु असाध्विति । विमजन् व्यवस्थापयन राजा लोके न भवेत् इदं जगत् । किञ्चन किञ्चिदपि । न प्रज्ञायेत न प्रतीयेत किन्तु तम इव स्पादित्य्र्थ्ः|||।37॥ स न इति संवृत्तं राज्यस्थापननिष्कासनरूपसामर्थ्य नृपं विनारण्यभूतं राज्यं च समीक्ष्य इक्ष्वाकुसुतम् इक्ष्वाकुवंशकुमारं अमिषिवेति सम्बन्धः ॥ 38 ॥ इति श्रीमहेश्वरतीर्थ समीरामा अयोध्याकाण्डप्याख्यायो sptpssttitmaasrgH||17||1|| यदित्यादिलोकद्वयमेकं वाक्यम् । यो राजगृहे राजगृहास्ये पुरे पद्यस्मात वसति तत्तस्मात् । जवनाः For Private And Personal Use Only
Page #444
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha परयामः । राज्ञेव भरताय राज्यस्य दत्तत्वादितिभावः ॥ 2 ॥ 3 ॥ तथैवामात्या अनुजानन्ति गच्छन्विति ॥ 4 ॥ एहीति । siddhArthavijayajayantAzozaTI.a.kA. काख्या मन्त्रिसमाननामानो दूताः नतु म्न्त्रिन्न्ः। मन्त्रिव्यतिरिक्तनन्दनशब्दसहपाठात् । पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः' इत्युपरि वक्ष्य sa068 तच्छीघ्रं जवना दूता ग्च्छ्न्तुत्व्रितैर्ह्यैः। आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ॥ 3 ॥ गच्छन्त्विति ततः सर्वेवसिष्ठं वाक्यमब्रुवन् । तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ॥ 4 ॥ एहि सिद्धार्थ विजयजयन्ता शोकनन्दन । श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः ॥ 5 ॥ पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः । त्यक्त शोकैरिदं वाच्यः शासनाद्भरतो मम ॥ 6 ॥ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः । त्वरमाणश्च नियहि कृत्यमात्ययिकं त्वया ॥ 7 ॥ मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् । भवन्तः शंसिधुर्गत्वा राघवाणामिम क्षयम् ॥ 8 ॥ कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ॥ 9 ॥ दत्तपथ्यशना दूता जग्मुः स्वं स्वं निवेशनम् । केकयांस्ते गमिष्यन्तोहयानारुह्य सम्मतान् ॥ 10 ॥ माणत्वाच्च । इतिकर्तव्यं कार्यकलापम् ॥ 5 ॥ पुरमिति । त्यक्तशोकः, भवद्भिरितिशेषः । इदं वक्ष्यमाणं वचनं मम शासनात् भरतो वाच्य्ः॥6॥ पुरो हित इति । मन्त्रिणः प्राहुरिति विपरिणामः । अत्ययः कालातिपातः । तं प्राप्तमात्ययिकम् । " विनयादिभ्यष्ठक" इतिठक । तादृशं कृत्यमस्ति अत स्त्वरमाणो निर्याहीति वाच्य इत्य्नुक्र्स्स्ः। यद्वा अत्ययः कृच्छं तत्र भवमात्ययिकम् । " अत्ययोऽतिकमे कृच्छ्रे " इत्यमरः । कृत्यमस्तीतिशेषः ॥ 7 ॥ मा चेति । मा शंसिषुरित्यन्वयः । राघवाणां क्षयम् अपचयम्, तेजाक्षयमित्यर्थः । "निलयापचयो क्षयः" इत्यमरः ॥ 8 ॥ कौशेयानीति । कौशेयानि पट्टवस्त्रविशेषान् । राज्ञः केकयराजस्य ॥ 9 ॥ दत्तपथ्यशना इति । दत्तपथ्यशनाः दत्तमार्गाशनहेतुभूतद्रव्या इत्यर्थः । स्वनिवेशगमनं । वेगवन्तः दूताः गच्छन्विति सम्बन्धः । किं समीक्षामहे किं विचार्याम्ः॥2-4॥ सिद्धार्थादयो मन्त्रिसमामनामानो दूताः, न म्न्त्रिन्न्ः॥5॥6॥ आत्ययिकम् अत्ययः अतिक्रमः तत्रभवमात्यायिकम्, अतिक्रमजन्य कृत्यमस्तीत्यर्थः । "अत्योऽतिक्रमे कृच्छ्" इत्य्म्र्ः॥7॥8॥ कोशेयानीति । राज्ञः केकयराजस्य ॥ 9 ॥ दत्तपध्यशनाः स-स्वया भात्ययिक अतिक्रमणयोग्य फत्पमस्ति । वदागमनकाधीनप्रयोजनमस्तीति यावत् ॥ 7 ॥ शंसितारति "माछि लुङ्" इति लुङ् सर्पलकारापवादः । अत एवाडभावः । इतः कैकेयीनिमित्तं NINSama anarthama / राघवाणां क्षयं विलापम् " विलापापचयो क्षयो" इति निफ्टुः ॥ 8 ॥ For Private And Personal Use Only
Page #445
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir स्त्रीप्रभृतीनां स्वप्रयाणं कथयितुम् । सम्मतान् जवनत्वेनाध्वश्रमसहत्वेन च सम्मतान् ॥ 10 ॥ तत इति । प्रास्थानिक प्रस्थानप्रयोजनकम् । अनन्तरं कार्यशेषं पाथेयादिकं च कृत्वा पुनर्वसिष्ठेनाभ्यनुज्ञानं स्वविलम्बस्याल्पत्वं द्योतयितुम् ॥ 11 ॥ न्यन्तेनेति । अपरतालस्य अपरतालो ततःप्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् । वसिष्ठेनाभ्यनुज्ञाता दूताः सन्त्वरिता य्युः॥ 11 ॥ न्यन्तेनापरतालस्य प्रलम्बस्योलरं प्रति । निषेवमाणास्ते जग्मुर्नदी मध्येन मालिनीम ॥ 12 ॥ ते हस्तिनपुरे गङ्गां तीआ प्रत्यङ्मुखा य्युः। पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥ 13 ॥ सरांसि च सुपूर्णानि नदीश्च विम्लोद्काः। निरीक्षमाणास्ते जग्मुद्रूताः कार्यवशाद्रुतम् ॥ 14 ॥ नाम गिरिः तस्य न्यन्तेन नितरामन्तेन, चरमपदेशेनेत्यर्थः । "अन्तो जघन्यं चरमम् " इत्यमरः । प्रलम्बस्य प्रलम्बाख्यगिरेः । उत्तरं प्रति उत्तरभागमुद्दिश्य । तयोर्मध्येन मालिनी नदी निषेवमाणा जग्मुः । अपरतालः पुरस्तादक्षिणोत्तरायतः, प्रलम्बः पश्चाद्भागे दक्षिणोत्तरायतः पूर्वा । परायतश्चेति prvtsNniveshH। प्रथममयोध्यायाः पश्चिमाभिमुखं निर्गच्छन्तः तयोर्मध्येन उदङ्मुखाः कियन्तमध्वानं मालिनीतीरमार्गेण गत्वा ततःप्रलम्बस्योत्तरभागेन पश्चिमाभिमुखा जग्मुरित्यर्थः ॥12॥ते हस्तिनपुर इत्यादिश्लोकद्वयमेकं वाक्यम् । इस्तिनपुरे हस्तिनपुरसमीपे । गङ्गां । जातीवा प्रत्यङ्मुखाः सन्तः जग्मुः, ते दूताः मध्येन कुरुजाङ्गलं कुरुनाङ्गलस्य मध्यमार्गेण । " एनपा द्वितीया " इति द्वितीया । कुरुदेशैकदेशो तमाशानदेवतव्याः । सम्मतान ॥ 10 ॥ प्रास्थानिक प्रस्थानयोग्यद्रव्यम्, निक्षिप्येत्यर्थः । कार्यशेषमुद्दिश्येति शेषः ॥ 11 ॥ न्यन्तेनेति । अपरतालस्या अपरतालनामा गिरिः तस्य पन्तेन नितरामन्तो न्यन्तः चरमप्रदेशः पश्चिममाग इत्यर्थः । तेन प्रलम्बस्य अपरतालपर्वतात्पश्चिमभागस्थस्य प्रलम्बास्यगिरेः उत्तरं प्रति उत्तरभागमुद्दिश्य तयोर्मध्येन मालिनी मालिन्याख्यो नदी निषेवमाणा जग्मुः । अपरतालः पुरस्तादक्षिणोत्तरायतः, प्रलम्बस्तु पश्चिमभागे दक्षिणो त्तरायतः पूर्वापरायातश्च । एवं पर्वतसन्निवेशप्रकार:-प्रथममयोध्यायाः पश्चिमाभिमुखं निर्गच्छन्तः दक्षिणोत्तरान्योन्यपूर्वापरस्थयोरपरतालप्रलम्बयोर्मध्येन मालिनी नाम नदी निषेवमाणा उदङमुखाः कियन्तं दूरं गत्वा ततः प्रलम्बस्योत्तरभागेन पश्चिमाभिमुखा जग्मुरित्यर्थः ॥ 12 ॥ ते हस्तिनपुर इत्यादि श्लोकद्वयमेकं । वाक्यम् । ते पाचालदेशमासाद्य हस्तिनपुरे गङ्गा तीर्वा प्रत्यङ्मुखा ययुः । ते दूताः कुरुजाङ्गलमध्येन कुरुजाङ्गलपोर्मध्यमार्गेण सरांसि नदीच निरीक्षमाणाः कार्यवशात द्रुतं जग्मुरिति योजना ॥ 13 ॥ 14 ॥ For Private And Personal Use Only
Page #446
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsur Gyarmandie TI.a.ko // 220 // जाङ्गलः हस्तिनपुरस्य कुरुदेशस्थत्वात्तदन्तर्गतजाङ्गलाख्यदेशमध्येन पाञ्चालदेशमासाद्य तत्रदेशे सरप्रभृतीनिरीक्षमाणा ज्ग्मुः॥13॥1॥t इति। शरदण्डां शरदण्डाख्यां नदीम् । उपातिजग्मुः उपगम्यातीत्य जग्मुः ॥ 15 ॥ निकूलवृक्षमिति । निकूलवृक्षं शरदण्डायाः पश्रिमकूलस्थं पुण्यवृक्षम् । "ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् । उपातिजग्मुर्वेगेन शरदण्डो जनाकुलाम् ॥ 15 ॥ निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् । अभिगम्याभिवाद्यं तं कुलिङ्गा प्राविशन पुरीम् ॥ 6 ॥ अभिकालं ततः प्राप्य ते बोधिभवनाच्युताम् । पितृपैतामही पुण्यां तेरुरिक्षुमती नदीम् ॥ 17 ॥ अवेक्ष्याअलिपानांश्च ब्राह्मणान वेदपार गान् । ययुमध्येन बाहीकान् सुदामानं च पर्वतम् ॥ 18 ॥ विष्णोः पदं प्रेक्षमाणा विपाशा चापि शाल्मलीम् । नदीर्वापीस्तटाकानि पल्वलानि सरांसि च ॥ 19 ॥ पश्यन्तो विविधांश्चापि सिंहव्याघ्रमृगदिपान् । ययुः पथाति महता शासनं भर्तुरीप्सवः ॥ 20 ॥ दिव्यं देवाधिष्ठानवत् । सत्यमुपयाचनं प्रार्थनं यस्मादित्यवर्थनाम सत्योपयाचनमिति, अथितार्थप्रदमित्यर्थः । अभिवाद्यं सर्वनमस्कार्यम् । अभि । गम्य प्रदक्षिणीकृत्य, कुलिङ्गा पुरी प्राविशन् ॥ 16 ॥ अभिकालमिति । अभिकालं तदाख्यग्रामम् । कुलिङ्गासाहचर्यात् बोधिभवनात् तदाख्यात् पर्वतात् नदीमूलत्वोक्तेः । पितृपेतामहीं दशरथवंश्यानुभूताम्, तत्तीरप्रदेशयामा इक्ष्वाकूणामिति भावः ॥ 17 ॥ अवेक्ष्येति । आलिपानान् अञ्जलि प्रमाणजलमात्राहारान् । ब्राह्मणान इक्स्सुम्तीतीर्वासिन्ः। मध्येन बाबीकान् बाहीकदेशानां मध्येन । "एनपा द्वितीया" / सुदामानं सुदामाख्यम् ॥ 18 ॥ विष्णोः पदमित्यादि । विष्णोः पदं विष्णोः पदाङ्कितं स्थानम् । इदं च स्थानं सुदामाख्यपर्वतवर्तिसान्निध्यात । विपाशा सुदामपर्यन्तनदीम् । शाल्मली त इति । शरवण्डा शरदण्डाख्या नदीम् ॥ 15 ॥ निकूलेति । निकलवृक्षं शरदण्डाया उत्तरकूलसमीपस्थवृक्षम् । अस्य सत्योपयाचनमित्युक्तिः अर्थितार्थप्रदातृत्वात 15 ॥ (तेजोभिभवनादिति पाठा) अभिकालतेजोमिभवनी प्रामी। पिलूपैतामहीं इक्ष्वाकुवंषैरनुभूताम् ॥ 17 ॥ अवेक्ष्येति । अनलिपानान अनलिप्रमाणकजलमात्रा हारान् । बाढीकानां बाहीकदेशस्थजनपदान् ॥ 18 ॥ विष्णोरिति । विष्णोः पदं विष्णुपदाद्वितं स्थानविशेषम् । विपाशशाल्मल्पो nadyau ॥ 19 ॥ 20 // // 220 // For Private And Personal Use Only
Page #447
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तत्तीरवर्तिशाल्मलीवृक्षम् । अत्र मार्गविशेषवर्णनं पुण्यभूमित्वेन नराणां सेवनीयत्वद्योतनार्थम् ॥ 19 ॥ 20 ॥ त इति । विकृष्टेन विप्रकृष्टेन अतिदूरेन्नेत्य्र्थ्ः। गिरिव्रजमिति केकयपुरस्य नामान्तरम् । शीघ्रशब्दसान्निध्येन अञ्जसाशब्देन मानसत्वरोच्यते । आसा आर्जवेनेतिवार्थः ॥ 21 ॥ भर्तुरिति । भर्तुः श्रान्तवाना दूता विकृष्टेन पथा ततः । गिरिवजं पुरवरं शीघ्रमासेदुरासा ॥ 21 ॥ भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम् । अहेडमानास्त्वरया स्म दूता रात्र्यां तु ते तत्पुरमेव याताः ॥ 22 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टषष्टितमः सर्गः ॥ 68 ॥ यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् । भरतेनापि तां रात्रिं स्वतो दृष्टोऽयमप्रियः ॥ 1 ॥ व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् । पुत्रो राजाधिराजस्य सुभृशं paryatapyata ॥ 2 // Acharya Shri Kailassagarsuri Gyanmandir 1.GL dazarathasya / प्रियार्थे शीघ्रानीत भरत कृतौ र्द्धदेहिकादिना दशरथस्य परलोकप्राप्तिहेतुत्वात् । कुलरक्षणार्थं सनाथीकरणेन कुलजातानां संरक्षणार्थम् भर्तुर्वेशस्य इक्ष्वाकुवंशस्य । परिग्रहार्थे प्रतिष्ठार्थम् । यद्वा भर्तुर्वेशो भरतादिः तस्य परिग्रहार्थे प्रतिष्ठार्थम् । पित्रोर्द्धदेहिक कर्मनिर्वर्तनेन सज्जन परि ग्रहार्थे वा । अहेडमानाः "हेड अनादरे" इत्यस्माद्धातोः शानच् । अनादरमकुर्वाणाः सादरा इति यावत् । अतएव त्वरया युक्ताः दूताः रात्र्यामेव अस्त मयानन्तरमपि कियत्कालं गत्वा राज्यामेव तत्पुरं याताः ॥ 22 ॥ इति श्रीगोविन्दराज श्रीरामायणभू0 पीता0 ayo0 अष्टषष्टितमः सर्गः ॥ 68 ॥ यामिति । यामेव यस्यामेव । सप्तम्यर्थे द्वितीया छान्दसी । तां तस्याम् । अयं वक्ष्यमाणः ॥ 1 ॥ व्युष्टामिति । व्युष्टां प्रभातायां सत्यामित्यर्थः तैति । विकृष्टेन विप्रकृष्टेन । अतिदूरेणेत्यर्थः । गिरिव्रजमिति केकय पुरस्य नामान्तरम् । शीघ्रशन्दसन्निधानादसा शब्देन मानसत्वरोच्यते ॥ 21 ॥ भर्तुरिति । भर्तुर्दशरथस्य प्रियार्थं शीघ्रानीत भरतकृतौर्ध्वदेहिकादिना दशरथस्य परलोकप्राप्तिहेतुत्वात् । भर्तुर्दशरथस्य वंशस्य भर्तुर्वैशो भरतादिः तस्य लोकेन मति ग्रहार्थः । अहेडमानाः "हेड अनादरे " इति धातोः शानच् । अनादरमकुर्वाणाः, सादरा इति यावत् ॥ 22 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां अष्टषष्टितमः सर्गः ॥ 68 ॥ यामित्यादि श्लोकद्वये वर्तमाना द्वितीयान्तरात्रिशब्दाः सप्तम्यर्थप्रतिपादकाः । अयं वक्ष्यमाणः ॥ 1 ॥ व्युष्टामिति । व्युष्टायां प्रभातायां सत्यामित्यर्थः ॥ 2 ॥ For Private And Personal Use Only
Page #448
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie cA.rA.bha. // 221 // प्रभातस्वप्रः सद्यःकलद इति द्योतयितुमिदमुक्तम् ॥ 2 ॥ तप्यमानमिति । वयस्याः सुहृदः । आयासं मनः खेदम् ॥ 3 ॥ वादयन्तीति । शान्ति भर तस्य दुःखशान्तिमुद्दिश्य वादयन्ति, वीणादिकमितिशेषः । लासयन्ति लास्यं सुकुमारनृत्तम्, नाटकानि संस्कृतप्राकृतपैशाचमागधादिमिश्रगद्यपद्य तप्यमानं समाज्ञाय वयस्याः प्रिय्वादिन्ः। आयासं हि विनेष्यन्तः सभायां चक्रिरे क्थाः॥3॥वाद्य्न्ति तथा शान्ति लासयन्त्यपि चापरे । नाटकान्यपरे प्राहुर्हास्यानि विविधानि च ॥ 4 ॥ स तैर्महात्मा भरतः सखिभिः प्रिय्वादिभिः। गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ॥ 5 ॥ तमब्रवीत्प्रियसखो भरतं सखिभिवृतम् । सुहद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥ 6 ॥ एवं ब्रवाणं सुहृदं भरतः प्रत्युवाच ह । शृणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम् ॥ 7 ॥ स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्द्धजम् । पतन्तमद्रिशिखरात् कलुषे गोमयदे ॥8॥plvmaanshc मे दृष्टः स तस्मिन् गोम्य्दे। पिबन्नञ्जलिमा तैलं हसन्नपि मुहुर्मुहुः ॥ 9 ॥ ततस्तिलौदनं भुक्त्वा punHpunrdhHshiraaH| तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत ॥ 10 ॥ स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि । उपरुद्धां च जगतीं तमसेव समावृताम् ॥ 11 ॥ औपवाह्यस्य नागम्य विषाणं शकलीकृतम् । सहसा चापि संशान्तं ज्वलितं जातवेदसम् ॥ 12 ॥ रूपाणि । हास्यानि हासजनकवाक्यानि ॥ 4 ॥ स तैरिति । गोष्ठीहास्यानि गोष्ठी सभा, सभ्यहास्यानीत्यर्थः ॥ 5 ॥ तमिति । प्रियसखः अन्तरङ्गसुहृत् । / "राजाहस्सखिभ्यष्टच " इतिटच ॥ 6-8 ॥ प्लवमान इति । प्लवमानः मण्डूकवत् ॥ 9 ॥ तत इति । तिलमिश्र ओदनः तिलौदनः ॥ 10 ॥ स्व्प्रेऽपीति॥ तमसा समावृतामिव । उपरुद्धां तिरोहिताम् । औपवाह्यस्य राजवाह्यस्य "औपवारो राजवाह्यः" इतिहलायुधः । नागस्य gjsy। जातवेदसा अमिना। तप्यमानमिति । आयास मनाखेदम् ॥ 3 ॥ वादयन्तीति । वयस्याः शान्ति मन खेदशान्तिमुद्दिश्य वादयन्ति । करतालवेणुमृदङ्गादीनीति शेषः । लासयन्ति खी: नाटयन्ति । नाटकानि संस्कृतप्राकृतमागधादिमिश्नगद्यपद्यरूपाणि । हास्यानि हासजनकरूपधाक्यानि ॥ 4-10 ॥ स्वपीति । तमसा समावृतामिव । upa ॥ 215 ॥ For Private And Personal Use Only
Page #449
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobatith.org अवतीर्णामिति । अवतीर्णाम् अध:पतितां पश्यामीति सर्वत्रान्वयः । वर्तमानसामीप्ये वर्तमानवत्प्रपोगः ॥ 11-13 ॥ पीठ इति । कृष्णाश्च पिङ्गलाश्च कृस्स्न्न्पिन्ग्ग्लाः॥14-16 ॥ उक्तस्वप्रदर्शनफलमाह-एवमित्यादिना । इमां रात्रिम् अस्यां रात्रौ । अहं मरिष्यामीति विपरिणामः कार्यः ॥ 17 ॥ नर अवतीर्णा च पृथिवीं शुष्कांश्च विविधान् द्रुमान् । अहं पश्यामि विश्वस्तान सधूमांश्चापि पर्वतान् ॥ 13 ॥ पीठे कार्णायसे चैनं निषण्णं कृष्णवाससम् । प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः ॥ 14 ॥ त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः । रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ 15 ॥ प्रहसन्तीव राजानं प्रमदा रक्त वासिनी। प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना ॥ 16 ॥ एवमेतन्मया दृष्टमिमां रात्रि भयावहाम् । अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति ॥ 17॥न्रो यानेन यः स्वप्ने खरयुक्तेन याति हि । अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते ॥ 18 ॥ एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये । शुष्यतीव च मे कण्ठो न स्वस्थमिव मे म्न्ः॥ 19 ॥ न पश्यामि भयस्थानं भयं चैवोपधारये । भ्रष्टश्च स्वरयोगो मे च्छाया चोपहता मम ॥ 20 ॥ जुगुप्सन्निव चात्मानं न च पश्यामि कारणम् ॥ 21 ॥ इमां हि दुःस्वप्नगतिं निशाम्य तामनेकरूपा मवितर्किता पुरा । भयं महत्तद्धृदयान्न याति मे विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ 22 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥ 69 ॥ इति । धूमाग्रं धूमशिखा ॥ 18 ॥ एतदिति । एतनिमित्तम् उक्तस्वप्रदर्शनहेतुना ॥ 19 ॥ नेति । भयस्थानं भयकारणम् । अथ च भयमुपधारये अब शतो बिभेमि। छाया कान्तिः । "छाया त्वनातपे कान्तौ" इति वैजयन्ती ॥ 20 ॥ जुगुप्सन्निति । जुगुप्सन्निव अस्मीति शेषः । कारणं जुगुप्साकार णम् ॥ 21 ॥ इमामिति । तामिमां दुःस्वप्रगतिं दुःस्वमभेदम् । अवितर्कितां पूर्वमविचारिताम्, अमोघामितिभावः । पूर्वचिन्ताकृतत्वे हि वैफल्यम् । तिरोहिताम् । औपवाह्यस्य राजवाह्यस्य । अवदीर्णा विदारिताम् ॥ 11-16 ॥ एवमिति । इमां रात्रिम् । अस्या राज्यामित्यर्थः ॥ 17-19 ॥ नति । छाया कान्तिः ॥ 20 ॥ जुगुप्सन्निति । आत्मानं जुगुप्सन्निव कारणं विनोति सम्बन्धः ॥ 21 ॥ इमामिति । पुरा न वितर्किता पूर्वमविचारिताम् ॥ 22 ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामयणतत्वदीपिकाख्यायां अयोध्याकाण्डम्याख्यायां एकोनसप्ततितमः सर्गः ॥ 69 ॥ For Private And Personal Use Only
Page #450
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandir घा.रा.भ. TI.a.ko ॥ 222 // sa070 अचिन्त्यदर्शनम् असम्भाव्यदर्शनम् । अत्र सगे " अथ स्वप्ने पुरुष कृष्णं कृष्णदन्तं पश्यति खरबराहेः " इत्यादिश्रुतिरुपबृंहिता । स्वप्रश्च । पूर्वचिन्तापुरस्कृतो न फलति । प्रत्यूषे च फलति स्द्य्ः। यामविलम्बात्फलविलम्बः । फलं च द्रष्टुः दृष्टस्य तत्सम्बन्धिनो वा भविष्यतीत्यादिक मुक्तम् ॥ 22 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ॥ 69 ॥ भरते हुवति स्वप्नं दूतास्ते क्लान्त्वाह्नाः। प्रविश्यासह्यपरिघं रम्यं राजगृहं पुरम् ॥ 1 ॥ समागम्यतु राज्ञा च राज पुत्रेण चार्चिताः। राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं vcH॥2॥ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः । त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ 3 ॥ इमानि च महार्हाणि वस्त्राण्याभरणानि च । प्रतिगृह्य विशा लाक्ष मातुलस्य च दापय ॥ 4 ॥ अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते। दशकोटयस्तु संपूर्णास्तथैव च नृपा त्मज ॥ 5 ॥ प्रतिगृह्य तु तत्सर्वं स्वनुरक्तः सुहृज्जने । दूतानुवाच भरतः कामैः संप्रतिपूज्य तान् ॥ 6 ॥ भरत इति । असह्यपरिषं परैरप्रधृष्यपरिघम् । राज्ञा केकयराजेन । राजपुत्रेण युधाजिता। अर्चिताः आनीतोपायननिरीक्षणेन संमानिताः । राज्ञः भ्र्त्स्य्। भरतस्य परमप्रकृतत्वात् तमिति निर्देशः ॥ 1 ॥ 2 ॥ पुरोहित इति । आत्ययिकं दुष्करम् । अत्ययः कृच्छ्रम् "अत्ययोऽतिकमे कृच्छ्रे मरणे दण्डदोषयोः" इतिवैजयन्ती । त्वया कृत्यं कर्तव्यम् अतो निर्याहीत्य्न्व्य्ः॥3॥ इमानीति । विशालाक्षेति विभूस्स्न्नाव्लोक्न्ज्ञित्विस्म्योत्फुल्लाक्स्स्त्व्। |माह । मातुलस्य च दापयेति समुच्चयात प्रथमं मातामहस्य दापय अथ मातुलस्य दापयेत्यर्थः ॥ 4 ॥ अत्रेति । अत्र वस्त्रभरणादिमहाईवस्तुजाते । नृपतेः विंशतिकोव्यः विंशतिकोटिमूल्यानि वस्त्राभरणादीनि । मातुलस्य दशकोयःदशकोटिमूल्यानि । संपूर्णा अन्यूना इत्युभयविशेषणम् । तथैव तदईमेव । अन्यथा राजतुल्यतया राजपुत्रदाने तस्य बहुमान एव न भवतीति भाव्ः॥5॥प्र्तिगृह्येति । सुहृजने मातुलादो स्वनुरक्तः प्रदाप्येति shessH। कामै भरत इति । राज्ञा केकयराजेन । राजपुत्रेण युधाजिता ॥ 1 ॥ 2 ॥ पुरोहित इति । आत्ययिकम् अत्ययः कृच्छं तत्र भवमात्ययिकम् । कृत्यं कर्तव्यम् अस्तीति शेषः ॥ 3 ॥ इमानीति । मातुलस्य चकारान्मातामहस्यापीत्यर्थः ॥ 4 ॥ अत्रेति । अत्र वस्त्राभरणादिमहाईवस्तुसमूहे । नृपतेविंशतिः कोटवः विंशतिकोटि मूल्यानि वस्त्राभरणानि । मातुलस्य दशकोटयः दशकोटिवस्त्राभरणानि ॥ 5 ॥ प्रतिगृह्येति । कामः अभिम्त्व्स्तुजातेः॥6-11 ॥ 1 ॥ 222 For Private And Personal Use Only
Page #451
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभीष्टान्नपानादिभिः ॥ 6 ॥ कच्चिदिति । अरोगता आरोग्यम् । आरोग्यतेति पाठे - स्वार्थे ष्यञ् ॥ 7 ॥ आर्येति । आर्या ज्येष्ठमातृत्त्वेन पूज्या । धर्मनिरता धर्मानुष्ठानपरा । धर्मज्ञा ज्ञात्वानुष्ठानमितिन्यायेन अनुष्ठान मूलज्ञानयुक्ता । धर्ममेव जनेषु पश्यतीति धर्मदर्शिनी, गुणग्राहिणी न दोषदर्शिनीत्यर्थः । कच्चि कुशली राजा पिता दशरथो मम । कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ॥ 7 ॥ आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी । अरोगा चापि कौसल्या माता रामस्य धीमतः ॥ 8 ॥ कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्म णस्य या । शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा ॥ 9 ॥ आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी । अरोगा चापि मे माता कैकेयी किमुवाच ह ॥ 10 ॥ एवमुक्तास्तु ते दूता भरतेन महात्मना । ऊचुः सप्रश्रयं वाक्य मिदं तं भरतं तदा ॥ 11 ॥ कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि । श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः ॥ 12 ॥ भरतश्चापि तान दूतानेवमुक्तोऽभ्यभाषत । आष्टच्छेऽहं महाराजं दूताः सन्त्वरयन्ति माम् ॥ 13 ॥ अप्यरोगेत्वन्वयः । अपिः प्रभे । धीमत इत्यनेन पुत्रकृतातिशय उच्यते ॥ 8 ॥ कच्चिदिति । सेति धर्मज्ञत्वस्मरणाभिनयः । मध्यमेत्यनेन "न तेऽम्बा मध्यमा बात" इत्यत्र कैकेय्या मध्यमात्वमितरख्यपेक्षया ॥ 9 ॥ आत्मकामेति । आत्मानं कामयत इति आत्मकामा, स्वप्रयोजनपरेत्यर्थः । प्रज्ञेव प्राज्ञा प्राज्ञामात्मानं मन्यत इति प्राज्ञमानिनी । "मनः" इति णिनिः । "क्यङ्मानिनोश्व" इति पुंवद्भावः । चण्डी उग्रा । क्रोधना क्रोध्व्ती। मे माता अप्यरोगा कैकेयी किमुवाच स्वबन्धुविषये किमुवाचेत्यर्थः । दुःस्वप्रदर्शनदूतागमनाभ्यां कैकेय्या किञ्चित्कृतं भवेदित्यूहितवान् भरत इति सूचय त्यात्मकामेत्यादिभिः ॥ 10 ॥ एवमिति । महात्मना महाबुद्धिना । एतेनायोध्यावृत्तान्तोऽनेन ज्ञात इति सूचितम् । सप्रश्रयं सविनयम् । अनेन सर्वा रमना अयोध्यावृत्तान्तगोपनं सूच्यते । तदेत्यनेन किञ्चित् विलम्बोक्तौ भरतोऽन्यथा मन्येतेति झटित्युत्तरमुक्तमित्युच्यते ॥ 11 ॥ कुशला इति । कुशला इति सामान्योक्तिः प्रत्येकोक्त्या सन्देहानुत्पादाय । श्रीः लक्ष्मीः । पद्मा पद्महस्ता । अर्श आद्यच् । राज्यश्रीरिति हार्दो भावः । अमङ्गल्यव्यावृत्ति भरतप्रत्याय्या ॥ 12 ॥ भरत इति । एवमुक्तो भरतः दूताः मां संत्वरयन्तीति महाराजमापृच्छ इति तान् दूतानभ्यभाषतेति योजना ॥ 13 ॥ कुशलास्त इति । पद्मा पद्महस्ता । अर्शाद्यच् । श्रीः त्वां वृणुते इति लक्ष्मीवरणोक्तिः अमङ्गलव्यावृत्यर्था न तु राज्य shriimaatipraa। राजमरणादिकं न वक्तव्य मिति वसिष्ठेनोक्तत्वात् ॥ 12 ॥ भरतश्रेति । एवमुक्तो भरतः दूता मां त्वरयन्तीति महाराजमापृच्छ इति तान् दूतान् अभ्यभाषतेति सम्बन्धः ॥ 13 ॥ 14 ॥ For Private And Personal Use Only
Page #452
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir TI.a.kAM. . वा.रा.भू. ःएवमिति । दूतेः सञ्चोदितो भरतः तान दूतानेवमुक्त्वा मातामहं वाक्यमुवाच ॥14॥राज्ञिति । मे मां । यदा स्मरिष्यसि यदा आगन्तव्यमिति ॥ 223 ॥ पास्मरिष्यसि तदेष्यामि, आगन्तव्यामिति भवत्स्मरणं यदा जानामि तदा आगमिष्यामीत्यर्थः । मे इत्पत्र "अघीगथर्दयेशाम्-" इतिषष्ठी ॥ 15 ॥ एवमुक्त्वा तु तान दूतान भरतः पार्थिवात्मजः । दूतैः सञ्चोदितो वाक्यं मातामहमुवाच ह ॥ 14 ॥ राजन पितु गमिष्यामि सकाशं दूत्चोदित्ः। पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ॥ 15 ॥ भरतेनैवमुक्तस्तु नृपो मातामहस्तदा । तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ॥ 16 ॥ गच्छतातानुजाने त्वां कैकेयी सुप्र्जास्त्व्या। मातरं कुशलं ब्रूयाः पितरं च परंतप ॥ 17 ॥ पुरोहितं च कुशलं ये चान्ये द्विज्स्त्त्माः। तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ॥ 18 ॥ तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि c। अभिसत्कृत्य कैकेयो भरताय धनं ददौ ॥ 19 ॥ रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि c|स्त्कृत्य् कैकयीपुत्रं केकयो धनमादिशत् ॥ 20 ॥ तथामात्यानभिप्रेतान विश्वास्यांश्च गुणान्वितान् । ददावश्वपतिः क्षिप्रं भरतायानुयायिनः ॥ 21 ॥ ऐरावतानन्द्र शिरान्नागान्वै प्रियदर्शनान् । खरान शीघ्रान सुसंयुक्तान मातुलोऽस्मै धनं ददौ ॥ 22 ॥ भरतेनेत्यादि रामलक्ष्मणावित्यन्तं स्पष्टम् ॥ 16-18 ॥ तस्मा इति । अस्यादावित्युक्त्वेत्युपस्कार्यम् । तस्मै भरताय अभिसत्कृत्य ददौ वाघापूर्व सददावित्यर्थः ॥ 19 ॥ रुक्मनिष्कसहस्र इति । निष्काः वक्षोभूषणानि । "निष्कोऽस्त्री इग्नि दीनारे साष्टे कर्षशते प्ले। वक्षोविभूषणे करें" इति वेज यन्ती । धनम् उक्तरूपम् । आदिशत् आदाय गच्छतेति भृत्यानाज्ञापयामास ॥ 20 ॥ तथेति । अमा सह प्राणांस्त्यजन्तीत्यमात्यास्तान् । अभिप्रेताच सहायभूतानित्यर्थः । विश्वास्यान् विश्वसनीयान् । अश्वपतिः केकयः ॥ 21 / / मातामहकृतसत्कारप्रकारमुक्त्वा मातुलकृतसत्कारप्रकारमाह-ऐरा राजनिति । मे मां यदा स्मरिष्यसि, आगन्तव्यमिति शेषः ॥ 15-17 ॥ तो चेति । कुशलं ब्रूया इति पूर्वेण सम्बन्धः ॥ 18 ॥ तस्मादिति । तस्मै भरताय धनं ददावितिसम्बन्धः ॥ 19 ॥ रुक्मेति । रुक्मनिष्काणि पक्षोभूषणानि कण्ठभूषणानि वा ॥ 20 ॥ तपेति । अश्वपतिः केकयराजः ॥ 21 ॥ ऐरावतानित्यादि । For Private And Personal Use Only
Page #453
--------------------------------------------------------------------------
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander वतानित्यादिना । ऐरावतान् इरावतपर्वतभवान् । ऐन्द्रशिरान् इन्द्रशिराख्यपर्वतभवान् । शीघ्रान वेग्व्त्ः। सुसंयुक्तान परिचितान् ॥ 22 ॥ अन्तःपुर इति । मातुल इत्यनुषज्यते ॥ 23-25 ॥ स इति । स्ववेश्म व्यतिक्रम्येत्यनेन स्ववेश्मप्रवेशोऽर्थसिद्धः । तथा च राज्ञा मातुलेन च स्वगृह एव कृत अन्तःपुरेऽतिसंवृद्धान्. व्याघ्रवीर्यबलान्वितान् । दंष्ट्रायुधान् महाकायान् शुनश्चीपायनं ददौ ॥ 23 ॥ स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत । भरतः केकयीपुत्रो गमनत्वरया तदा ॥ 24 ॥ बभूव ह्यस्य हृदये चिन्ता सुम हती तदा । त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ॥ 25 ॥ स स्ववेश्म व्यतिक्रम्य नरनागाश्वसंवृतम् । प्रपेदे सुमहच्छ्रीमान राजमार्गमनुत्तमम् ॥ 26 ॥ अभ्यतीत्य ततोऽपश्यदन्तःपुरमुदारधीः । ततस्तद्भरतः श्रीमा नाविवेशानिवारितः ॥ 27 ॥ स मातामहमाप्टच्छ्य मातुलं च युधाजितम् । रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥ 28 ॥ रथान मण्डलचक्रांश्च योजयित्वा पर शतम् । उष्ट्रगोश्वखरै त्या भरतं यान्तमन्वयुः ॥ 29 ॥ सत्कारो मातामह्यादिदर्शनार्थमन्तःपुरं गतवानिति बोध्यम् । अथवा भरतस्य दुःस्वप्नदर्शनदुःखदूतागमनवृत्तान्तश्रवणेन केकयमातुलो स्वगृहमेवा गताविति द्रष्टव्यम् । सुमहच्छीमान् सुमहाश्रीमान् ॥ 26 ॥ अभ्यतीत्येति । राजमार्गमिति shessH॥27॥ स इति । मातामहं स्वेनैव सहान्तःपुर मागतं मातुलं च तथाभूतम् ॥ 28 ॥ रथानिति । मण्डलचक्रान् वर्तुलचक्रयुक्तान् । पर शतं शतात्परान् "पतिर्विशति-" इत्यादिसूत्रे निपातनादेक वचनम् । रथानुष्दादिभिः संयोज्य भृत्याः यान्तं भरतमन्वयुः ॥ 29 ॥ ऐरावतान ऐरावतकुलोद्भवान् । ऐन्द्रशिरान प्रशस्तगजोत्पत्तिहेतुभूतेन्द्रशिरनामकदेशोद्भवान् ॥ 22-25 ॥ स स्ववेझ्मेति । स्ववेश्माभ्यतिक्रम्पेत्यस्मादनु वादात्स्ववेश्मप्राप्तिरनुक्तापि अनुमेया । अयमत्र क्रियाक्रम:-मातामहमातुलाभ्यो दत्तं धनं गृहीत्वा स्ववेश्म प्रविश्य तत्र गमनसंविधानं कृत्वा निर्गत्य पुनश्च राज भवनं गत्वा तो दृष्ट्वा ततो निष्क्रम्य बहिर्निर्गत इति ॥ 26-28 ॥ रथानिति । मण्डलचक्रान् मण्डलानि मण्डलाकाराणि मण्डलाकारतया योजितानि चक्राणि येषां तान रथान् । योजयित्वा मेवपित्वा । उगोश्ववलैः सह भृत्या यपुरिति सम्बन्धः ॥ 29 ॥ कतक-मण्डलाकारतया रथप्रवर्तनसा मण्डलचकम् । चतुर्दिक्चक्रमभ्यस्य तयेषां तान् । काश्यादौ च तथैदानी prasiddham ॥ 29 // For Private And Personal Use Only
Page #454
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 224 // sa0 71 bA.rA.भू. 1 बलेनेति । महात्मा महाधैर्यो भरतः । आर्यकस्य मातामहस्य । बलेन गुप्तः आत्मसमैः स्वप्रभावसदृशैः । अमात्यैः सह शत्रुप्रमादाय अपेतशत्रुः निष्क TI.a.kAM. ण्टकः सन् इन्द्रलोकात् सिद्धो देवजातिरिख गृहाद्ययौ ॥ 30 ॥ इति श्रीगो0 श्रीरामायणभूषणे पीता * अयोध्याकाण्डव्याख्याने सप्ततितमः सर्गः ॥ 70 ॥ बलेन गुप्तो भरतो महात्मा सहार्य कस्यात्मसमैरमात्यैः । आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात् ॥ 30 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ततितमः सर्गः ॥ 70 ॥ स प्राङ्मुखो राजगृहादभिनिर्याय राघवः । ततः सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ॥ 1 ॥ ह्रादिनीं दूरपारं च प्रत्यक्स्रोतस्तरङ्गिणीम् । शतद्रुमतरच्छ्रीमान नदीमिक्ष्वाकुनन्दनः ॥ 2 ॥ एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान । शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्त्तनम् ॥ 3 ॥ सत्यसन्धः शुचिः श्रीमान् प्रेक्ष माणः शिला वहाम् । अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति ॥ 4 ॥ स प्राङ्मुखैत्यादि । अत्र दूता ऋजुदुर्गमार्गेण त्वरितं गिरिव्रजमागताः । भरतस्तु चतुरङ्गबलयुक्ततया वक्रमपि महामार्गमाश्रित्य ययौ । अतो नदी पर्वतादिभेदकीर्त्तनमिति बोध्यम् । सुदामां सुदामाख्यां नदीम् । अवेक्ष्य तां सन्तीर्य दूरेपारं परतीरं यस्यास्तां दूरपाराम्, विशालामित्यर्थः । ह्लादिनी द्वादिन्याख्यां नदीं सन्तीर्य शत शतद्राख्यां प्रत्यकस्रोतस्तरङ्गिणीं पश्चिमाभिमुख प्रवाहतरङ्गयुक्तां च नदीमतरत् ॥ 1 ॥ 2 ॥ एला धानैति । एलानामेलकानाम् आधानमुत्पत्तिस्थानं तद्वत्त्वादेलाघानारूये नगरे । नदीं पूर्वोक्तां शतद्र् तीत्यनुवादः । अपरपर्पटान पर्पटानामदूर भवो ग्रामः पर्पटाः । पर्पटा ओषधिविशेषाः । "अदूरभवश्व" इति प्राप्तस्याणः "वरणादिभ्यश्च" इति लुप् । लुपि युक्तवद्व्यक्तिवचनता । पूर्वपर्पटाः अपर पर्पटाश्चेति ग्रामद्वयमस्ति । तत्रापरपर्पटान् विश्रान्त्यर्थं प्राप्य शिलामाकुर्वत शिलामासमन्तात्कुर्वतीं शिलाकपर्णस्वभावाम् अतएव शिलावद्दामित्य बलेनेति । आर्यकस्य केकयराजस्य ॥30॥ इति श्रीमहेश्वरतीर्यतीर्थविरचितायां श्रीरामायणतस्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां सप्ततितमः सर्गः ॥ 70 ॥ स इति । सुदामा सुदामाख्याम् । ह्लादिनीं दूरपाराम् विस्तृतप्रवाह तत्संज्ञिकाम प्रत्यक्स्रोतस्तरङ्गिणीं पश्चिमप्रवाह तरङ्गयुक्तां च । तरङ्गयुक्तपश्चिम प्रवाहामित्यर्थः । शतङ्कं तत्संज्ञिकां नदीम् ॥ 1 ॥ 2 ॥ एलाधान इत्यादि । एलाधाने एलाधानप्रामे । अपर पर्यटान् अपरपर्पटाख्यदेशविशेषात् । शिला For Private And Personal Use Only // 224 //
Page #455
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 1 शन्वर्थसंज्ञा नदी वीर्वा तस्या आग्नेय्यां दिशि भवमानेयम् । शल्यं हृदयशल्यं दुःखं कर्त्तयति छेदयतीति शल्यकर्त्तनं नाम नगरं प्रेक्षमाणः सन् अत्ययात् । सत्यसन्धः शुचिरित्याभ्यां तत्रत्यजनेभ्य ईतिवारणं प्रतिज्ञाय तथैव कृतवानित्युच्यते । (पाठभेदः । भीतिवारणं प्रतिज्ञाय ) चैत्ररथं । सरस्वती च गङ्गां च युग्मेन प्रत्यपद्यत । उत्तरं वीरमत्स्यानां भारुण्डं प्राविशदनम् ॥ 5 ॥ वेगिनीं च कुलिङ्गाख्या हादिनी पर्वतावृताम् । यमुना प्राप्य सन्तीर्णो बलमाश्वासयत्तदा ॥6॥shiitiikRty तु गात्राणि क्लान्तानाश्वास्य वाजिन्ः। तत्र स्नात्वा च पीत्वाच प्रायादादाय चोदकम् ॥ 7 ॥ राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् । भद्रो भद्रेण यानेन मारुतः ख्मिवात्य्यात्॥8॥ चेत्ररथतुल्यत्वात्तदाख्यं वनं प्रति उद्दिश्य महाशैलानत्ययात् तद्दर्शनकुतूहलेन महापर्वतानत्यगादित्यर्थः ॥ 3 ॥ 4 ॥ सरस्वतीमिति । सरस्वती तदाख्या नदीम् । गङ्गां गङ्गाख्या काञ्चिन्नदी पश्चिमसमुद्रगामिनी गङ्गास्रोतोभेदं वा। युग्मेन सङ्गमेन प्रत्यपद्यत ययो । यद्वा युग्मेन द्वन्द्वतया पार्श्वद्वये प्रवह पन्तीमिति शेषः । वीरमत्स्यानां वीरमत्स्याख्यदेशानाम् । उत्तरं भारुण्डं भारुण्डाख्यं वनं प्राविशत् ॥ 5 ॥ रामानु0-सरस्वतीमिति । गङ्गां सुचक्षुश्चैव सीता चा सिन्धुपैव महानदी । तिम्रस्त्वेता दिशं जग्मुः प्रतीची च शुभोदकाः ॥ ' इति वालकाण्डोक्तप्रकारेण गङ्गाभेदः सिन्धुरुच्यते । यमुनातरणानन्तरं भागीरथीतरणस्य वक्ष्यमाणत्वात् । युग्मेन. सङ्गमेन प्रतिपद्य वीरमत्स्यानामुत्तरप्रदेशान् भारुण्डवनं च प्राविशदिति सम्बन्धः । उत्तरं वीरमत्स्यानामितिपाठे-उत्तरमित्येतत् भारुण्डवनस्य विशेषणम् ॥5॥वेगिनीमिति । वेगिनी वेगयुक्ताम् । द्वादिनी सन्तोषकारिणीम् । पर्वतैरावृतां कुलिङ्गा ख्यां नदी यमुनां प्राप्य सन्तीर्ण इत्यर्थः । यमुनासमीपे सन्तीर्णः अन्यत्रातिवंगत्वादन्यत्र पर्वतावृतत्वाच्चेति भावः । आतपखिन्नं बलं मध्याह्ने आश्वासयत् ॥ 6 ॥ आश्वासनप्रकारमाह-शीतीकृत्येति । तत्र कुलिङ्गायमुनासम्भेदे । |दूरगमनेन कान्तान् वाजिनः कश्चित्कालं छायास्वाश्वास्य तेषां यात्राणि शीतीकृत्य आईपृष्ठानि कृत्वा । स्वयं सात्वा उदकं च पीत्वा । उत्तरत्र गन्तव्यदेशस्य निर्जलदेशत्वात्तत्र पानार्थमुदकमादाय च प्रायात् ॥ 7 ॥ राजपुत्र इति । राजपुत्रत्वेन भद्रः मङ्गलाचारयुक्तः । अन्भी। माकुर्वती शिलामासमन्तात्कुर्वतीम्, शिलाकर्षणस्वभावामित्यर्थः । नदीम् आग्नेयं शल्यकर्तनमिति ग्रामद्वयम् । शिलावई सम्प्रेक्षमाणः चैत्ररथं नाम वनं लक्ष्यी कृत्य महाशैलांनत्ययात् ॥ 3 ॥ 4 ॥ सरस्वतीमिति । गङ्गा सिन्धुमित्यर्थः । युग्मेन सङ्गमेन प्रतिपद्य वीरमत्स्यानामुत्तरान् उत्तरप्रदेशान् । उत्तरमिति पाठे वनस्प विशेषणम् । भारुण्डं भारुण्डाख्यं वनं प्राविशदिति सम्बन्धः ॥ 5 ॥ 6 ॥ शीतीकृत्येति । जलावगाहनादिना शीतीकृत्य ॥ 7 ॥ राजपुत्र इति । अनभीक्ष्णोप SSSSSSS For Private And Personal Use Only
Page #456
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. ॥ 22 ॥ क्ष्णोपसेवितम् अत्यन्तं जनेरनुपसेवितं महारण्यत्वादमहतमित्यर्थः । महारण्यं दुर्गमं वनं भद्रेण भद्गजरूपेण यानेन अरण्यसंचारनिपुणो भद्रजा TI.a.kA. तीय्ः। मारुतः खमिवात्ययात् अतिवेगेनातिकान्तवान् । भूमो हि मारुतः पर्वतादिना मन्दीभवति ॥ 8 ॥ भागीरथीमिति । अंशुषाने नगरे दुष्प्रत स. 1 भागीरथी दुष्प्रतरामंशुधाने महानदीम् । उपायाद्राघवस्तूर्ण प्राग्वटे विश्रुते पुरे ॥ 9 ॥ स गङ्गां प्राग्वटे तीत्वा समायात् कुटिकोष्ठिकाम् । सबलस्तां सतीआथ समायाद्धर्मवर्द्धनम् ॥ 10 ॥ तोरणं दक्षिणान जम्बूप्रस्थ मुपागमत् । वरूयं च ययौ रम्यं ग्रामं dshrthaatmjH॥11|| तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो य्यौ। उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥ 12 ॥ सालास्तु प्रियकान प्राप्य शीघ्रानास्थाय वाजिनः । अनु ज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥ 13 ॥ वासं कृत्वा सर्वतीर्थे तीआ चोत्तानिका नदीम् । अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः ॥ 14 ॥ भागीरथी विश्रुते तरणस्थलत्वेन प्रसिद्ध प्राग्वटे पुरे उपायात् आगच्छत् । tttrnnaarthmitishessH||9|| स इति । सबलः स भरतः प्राग्वटे तत्समीपे गङ्गां तीवा कुटिकोष्ठिका नदी समायात् । सः तां तीवा धर्मवर्द्धनं ग्राम समायात प्राप ॥ 10 ॥ तोरणमिति । तोरणं दक्षिणार्दैन तोरणग्रामस्य । दक्षिणभागेन जम्बूप्रस्थं ग्रामम् उपागमत् । ततो वरुथाख्यं ग्रामं ययौ ॥ 11 ॥ तत्रेति । तत्र तत्समीपे रम्ये वने । वासं रात्रिवासं कृत्वा । प्रभाते प्रामुखः सन् उजिहानायाः नगर्याः उद्यानं ययो, यत्र उद्याने प्रियकाः बन्धूकाः कदम्बा वा सन्ति ॥ 12 ॥ सालानिति । सालान् वृक्षान् "अनो कहः कुटः सालः" इत्य्म्र्ः। पूर्वोक्तवनस्थान् प्रियकवृक्षान् । प्राप्य शीघ्रान् वाजिनः आस्थाय रथे बहा वाहिनीमनुज्ञाप्य त्वरितो ययौ । उजि हानायाः परं स्वदेशत्वान्निभयं मन्दमागम्यतामिति सेनामनुज्ञाप्य स्वयं त्वरितो ययौ ॥ 13 ॥ वासमिति । सर्वतीर्थे ग्रामे वासम् एकरात्रिवास सेवितं जनेरनुपसेवितमित्यर्थः । भद्रेण यानेन भद्रजातीयेन गजेन ॥ 8 ॥ अंशुधाने अंशुधानाख्यदेशे । प्राग्वटे पुरे भागीरथीमुपायात प्राप्तवान् । अपश्यदिति वा निभागेन पाठः ॥ 9 ॥ स गङ्गा तीत्वेत्यस्यानुवादः-कुटिकोष्ठिका नदीम् । धर्मवर्धनं धर्मवर्धनग्रामम् ॥ 10 ॥ तोरणमिति । तोरणं दक्षिणार्धेन । तोरणग्रामस्य दक्षिणभागेन ॥ 22 ॥ जम्यूप्रस्थाख्यं प्रामं वरूथं ग्रामम् ॥ 11 ॥ तत्रेति । उजिहानायाः उज्जिहानाख्यायाः पुर्याः उद्यानं ययो । यत्र उद्याने । प्रियकाः कदम्बाः ॥ 12 ॥ 13 ॥ वासं कृत्वेति । पार्वतीयः पर्वतोत्पन्नः हस्तिपृष्ठकमासाद्य गजपृष्ठमारुह्य कुटिकामत्यवर्तत । अनेन शनैरागन्तव्यमिति सेनाया अनुज्ञा दत्ता । तथाप्यनुजीविनः केचना For Private And Personal Use Only
Page #457
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कृत्वा । (पाठभेदः । सर्वतीर्थे सर्वतीर्थाख्ये ग्राम) उत्तानिकाम् उन्नतजलत्वेन तदाख्याम् । अन्याः नदीः स्वल्पजला पार्वतीयः पर्वतदेशोत्पन्नः तुरङ्गमः ॥ रथाश्वैः तीवेत्य्नुस्स्न्ग्ग्ः। हस्लिपृष्ठवदुन्नतत्वात् हस्तिपृष्ठकाख्यं ग्राममासाद्य कुटिका नदीमत्यवर्तत हस्तिएपङ्गसमीपे कुटिकामतरदित्यर्थः । / हस्तिप्टष्ठकमासाद्य कुत्तिकाम्त्य्व्र्त्त्। ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ॥ 15 ॥ एकसाले स्थाणु मती विनते गोमती नदीम् । [व्यपायाद्राघवस्तूण ती शोणां महानदीम् । ] कलिङ्गनगरे चापि प्राप्य सालवनं तदा । भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः ॥ 16 ॥ वनं च समतीत्याशु शर्वर्यामरुणोदये । अयोध्या मनुना राज्ञा निर्मितां संददर्श ह ॥ 17 ॥ तां पुरी पुरुषव्याघ्रः सप्तरात्रोषितः प्थि। अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ॥ 18 ॥ एषा नातिप्रतीता मे पुण्योद्याना yshsvinii। अयोध्या दृश्यते दूरात् सारथे पाण्डु, मृत्तिका ॥ 19 ॥ य्ज्व्भिर्गुन्न्स्म्प्न्नैआह्म्न्नैर्वेद्पार्गैः। भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ॥ 20 ॥ लौहित्ये लोहितमृत्त्वाल्लौहित्यनानि नगरे । कपीवती बहुकपिमत्त्वात्तत्रानी नदीम् । " अन्येषामपि दृश्यते" इति दीर्घः ॥ 14 ॥ 15 ॥ एकसाल इति। एकसाले एकसालादूरभवत्वादेकसालाख्ये ग्रामे । स्थाणुमती सन्ततजलप्रवाहेण स्थाणुभूतवृक्षत्वात् स्थाणुमती नाम नदीम् । निम्रप्रदेशत्वात् विन ताख्ये नगरे बहुजलवत्त्वेन गोमत्याख्या नदी च ततार । भरतः सुपरिश्रान्तवाहनः सन् कलिङ्गनगरसमीपस्थं सालवनं सर्जकवनं प्राप्य विश्रमार्थ गत्वा ततस्तदा स्वल्पकाल एवागच्छत् ॥ 16 ॥ वनमिति । सालवनं च शामाशु समतीत्य अरुणोदयेऽयोध्यां संददर्श ॥ 17 ॥ तामिति । पथि सप्तरात्रोषितः अष्टमदिवसे त्वरातिशयेन राबावपि गत्वा अरुणोदयसमये अयोध्यां ददर्श । दृष्ट्वा सारथिमब्रवीच ॥ 18 ॥ एषेत्यादिश्वोकद्वयमेकान्वयम् । पाण्डुमृत्तिका गोमयानुलेपनाद्याचरणाभावाच्छेतमृत्तिका । एपायोध्या नातिप्रतीता मे दृश्यते नातिसन्तुष्टा dRshyte। "सुप्सुपा" इति स्मास्ः। "प्रतीतो हृषिते ख्याते ज्ञाते प्रत्ययिते बुधे" इतिवैजयन्ती । यज्वभिः विधिनेस्स्त्त्व्द्भिः। गुणसम्पन्नःशमदमादिगुणसमृ? भूयिष्ठं भृशम् । ऋद्धः ध्निकैः॥19॥20॥ जनाः सगजाः समागताः इत्यवगम्यते । स भरतः । लौहित्ये लोहिताख्यनगरे कपीवती कपीवताख्यनदीम् ॥ 14 ॥ 15 ॥ एकसाले प्रामे । स्थाणुमती नदीम् । विनते विनतारुयनगरे ॥ 16-18 ॥ एषेत्यादिश्लोकद्वयम् । नातिप्रतीता नातिहापता: "प्रतीतो हषिते ख्याते" इति वैजयन्ती । पाण्डमृत्तिका सुधाधवलित . For Private And Personal Use Only
Page #458
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bA.rA.भू. TI.a. ॥ 226 ॥ अयोध्यायामिति । श्रूयत इति वर्तमाननिर्देशस्स्मृतौ वर्तमानवद्भानात् । नरविशिष्टा नायर्यो नरनार्यस्तासाम् ॥ 21 ॥ उद्यानानीतिसादचोकमेकं । वाक्यम् । उद्यानानि सायाह्ने gtevitishessH। रात्रौ क्रीडित्वा उपरतैः प्रातर्विप्रधावद्भिः गृहं प्रतिगच्छद्भिः नरेः अन्यदा पूर्व प्रकाशन्ते । अद्य त्वाइस अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान् । समन्तानरनारीणां तमद्य न शृणोम्यहम् ॥ 21 ॥ उद्यानानि हि सायाह्ने क्रीद्दित्वोप्र्तैन्रैः। समन्ताद्विप्रधावद्भिःप्रकाशन्ते म्मान्य्दा। तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ॥ 22 ॥ अरण्यभूतेव पुरी सारथे प्रतिभाति मे ॥ 23 ॥ नह्यत्र यानैदृश्यन्ते न गजैन च वाजिभिः । निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् ॥ 24 ॥ उद्यानानि पुराभान्ति मत्तप्रमुदितानि च । जनानां रतिसंयोगेष्वत्यन्त गुणवन्ति च ॥ 25 ॥ तान्येनान्यद्य पश्यामि निरानन्दानि srvshH। स्रस्तपणेरनुपथं विक्रोशद्भिरिव द्रुमैः ॥ 26 ॥ नाद्यापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम् । संरक्तां मधुरां वाणी कलं व्याहरतां बहु ॥ 27 ॥ तानीति ॥ 22 ॥ प्रकारान्तरमप्याह-अरण्येति ॥ 23 ॥ नहीति । यानैः शिविकादिभिः । निर्यान्तः नगरान्निर्गच्छन्तः अभियान्त्ः। प्रविशन्तः ॥ 24 ॥ उद्यानानीति । मत्तानि फलपल्लवमकरन्दास्वादेन मत्तशुककोकिलभ्रमरादियुक्तत्वान्मत्तानि प्रमुदितानि आलवालकरणदोहदसेचनादिना कन्द |लितानि |र्तिस्ण्योगेस्सु रत्यर्थसंयोगेषु । अत्यन्तगुणवन्ति विविधकुसुमलतागृहदीर्षिकाक्रीडापर्वतादिगुणयुक्तानि ॥ 25 ॥ अद्य त्वाइ-तानीति । दुमैरुप लक्षितानि पश्यामीत्यन्वयः ॥ 26 ॥ नेति । अद्यापि सूर्योदयेऽपि । मत्तानां स्वस्वाभीष्टफलभोजनेन मलानाम् । अतएव संरक्ता राग सौधनिचयत्वादयोध्यायाः पाण्डुमृत्तिकावत्त्वम् ॥ 19-21 ॥ उद्यानानि हीत्यादिसाश्लोकमेकं वाक्यम् । यान्युद्यानानि सायारे क्रीडित्वोपरतैः समन्तादिप्रधावद्भिः नरेच प्रकाशितानीति शेषः । तान्यद्य कामिभिः परित्यक्तानि सन्ति ममान्यथा सदन्तीव प्रकाशन्त इति सम्बन्धः । / 22 ॥ अरण्यभूतेत्यर्धमेकं वाक्यम् ॥ 23 ॥ मत्तप्रमुदितानि मत्तानि फलपल्लवमकरन्दास्वादनेन भत्तशुककोकिलभ्रमरादियुक्तत्वान्मत्तानि प्रमुदितानि आलवालकरणदोहदसेचनादिना कन्दलितानि अत्यन्त M ॥ 226 ॥ गुणवन्ति । विविधकुसुमलतागृहदीपिकाक्रीडापर्वतादियुक्ततया गुणवत्त्वम् ॥ 24 ॥ 25 ॥ सस्तपर्णैरत एव विक्रोशद्भिरिव द्रुमैरुपलक्षितानि अत एव निरानन्दानि सत्य-सरत नानारागसहिता मधुर वाणी न्याहरला पक्षिणां कलं ध्याहरतां मृगाणामिति मुद्धचा विवकेनान्वयः ॥ 27 ॥ For Private And Personal Use Only
Page #459
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir युक्ताम् । मधुरां रमणीयाम् वाणी कलं यथा भवति तथा व्याहरतां मृगपक्षिणाम् क्रीडामृगशुकसारिकाप्रभृतीनाम् शब्दो न श्रूयते । 27 ॥ चन्दनागरुसंपृक्तः चन्दनागरुगन्धसंपृक्तः । धूपसंमूच्छितः धूपव्याप्तः । श्रीमान् रमणीयः ॥ 28 ॥ मेरीति । कोणसहितः चन्दनागरुसंप्टक्तो धूपसंमूञ्छितोऽतुलः । प्रवाति पवनः श्रीमान किंनु नाद्य यथापुरम् ॥ 28॥भेरीमृद्न्ग्ग्वीन्नानां कोणसङ्घट्टितः पुन्ः। किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा॥29॥ अनिष्टानि च पापानि पश्यामि विविधानि c। निमित्तान्यमनोज्ञानि तेन सीदति मे म्न्ः॥ 30 ॥ सर्वथा कुशलं मूत दुर्लभं मम बन्धुषु । तथा ह्यसति सम्मोहे हृदयं सीदतीव मे ॥ 31 ॥ विषण्णः श्रान्तहृदयस्त्रस्तस्स लुलितेन्द्रिय्ः। भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ॥ 32 ॥ द्वारेण वैजयन्तेन praavishcchraantvaahnH| द्वास्स्थैरुत्थाय विजयं दृष्टस्तैः सहितो ययौ ॥ 33 ॥ स त्वनेकाग्रहृदयो दास्स्थं pratyaya'taM जनम् । मृतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः ॥ 34 ॥ किमहं त्वरयानीतः कारणेन विनाऽनघ । अशुभाशङ्कि हृदयं शीलं च पततीव मे ॥ 35 ॥ भ्रीमृद्न्ग्ग्वीन्नावाद्न्साध्न्भूत्द्न्न्द्ध्स्त्त्लाद्द्ल्याद्याइतिज्ञित्ः। सदा अदीनगतिरिति पदच्छेदः । पुरा अदीनगतिः शब्दः अद्य पुनः किमर्थ । विरतः उप्र्त्ः॥29॥ अनिष्टानीति । अनिष्टानि अनिष्टसूचकानि । पापानि क्रूराणि "पापं स्यात् क्रूरपाप्मनोः" इति वैजयन्ती । अम । नोज्ञानि दर्शनमात्रेण दुःखकराणि । निमित्तानि अशुभसूचकानि शिवावाशितादीनि ॥ 30 ॥ सर्वथेति । संमोहे संमोहकारणे ॥ 31 ॥ विषण्ण दुःखित्ः। श्रान्तहृदयः कलुषितमनस्कम लुलितेन्द्रियः क्षुभितबालेन्द्रियः ॥ 32 ॥ वैजयन्तेन वैजयन्ताख्येन द्वारेण नगरपश्चिमदारेण । अत्र रेइति पागायत्र्यक्षरम् । पञ्चसहस्राणि श्लोकानां गतानि ॥ 33 ॥ स स्विति । अनेकाग्रहृदयः व्याकुल्म्नाः। प्रत्यर्य सोपचारं निवर्त्य ॥ 34 ॥ किमिति पक्ष्यामीति सम्बन्धः ॥ 26-28 ॥ मेरीति । कोणसङ्घट्टितः भेर्यादीनो वाद्न्साध्न्भूत्द्न्न्द्दाद्याह्तिज्ञित्ः। सदा अदीनगतिरिति पदच्छेदः ॥ 29 ॥ पापानि राणि । "पापं स्यात्क्रूरपाप्मनोः" इति वैजयन्ती ॥ 30-32 ॥ गायत्र्याः रे इति षष्ठाक्षरं द्वारेण वैजयन्तेनेत्यस्य श्लोकस्य द्वितीयाक्षरेण सङ्ग्रहाति । वैज यन्तेनेत्युक्तिरिन्द्रप्रासादसहशत्वेन निर्मितत्वात् । यद्वा विजयप्रदविन्यासविशेषवत्त्वेन । यद्वा वैजयन्ती पताकाऽस्पास्तीति बैजयन्तम् । अर्जाद्यञ् । यद्वा वैज यन्ताख्येनः ॥ 33 ॥ प्रत्यय' सोपचारं निवर्त्य ॥ 34 ॥ आनीतः वसिष्ठेन दूतद्वारा आनीत इत्यर्थः ॥ 35 ॥ For Private And Personal Use Only
Page #460
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir cA.rA.bha. // 22 // कारणेन विना आह्वानकारणोक्तिं विना। त्वरयानीतः द्रुतं vsisstthnaaniitH| अनवेतिचिन्तासमर्थतोक्तिः ॥ 35 ॥ श्रुता इति । नः अस्माभिः आकारान् । kATo.a.kA. वक्ष्यमाणान् तान् तादृशान् । इह नगरे ॥ 36 ॥ आकारानेव दर्शयति-संमार्जनविहीनानीत्यादिना । सम्मार्जनविहीनानि कानिचित्कुटुम्बिभवनास श्रुता नो यादृशाः पूर्व नृपतीनां vinaashne। आकारांस्तानहं सर्वानिह पश्यामि सार्थे॥36॥ सम्मार्जनविहीनानि परुषाण्युपलक्षये । असंयतकवाटानि श्रीविहीनानि सर्वशः ॥ 37 ॥ बलिकर्मविहीनानि धूपसम्मोदनेन च । अनाशिनकुटुम्बानि प्रभाहीनजनानि च । अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥ 38 ॥ अपेतमाल्य शोभान्यप्यसंमृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥ 39 ॥ देवतार्चाः प्रविद्धाश्च यज्ञ गोस्स्त्थ्य्स्त्थाविधाः। माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥ 40 ॥ दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्र वै । ध्यानसंविग्रहृदया नष्टव्यापारयन्त्रिताः ॥ 41 ॥ देवायतनचैत्येषु दीनाः पक्षिगणास्तथा । मलिनं चाश्रु पूर्णाक्षं दीनं ध्यानपरं कृशम् ॥ 42 ॥ नीति शेषः ॥ 37 ॥ बलिकर्मविहीनानीति । धूपसंमोदनेन धूमपरिमलेन विहीनानीत्यनुकर्षः । अनाशितकुटुम्बानि अभोजितकुटुम्बानि । ण्यन्त । प्रयोगः । भोजयितृणामपि दुःखाकान्ततया पाकयनाभावात् ॥ 38 ॥ अपेतेति। अपेता माल्पशोभा द्वारि बद्धपुष्पदामशोभा येभ्यस्तानि । शून्यानि पूजकपरिचारकादिरहितानि ॥ 39 ॥ देवतार्चा इति । देवतार्चाः देव्पूजाः। प्रविद्धालुप्ताः । "अर्चा पूजाप्रतिमयोः" इति वैजयन्ती । यज्ञगाष्ठयः यज्ञसभाः तथाविधाः प्रविद्धा इत्यर्थः । पण्यानि क्रयपुष्पाणि ॥ 40 ॥ दृश्यन्त इति । ध्यानसंविग्रहदयाः ध्यानास्क्थृद्या। नष्टव्यापारयन्त्रिताः न्स्स्त्त्क्र्य्विक्यादिव्यापाराः। यन्त्रिताः निरुद्धाश्च "यन्त्रि संकोचे" इतिधातुः ॥ 41 ॥ देवायतनति । स्त्रीपुंसेति निपातनात् समासान्तोऽप्रत्ययः VtAna तादशान ॥ 38 ॥ आकारानेवाह-सम्माजनेत्यादि । असंयतकबाटानीत्यादिश्लोकद्वयमेकं वाक्यम् । अनाशितकदम्बानि अभोजित कटम्बानि ॥ 37-19 ॥ ॥ 227 // " देवतार्चाः देवताविग्रहाः । प्रविद्धाः विभिन्ना इत्यर्थः । नष्टम्यापारयन्त्रिताः नष्टक्रयविक्रयादिव्यापारे वशीकृताः, नष्टक्रयविक्रयादिव्यापारत्वाविरुद्धा For Private And Personal Use Only
Page #461
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुदायसमुदायिनोर्भेदविवक्षया जनविशेषणत्वम् ॥ 42 ॥ 43 ॥ इतीति । तान्यरिष्टानि प्रेक्ष्य तं सूतमित्येवमुक्त्वेत्यन्वयः ॥ 44 ॥ तामिति । शून्याः जनरहिताः । शृङ्गाटकवेश्मरथ्याः चतुष्पथगृहवीथयो यस्याम् । रजोरुणद्वारकपाटयन्त्रां रजोभिः अरुणानि मलिनानि द्वारस्थकपाटानां सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे ॥ 43 ॥ इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः । तान्यरिष्टान्ययो ध्यायां प्रेक्ष्य राजगृहं ययौ ॥ 44 ॥ तां शून्यशृङ्गाटकवेश्मरथ्यां रजोरुणद्वारकपाटयन्त्राम् । दृष्ट्वा पुरीमिन्द्रपुर प्रकाशां दुःखेन सम्पूर्णतरो बभूव ॥ 45 ॥ बहूनि पश्यन् मनसोऽप्रियाणि यान्यन्यदा नास्य पुरे बभ्रुवुः । अवा छिरा दीनमना न हृष्टः पितुर्महात्मा प्रविवेश वेश्म ॥ 46 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकसप्ततितमः सर्गः ॥ 71 ॥ अपश्यंस्तु ततस्तत्र पितरं पितुरालये । जगाम भरतो द्रष्टुं मातरं मातुरालये ॥ 1 ॥ अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम् ॥ 2 ॥ स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥ 3 ॥ सा तं मूर्द्धन्युपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥ 4 ॥ अद्य ते कतिचिद्रात्र्यश्युतस्यार्यकवेश्मनः । अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥ 5 ॥ यन्त्राणि दारुबन्धादीनि यस्याम् । संमार्जनाद्यभावादितिभावः ॥ 45 ॥ बडूनीति । अन्यदा पूर्वकाले । अस्य भरतस्य । यानि अप्रियाणि न बभूवुः तानि मनसोऽप्रियाणि पश्यन् सन् । आषाकशिरा अवनतशिराः । न हृष्टः अहृष्टः महात्मा महाधैर्यः ॥ 46 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकसप्ततितमः सर्गः ॥ 71 ॥ 14 ॥ अद्येति । कतिचिदिति प्रभे । पृथैनिपातो वा । च्युतस्य इत्यर्थः 40-44 ॥ तामिति । शृङ्गाटकानि चतुष्पथानि । रजोरुणद्वारकपाटयन्त्रां रजसा अरुणानि निरुद्धानि व्याप्तानि द्वारकपाटयन्त्राणि यस्य ताम् ॥ 45 ॥ 46 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकसप्ततितमस्सर्गः ॥ 71 ॥ 1-4 ॥ अद्येति । कतिचित् कतीत्यर्थः । च्युतस्य निर्गतस्य । aarykveshmnH। आर्यकः मातामहः ॥ 5 ॥ For Private And Personal Use Only
Page #462
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandir vA.rA.bha. nirgatasya / आर्यकः मातामहः । अपिः prshne॥5॥ आर्यक इति । आर्यकः सकाली किमिति शेपः । प्रवासात इतो निगमादारभ्य आप सुखादा पमित्यनुषक्तापिनान्वयः । एतत्सर्वे मे वक्तुमईसीति योजना ॥ 6 ॥ 7 ॥ अद्यति अद्यरात्रिः अस्मादहः पूर्वरात्रिः सप्तमी । अतः सप्तरात्रीषितःस072 आयकस्ते सुकुशली युधाजिन्मातुल्स्त्व्। प्रवासाच्च सुख पुत्र सर्व मे वक्तुमर्हसि ॥ 6 ॥ एवं दृष्टस्तु कैकेय्या प्रिय पार्थिवनन्दनः । आचष्ट भरतः सर्व मात्र राजीवलोचनः ॥ 7 ॥ अद्य मे सप्तमी रात्रिश्चयुतस्यायेक veshmnH। अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे ॥ 8 ॥ यन्मे धनं च रत्नं च ददौ राजा prNtpH। परिश्रान्तं पथ्यभवत् ततोऽहं पूर्वमागतः ॥ 9 ॥ राज्वाक्य्ह्रैर्दूतैस्त्व्र्य्मान्नोऽह्माग्त्ः। यदहं प्रष्टुमिच्छामि तदम्बा वक्तु मर्हति ॥ 10 ॥ शून्योऽयं शयनीयस्ते पर्यको हेमभूषितः । न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मा ॥ 11 ॥ राजा भवति भूयिष्ठमिहाम्बाया निवेशने । तमहं नाद्य पश्यामि द्रष्टमिच्छन्निहागतः ॥ 12 ॥ पितुर्ग्रहीष्ये चरणों तं ममाख्याहि पृच्छतः । आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥ 13 ॥ तं प्रत्युवाच कैकेयी प्रियवद घोरमप्रियम् । अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ॥ 14 ॥ पथीत्यनेन न विरोधः ॥ 8 ॥ यदिति । राजा माताम्ह्ः। धनं प्रायुक्ताश्वादि यद्ददौ तत् परिश्रान्तं परिश्रान्तवाइनम् अतएव पथ्यभवत् ॥ 9 ॥ 10 ॥ शून्य इति । शून्यः पितृशून्यः । शयनीयः शयनाहः । इक्ष्वाकुजनः दशरथजनः ॥11॥राजेति । भवतीत्यतिकरणं द्रष्टव्यम् । भूयिष्ठं प्राचुर्येण । M ॥ 12 ॥ पितुरिति । कोसल्पाया निवेशने भवति किमित्यनुपचनीयम् ॥ 13 ॥ तमिति । अजानन्तं राजवृत्तान्तमजानन्तम् । प्रियवत् प्रियमिव । ंप्रजानन्ती अप्रियमुवाचेत्यन्वयः । तत्र हेतुः राज्यलोभेन मोहितेति ॥ 11 ॥ ंप्रवासात मातुलगृहोद्देशेन गमनात् ॥ 6 ॥ 7 ॥ अद्य मे सप्तमी रात्रिः अस्मादहः पूर्वरात्रिः सप्तमीरात्रिरित्यर्थः । अतः सप्तरात्रोपितः पथीत्यनेन न विरोधः n8॥राजा मे यद्धनं रत्नं च ददौ तत्परिश्रान्तं सत्पथ्यभवत् । मार्ग स्थितम्, ततः कारणात् अहम् इह पूर्वमागत इति सम्बन्धः ॥ 9 ॥ तत्र हेतुः-राज वाक्येति ॥ 10 ॥ शून्यः शयनीयः शयनाईः । इक्ष्वाकुजनः दशरथः ॥ 11 ॥ राजेति । भूयिष्ठं प्राचुर्येण ॥ 12 ॥ 13 ॥ priyavat priyamiva // 14 // For Private And Personal Use Only
Page #463
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir asya दुःखमनुत्पादयन्ती मृदूक्त्या मरणमाइ-येति । यायकः ijyaashiilH। "इज्याशीलो यायजूकः" इतिह्लायुध्ः॥15-17॥त्त् इति । शोकेन संवीतः shokenaavRtH। मरणदुःखितः मरणश्रवणेन सातदुःखः । भ्रान्ता अनवस्थिता आकुलिता खिन्ना चेतना यस्य स्ःभ्रान्ताकुलित्चेत्न्ः॥18॥ या गतिः सर्वभूतानां तां गतिं ते पिता gtH। राजा महात्मा तेजस्वी यायजूकः सतां गतिः ॥ 15 ॥ तच्छृत्वा भरतो वाक्यं ध्र्माभिज्ञ्वान्य्छुचिः। पपात सहसा भूमौ पितृशोकबलार्दितः ॥ 16 ॥ हा हतोस्मीति कृपणां दीनां वाचमुदीरयन् । निपपात महाबाहुर्बाहू विक्षिप्य वीर्यवान् ॥ 17 ॥ ततः शोकेन संवीतः पितुर्म्र्न्न्दुःखित्ः। विललाप महातेजा भ्रान्ताकुलित्चेत्न्ः॥ 18 ॥ एतत् सुरुचिरं भाति पितुर्मे शयनं पुरा। शशिनेवामलं रात्री गगनं तोय्दात्य्ये॥ 19 ॥ तदिदं न विभात्यद्य विहीनं तेन धीमता । व्योमेव शशिना हीनमाच्छुष्क इव सागरः ॥ 20 ॥ बाष्पमुत्सृज्य कण्ठेन स्वार्तः प्र्म्पीद्दित्ः। प्रच्छाद्य वदनं श्रीमद्रोण जयतां वरः ॥ 21 ॥ तमात देवसङ्काशं समीक्ष्य पतितं भुवि । निकृत्तमिव सालस्य स्कन्धं परशुना वने ॥ 22 ॥ मत्तमातङ्गसङ्काशं चन्द्रार्क सदृशं भुव्ः। उत्थापयित्वा शोकात वचनं चेदमब्रवीत् ॥ 23 ॥ उत्तिष्ठोत्तिष्ठ किं शेषे राजन्नत्र महायशः । त्वद्विधा नहि शोचन्ति सन्तः सदसि सम्मताः ॥ 24 ॥ विलापमेवाह-एतदित्यादिना ॥ 19 ॥ तदिति । अपच्छुष्कः shusskaapH। आहिताग्र्यादित्वात्रिष्ठायाः प्र्निपात्ः। उच्छुष्क इति पात्थान्त्र्म्॥20॥ बाप्पमिति । कण्ठेन कण्ठस्वरेण । स्वातः सुतरामातः, अभवदिति शेषः । परमपीडितः मानसव्यथायुक्तः ॥ 21-23 ॥ उत्तिष्ठोत्तिष्ठेति । राजनिति यायजूकः यज्ञशीलः ॥ 15 ॥ धर्माभिजनवान् धर्मः धर्मयुक्त अभिजनः अन्वयो यस्यास्तीति तथा ॥ 16 ॥ 17 ॥ मरणदुःखितः मरणश्रवणेन सनातदुःखः En19 ॥ अच्छुष्का शुष्कापः । निष्ठायाः परनिपातः ॥ 20 ॥ बाप्पमिति । वदनं वस्त्रेण प्रच्छाद्य कण्ठेन सस्वरेण बाष्पमुत्सृज्य सस्वरं रुदित्वेत्यर्थः । स्वातः अभवदिति शेषः ॥ 21-23 ॥ राजपुत्रेति वा राजन्नत्रेतिया पाठः ॥ 24 ॥ स-मतमातासाशं पूलिप्रक्षेपण गजसदशम् । चन्द्रार्कसदशम रामपक्षाणी चन्द्रसदृशम् अन्येषा~ तापकत्वेन सूर्यसमिति विवेकः ॥ 23 ॥ For Private And Personal Use Only
Page #464
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 229 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin भरतशोकनिवर्त्तनार्थमित्युक्तवती । सदसि सम्मताः सभ्या इत्यर्थः । दानयज्ञौ अधिक्रियेते अनयेति दानयज्ञाधिकारा । तत्र हेतुः शीलेति । शीखं सद्वृत्तं श्रुतिवचो वेदवाक्यं ते अनुगच्छतीति तदनुगा तदनुसारिणी बुद्धिः अध्यवसायः । अर्कस्य प्रभा मन्दिर इव सूर्यप्रभा यथा स्वस्थाने निश्चला भवति दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा । बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥ 25 ॥ स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च । जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः ॥ 26 ॥ अभिषेक्ष्यति राम नु राजा यज्ञं नु यक्ष्यते । इत्यहं कृतसङ्कल्पो हृष्टो यात्रामयासिषम् ॥ 27 ॥ तदिदं ह्यन्यथाभूतं व्यवदीर्ण मनो मम । पितरं यो न पश्यामि नित्यं प्रियहितेरतम् ॥ 28 ॥ अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते । धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् ॥ 29 ॥ न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान्। उपजिद्धि मां मूर्ध्नि तातः सन्नम्य सत्वरम् ॥ 30 ॥ क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः । येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ॥ 31 ॥ यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः । तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः ॥ 32 ॥ तथा ते बुद्धिर्निश्वला भातीत्यर्थः । मन्दर इति पाठे - अर्कस्य प्रभा मन्दर इवेत्युक्तिरत्युन्नतमन्दरपर्वते अर्क प्रभायाः पर्वतान्तरापेक्षया चिरकालावस्था नातू ( पाठभेदः । मन्दर इतिपाठे मन्दरशिखरे स्थितस्यार्कस्य प्रभेवाधिकप्रकाशवतीत्यर्थः । उत्तरायणे हि मन्दरगतस्य सूर्यस्य प्रभाधिकं प्रकाशत इति प्रसिद्धम् । ) / / 24-26 ॥ अभिषेक्ष्यतीति । यज्ञं यक्ष्यत इति यज्ञं करिष्यत इत्यर्थः । यात्रामयासिषं यात्रामकार्षमित्यर्थः ॥ 27 ॥ तदिति । व्यवदीर्ण भिन्नम् ॥ 28-30 ॥ केति । परिमार्जति परिमार्ष्टि । माम् आगतमिति शेषः । क्व स पाणिः, गत इतिशेषः ॥ 31-34 ॥ अर्कस्य प्रभा मन्दर इवेत्युक्तिः अत्युन्नतमन्दरपर्वते अर्कप्रमायाः पर्वतान्तरापेक्षया चिरकालावस्थानात् ॥ 25 ॥ 26 ॥ यक्ष्यते यागं करिष्यतीति । यात्रामया सिषं मात्रामकार्षमित्यर्थः ॥ 27-30 ॥ परिमार्जति परिमार्ष्टि । / 31 / / 32 / / sa0 [अर्कप्रभा यथा मन्दिरे समुद्रे सर्वदा व्याप्ता तथा तव बुद्धिरपि लौकिकालौकिकविषये व्याप्तेत्यर्थः । यद्वा मन्दिरे गृहे । अर्कस्य स्पटिकस्य प्रभा यथा तथा तव बुद्धिरपि स्वच्छा " अर्कोऽर्कपर्णे स्फटिके । मन्दिरं नगरेऽगारे मन्दिरो मकरालये " इति विश्वः । / 25 / / For Private And Personal Use Only TI.a.kAM. sa072 22 //
Page #465
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kalassagarsuri Gyarmandie pazcimamiti / आत्मनःसन्देशं मद्विषयसन्देशम् ॥ 35 ॥ एवं पृष्टवन्तं भरतं प्रति त्वां राजा न स्मृतवान् किंतु राममेव स्मरन् स्वर्गमगादिति पितृ । विषयोहनिवर्चनाभिप्रायेणोत्तरमाह-रामेत्यादिना ॥ 36 ॥ इमामित्यादिश्लोकद्वयमेकान्वयम् । सिद्धार्थाः कृतार्थाः । पुनरागतं द्रक्ष्यन्तीति इमां । पिता हि भवति ज्येष्ठो धर्ममार्यस्य जान्त्ः। तस्य पादौ ग्रहीष्यामि सहीदानी गतिर्मम ॥ 33 ॥ धर्मविद्धर्मनित्यश्च सत्यसन्धो दृद्ध्व्र्त्ः। आर्यः किमब्रवीद्राजा पिता मे स्त्य्विक्र्म्ः॥ 34 ॥ [गुरुरेकः प्रजानां तु पिता मे सत्य विक्र्म्ः|] पश्चिमं साधु सन्देशमिच्छामि shrotumaatmnH। इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ॥ 35 ॥ रामेति राजा विलपन हा सीते लक्ष्मणेति च |स्म्हात्मा परलोकंगतोगतिमतां व्र्ः॥36॥ इमां तु पश्चिमां वाचं व्याजहार पिता तव । कालधर्मपरिक्षिप्तः पाशैरिव महागजः ॥ 37 ॥ सिद्धार्थास्ते नरा राममागतं सीतया सह । लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥ 38 ॥ तच्छुत्वा विषसादेव द्वितीयाप्रियशंसनात् । विषण्णवदनो भूत्वा भूयः । पप्रच्छ मातरम् ॥ 39 ॥ व चेदानीं स धर्मात्मा कौसल्यानन्दवर्द्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ॥ 40 ॥ तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे । मातास्य युगपदाक्यं विप्रियं प्रियशङ्कया ॥ 41 ॥ वाचं व्याजहारेति स्म्ब्न्ध्ः॥37॥ 38 ॥ त्दिति। द्वितीयाप्रियशंसनात् राजमरणापेक्षया रामस्य देशान्तरगमनरूपाप्रियस्य द्वितीयत्वम् ॥ 39 ॥ 40 ॥ तथेति । यथातथमिति सम्यकपाठः । यथाचायमितिपाठे-अयं वृत्तान्तः यथा त्थाख्यातुमित्य्न्व्य्ः। विप्रियं रामविवासनप्रतिपादकम् । प्रियशङ्ख्या एतच्छ्वणेन भरतस्य प्रियं भविष्यतीति वितर्केण "शङ्कावितर्कभययोः" इति वेजयन्ती । युगपत राजमरणकथनसमकालमेव । यद्वा युगपदाख्यातु धर्म जानतः आर्यस्य श्रेष्ठस्य विवेकिनः पुरुषस्येत्यर्थः । ज्येष्ठनाता पिता भवति अतस्तस्य पादौ ग्रहीष्यामीति । कुतः स हि गतिः ममेति सम्बन्धः ॥ 33 ॥ 34 ॥ आत्ममः सन्देशं मृपमरणसमये नृपेण मद्विषये वार्तामित्यर्थः ॥ 35 ॥ रामादीन स्मरनव परं गत इत्याह-रामेति ॥ 36 ॥ इमामित्यादिश्लोकद्वयमेकं वाक्यम् । कालधर्मपरिक्षिप्तः मृत्युना व्याप्तः । सिद्धार्था नराः आगतं रामं द्रक्ष्यन्तीति इमां वाचं व्याजहारेतिसम्बन्धः ॥ 37 ॥ 28 ॥ तच्छत्वेति । द्वितीयाप्रियशंसनात् राज मरणापेक्षया रामवनवासरूपापियस्य द्वितीयत्वम् ॥ 39 ॥ 40 ॥ विभियं रामविवासनप्रतिपादकं प्रियशङ्कया एतच्छ्रवणेन भरतस्प प्रियं भविष्यतीति तर्केण yugapat -VAADIMANDAR -- - For Private And Personal Use Only
Page #466
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 230 // bA.rA.भू. मुपचक्रम इत्युपक्रमस्य वक्ष्यमाणपरत्वात् 'याचितस्ते पिता राज्यं रामस्य च विवासनम्' इति वक्ष्यमाणवाक्यार्थाभिप्रायेण यौगपद्यम् ॥ 41 ॥ 7 स हीति । दण्डकान् महावनमिति 'वेदाः प्रमाणम्' इतिवन्निर्देशः ॥ 42 ॥ तदिति । चारित्रशङ्कया चारित्रं किमभूदिति शङ्कया । वंशस्य माहात्म्यात् स हि राजसुतः पुत्र चीरवासा महावनम् । दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः ॥ 42 ॥ तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया । स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे ॥ 43 ॥ कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्य चित् । कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ॥ 44 ॥ कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते । कस्मात्स औसर्रण्ये भ्रणव विवासितः ॥ 45 ॥ अथास्य चपला माता तत् स्वकर्म यथातथम् । तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ॥ 46 ॥ एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनं हृष्टा मूढा पण्डितमानिनी ॥ 47 ॥ असदाचारवैमुख्यपूर्वक सदाचारनिरतत्वं वंशस्य माहात्म्यम् ॥ 43 ॥ कच्चिदिति । ब्राह्मणधनमित्यत्राविभक्तिको निर्देशः । कस्यचिद्ब्राह्मणस्येत्यर्थः । यद्वा कस्यचित् कस्माच्चिद्धेतोरित्यर्थः ॥ 44 ॥ कच्चिदिति । भ्रूणः श्रुताध्ययनसम्पन्नः " अनूचानो गुणैर्युक्तो व्रतस्वाध्यायवाञ्छुचिः । भ्रूण इत्युच्यते सद्भिस्त्वेष यो विजितेन्द्रियः ॥ " इति स्मृतेः ॥ 45 ॥ अथेति । यथातथं यथावृत्तम् । निपातनात्साधुः । स्त्रीस्वभावेन चापलेनेत्यर्थः । व्याहर्तु मुपचक्रमे वक्तुं व्यवसितवतीत्यर्थः । अथास्येति श्लोको मुनेः खेदाभिनयः । एवमिति श्लोकः क्रमिक इति केचित् ॥ 46 ॥ रामानु0 - भ्रूणहेव विवासित इत्येतच्छ्लोकानन्तरम् एवमुक्तेतिश्लोकश्चेत् सुसङ्गतं भवति । मध्ये अथास्येति श्लोको वर्तते, स्थितस्य गतिश्चिन्तनीयेति न्यायेनास्य व्याख्या क्रिय्ते। व्याहर्तुमुपचक्रमे वक्तुं व्य्व्सित्व्तीत्य्र्थ्ः॥46॥ एवमिति । अयं श्लोकः पूर्वानुवादार्थः ॥ 47 ॥ For Private And Personal Use Only TI.a.kAM. sa0 72 राजमरणकथनसमकालमेव आख्यातुमुपचक्रम इति सम्बन्धः ॥ 41 ॥ 42 ॥ चारित्रशङ्कया चरित्रं किमभूदिति शङ्कया । वंशस्य माहात्म्यात् । वंशस्य माहात्म्यं नाम असदाचारवैमुख्यपूर्वकसदाचारनिरतत्वम् ॥ 43 ॥ ब्राह्मणधनं कस्य चित् कस्माच्चिद्धेतोर्न हृतं कश्चित् ॥ 44 ॥ भ्रूणहा नाम एकशाखाध्यायी ॥ 230 ॥ श्रोत्रियः सर्वशाखाध्यायी भ्रूण: स्य हन्ता ॥ 45-48 ॥
Page #467
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir // मया तुपाय पिता त पुत्रशोकपारविधं कृतम् ॥ श्यन प्रिय पु समास्थाय पिता रामस्यैवाभिषेचन न ब्राह्मणेत्यादि । रामः परदारान् चक्षुआमपि न पश्यति । एवं सति न स्पृशतीत्यत्र किंवक्तव्यमिति भावः ॥ 18 ॥ मयेति । ते राज्यं रामस्या विवासनं च पिता याचितः पूर्वदत्तवरद्वये विषयत्वेन याचित इत्यर्थः ॥ 19 ॥ स इति । स्ववृत्तिं स्वप्रतिज्ञारूपां वृत्तिम् ॥ 50 ॥ तमिति । नब्राह्मणधनं किञ्चिद्धृतं रामेण कस्यचित् । कच्चिन्नाढ्यो दरिद्रो वा तेनापापो vihiNsitH|n रामः परदारांश्च चक्षुआमपि पश्यति ॥ 48 ॥ मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् । याचितस्ते पिता राज्यं रामस्य च विवासनम् ॥ 49 ॥ स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् । रामश्च सहसौमित्रिः प्रेषितः सीतया सह ॥ 50 ॥ तमपश्यन् प्रियं पुत्रं महीपालो mhaayshaaH। पुत्रशोकपरियूनः पञ्चत्वमुपपेदिवान् ॥ 5 ॥ त्वया त्विदानी धर्मज्ञ राजत्वमवलम्ब्यताम् । त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् ॥ 52 ॥ मा शोकमा च सन्तापं धैर्यमाश्रय पुत्र्क्। त्वदधीना हि नगरी राज्यं चैतदनामयम् ॥ 53 ॥ तत्पुत्र शीघ्र विधिना विधिज्ञैर्वसिष्ठ मुख्यैः सहितो द्विजेन्द्रैः । सङ्काल्य राजानमदीनसत्त्वमात्मानमुआमभिषेचयस्व ॥ 54 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥ 72 ॥ पुत्रशोकपरियूनः पुत्रशोकेन परियूनः तप्तः विलपन्नित्यर्थोऽवा । "दिवोऽविजिगीषायाम्" इतिनिष्ठानत्वम् ॥ 51 ॥ त्वयेति । धर्मज्ञ राजनीतिज्ञ ! M ॥ 52 ॥ मा शोकमिति । अनामयं निरुपद्रवम् ॥ 53 ॥ तदिति । सङ्काल्य संस्कृत्य ॥ 54 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता सम्बराख्याने अयोध्याकाण्डव्याख्याने द्विसप्ततितमः सर्गः । / 72 ॥ मया विति । ते राज्यं रामस्य विवासनं च पिता याचित इति सम्बन्धः ॥ 49 ॥ स्ववृत्ति स्वस्य प्रतिज्ञारूपम् ॥ 5 ॥ पुत्रेति । पुत्रशोकपरियूनः पुत्रशोकेन विलपनित्यर्थः । / 51 ॥ धर्मज्ञ राजनीतिज्ञ ॥ 52 ॥ अनामयं निरुपद्रवम् ॥ 53 ॥ सङ्काल्य संस्कृत्य ॥ 54 ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्व दीपिकाख्यायामयोध्याकाण्डव्याख्यायां द्विसप्ततितमः सर्गः । / 72 / / For Private And Personal Use Only
Page #468
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandie bA.rA.भू. ॥ 2315 sa073 shrutveti| वृत्तम् अतीतम्, मृतमिति यावत् ॥ 1 ॥ किं न्विति । कार्य प्रयोजनम् । इतस्य भाग्य्हीन्स्य्॥2॥ दुःख इति । दुःखे दुःखकरणात् व्रणक्षाराटी .a.kAM. धानप्सादृश्यम् ॥ 3 ॥ कुलस्येति । कालरात्रिः प्रलयकालोत्थितसर्वसंहारशक्तिः । उपगूह्य आलिङ्गय ॥ 4-6 ॥ विनाशित इति । महाराजः [कैकेय्याप्येवमुक्तस्तु भरतो राघवानुजः । कर्णो कराभ्यां प्रच्छाद्य पपात धरणीतले ॥ ] श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ । भरतो दुःखसन्तप्त इदं वचनमब्रवीत् ॥ 1 ॥ किंनु कार्य हतस्येह मम राज्येन shoctH। विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥ 2 ॥ दुःखे मे दुःखमकरोत्रणे क्षारमिवादधाः । राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥ 3 ॥ कुलस्य त्वमभावाय कालरात्रिरिवागता । अङ्गारमुपगृह्य स्म पिता मे नावबुद्धवान् ॥ 4 ॥ मृत्युमापादितो राजा त्वया मे पापदार्शनि । सुखं परिहृतं मोहात् कुलेऽस्मिन् कुल पांसिनि ॥ 5 ॥ त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो mhaayshaaH। तीवदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः ॥ 6 ॥ विनाशिती महाराजः पिता मे ध्र्म्व्त्स्ल्ः। कस्मात् प्रवाजितो रामः कस्मादेव वनं गतः ॥ 7 ॥ कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते । दुष्करं यदि जवितां प्राप्य त्वां जननीं मम ॥ 8 ॥ ननु त्वायोपि धर्मात्मा त्वयि वृत्तिम्नुत्त्माम्। वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्त्तते ॥ 9 ॥ तथा ज्येष्ठा हि मे माता कौसल्या diirghdrshinii। त्वयि धर्म समास्थाय भगिन्यामिव वर्त्तते ॥ 10 ॥ कस्माद्विनाशितः, रामः कस्मात्प्रवाजित इति सम्बन्धः । त्वया सर्व निष्फलमेव कृतमिति भावः ॥ 7 ॥ कौसल्यति । यदि जीवेतां तदा दुष्करं जीवेता। मिति स्म्ब्न्ध्ः॥ 8 ॥ ननु विति । आर्यः ज्येष्ठः । वृत्ति शुश्रूषाम् । वत्तते क्रोतीत्य्र्थ्ः। मातरि वर्तते मातरि शुश्रूषते ॥ 9 ॥ तथेति । दीर्घ श्रुत्वेति । वृत्तं मृत्मित्य्र्थ्ः॥1॥2॥ राजानं प्रेतभावस्थं रामं च तापसं कृत्वा मे दुःखमकरोः अतः दुःखे दुःखकरे व्रणे क्षारमादधा इव ॥ 3 ॥ कुलस्येति । / 231 ॥ कालरात्रिः प्रलयकालोत्थितसर्वसंहारशक्तिः ॥ 4 ॥ 5 ॥ त्वामिति । वृत्तः मृत्ः॥ 6 ॥ विनाशित इति । महाराजः कस्माद्विनाशितः कस्माद्रामः प्रवाजित इति । सम्बन्धः । त्वयैतत्सर्व निष्फलमेव कृतमिति भावः ॥ 7 ॥ 8 ॥ नन्विति । आर्यः राम्ः॥9॥ दीर्घदर्शिनी दूरकालभाग्यनर्थदर्शिनीत्यर्थः ॥ 10 ॥ For Private And Personal Use Only
Page #469
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir drshinii| दूरकालभाव्यनर्थदर्शिनी । "दूरानर्थस्य संदशी दीर्घदृष्टिः प्रकीर्तितः" इति ॥10॥त्स्या इति । तस्याः taadRshdhrmyuktaayaaH||11|| अपापदर्शनमिति । किंतु पश्यसि कारणम् किंफलं पश्यसीत्यर्थः । फलं हि प्रयोजकतया कारणम् । न किमपीत्यर्थः ॥ 12 ॥ लुब्धाया इति । तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् । प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥ 11 ॥ अपापदर्शमं । शूरं कृतात्मानं यशस्विनम् । प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् ॥ 12 ॥ लुग्धाया विदितो मन्ये न तेऽहं राघवं प्रति । तथा ह्यनर्थो राज्यार्थं त्वयाऽऽनीतो महानयम् ॥ 13 ॥ अहं हि पुरुषव्याघ्रावपश्यं रामलक्ष्मणौ । केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥14॥त्ण् हि नित्यं महाराजो बलवन्तं म्हाब्ल्ः। अपाश्रितोऽभूद्धर्मात्मा मेरुमरुवनं यथा ॥ 15 ॥ सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् । दम्यो धुरमिवासाद्य वहेयं केन चौजसा ॥ 16 ॥ अहं राघवं प्रति यथा यादृशप्रकारयुक्तः तथा लुब्धायास्ते लुब्धया त्वया न विदित इति मन्ये । अविदितत्वे हेतुमाह तथा हीति । राज्यार्थ मम राज्यार्थम् । महानयमनर्थस्त्वया आनीतो हि आनीतः खलु सम्पादितः खलु ॥ 13 ॥ राघवंप्रत्यहं यादृश इत्युक्तं विवृणोति-अहमिति । अपश्यन् हि अपश्यन्नेव । "हि हेताववधारणे" इत्यमरः । केन शक्तिप्रभावेन शक्त्पतिशयेन । भ्रातृसम्पत्तिरेख मम शत्यतिशय इति भावः ॥ 14 ॥ न केवलं ममैव रामापेक्षा, पितुरपीत्याह-तमिति । मेरुमेरुवनं यया मेरुननितमेरुवनस्य तद्रक्षकत्वं परेराक्रमितुमशक्यत्वसम्पादनेन ॥ 15 ॥ केन शक्तिप्रभावेनेत्युक्तमर्थ सदृष्टान्तमाह-स इति । अहं बालः । इमं प्रबुद्धपितृधृतम् । भार राज्यभारम् । महाधुर्यों म्हाव्लीव्र्द्ः। धुरं वह । तीति धुर्यः "धुरो यड्ढको" इति यत्प्रत्ययः । तेन समुर्3अतं धुरं भारम् । पुंस्त्वमार्षम् । दम्यः तरुणवत्स इव । "तर्णकः स्मर्यते वत्सो दम्यो । वत्सतरश्च सः" इति हलायुधः । "दम्यवत्सतरौ समौ" इत्यमरश्च । केनौजसा केनावष्टम्भेन । "ओजोऽवष्टम्भबलयोः" इति वैजयन्ती । कथं केन । तस्या इति । तस्याः तादृशधर्मयुक्तायाः ॥ 11 ॥ 12 ॥ लुब्धाया इति । अहं राघवं प्रति यथा यादृशमकारयुक्तः, तथा लुब्धायास्ते लुब्धया त्वया न विदित्। इति मन्ये । अविदितत्वे हेतुः तथा ह्यनर्थ इति । राज्याय मम राज्यार्थम् । महानयमनर्यस्त्वया आनीतो हि आनीतः ख्लु॥13॥14॥ दशरथस्यापि रामालम्बनेनैव राज्यपरिपालनशक्तिरित्याह तमिति । मेरुः मेरुवनम् यथा मेरुजनितमेरुवनस्य तद्रक्षकत्वं परैराक्रमितुमशक्यत्वसम्पादनेन ॥ 15 ॥ सोहमिति । महाधुर्य For Private And Personal Use Only
Page #470
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandir // 232 // प्रकारेण बहेयम् ॥ 16 ॥ अथवेति । योगः सामदानाद्युपायैः "यागः सन्नहनोपायध्यानसङ्गतियुक्तिषु" इत्यमरः । बुद्धिबळेन ग्रहणधारणाद्यष्टाङ्ग TI.a.ko युक्तबुद्धिबलेन वा मे शक्तिर्भवेत् । राजपुत्रत्वेन संभावितत्वात् । तथापि पुत्रगर्दिनी पुत्रप्रयोजनाभिलाषवतीं त्वां सकामां न करिष्यामि, गईइतास.73 अथवा मे भवेच्छक्तियोगैर्बुद्धिबलेन वा। सकामां न करिष्यामि त्वामहं पुत्रमर्दिनीस् ॥ 17 ॥ न मे विकांक्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् । यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत् सदा ॥ 18 ॥ उत्पन्ना तु कथं बुद्धि स्तवेयं पापदर्शिनि । साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता ॥ 19 ॥ अस्मिन् कुले हि पूर्वेषां ज्येष्ठो राज्ये ऽभिषिच्यते । अपरे भ्रातरस्तस्मिर प्रवर्त्तन्ते समाहिताः ॥ 20 ॥ नहि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे । गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥ 21 ॥ भिलापत्वादिति भावः ॥ 17 ॥ नेति । रामस्य त्वयि मातृवत् मातरीव । सदा अपेक्षा भक्तिपूर्वकेक्षणं यदि न स्यात्तदानी पापनिश्चयां त्वां त्यक्तुं मे । विकाङ्क्षा काङ्क्षाराहित्यम्, न जायेत कासा जायतैव । रामस्य त्वयि मातृवत् प्रतिपत्तिसद्भावात् त्वां त्यक्तं नेच्छामीत्य्र्थ्ः॥ 18 ॥ उत्पन्नेति । नः पूर्वेषां पूर्व विगहिता इयं बुद्धिः ज्येष्ठे विद्यमाने कनिष्ठस्य राज्यप्रार्थनाविषया बुद्धिः तव कयमुत्पन्ना ॥ 19 ॥ अस्मिन्निति । पूर्वेषामिति निरिणे । षष्ठी । अपरे कनिष्ठा भ्रातरः । तस्मिन्समाहिताः प्रवर्तन्ते, पितृवत्तच्चित्तानुवर्त्तने सावधाना जीवन्तीत्यर्थः । तथाइ मनुः-" ज्येष्ठ एव तु गृहीयात् पित्र्यं धनमशेषतः । शेषास्तमनुजीवेयुर्यथैव पितरं तथा ॥ " इति ॥ 20 ॥ नेति । राजधर्म राज्ञां विहितं धर्मम् । नावेशसे नाद्रियसे अथवा राजवृत्तस्य । समुद्भुतं महाधुर्येण महाभारवाहकेन बलीवर्दैन उदृतं दम भारं राज्यभार धुरं भारम् आसाद्य दम्य इव वत्सतर इव केनौजसा वहेयमिन्नि योजना ॥ 16 ॥ अथवेति । योगेरुपायेर्बुद्धिवलेन ग्रहणधारणाद्यष्टाङ्गयुक्तबुद्धिबलेन ॥ 17 ॥ रामस्य त्वयि मातृवत् मातरीव भक्तिपूर्विकेक्षणं यदि न स्यात् तदानी पापनिश्चया त्वा त्यतुं मे विकाङ्क्षा काबाराहित्यं न जायतेत्युक्तम् , काद्वैव जायेत । रामस्य त्वयि मातृवन प्रतिपत्तिसद्भावात् त्वा त्यतुं नेच्छामीत्यर्थः ॥ 18 ॥ उत्पन्नेति । M232 ॥ नः पूर्वेषां पूर्वेविगर्हिता इयं बुद्धिः, ज्येष्ठे वर्तमाने कनिष्ठस्य राज्यप्रार्थनादिविषया बुद्धिः॥ 19 ॥ अस्मिन्निति । पूर्वेषामिति निर्धारणे षष्ठी । अपरे कनिष्ठचालर तस्मिन् ज्येष्ठ समाहिताः प्रवर्तन्ते, ज्येष्ठाधीना वर्तन्त इत्यर्थः ॥ 20॥रान्ध्र्म् राज्ञां हितं धर्म नावेक्षसे राजयुत्तस्य राजसमाचारस्य गदि वा नामिजानासीति For Private And Personal Use Only
Page #471
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir राजसमाचारस्य । गति प्रकारं वा न जानासीति मन्ये ॥ 21 ॥ न केवलमस्माकमेवायं धर्मः किन्तु सर्वेषामपीत्याह-सततमिति । राजवृत्ते विचार्यमाणैति शेषः । एतद्राज्ञां सर्वेषां समम् । इक्ष्वाकूणां तु तत् ज्येष्ठाभिषेचनं विशेषतः स्यात्, अस्खलिताचारत्वादिति भावः ॥ 22 ॥ सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिस्सिच्य्ते। राज्ञामेतत् समं तत्स्यादिक्ष्वाकूणां विशेषतः ॥ 22 ॥ तेषां धर्मेक रक्षाणां कुलचारित्रशोभिनाम् । अत्र चारित्रशौण्डीर्य त्वां प्राप्य विनिवर्तितम् ॥ 23 ॥ तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः । बुद्धर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः ॥ 24 ॥ न तु कामं करिष्यामि तवाहं पाप निश्चये । त्वया व्यसनमारब्धं जीवितान्तकरं मम ॥ 25 ॥ एष त्विदामीमेवाहमप्रियार्थ तवानघम् । निवर्त्त यिष्यामि वनाभ्रातरं स्वजनप्रियम् ॥26॥निव्र्त्यित्वा रामं च तस्याहं दीप्ततेजसः । दासभूतो भविष्यामि सुस्थितेनान्तरात्मना ॥ 27 ॥ जातेषामिति । धर्मेण एका रक्षा येषां ते तथा । कुलचारित्रशोभिना कुलकमागतचरित्रशोभिनाम् । "चरित्रं चरितं शीलं चारित्रं च समं मतम्" इतिहला |युधः । चारित्रशोण्डीय चरित्रगर्वितम् । चरित्रजनितसमुन्नतत्वमिति यावत् । त्वां प्राप्य विनिवर्तितम्, त्वत्सम्बन्धानिवृत्तमित्यर्थः ॥ 23 ॥ स्वकुल चारित्रक्रममभिधाय मातृकुलाचारक्रममप्याह-तवेति । जनेन्द्राः राजानः । कुलपूर्वगाः कुलपूर्वाः कुलज्येष्ठाः तान् गच्छन्तीति कुलपूर्वगाः, ज्येष्ठाभिषे चनशीला इत्यर्थः । सुमहाभागाः सुच्रित्राः॥24॥ फलितमाह-न वित्यादिना । / 25 ॥ न केवलमिष्टाकरणम्, अनिष्टमपि तव करोमीत्याह-पष इति । एष इत्यविलम्बोक्तिःतव मयाजेन राज्यं भोक्तुकामायाः॥26॥ न केवलं निवर्तनम्,दासश्च तस्य स्वामित्याह-निवर्तयित्वेति । दासभूतः छत्र स्म्ब्न्ध्ः॥ 21 ॥ 22 ॥ कुलचारित्रयोगिनां कुलशीलयुक्तानाम् । कुळचारित्रशोभिनामिति वा पाठः । धर्मैकरक्षाणां धमैकं रक्षन्तीति धर्मकरक्षा तेषाम् । चारित्रशौण्डीर्य चारित्रगर्वितत्वं, चारित्रजनितसमुन्नतत्वमिति यावत् । त्वां प्राप्य विनिवर्तितम, त्वत्सम्बन्धान्त्रिवर्तितमित्यर्थः ॥ 23 ॥ स्वकुलाचारक्रममभिधाय मातृकुलाचारक्रममप्याह-तवेति । जनेन्द्राः राजान्ः। कुलपूर्वगाः कुलपूर्वः कुलज्येष्ठःतं गच्छन्तीति ॥ 24-27 ॥ is sa0-एषोहम् । भनषे इति चिराम्पासात् असमयेप्यमनस्कतयोक्तिर्वा । "रक्षोहागमलव्यसन्देहा: " इतिवत् अवाभावोऽनधं तस्मिन् पायाभावे । पुण्षार्थ मिति यावत् । इति वार्थः प्रशंसासमयौचित्याज्डेयः । पासुमहाभागे हायादिसम्योधनादेः ' ता तथा गई पित्वा तु ' इत्यादिपुरोवादस्य च शावल्यमेतक pakamiti mantavyam // 29 // For Private And Personal Use Only
Page #472
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. // 233 // rI.a.kA. चामरादिधारणेन किङ्करवृत्तिर्भविष्यामि । इदश्च न त्वयि कोपात् किन्तु स्वरूपेणेत्याशयेनाह सुस्थितेनेचि । सुप्रतिष्ठितेनान्तःकरणेनेत्यर्थः । ॥ 27 ॥ इतीति । तुदन व्यथयन् । पर्वतगह्वरस्थः पर्वतयुहास्थः । गुहास्थत्वे सन्तोषातिशयात् सिंहस्य नादातिशय इत्यभिप्रायेण विशेषण, स. 74 मिदम् ॥ 28 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिसप्ततितमः srgH॥ 73 ॥ इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् । शोकातुरश्चापि नमाद भूयः सिंहो यथा पर्वतगह्वरस्थः ॥ 28 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीदमयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥ 73 ॥ तां तथा गर्हयित्वा तु मातरं भ्र्त्स्त्दा। रोषेण महताविष्टः पुन्रेवाब्र्वीद्व्च्ः॥1॥raajyaadbhrNshsv कैकेयि नृशंसे दुष्टचारिणि । परित्यक्ता च धर्मेण मा मृतं रुदती भव ॥ 2 ॥ किं नु तेऽदूषयद्राजा रामो वा bhRshdhaarmikH। ययो मृत्युर्विवासश्च त्वत्कृते तुल्य्माग्तौ॥3॥ भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् । कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् ॥ 4 ॥ यत्त्वया हीदृशं पापं कृतं घोरेण क्र्म्न्ना। सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ॥ 5 ॥ एवं सामान्यतो मृदुतया निन्दित्वा पुनस्तदपराधस्मरणेन प्रवृद्धरोषः क्रूर निन्दति-तामित्यादिना । तथा मृदुतया ॥ 1 ॥ अंशस्त भ्रष्टा भव । वन्मातृवत्त्वमपि वनं प्रविशेत्यर्थः । मा मृतं रुदती भव प्राणहानिकरकार्यकरणान्मा मृतं मत्वा रोदनं कुर्वित्यर्थः । यद्वा मृतं भर्तारमुद्दिश्य रुदती च मा भव, पतिभार्याभावस्य गतत्वादिति भावः ॥ 2 ॥ किमिति । ते किंवदूषयत् तव सम्बन्धि किंनु गुणचारित्रादिकमदूषयत् । तुल्यं । युगपत् ॥ 3 ॥ भ्रूणहत्या भ्रूणहत्यातुल्यपापम् । सलोकतां समानलोकत्वम् ॥ 4 ॥ यदिति । घोरण कर्मणा घोरेण व्यवसायेन । ईदृशं रामविवासनभर्तृमरणरूपम् । यत्पापं कृतं तेन सर्वलोकप्रियं रामं त्यक्त्वा स्थितस्य ममापि भयमापादितम्, त्वत्कृतं पापं ममापि भयमजनयत् नतु इतीति । प्रियेतरैः दुःखतरैरित्यर्थः ॥ 28 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकारूपायो अयोध्याकाण्डव्यारूपया त्रिसप्ततितमः सर्गः ॥ 7 ॥ MI ॥1॥राज्यादिति । मा मृतं त्वयि विषये मा मृतं मत्वा रुदती भव रोदनं कुर्वित्यर्थः ॥ 2 ॥ किन्विति । ते किम्वदूपयत तव सम्बन्धि किं तु गुणचरित्रादिक मदूषयत् ॥ 3 ॥ 4 ॥ यदिति । ईदृशं पापं रामविवासनभर्तमरणरूपम् । घोरेण कर्मणा घोरत्वं नाम सामान्यविषयस्य varadayasya jyesstthvivaasnknisstthaabhissecnruup| // 233 // For Private And Personal Use Only
Page #473
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsur Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org राज्य्मितिभाव्ः॥5॥ त्वत्कृत इति । अयशः मातृमुखन ज्येष्ठं विवास्य राजानं नाशितवानित्येवंविधम् । प्रतिपादितः प्रापितः ॥ 6 ॥ मातृरूप इति । राज्य कामुक इति अमैथुनेच्छातो न छी । न तेऽहमभिभाष्य इति "कृत्यानां कर्तरिवा" इति स्स्स्स्त्थी। मत्सम्भाषणं त्वयान क्र्त्व्य्मित्य्र्थ्ः॥7॥कोस्ल्पेलि। त्वत्कृते मे पिता वृत्तो raamshcaarnnymaashritH| अयशो जीवलोके च त्वयाहं प्रतिपादितः ॥ 6 ॥ मातृरूपे ममामित्रे नृशंसे राज्यकामुके । न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि ॥ 7 ॥ कौसल्या च सुमित्रा च याश्चान्या मम मात्र्ः। दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् ॥ 8॥n त्वमश्वपतेः कन्या धर्मराजस्य धीमतः । राक्षसी तत्रजातासि कुलप्रध्वंसिनी पितुः ॥ 9 ॥ यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः । वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः ॥ 10 ॥ यत्प्रधानासि तत्पापं मथि पित्रा विना कृते । भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये ॥ 11 ॥ कौसल्या धर्मसंयुक्तां वियुक्तां paapnishcye। कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनि ॥ 12 ॥ याश्वान्या इत्यत्र ता इत्य्ध्याहार्ः॥8॥ नेति । न त्वमश्वपतेः कन्या तत्कुलोचितकन्या न भवसीत्यर्थः । धर्मराजस्य धर्मप्रधानराजस्य । तत्र केकयराजे ॥ 9 ॥ उक्तेऽथे हेतुमाइ-यदित्यादिना ॥ 10 ॥ यत्प्रधानेति । यत् प्रधानं यस्याः सा यत्प्रधाना । यत्पापकर्मप्रधानासि त्वम् । तत् पापं तत्कर्मजनितं पापम् । पित्रा विना कृते भ्रातृभ्यां परित्यक्ते मयि संक्रान्तमिति शेषः । संकान्तकार्य विशेषणद्वयेन दर्शितम् । आप्रिये इति संबुद्धिः ॥ 11 ॥ कौसल्यामिति । वियुक्तां गुणवत्पुत्रवियुक्तां कृत्वा निरयगामिनि त्वं कं लोकं प्राप्स्यसे, निरयं विना कं लोकं प्राप्स्यस इत्य्र्थ्ः। कं लोकं कं विशेष व्यवस्थापितत्वात् । ममाप्यापादितं भयमित्यपिशब्दात्सर्वजनस्थापीत्यर्थः ॥ 5 ॥ त्वत्कृत इति । जीवलोके चेति नकारः परलोकसमुच्चयपरः । प्रति पादितः प्रापित इत्यर्थः ॥ 6-10 ॥ यत्प्रधानासीति । यच्छब्देन पापकर्मोच्यते । यत्प्रधानं यस्यास्सा. यत्प्रधाना, यत्पापकर्मप्रधानासि तत्पापं तत्कर्मजनितं पापं पित्रा विना कृते पितरहिते भ्रातृभ्यां च परित्यक्ते अत एव सर्वलोकस्य चाप्रिये सर्वलोकविद्विष्टे मयि, अभूदिति शेषः । त्वं नित्यं पापप्रधाना यत्पापं कृतवती तपितृभ्रातृवियोगरूपेण लोकद्वेषरूपेण च फलितमिति भावः ॥ 11 ॥ कौसल्पामिति । वियुक्ती कृत्वा, पुत्रेणेति शेषः ॥ 12 ॥ स-गिरणगामिनीति बनोप्य के लोक प्राफ्पस इत्युक्त्या त्वत्पापस्य नरकोपि नालमिति सूचयति । / 12 For Private And Personal Use Only
Page #474
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खा.रा.भू. - नरकम् । निरयगामिनीति सिद्धवत्कारात् । किमिति क्षेपोक्तत्या पूर्वसृष्टा अपर्याप्ता इत्युच्य्ते। विशेषणद्वयं सम्बोधनम् ॥ 32 ॥ किमिनि । बन्धुसंयं 42.34 / / OM बन्धूनामाश्रयभूतम् । कौसल्याया आत्मसम्भवमित्यत्र कौसल्यायात्मसम्भवमित्यार्षः सन्धिः । यद्वा पृषोदरादित्वेन आकारलोपः । "गूढोत्मा न प्रका किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् । ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम् ॥ 13 ॥ अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते । तस्मात्प्रियतमो मातुः प्रियत्वान्न तु बान्धवः ॥ 14 ॥ अन्यदा किल धर्मज्ञा सुरभिः सुरसम्मता । वहमानौ ददर्शान्यां पुत्रौ विगतचेतसौ ॥ 15 ॥ शते " इतिवत् । तेन सम्यक्सन्धिः । नियतं किंनावबुध्यसे । प्राकृतवत् बन्धुविघातकमवगतासीति भावः ॥ 13 ॥ औरसपुत्रविश्लेषो मातुरसह्य इति दर्शयितुमङ्गादङ्गादितिश्रुत्यर्थं हृदि निधायाह-अङ्केति । अङ्गानि मुखकण्ठवक्षः कुक्षिहस्तपादाः । प्रत्यङ्गानि नेत्रनासाङ्गुल्यादीनि तज्जः तत्तेजोजः "अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि" इति श्रुतावपि वीप्सयाङ्गप्रत्यङ्गमः । अङ्गप्रत्यङ्गजत्वं च सर्वाङ्गतेजस्सम्भूतत्वम् "यदेतदेतस्तदेतत्सर्वेभ्योङ्गेभ्यस्तेजः सम्भूतम्" इति श्रुतेः । स्त्रियास्तु शोणितमेव रेतः । हृद्यात् हृदयपुण्डरीकात् । प्रत्यगात्मस्थानाच्च जायते तस्मात्पुत्रो मातुः प्रियतमो भवति । बान्धवो भ्रात्रादिः न प्रियतमः किन्तु प्रिय एव । एवमतिशयप्रियत्वात्पुत्रस्य तद्वियोगादिदुःखं दुस्सहमिति भावः । सुरभिर्बन्धुमात्रे दुःखितवती किंपुनः पुत्रे कौसल्येति सूचयति नतु बान्धव इति ॥ 14 ॥ पुत्रशोको मातुर्दुस्सह इत्यत्रेतिहासं प्रमाणयति - अन्य देत्यादिना । अन्यदा पूर्वकाले । किलेत्यैतिह्ये, तथा वदन्ति किलेत्यर्थः । धर्मज्ञा कर्षणकालधर्मज्ञा । सुरभिः कामधेनुः सुरसम्मता देवपूजिता । वहमानौ हलमितिशेषः । विगतचेतसौ मूच्छितावित्यर्थः । पुत्रौ साक्षात्पुत्रौ किञ्चिन्निमित्तवशात् भूमिङ्गतौ । यद्वा पुत्रौ स्ववंश्यत्वेन पुत्रव्यपदेश्यौ ॥ 15 ॥ बन्धुसंश्रयम् । बन्धूनामाश्रयं कौसल्याया आत्मसम्भवमित्यत्र सन्धिरार्षः ॥ 13 ॥ औरसपुत्रविश्लेषो मातुरसह्यतर इति दर्शयितुम् "अङ्गादङ्गात् " इति श्रुत्यर्थं हृदि निधायाह-अङ्गप्रत्यङ्गज इति । अङ्गानि करचरणादीनि प्रत्यङ्गान्यङ्गुल्यादीनि तेभ्यो जायत इति अङ्गप्रत्यङ्गजः । हृदयाच्चापि जायते अनुरागस्थानभूत हृदय प्रदेशाच्चापि जायते, तस्मादौरसत्वात्पुत्रो मातुः प्रियतमः । प्रियत्वादेव न बान्धवः बन्धुभूतदत्तपुत्रादिवन भवतीत्यर्थः ॥ 14 ॥ पुत्रपीडनमपि दुस्सहदुःख कारणमिति दर्शयितुमितिहासमाह - अन्यदेत्यादिना । सुरभिः कामधेनुः । पुत्रौ स्ववंशत्वेन पुत्रत्वेन व्यपदेशः ॥ 15 ॥ For Private And Personal Use Only TI.a. ko sa0 75 // 234 //
Page #475
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ताविति । अददिवसे दिवसस्यार्धे, मध्याह्न इत्यर्थः । अर्द्धदिवसमिति पाठे-"कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया । सर्वथा एकदेशिसमासः । मध्याह्नपर्यन्तमित्यर्थः ॥ 16 ॥ अघस्तादिति । सुरराज्ञः सुरराजस्या स्मासान्त्विघेर्नित्य्त्वादृज्भाव्ः॥ 17 ॥ इन्द्रोपीति । इन्द्रोपि स्वगात्रे पुण्य तावर्द्धदिवसे श्रान्तौ पुत्रौ दृष्ट्वा महीतले । सरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ॥ 16 ॥ अधस्ताबजत स्तस्याः सुरराज्ञो महात्मनः । बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥ 17 ॥ इन्द्रोप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम् । सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वरः ॥ 18 ॥ निरीक्षमाणः शक्रस्तां ददर्श सुरभि स्थिताम् । आकाशे विष्ठितां दीनां रुदन्तीं bhRshduHkhitaam||19|| तां दृष्ट्वा शोकसन्तप्ता वचपाणिर्यशस्विनीम् । इन्द्रःप्राञ्जलि रुद्विग्नः सुरराजोऽब्रवीद्रचः ॥ 20 ॥ भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् । कुतोनिमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि ॥ 21 ॥ एवमुक्ता तु सुरभिः सुरराजेन धीमता । प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदम् ॥ 22 ॥ शान्तं पापं न वः किञ्चित् कुतश्चिदमराधिप । अहं तु मनौ शोचामि स्वपुत्रौ विषमे स्थितौ ॥ 23 ॥ अगन्धिनं रम्यगन्धम् अश्रुनिपातम् अश्रुपातं दृष्ट्वा तां सुरभिंभूयसी श्रेष्ठाम् अम्न्य्त्॥18॥निरीक्स्स्मान्न् इति । निरीक्षमाणः उपरिनिरीक्षमाणः ॥ 19 ॥ 20 ॥ भयमिति । अस्मासु सुरेषु मध्ये । कुतश्चिदपि भूतात् महद्भयं न विद्यते कच्चित् । प्रायशः त्वदश्रुमोचनस्य भयसूचकत्वादिति भावः । कुतोनिमित्त इत्यत्र आयादित्वात प्रथमान्तविहिततसि तस्य कुतःशब्दस्य निमित्तशब्देन समानाधिकरणेन भुव्रीहिः। किंनिमित्तक इत्य्र्थ्ः। यदा "सार्वविभक्तिक जस्तसिः" इत्यनुशासनात् अत्र प्रथमार्थे त्सिल्प्र्त्य्य्ः॥21॥22॥ शान्तमिति । शान्तं पापं प्रतिहतममङ्गटमित्यादिकमनुचितप्रसङ्गश्रवणदोष ताविति । अर्धदिवस" कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया । मध्यापर्यन्तमित्यर्थः । (अर्धदिवसमिति पाठः) ॥ 16 ॥ अपस्तादिति । सुरराज्ञः । समा सान्तविधेरनित्यत्वाट्टजभावः ॥ 17-20 ॥ भयमिति । कुतोनिमित्तः कुतः किनिमित्तं यस्य सः, किनिमित्तमित्यर्थः । कुत इति तसिलप्रत्ययः प्रथमार्थे । अस्मासु निमित्तम् ॥ 21 ॥ 22 ॥ शान्तमिति । वः युप्माकं कुतश्चित किचिदपि भयं नास्ति । पार्ष शान्तम् । युष्मद्भयागमनशङ्काहेतुभूतं पापं नास्तीत्यर्थः । अहं। | sa0-पुष्पंगन्धिनमश्रुपातं दृष्ट्वा आनाप रह लोके । भूपसीम् उत्तमा मन्यते अमन्यत । तदपेक्षषा सौरभ्यमन्यत्र नास्तीति हातबानिति भावः ॥ 18 ॥ For Private And Personal Use Only
Page #476
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir .rA.भू. ॥ 235 ॥ निवर्त्तकवचन vishessH। वः युष्माकं मध्ये कुतश्चिदपि पुरुषात्किञ्चिद्भयं नास्ति। किन्तु मग्नौ दुःखमनौ । विषमे सङ्कटे स्थितौ स्वपुत्रौ प्रति शोचामिई .a.ko ॥ 23 ॥ एतौ दृष्ट्वेतिश्लोकस्य पूर्वश्लोकस्योतरार्दैनान्वयः ॥ 24 ॥ पुत्रं विशेषयति-ममेति । यो दृष्ट्वा अहं परितप्ये तो मम कायात् प्रसूतोस.74 एतौ दृष्ट्वा कृशौ दीनौ muuryrshmiprtaapitau| अर्घमानौ बलीवर्दो कर्षकेण सुराधिप ॥ 24 ॥ मम कायात् प्रसूतौ हि दुःखितौ भार्पीद्दितौ। यो दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रिय्ः॥25॥ यस्याः पुत्रसहौस्तु कृत्स्नं व्याप्तमिदं जगत् । तां दृष्ट्वा रुदती शको न सुतान्मन्यते परम् ॥ 26 ॥ सदाप्रतिमवृत्ताया लोक्धार्न्न्काम्य्या। श्रीमत्या गुणनित्यायाः स्वभावपरिवेषया ॥ 27 ॥ यस्याः पुत्रसहस्राणि सापि शोचति कामधुक् । किपुनया विनारामं कौसल्या वर्तयिष्यति ॥ 28 ॥ एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता। तस्मात्त्वं सततं दुःखं प्रत्य चेह च लप्स्य से । 29 ॥ प्रसूतत्वं परम्परया, तस्मात्पुत्रसमः प्रियो नास्तीति योजना ॥ 25 ॥ कविराह-यस्या इति । मन्यते अमन्यत ॥ 26 ॥ भरतवचनम्, सदेत्यादिश्लोक द्वयमेकं वाक्यम् । अप्रतिम निस्तुलं वृत्तं चरित्रं य्स्यास्त्स्याः। श्रीमत्याः समृद्धिमत्याः । गुणनित्यायाः नित्यगुणायाः यस्याः सुरभः स्व्भाव्पार्। वषया स्वभावेन स्त्रीपुंस्वभावेन मेथुनेन परिवेष aavRttirysyaastaadRshyaaH| लोकंधारणकाम्यया लोकधारणेच्छया पुत्रप्सहस्राणि सन्ति, सन्तानपरम्प प्रारया बहवः पुत्राः स्न्तीत्य्र्थ्ः। सापि कामधुक कामधेनुः यथेष्टसृष्टिक्षमा शोचति अशोचत् । या राममेकं विना वत्तयिष्यति सा हि शाचतीति किण्पुन्ः॥27॥28॥ एकपुत्रेत्यादि । विवत्सा पुत्रविरहिता । तस्मात विवत्सात्वकरणात् । लप्स्यसे तत्फलत्वेन ॥ 29 ॥ वित्यादिसार्धश्लोकमेकं वाक्यम् । कर्षकेणार्धमानी विषमे स्थिती पुत्री दृष्ट्वा शोचामीति सम्बन्धः ॥ 25 ॥ 24 ॥ ममेति । यो दृष्ट्वा अहं परितप्ये तो मम कायात प्रसूतो, कायमसूतत्वं परम्परया ॥ 25 ॥ यस्या इति । सुतात्परं सुतादुत्कृष्ट नेति मन्यते अमन्यत ॥ 26 ॥ सदेत्यादिलोकद्वयमेकं वाक्यम् । लोकधारण काम्यया लोक्स्ण्र्क्स्स्न्नेच्छ्या। स्वभावपरिवेषयेति षष्ठचर्ये तृतीया। स्वभावः शीलं, परिवेषः पर्यावरणं स्वभावपरिवेषायाः शीलपर्यावरणायाः, शीलपरिपूणांया इत्य्र्थ्ः। यस्याः पुत्रसहस्राणि,सन्तीति शेषः । सापि शोचति । या कौसल्या रामं विना एकपुत्र रामं बिना वर्तयिष्यति जीविष्यति । सा शोचतीति किमु वक्तव्य 17A235 ॥ sa0-मन कायात्प्रस्तावित्यनेन कामधेनुपुत्रयोरेव केनचिनिमित्तेन भुवि जन्मेति ज्ञायते । अन्यथा तदंशमवबलीवदाना सर्वत्र विद्यमानत्वेन कथोचिद्विषये शोकायोगेनासङ्गत्यापत्तेः ॥ 25 ॥ सन सर्वप्राणियु सेवानुरूपं ननु विषमम् । अप्रतिमम् असदर्श इतं चारित्रं यस्याः सा तस्याः । गुणमुरूवायाः गुणः सर्वापेक्षितदातृत्वादिरूपः मुख्यापाः ॥ 2 ॥ For Private And Personal Use Only
Page #477
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अपचितिं पूजाम् "पूजा नमस्यापचितिः" इत्यमरः । भ्रातुरपचिति राज्यप्रदानरूपाम् । पितुरिमां सकलामपचितिम् औदेहिकात्मिकाम् ॥ 30 ॥ भ्रातुरपचितिमाह-आनाययित्वेत्यादिना ॥ 33 ॥ नहीति । पापं रामविवामनरूपम् । धारयितुं सोढुम् । अश्रुकण्ठैः गद्गदकण्ठैः ॥ 32 ॥ अस्य पापस्य अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् । वर्द्धनं यशसश्चापि करिष्यामि न sNshyH॥30॥आनाय्यित्वा तनयं कौसल्याया महाबलम् । स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ॥ 31 ॥ नह्यहं पापसङ्कल्पे पापे पापं त्वया कृतम् । शक्तो धारयितुं पौरैरश्रुकण्ठैनिरीक्षितः ॥ 32 ॥ सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान् vish। रज्जु बधान वा कण्ठे न हि तेऽन्यत् परायणम् ॥ 33 ॥ अहमप्यवनि प्राप्ते रामे सत्यपराक्रमे । कृतकृत्यो भविष्यामि विप्र्वासित्क्ल्म्स्स्ः॥34॥ इति नाग इवारण्ये tomraangkushcoditH| पपात भुवि संक्रुद्धो निःश्वसन्निव pnngH॥35॥ संरक्तनेत्रः शिथिलाम्बरस्तथा विधूतसर्वाभरणः परंतपः । बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुरिवोत्सव क्षये ॥ 36 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥ 74 ॥ मरणान्तिकप्रायश्चित्तं विना निवर्तकान्तरं नास्तीत्यभिप्रायेणाह-सेति । सा बुद्धिपूर्व्क्म्हापाप्कारिन्नी। कण्ठे रज्जु बधान बद्धा म्रियस्वेत्यर्थः । परायणं ग्तिः॥33॥ अहमिति । विप्रवासितकल्मपः अप्नीत्किल्विस्स्ः॥ 34 ॥ इतीति । इति स्ण्क्रुद्ध्ः। पन्नग इव निःश्वसन आरण्ये अरण्य गते । तोमराङ्कुशचोदितः तोमरेरङ्कुशैश्च विद्धो नाग इव भुवि पपात । भरत इति शेषः ॥ 35 ॥ संरक्तनेत्र इति । शचीपतेः केतुः इन्द्रध्वजः । उत्सव क्षये उत्सवान्ते ॥ 36 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुःसप्ततितमः सर्गः । / 740 मित्यर्थः ॥ 27-29 ॥ अहमिति । अपचितिं पूजाम् । इमां वक्ष्यमाणाम् ॥ 30 ॥ तामेवाह-आनाययित्वेति ॥ 31 ॥ नहीति । अश्रुकण्ठैः गद्गदकण्ठंरित्यर्थः ॥ 32 ॥ अस्य पापस्य मरणान्तिकमायश्चित्तं विना निवर्तकान्तरं नास्तीत्यभिप्रायेणाह-सेति । सा बद्धिपूर्वकमहापापकारिणी ॥ 33 ॥ अहमिति । अवनि राज्यम् । विप्र ) वासितकल्मषः अवसितपापः ॥ 34 ॥ इतीति । सकद्धः पन्नग इव निश्वसन अरण्ये अरण्यसम्बन्धिनि गर्ने । तोमराङ्कुशचोदितः तोमरैरङ्कुशेश्च विद्धो नाग इव भुषि पपात । भरत इति शेषः । आरण्यो नाग इति वा पाठः ॥ 35 ॥ संरक्तेति । शचीपतेः केतुः इन्द्रध्वजः । उत्सवक्षये उत्सवान्ते ॥ 36 ॥ इति श्रीमहेश्वरतीर्थ विरचिताय श्रीरामायणतत्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां चतुःसप्ततितमः सर्गः ॥ 7 ॥ For Private And Personal Use Only
Page #478
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. ॥ 236 ॥ TI.a.kAM. दीर्घकालादिति । दीनांप्रतिहतेच्छत्वात् । अमात्यमध्ये सुम्न्त्रादिम्ध्ये। अनेन भरतागमनं श्रुत्वा सुमन्त्रादयः इतःपूर्वमागता इति गम्यते । अभ्य्। कुत्सयत् मन्त्रिणां ज्ञापनाय पुनरप्यनिन्ददित्यर्थः ॥ 3 ॥ कैकेय्या कृतं स्वेष्टं नेति मन्त्रिभ्यो ज्ञापयति-राज्यमिति । जादु कदाचिदपि । एतत् न कामये दीर्घकालात् समुत्थाय संज्ञां लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्रीक्ष्य मातरम् । सोऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत् ॥ 1॥राज्य्ण् न कामये जातु मन्त्रये नापि मातरम् । अभिषेकं न जानामि योऽभू द्राज्ञा समीक्षितः । विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽवसम् ॥ 2 ॥ वनवासं न जानामि रामस्याहं महात्मनः । विवासनं वा सौमित्रेः सीतायाश्च यथाभवत् ॥ 3 ॥ तथैव क्रोशतस्तस्य भरतस्य महात्मनः । कौसल्या शब्द माज्ञाय सुमित्रामिदमब्रवीत् ॥ 4 ॥ आगतः ऋरकार्यायाः कैकेय्या भरतः सुतः । तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ॥ 5 ॥ एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा । प्रतस्थे भरतो यत्र वेपमाना विचेतना ॥6॥s तु रामानुजश्चापि शत्रुघ्नसहिस्तदा । प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् ॥ 7 ॥ ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ । पर्यष्वजेता दुःखातौ पतितां नष्टचेतनाम् |रुद्न्तौरुद्ती दुःखात् समेत्यार्या मनस्विनीम् ॥ 8 ॥ नमन्त्रये इत्युभयत्रापि सम्बध्यते । मन्त्रये raajyaarthmitishessH| मन्त्रणं विचारः न जानामि मदनुज्ञापूर्वकोऽयं न भवतीत्यर्थः । यो मदर्थोभिषेकः राज्ञा समीक्षितश्चिन्तितः अभूत् तमभिषेकं न जानामि । अज्ञाने हेतुमाह विप्रकृष्ट इति ॥ 2 ॥ वनवासमिति । विवासनं वेत्यत्र न जानामीत्यनुकर्षः ॥ 3 ॥ 4 ॥ आगत इति । दीर्षदर्शिनमित्यनेन रामनिर्गमनं भरतो न संमन्यत इति कौसल्याहृदयमिति सूचितम् ॥ 5 ॥ एवमिति । भरतो यत्र स्थितः तत्र प्रतस्थे ॥ 6 ॥ स इति । यत्र कौसल्याया निवेशनं स्थितं तत्र प्र्त्स्थे॥7॥ तत इत्यादि । आर्या ज्येष्ठां मातरम् ॥ 8 ॥ 9 ॥ दीर्घकालादित्यादिसार्धश्लोकमेकं वाक्यम् । अभ्यकुत्सयत अगैयत् । अत्र उपरि गाया अश्रवणेपि अभ्यकुत्सयदित्यनुवादात् पूर्वपद्दहितवानित्यवगम्यते । अमात्यमध्य इत्यभिधानात भरतागमनं श्रुत्वा समागता मन्त्रिणः भरतमूच्छानन्तरमन्तःप्रविष्टा इत्यवगम्यते ॥ 1 ॥राज्य्मिति । मातरं न मन्वये छद्मना राज्यग्रहणार्थ मातरं न प्रेर्यामीत्य्र्थ्ः। राज्ञा मदर्थे योऽभिषेकः समीक्षितोऽभूत तमभिषेकं न जानामीति सम्बन्धः । अपरिज्ञाने हेतुमाह विप्रकृष्ट इत्यादि ॥ 2-4 ॥ Agata // 23 // For Private And Personal Use Only
Page #479
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कथं राज्यं प्राप्तं तबाह-सम्प्राप्तमिति । क्रूरेण रामविवासनपूर्वकेण । कर्मणा वराभ्यर्थनेन ॥ 10 ॥ प्रस्थाप्यति । तत्र प्रस्थापने । कं गुणम् अतिशयं । पश्यति न कमपि गुणम्, रामप्रस्थापनं विनापि राज्यलाभसम्भवात् ॥ 11 ॥ क्षिप्रामिति । कैकेयी मामपि प्रस्थापयितुमर्हति सर्वस्य राज्यस्य तदाय भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ॥ 9 ॥ इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् । सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ॥ 10 ॥ प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् । कैकेयी के गुणं तत्र पश्यति क्रूरदर्शिनी ॥ 11 ॥ क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति । हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः ॥ 12 ॥ अथवा स्वयमेवाहं सुमित्रानुचरा सुखम् । अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ॥ 13 ॥ कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि । यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः ॥ 14 ॥ इदं हि तव विस्तीर्ण धन धान्यसमाचितम् । हस्त्यश्वरथसम्पूर्ण राज्यं निर्यातितं तया ॥ 15 ॥ इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भत्सितो ऽनघः । विव्यथे भरतस्तीवं व्रणे तुद्येव मूचिना ॥ 16 ॥ तत्वादिति भावः । हिरण्यनाभः हिरण्यवत्स्पृहणीयनाभियुक्तः । नाभिग्रहणं शरीरस्योपलक्षणम् ॥ 12॥कैकेयीकृत्पापानुब्न्धिन्स्त्व् राजसंस्कारा धिकारो नास्तीति ध्वनयन्त्याह-अथवेति । अग्निहोत्रं राजाग्निहोत्रम् । अग्निहोत्रस्य ज्येष्ठभार्याधीनत्वात् दशरथेन भरतसंस्कारप्रतिषेधाचेति भावः एतेन राजशरीरप्रापणमप्यर्थसिद्धम् ॥ 13 ॥ काममिति । तपस्तप्यते तपः करोतीत्यर्थः । "तपस्तपःकर्मकस्यैव " इति कर्मवद्भावादात्मने पदम् ॥ 14 ॥ तव प्रस्थापने मम का शक्तिस्तत्राह-इदमिति । धनधान्यसमाचितं धनधान्यसम्पूर्णम् । तया कैकेय्या । निर्यातितं दापितम् । "निर्यातनं वरशुद्धौ दाने न्यासार्पणे मतम्" इति विश्वः ॥ 15 ॥ इत्यदिबहुभिरिति । सम्भत्सितः परपक्षबुद्धया भाषितः । व्रणे भूचिना तुद्येव व्यथयित्वेव । इति । दीर्घदर्शिनं भाविकार्याकार्यपर्यालोचन शीलम् ॥ 5-9 ॥ अकण्टकं निस्सपत्नम् । राज्यप्राप्तिप्रकारमाह-संप्राप्तमिति । क्रूरण कर्मणा रामविवासनत्वद भिषेचनप्रार्थनारूपेण कर्मणा ॥ 10 ॥ 11 ॥ क्षिप्रमिति । हिरण्यनाभः हिरण्यवत्स्पृहणीयनाभियुक्तः । नाभिग्रहणं शरीरस्योपलक्षणम् ॥ 12 ॥ कैकेयीकृतपापानु पाबन्धेन तव राजसंस्कारे अधिकारो नास्तीति ध्वनयन्त्याह-अथवेति । अग्निहोत्रं पुरस्कृत्येत्येतद्राजदेहस्याप्युपलक्षणम् ॥ 13 ॥ काममिति । तपस्तप्यति तपः करोतीत्यर्थः ॥ 14 ॥ इदमिति । धनधान्यसमाचितं धनधान्याप्तम् । निर्यातितं दापितम् ॥ 15-18 ॥ For Private And Personal Use Only
Page #480
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsun Gyarmandir vA.rA.भू पूर्वमेव भ्रातृपितृवियोगखिन्नोऽपि कौसल्यावाक्यश्रवणखिन्न इत्यर्थः ॥ 16 ॥ पपातेति । चरणी प्रतीति shessH। बहुधासज्ञ इत्यत्र असंज्ञ इति पदच्छेदः TI.a.kAM. ॥ 17 // एवमिति । एवं विलपमानां पूर्वोक्तप्रकारेण विलपन्तीम् ॥ 18 ॥ आर्य इति । अजानन्तम्, अभिषेकादिकमिति शेषः ॥ 19 ॥ कौसल्यया । पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः । विलप्य बहुधाऽसंज्ञो लब्धसंज्ञस्ततः स्थितः ॥ 17 ॥ एवं विलपमानां तां भरतः प्रान्य्ज्लिस्त्दा। कौसल्या प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥ 18 ॥ आर्ये कस्मादजानन्तं गर्हसे मा म्किल्बिस्स्म्। विपुलां च मम प्रीति स्थिरां जानासि राघवे ॥ 19 ॥ कृता शास्त्रानुगा बुद्धिर्माभूत्तस्य कदाचन । सत्यसन्धः सता श्रेष्ठो yasyAyoM'numate गतः ॥20॥pressyN पापीयसां यातु सूर्यं च प्रति मेहतु । हन्तु पादेन गां सुप्तां yasyAyoM'numate गतः ॥ 21 ॥ स्वस्मिन्नारोपितं दोपं परिहतु शपथवाक्यान्याह-कृतेत्यादिना । आर्यः रामः यस्यानुमते सम्मतो सत्यां गतः तस्य शास्त्रानुगा कृता बुद्धिः गुरुणा विधिनिषेधबोधकशास्त्रानुसारित्वेन सुशिक्षिता बुद्धिः कदाचन माभूदिति सम्बन्धः । यद्यहमार्यप्रवासने अनुमन्तास्मि तर्हि श्रुतिस्मृतिज्ञानात् प्रच्युतो भूयासमित्यर्थः । एवमुत्तरत्रापि सामान्यनिर्देशो भरतविषयतया योजनीयः, "निर्विशेषन सामान्यम्" इतिन्यायात् । अत्र शपथव्याजेन धर्मविशेषाश्च शिक्ष्यन्ते मुनिनेति बोध्यम् । अत्र च सत्पुरुषविषवापराचे शास्त्रज्ञानभ्रंशो भवतीति suucitm॥20॥pressymiti / प्रेष्यं प्रेष्यभावम् । पापीयसाम् अति । शयेन पापिनाम् । हीनजातीनां प्रेष्यत्वं हि पापहेतुः । सूर्य प्रति मेहतु मूत्रपुरीपोत्सगइ करोतु मूर्याभिमुखेन मेहने यत्पापं तत् प्राप्नोत्वित्यर्थः । अनेन सूर्यप्रति मेहनं न कर्त्तव्यमिति सिद्धम् । गां पादेन हन्तु पादेन गोह्न्न्पाप्ण्प्रामोतु। पादेन गोहननं दोस्स्ः। सुप्तामित्यनेन स्वहननप्रवृत्तगोहननं न दोषा आर्येति । अजानन्तम, अभिषेकमिति शेषः ॥ 19 ॥ कौसल्यया स्वस्मिन्नारोपितं दोष परिहर्तु शपथवाक्यान्याह-कृता शास्त्रानुगेत्यादिना । आर्यः रामः यस्यानु मते यस्य सम्मतो सत्यां गतः, अरण्यमिति शेषः । तस्य शाखानुगा बुद्धिः गुरुणा विधिनिषेधबोधशास्त्रानुसारित्वेन सुशिक्षिता बुद्धिः कदाचन माभूदिति ॥ 23 ॥ सम्बन्धः । आर्यस्य गमनं ममानुमतं चेदहं मूर्यो भवानीत्यर्थः । सामान्येन शपथकरणं "निविशेष न सामान्यम्" इतिन्यायेन स्वस्मिन्नपि पर्यवस्यतीत्यभिप्रायः ॥ 20 ॥ प्रेष्यमिति । प्रेष्यं प्रेयभावम् । पापीयसाम अतिशयेन पापिनाम् । सूर्य च प्रति मेहतु सूर्याभिमुख मूत्रयतु ॥ 21 ॥ For Private And Personal Use Only
Page #481
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin yetyuktam || 21|| कारयित्वेति । यो भर्त्ता भृत्यं महत्कर्म कारयित्वा । "कोरन्यतरस्याम्" इतिद्विकर्मकत्वम् । अनर्थकं तं प्रयोजनशून्यं करोतीति शेषः । अस्य भर्तुः यः अधर्मः सोऽस्तु ॥ 22 ॥ परिपालयमानस्येति । परिपालयमानस्य राज्ञः । राज्ञि परिपालपति सति । तं प्रति द्रुह्यतां पापम् । कारयित्वा महत्कर्म भर्त्ता भृत्य्म्न्र्थ्क्म्। अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ 22 ॥ परिपालयमा नस्य राज्ञो भूतानि पुत्रवत् । ततस्तं दुह्यतां पापं यस्यायनुमते गतः ॥ 23 ॥ वलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः । अधर्मो योऽस्य सोस्यास्तु यस्यार्योऽनुमते गतः ॥ 24 ॥ संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् । तां विप्रलपतां पापं यस्यार्थोऽनुमते gtH॥ 25 ॥ हस्त्यश्वरथसम्बाधे युद्धे shstrsmaakule। मा स्म कार्षीत्सतां धर्मं यस्या र्योऽनुमते गतः ॥ 26 ॥ उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता । स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ॥ 27 ॥ मा च तं व्यूढबाहंसं चन्द्रार्कसमतेजसम् । द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमते गतः ॥ 28 ॥ ततः तस्य ॥ 23 ॥ बलिषड्भागमिति । बलिषड्भागं बलिः करः " बलिः पूजोपहारे च दैत्यभेदे करेस्पि च" इति वैजयन्ती । षष्ठो भागः षड्भागः बलिश्वासौ षड्भागश्चेति विशेषणसमासः । उद्धृत्य आदाय ॥ 24 ॥ ॥ संश्रुत्येति । सत्रे यागे तपस्विभ्यः व्रतोपवासशीलेभ्यः ऋत्विग्भ्यः यज्ञ दक्षिणां संश्रुत्य प्रतिज्ञाय तां दक्षिणां विप्रलपतां विरुद्धोत्तत्या अपलपताम् ॥25॥ हस्त्यश्वरथसम्बाध इति । सतां शूराणां धर्मम् अपरावर्त्तनम् । मास्म कार्षीत् परावर्त्तमानस्य यत्पापं तदस्त्वित्यर्थः ॥ 26 ॥ उपदिष्टमिति । धीमता गुरुणा यत्नेनोपदिष्टं सुसूक्ष्मार्थे परलोकसाधकर हस्यार्थयुक्तं शास्त्रं वेदान्तादिविशिष्टार्थं नाशयतु विस्मरतु ॥ 27 ॥ मेति । व्यूढवास व्यूटी संहतौ मांसलो बाहू अंसौ च यस्य तम् "व्यूढौ विन्यस्तसंहृतौ" इत्यमरः । राज्य स्थं कारयित्वेति । यो भर्ता मृत्यं महत्कर्म कारयित्वा तम् अनर्थकम् अर्थशून्यम्, भृतिविरहिनमिति यावत् । करोतीति शेषः । अस्य भर्तुः यो वा अधर्मः सः यस्यानुमते आर्यो गतः तस्यास्त्विति सम्बन्धः ॥ 22 ॥ परिपालयेति । परिपालयमानस्य पुत्रवद्भूतानि परिपालयति सति राज्ञि । तट्टह्यतां तस्मै दुह्यतां द्रोहं कुर्वतां यत्पापं तत्तस्यास्तु ॥ 23 ॥ बलीति । बलिषैभागं बलिः करः, षष्ठः भागः षद्भागः, बलिश्वासौ षैभागश्चेति विशेषणसमासः । उद्धृत्य आदाय ॥ 24 | संश्रुत्येति । तपस्त्रिभ्यः ऋत्विग्भ्यः । यज्ञदक्षिणां यज्ञकारयितॄत्विग्दक्षिणामित्यर्थः । तां दक्षिणां विप्रलपताम् अपलपताम् ॥25॥ हस्त्यश्वेति । सतां धर्मम् उत्तम क्षत्रियाणामपलायनेन युद्धकरणम् ॥ 26 ॥ उपदिष्टमिति सुसूक्ष्मार्थ परलोकसाधन रहस्यार्थे वेदान्तादिविशिष्टशास्त्रम् । नाशयतु vismaratu ॥ 27 // mA ceti For Private And Personal Use Only
Page #482
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie TI.a.ko.. cA.rA.bha. // 23 // प्राप्तराज्यम् । आसीनं सिंहासने आसीनं तं रामम् मा द्राक्षीत, तादृशरामदर्शनभाग्यरहितो भववित्यर्थः ॥ 28 ॥ पायसमिति । कृसरं तिलौदनम् । छागम् अजम्, मांसमात्रोपलक्षणमेतत् । वृथानातु देवतापित्रतिथिनिवेदनमन्तरेण भुङ्क्षामित्यर्थः । अवजानातु प्रत्युत्थानाभिवादनादिकं न करोत्वि पायसं कृसरं छागं वृथा सोऽश्नातु निघृणः । गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः ॥ 29 ॥ गाश्च स्टशतु पादेन गुरून् परिवदेत् स्वयम् । मित्रे द्रुह्येत सोऽत्यन्तं यस्यार्योऽनुमते गतः ॥ 30 ॥ विश्वासात् कथितं किञ्चित् परिवादं मिथः क्वचित् । विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते gtH॥31॥akrtaa hyakRtajJazca tyaktAtmA nirptrpH| loke bhavatu vidveSyo basyAryo'numate gtH| 32 // पुत्रदारैश्च भृत्यैश्च स्वगृहे प्रिवारित्ः। स एको मुष्टमश्नातु यस्या र्योऽनुमते गतः ॥ 33 ॥ अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् । अनवाप्य क्रिया धा यस्यायोऽनुमते गतः ॥ 34 ॥ मात्मनः सन्ततिं द्राक्षीत् स्वेषु दारेषु दुःखित्ः|आयुःस्म्ग्र्म्प्राप्य् यस्यार्योऽनुमते गतः ॥ 35 ॥ त्यर्थः ॥ 29 ॥ गा इति । गाः पादेन स्पृशतु हन्तु । पादेनेत्यत्र हननमुक्तम्, इह तु पादस्पशओण्पि पापहेतुरित्युच्यते । परिषदेत् अपवदेत् । मित्र दुह्येत मित्राय द्वात्वित्यर्थः ॥ 30 ॥ विश्वासादिति । परिवादम् अपवादम् । "अपवादोपकोशनिर्वादावर्णपरिवादाः" इति हलायुधः । मियः रहस्ये "मिथोऽन्योन्यरहस्ययोः" इति वैजयन्ती । विश्वासादह कथितस्य परिवादस्य क्वचिदन्यत्र प्रकटीकरणं पातकमिति भावः ॥ 33 ॥ अकतेति । अकर्ता प्रत्युपकारस्याकर्ता । अथाप्यकृतज्ञः आभ्यामेकं पापमुक्तम् । त्यक्तात्मा सद्भिः परिहतः अथापि निरपत्रपः निर्लजः, अकृतप्रायश्चित्त इति । यावत् । इदमेकं पापम् ॥ 32 ॥ पुत्रदारैरिति । मृष्टमश्रातु इतरेषु कदन्नभुक्षु स्वयं मृष्टं समीचीनमन्त्रम् अनातु ॥ 33 ॥ अप्राप्येति । सदृशान् M समानकुलान् । धा क्रियाम् अग्निहोत्रादिकं च अप्राप्य अनपत्यः सन् प्रमीयताम् ॥ 34 ॥ अप्राप्येत्यादिविवरणम्-मात्मन इति । अनेन RNAM पटवाडंसं राज्यस्थं प्राप्तराज्यम् । आसीनं सिंहासने समासीनं तं राम मा द्राक्षीत् तादृशरामदर्शनभाग्यरहितो भवत्वित्यर्थः ॥ 28 ॥ पायसमिति । वृथा सोऽधातु देवतापित्रतिथिनिवेदनमन्तरेणानातु ॥ 29 ॥ गाश्चेति । मित्रे मित्राय ॥ 30 ॥ विश्वासादिति । अस्मिन यत्किविदुक्तमप्ययं परेभ्यो न प्रकटयति । विश्वासात मियः एकान्ते कथितं परिवाद परापवादम् वा विकृणोतु ॥ 31 ॥ अकर्तेति । अकर्ता अकृतोपकारकः । त्यक्तात्मा उद्वन्धनादिना त्यक्तदेहः ॥ 32 ॥ 3 ॥ अमाप्यतिज 238 For Private And Personal Use Only
Page #483
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाकरणं विना ब्रह्मचर्यादेव संन्यासः प्रतिषिद्धयते । अरक्तविषयमिदमितिचेन्नः ब्रह्मचर्यादेव प्रत्रवेदित्यादेदाराला भविषयत्वात् । तत्रैवहि इतरथेत्यने नायमथ दर्शितः ॥ 35 ॥ राजस्त्रीत्यत्रापि यस्यार्योऽनुमते गत इत्यनुपञ्जनीयम् ॥ 36 ॥ प्रक्षयेति । भृत्यान् भरणीयान् । लाक्षादिविक्रयलब्ध राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते । भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ 36 ॥ लाक्षया मधुमांसेन लोहेन च विषेण च । सदैव विभृयादभृत्यान् यस्यार्योऽनुमते गतः ॥ 37 ॥ सङ्ग्रामे समुपोढे स्म शत्रुपक्षभयंकरे । पलायमानो वध्येत यस्यार्योऽनुमते गतः ॥ 38 ॥ कपालपाणिः पृथिवीमटतां चीरसंवृतः । भिक्षमाणो यथोन्मत्तो यस्यार्योनुमते गतः ॥ 39 ॥ पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । कामक्रोधाभिभूतस्तु यस्यार्योनुमते गतः ॥ 40 ॥ मास्म धर्मे मनो भूयादधर्मे सुनिषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥ 41 ॥ सञ्चि तान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्तां यस्यायनुमते गतः ॥ 42 ॥ उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते । तच्च पापं भवेत्तस्य यस्यार्थोनुमते गतः ॥ 43 ॥ यदग्रिदाय के पापं यत्पापं गुरुतल्पगे । मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ 44 ॥ देवतानां पितॄणां च मातापित्रोस्तथैव c। मा स्म कार्षीत् स शुश्रूषां यस्यार्योऽनुमते गतः ॥ 45 ॥ द्रव्येण विभृयाद्रक्षेदित्यर्थः । "लाक्षालवणमांसानि वर्जनीयानि विक्रये" इतिस्मृतेः । 'अप्यकार्यशतं कृत्वा' इत्यस्यापवादोऽयम् ॥ 37 ॥ सङ्ग्राम इति । समुपोढे निकटे "उपोढो निकटोढयोः" इति वैजयन्ती ॥ 38 ॥ कपालपाणिरिति । अटतां चरतु । चीरं मलिनं जीर्णवस्त्रम् । अनेन शैवमतप्रवेशो 1) निन्द्यते ॥ 39 ॥ पाने प्रसक्त इति स्पष्टम् ॥ 40 ॥ मा स्मेति । अपात्रवर्षी अपात्रे बहुदायी ॥ 41 ॥ सञ्चितानीति । दस्युभिः तस्करैः ॥ 42 ॥ उभे इति । उभयोः संध्ययोः ॥ 43 ॥ यदिति । गुरुतल्पगे गुरुदारगे ॥44 ॥ देवतानामिति । देवानां शुश्रूषा अग्निहोत्रादिकर्म सम्भृतैराज्यचरुपशुपुरोडाशादिभिः धर्म्याः धर्मादनपेताः क्रियाः अनवाप्य प्रमीयतां म्रियताम् ॥ 34-36 ॥ लाक्षयेति । भर्तृन भरणीयान्न विभृयात लाक्षादिविक्रयलब्धद्रव्येण रक्षेदित्यर्थः । " लाक्षालवणमांसानि वर्जनीयानि विक्रये " इति स्मृतेः ॥ 37 ॥ सङ्ग्राम इति । समुपोढे निकटे । / 38-42 / / उभे सन्ध्ये उभयोः सन्ध्ययोः ॥ 43-45 ॥ For Private And Personal Use Only
Page #484
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsur Gyanmandie cA.rA.bha. To.a.kA. प्राणनम् । पितॄणां तु उपरागादिषु मातापितृमरणतिथ्यादिषु च पूर्वोक्तैरन्यैश्च तिलादिभिराराधनम् । पितृशुश्रूपयैव mRtmaataapitRshushruussaagrhnnsmbh| वात् । मातापित्रोरित्यत्र जीवतोरिति विवक्षितम् ॥ 45 ॥ सतामिति । सतां कीआत् सद्भिः क्रियमाणश्लाघनात् । सञ्जष्टात् सत्सेवितात् ॥ 46 ॥ सतां लोकात्सतां कीआत् सञ्जष्टात् कर्मणस्तथा । भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते gtH॥46॥ अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुमहावक्षायस्यार्योऽनुमते gtH॥47॥ bahuputro daridrazca jvararogasama न्वितः । सभूयात् सततं क्लेशी यस्यार्योऽनुमते gtH॥48॥ आशामाशंसमानानां दीनानामूर्खचक्षुषाम् । अर्थिनां वितां कुर्याद्यस्यार्योऽनुमते गतः ॥ 49 ॥ मायया रमतां नित्यं परुषः पिशुनोऽशुचिः । राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥ 50 ॥ ऋतुस्नातां सती भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥ 51 ॥ धर्मदारान् परित्यज्य परदारानिषेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥ 52 ॥ विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥ 53 ॥ अपास्पेति । पुनर्मातृशुश्रूषाग्रहणं तत्त्यागे प्रत्यवायभूयस्तया तन्नित्यतया च । मातृशुश्रूषा हि नित्या, यतस्तस्यां पतितायामपि शुश्रूषां विदधति स्मृतयः । अनर्थे अधर्मे ॥ 17 ॥ बहुपुत्र इति । बहुपुत्रस्यापि धनिनो दुःखाभावात् । अपुत्रस्य दारिद्येऽपि भरणीयाल्पतया केशाल्पतेति च विशेषण दयम् ॥ 48 ॥ आशामिति । आशंसमानानां स्तुवताम् । ऊर्चचक्षुषाम् उन्नतासनस्थदातृमुखनिरीक्षकाणाम् अर्थिनाम् आशां वितयां कुर्यात् । ॥ 49 ॥ माययेति । मायया वञ्चनया । रमतां सक्तो भवतु । / 5.॥ऋतुस्रातामिति । ऋतुकालानुरोधिनीम् ऋतुस्नानदिवसे स्वसंनिहिताम् ॥ 51 ॥ धर्मदारानिति । निषेवतां भजताम् ॥ 52 ॥ विप्रलुप्तप्रजातस्येति । विप्रलुप्तप्रनातस्य नष्टापत्यस्य सन्ततिहीनस्वेत्यर्थः । तदेव दुष्कृतं प्रति । मतामिति । सत्रुष्टात् क्रियमाणादित्यर्थः ॥ 46-48 ॥ आशामिति । A~dhanAmAzAM वितयां कुर्यादिति सम्बन्धः ॥ 49 ॥ मायया वचनया ॥ 50-52 ॥ विप्रलुप्त प्रजातस्य अनपानाद्यप्रदानेन प्र्न्स्स्त्त्स्न्तान्स्येत्य्र्थ्ः। विच्छिन्नसन्तानस्येति वा। यदा विप्रलुता विवर्जिता प्रजाता प्रस्ता जातापत्या जाया yena tasya ॥ 53 // 54 // // 32 // For Private And Personal Use Only
Page #485
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir padyata // 53 // पानीयेति । पानीयदूषके विषदायके च यत्पापं तत् द्वयम् एको ल्भ्तामित्य्र्थ्ः॥54॥ब्राह्म्न्नायेति । बालबत्साम् अनिर्दशाम् ॥ 55 ॥ तृष्णामिति । पानीये सति गृहे विद्यमाने सति । विप्रलम्भेन वञ्चनया यो योजयेत् न ददातीत्यर्थः । तस्य यत्पापं तल्लभेत ॥ 56 ॥ भक्त्येति । पानीयदृषके पापं तथैव विषदायके । यत्तदेकः स लभतां यस्यार्योऽनुमते गतः ॥ 54 ॥ ब्राह्मणायोद्यतां पूजा विहन्तु क्लुस्सेन्द्रिय्ः। बालवत्सां च गांदोग्धु यस्यार्योऽनुमते गतः ॥ 55 ॥ तृष्णात सति पानीये विप्रलम्भेन योनयेत् । लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः ॥ 56 ॥ भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते gtH॥57॥ विहीनां पतिपुत्राभ्यां कौसल्या पार्थिवात्म्ज्ः। एवमाश्वासयन्नेव दुःखातों निपपात h॥58॥ तथा तु शपयैः कष्टःशपमानमचेतनम् । भरवं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत् ॥ 59 ॥ मम दुःखमिदं पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणानुपरुणत्सि मे ॥ 60 ॥ दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः । वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि ॥ 61 ॥ इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृव्त्स्ल्म्। परिष्वज्य महाबाहुं सरोद भृशदुःखिता ॥ 62 ॥ विवदमानेषु वादिप्रतिवादिषु विवादं कुर्वत्सु । भक्त्या एकस्मिन् स्रहेन । मागे जयोपायमाश्रित्य पश्यतः ब्रुवतस्तस्य पापेन yujyateti smbndhH| Neln57-59 // mameti / उपरुणसि पीडपसीत्यर्थः । यदा प्राणानुपरुणसि रामवियोगेन मे निर्गच्छतःप्राणान् स्थापयसि, शपथकरणेन ममाश्वासो ंजात इत्यर्थः ॥ 60 ॥ दिष्टचेति । दिष्टया भाग्येन । आत्मा अन्तःकरणम् । धर्मात् ज्येष्ठानुवर्तनधर्मात् । मे मह्यम् । सहलक्ष्मणः सत्यप्रतिज्ञोसि । ंबालबत्साम् अनिर्दशामित्यर्थः । "सन्धिस्सनिर्दशावत्सागोपयः परिवर्जयेत्" इति स्मृतेः ॥ 55 ॥ 56 / / अयं परस्त्वयं नेति विवदमानेषु बादिप्रतिवादिषु विवादं कुर्वत्सु सत्तु भक्त्या एकस्मिन् स्नेहेन । मार्ग जयोपायमाश्रित्य पश्यतः तूस्स्न्नीम्भ्व्त्ः। जयोपायं ज्ञात्वापि पक्षपातेन तूष्णीम्भवत इत्यर्थः । तस्य पापेन युज्यतेति सम्बन्धः । अस्मिन् शपथप्रकरणे श्लोकानां पूर्वोत्तरव्यत्यासः पुनरुक्तिश्च दृश्यते, तत् शपथविषयत्वान्न दोषः ॥ 57-59 ॥ भमेति । इदं तव शपथ वायजातम, श्रुत्वेति शेषः । किन उपरुणसि पीडयसि ॥ 60 ॥ दिष्टेचेति । दिष्टचा भाग्येन सहलक्ष्मणः ते आत्मा स्वभावः धर्मात ज्येष्ठानुवर्तनरूपधर्मात् na clitH। me satye प्रतिज्ञः मह्यं कृतयथार्थशब्दपथस्सन सतां लोकानवाप्स्यसीति सम्बन्धः । यद्वा सत्यप्रतिज्ञः मे मम सत्यं शंसमानः त्वं सतां लोकानवा For Private And Personal Use Only
Page #486
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bA.rA.भू. लक्ष्मणवत् सत्यप्रतिज्ञाऽसीत्यर्थः । अतः सतां लोकानवाप्स्यसि ॥ 61 ॥ 62 ॥ एवमिति । एवं विलपमानस्य पूर्वोक्तशपथरूपेण विलपतः । शोक ॥ 240 ॥ 67 संरोधात् शोककृतसंरोधात् ॥ 63 ॥ लालप्यमानस्येति । लालप्यमानस्य भृशं प्रलपतः । चिचेतनस्य मूर्च्छितस्य । प्रनष्टबुद्धेः क्षुभितान्तःकरणस्य । 7 धर्मम् उष्णं यथाभवति तथा निश्वसतः ॥ 64 ॥ इति श्रीगोविन्द0 श्रीरामायणभूषण * पीता* अयोध्याकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ 75 ॥ एवं विलपमानस्य दुःखार्त्तस्य महात्मनः । मोहाच्च शोकसंरोधाद्वभूव लुलितं मनः ॥ 63 ॥ लालप्यमानस्य विचेतनस्य प्रणष्टबुद्धेः पतितस्य भूमौ । मुहुर्मुहुर्निश्वसतश्च धर्म सा तस्य शोकेन जगाम रात्रिः ॥ 64 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥ 75 ॥ तमेवं शोकसन्तप्तं भरतं कैकयीसुतम् । उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥ 1 ॥ अलं शोकेन भद्रं ते राज पुत्र महायशः । प्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥ 2 ॥ वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः । प्रेत कार्याणि सर्वाणि कारयामास धर्मवित् ॥ 3 ॥ उद्धृतं तैलसंरोधात् स तु भूमौ निवेशितम् । आपीतवर्णवदनं प्रसुप्त मिव भूपतिम् ॥ 4 ॥ संवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते । ततो दशरथं पुत्रो विललाप सुदुःखितः ॥ 5 ॥ तमिति । कैकयीसुतमित्यत्र "केकयमित्रयुप्रलयानां यादेरियः" इति विहितस्येयादेशस्याभावः ॥ 1 ॥ अठमिति । संयानं सम्यग् यानम्, स्वर्गप्रापक कियाजातमित्यर्थः ॥ 2 ॥ वसिष्ठस्येति । धारणां गतः धैर्ये प्राप्तः " मर्यादा धारणा स्थितिः" इत्यमरः । स्वस्थान्तःकरण इत्यर्थः । कारयामा सेति संक्षेपोक्तिः ॥ 3 ॥ उद्धृतमित्यादिश्लोकद्वयमेकान्वयम् । ततः स पुत्रः तैलसंरोधात् तैलद्रोण्याः उद्धृतं ततस्तैलापमार्जनाय भूमौ निवेशितम् चिरं तैले स्थापनादापीतवर्णवदनम् अवयवशैथिल्याभावात् प्रसुप्तमिव स्थितं दशरथं भूपतिम् । उक्तविशेषणे शयने संवेश्य शाययित्वा सुदुःखितः सन् प्यसीति सम्बन्धः । 61 ॥ 62 ॥ एवमिनि शोकसंरोधात् शोकविरोधात् ॥ 63 ॥ लालप्यमानस्येति लालप्यमानस्य भृशं vilptH। vicetanasya मूर्च्छतः OM प्रनष्टबुद्धेः क्षुभितान्तःकरणस्य ॥ 64 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चसप्ततितमः सर्गः ॥ 75 ॥ ॥ 1 ॥ अलमिति । संयानं सम्यग्यानं स्वर्गप्रापकक्रियाजातमित्यर्थः । कारयामासेति संग्रहोक्तिः ॥ 2 ॥ वसिष्ठस्पेति । धारणां गतः स्थितिं प्राप्तः स्वस्थान्तःकरण For Private And Personal Use Only TI.a. ko sa0 76 // 240 //
Page #487
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsuri Gyarmandir विललाप ॥ 4 ॥ 5 ॥ किमिति । किं ते व्यवसितं त्वया किमद्य व्यवसितम्, svrggmnaaytishessH|| 6 // 7 // योगक्षेमामिति । ते पुरे अयोध्यायां का जनः योगक्षेमं स्वकीयपुरयोगक्षेमं कल्पयिता करिष्यति । स्वः स्वर्गम् ॥ 8-10 ॥ प्रेतकार्याणीति । विशांपतेः प्रजानां प्त्युः॥ 11 ॥ किं ते व्यवसितं राजन् प्रोषिते मय्यनागते । विवास्य रामंधर्मज्ञं लक्ष्मणं च महाबलम् ॥ 6 ॥ व यास्यसि महाराज हित्वेमं दुःखितं जनम् । हीनं पुरुषसिंहेनरामेणाक्लिष्टकर्मणा ॥ 7 ॥ योगक्षेमं तु ते राजन कोऽस्मिन् कल्पयिता पुरे । त्वयि प्रयात स्वस्तात रामे च वनमाश्रिते ॥ 8 ॥ विधवा पृथिवी राजंस्त्वया हीना न राज्ते। हीनचन्द्रव रजनी नमरी प्रतिभाति मा ॥ 9 ॥ एवं विलपमानं तं भरतं दीनमानसम् । अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥ 10 ॥ प्रेतकार्याणि यान्यस्य कर्तव्यानि विशांपतेः । तान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ॥ 11 ॥ तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् । ऋत्विक्पुरोहिताचास्त्विरयामास सर्वशः ॥ 12 ॥ ये त्वग्नयो नरेन्द्रस्य चाम्य्गाराभिस्स्कृताः। ऋत्विग्भिर्याजकैश्चैव आह्रियन्त यथाविधि ॥ 13 ॥ शिविकायामथारोप्य राजानं गतचेतसम् । वाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥ 14 ॥ हिरण्यं च सुवर्ण च वासांसि विविधानि VI च । प्रकिरन्तो जना मार्ग नृपतेरग्रतो ययुः ॥ 15 ॥ तथेतीति । ऋत्विक्पुरोहिताचार्यान् ऋत्विजो यज्ञकर्मणि वृताः। पुरोहिताः पुरोहितपरत्वेन शान्तिकपौष्टिकादिकियाप्रर्वतकाः । आचार्याः वसिष्ट वाम्देवाद्य्ः। "त्रय्यां च धर्मकृत्ये च शान्तिकमणि पौष्टिके । अध्वरे यश्च कुशलः स स्याद्राजपुरोहितः । / उपनीय वदेदेदमाचार्यः स उदाहृत्ः|" इतिलक्षणम् ॥ 12 ॥ य इति । अध्यगारात अग्निगृहात । बहिष्कृताः अन्तःशववत्त्वात् बहिः प्रतिष्ठापिताः । अग्नयो गार्हपत्यादयः । याजकैः उपद्रष्टुभिः ऋत्विम्भिश्च । आह्रियन्त आनीयन्त ॥ 13 ॥ 14 ॥ हिरण्यमिति । हिरण्यं च सुवर्ण च रजतं च सुवर्ण च, त्त्कृत्पुस्स्पान्नीत्य्र्थ्ः॥ 15 ॥ इत्यर्थः ॥ 3-5 ॥ किमिति । प्रोषिते देशान्तरं गते ॥ 6 ॥ 7 ॥ योगक्षेममिति । स्वः स्वर्गम् ॥ 8-11 ॥ ऋत्विक्पुरोहिताचार्यान् ऋत्विजो यज्ञकर्मणि वृताः, पुरो हिताः शान्तिपौष्टिकादिक्रियाप्रवर्तकाः, आचार्याः बसिष्ठवामदेवादयः ॥ 12 ॥ ये त्विति । याजकैः उपद्रभिः ॥ 13 ॥ 14 ॥ हिरण्यमिति । हिरण्यं rajatam ॥ 15 ॥ For Private And Personal Use Only
Page #488
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandie bA.rA.bha. // 24 // चन्दनागरुनिसानिति । चन्दनागरुनिसान् । निर्यासो गुग्गुलुः । "गुग्गुलुः कालनिर्यासो" इतिनिघण्टुः । चन्दनागरुजनितधूपद्रव्याणीति यावत् । TI.a.kA. सरलं धूपसरलम् । पद्मकं सुरभिकाष्ठविशेषम् । क्षेपयन्ति पुरतः पार्श्वतश्च प्रियमाणसौवर्णराजताङ्गारधानीषु धूपार्थमिति शेषः । चन्दनादीनि गन्धा 2076 चन्दनागरुनिर्यासान सरलं पद्मकं त्था। देवदारूणि चाहत्य क्षेपयन्ति तथा परे ॥ 16 ॥ गन्धानुच्चावांश्चान्यान तत्र गत्वाथ भूमिपम् । ततः संवेशयामासुश्चितामध्ये तमृत्विजः ॥ 17 ॥ तथा हुताशनं दत्त्वा जेपुस्तस्य त मृत्विज्ः। जगुश्च ते यथाशास्त्रंतत्र सामानि साम्गाः॥18॥ शिबिकाभिश्च यानैश्च यथार्ह तस्य योस्सित्ः। नगरान्नि ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ 19 ॥ प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् । स्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा ॥ 20 ॥ क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे । आर्तानां करुणं काले कोशन्तीनां सहस्रशः ॥ 21 ॥ ततो रुदन्त्यो विवशा विलप्य च पुनःपुनः । यानेभ्यः सरयूतीरमवतेस्र्वराङ्गनाः ॥ 22 ॥ कृत्वोदकंत भरतेन सार्द्ध नृपाङ्गना मन्त्रिपुरोहिताश्च । पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् ॥ 23 ॥ इत्यार्षे श्रीरामायणे आदिकाव्ये श्रीमदयोध्याकाण्डे षट्सप्ततितमः srgH॥ 76 ॥ न्तानि चिताकाष्ठद्रव्याणीत्येव तु युक्तम् । तदा क्षेपयन्ति दहनार्थ चिताम्कुर्व्न्नित्य्र्थ्ः॥16॥त्त्र् गत्वाथ भूमिपमित्युत्तरशेषः । अथ चिताकल्पनानन्त परम् । तत्र चितासमीपे गत्वा तं भूमिपं चितामध्ये ततः शिबिकायाः, उद्धृत्येतिशेषः । संवेशयामासुः शाययामासुः । / 17 ॥ तथेति । हुताशनं दत्त्वा भरतेन दापयित्वा । जेपुः पैतृमेधिकमन्त्रविशेषानिति शेषः । तस्य, परमगत्यमिति शेषः । तमिति हुताशनविशेषणम् । हुतं प्रेतानिमित्य्र्थ्ः। ते उदातृप्रभृतयः ऋत्विजः ॥ 18 ॥ शिविकाभिरिति । यानरश्वादिभिः । वृदैः प्रिचार्क्ः॥ 19 ॥ प्रसव्यमिति । अनिचितम अग्निचयनं कृतवन्तं t। नृपम् |ऋत्विज्ः खियश्च प्रसव्यं सव्यापसव्यं प्रदक्षिणमप्रदक्षिणं च चक्रुः । ( पात्थ्भेद्ः। प्रसव्यम् अप्रदक्षिणम् इदं प्रदक्षिणस्याप्युपलक्षणम् ) भरतश्चे त्यर्थसिद्धम् । इदं चाग्निदानात्पूर्व शिबिकास्थे प्रेते क्रमस्याविवक्षितत्वादत्रोक्तं देशविशेषाचारोऽयं वा ॥ 2-22 ॥ कृत्येति । ताश्च ते च ते|"पुमाम् ॥ चन्दनेति । निर्यासः कर्पूरगुग्गुल्वादिधपद्व्यविशेषः । सरलं धूपसरलम् । पनकं सुरभिकाष्ठविशेषः ॥ 16 ॥ 17 ॥ तथेति । जेपुः ऋग्यजुस्सामादिकमिति शेषः ॥ 18 ॥ 19 ॥ प्रसष्यमिति । प्रसव्यमप्रदक्षिणम् । अग्निचितं अनि चितवन्तम, अश्वमेधादियज्ञकर्तारमित्यर्थः ॥ 20-22 ॥ कृत्वेति । भूमौ शयाना iti For Private And Personal Use Only
Page #489
--------------------------------------------------------------------------
________________ Shil Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsur Gyanmandir स्त्रिया" इत्येकशेषः । दशाई "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया । भूमौ शयाना इति shessH। "कियल्लन्धाशना भूमौ स्वपेयुस्ते पृथक् पृथक्" इत्याशीचिनां पृथक्शयनं हि विहितम् । दुःखमाशोचं व्यनयन्त अग्म्य्न्। ननु षोडशाहेन (द्वादशाइन )भूपाला इति क्षत्रियस्य (द्वादशाहा ) पोड शाहाशौचसद्भावात् कथं दशाहमित्युच्यत इतिचेत् ? सत्यम्, "क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः" इत्यादिविशेषशास्त्रानुसारेणोक्तमिति न । ततो दशाहेऽतिगते कृतशौचो नृपात्म्ज्ः। द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् ॥ 1 ॥ ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् । वासांसि च महार्हाणि रत्नानि विविधानि च ॥ 2 ॥ बास्तिकं बहुशुक्लै च गाश्चापि शतश । स्तदा । दासीदासं च यानं च वेश्मानि सुमहान्ति च । ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौद्धहिकम् ॥ 3 ॥ दोषः । अत्र स्त्रीणां प्रेतप्रदक्षिणमुदकदानं च सूत्रान्तरोक्तं ज्ञेयम् । तथा चितास्थस्य प्रदक्षिणं च । अत एवाह बोधायनः "प्रदक्षिणमपि बान्धवाः कुर्वन्ति एवं मार्गपि चितामारोप्य चितायामेवेत्येके " इति । अत्र प्रेतेन सहाय्यानयनं चितारोपणं समन्वकमनिदानं प्रदक्षिणीकरणमुदकदानं दशाहमाशोचेन भूमौ शयनमित्येतावन्मात्र देशकुलसूत्रभेदेन और्ध्वदेहिकविशेष उक्त इति वा प्रधानोक्तिः सर्वग्रहणार्थमितिवा ज्ञेयम् ॥ 23 ॥ इति श्रीगोविन्दराज. श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥ 76 ॥ ततैति । दशाहे अतिगते अतीते, एकादशाह इत्यर्थः । कृतशौचः kRtshaucaapaadkpunnyaahvaacnnvshraadaadikityrthH| द्वादशेऽहनि श्राद्धकर्माणि षोडशमासिकानि सपिण्डीकरणान्तानीत्यर्थः । अकारयत् अकरोदित्यर्थः । स्वार्थे णिच ॥ 1 ॥ 2 ॥ बास्तिकमित्यादि । बस्तानां छागानां समूहो बास्तिकम् । छान्दसष्ठक् । "अजा छागीशुभच्छागवस्तच्छाग लका अजे" इत्यमरः । बहुशुक्ल मिति छागविशेषणं रजतं वा, पितृप्रियत्वात् । "शुक्लो योगान्तरे श्वेते शुक्के च रजते तथा" इतिविश्वः । दासीदासम् । gvaashvprbhRtitvaadekvdbhaavH| उई देहादूईदेहः त्त्र्भ्व्मोईदेहिक्म्। " ऊर्द्धदेहाचेति वक्तव्यम्" इति ठक् ॥ 3 ॥ शेषः । दुःखम् आशौचं व्यनयन्त अगमयन् । ननु क्षत्रस्य षोडशाहानीति क्षत्रियस्य षोडशाहाशीचसद्भावात् कथं दशाहमित्युच्यत इति चेत ? सत्यम्, "क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः" इत्यादिविशेषशास्त्रानुसारेणोक्तमिति न दोषः ॥ 23 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण अयोध्याकाण्डप्याख्यायां पदसप्ततितमः सर्गः ॥ 76 ॥ तत इति । द्वादशेऽहनि श्राद्धकर्माग्यकारयत् एकादशेऽहनि कर्तव्यश्राद्धकरणपूर्वकं द्वादशेऽहनि श्राद्धकर्माण्यकरोदित्यर्थः ॥ 1 ॥ ब्राह्मणेभ्परा For Private And Personal Use Only
Page #490
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandie bA.rA.bha- tata हात । शब्दाना ॥ 242 ॥ sa077 तत इति । शब्दापिहितकण्ठः रोदनध्वनिना व्याप्त कण्ठः । शोधनार्थ स्थलशोधनार्थम् "दहनदेशमुदकुम्भैः स्ववोक्षति" इतिसूत्रात् अस्थि सञ्चयनार्थमित्यर्थः । सावशेषास्थिनिचय इति वक्ष्यमाणत्वात् । त्रयोदशेप्यस्थिसञ्चयनं सूत्रान्ते दृश्यते । यथाह बोधायनः "द्वितीयेऽह्नि युग्मदिवसे । ततः प्रभातसमये दिवसेऽथ त्रयोदशे । विललाप महाबाहुर्भरतः शोकमूञ्छितः । शब्दापिहितकण्ठस्तु शोधनार्थ मुपाग्त्ः॥4॥ चितामूले पितुर्वाक्यमिदमाह सुदुःखित्ः॥ 5 ॥ तात यस्मिनिसृष्टोऽहं त्वया भ्रातरि राघवे । तस्मिन्वनं प्रवजिते शून्ये त्यक्तोऽस्म्यहं त्वया ॥ 6 ॥ यस्या गतिरनाथायाः पुत्रःप्रवाजितो वनम् । तामम्बा तात कौसल्या त्यक्त्वा त्वं व गतो नृप ॥ 7 ॥ दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् । पितुः शरीरनिर्वाणं निष्टनन् विषसाद स्ः॥8॥ स तु दृष्ट्वा रुदन दीनः पपात ध्र्न्नीत्ले। उत्थाप्यमानः शक्रस्य यन्त्रध्वज इव च्युत्ः॥9॥ ंवर्द्धमासान्मासानृतून संवत्सरं वा सञ्चयनं कुर्यात् " इति ॥ 4 ॥ चितामूल इत्यर्धम् ॥ 5 ॥ तातेति । निसृष्टः दत्तः । प्रबजिते प्रवाजिते । छान्दसो। हस्वः ॥ 6 ॥ 7 ॥ दृष्ट्वेति । भस्मारुणं भस्मयुक्तमरुणं च । अरुणत्वमतिदग्धत्वात् । पितुः शरीरनिर्वाणं शरीरं निर्वाप्यते विनाश्यते अस्मिन्निति । शरीरनिर्वाणम् । अधिकरणे ल्युट् । "निर्वाणो निवृते मोक्षे विनाशे गजमबने" इति वैजयन्ती । निष्टनन् नितरां स्तनन् । "अभिनिसस्तनः शब्दसंज्ञा याम्" इति षत्वम् । (पाठभेदः । भस्मारुणं भस्मना अरुणम्, अव्यक्तरागम् । दग्धास्थिस्थानमण्डलं दग्धानामस्था यानि स्थानानि vinyaasvishessaaH| तेषां मण्डलं समूहं दृष्ट्वा अस्थिमण्डलं दृष्ट्वेत्यर्थसिद्धम् । पितुः शरीरनिर्वाणं शरीरविनाशं प्रति निष्टनन् नितरां रोदनशब्दं कुर्वन् ) विषसाद दुःखि तोऽभूत् ॥8॥s इति । उत्थाप्यमानः रज्जुभिरुत्थाप्यमानः |च्युत्ः सस्तः शकस्य यन्त्रबद्धो वजो यन्त्रध्वजः रज्जुयुक्तो धज इव पपात, यथा इति । बास्तिकं छागसमहम् |shukt शुद्धम, दानाहमित्यर्थः । और्वदेहिक परलोकक्रियामुद्दिश्य ददाविति सम्बन्धः । शोधनार्थम् अस्थिसञ्चयनार्थम् । शब्दा पिहितकण्ठः शब्देन रोदनशब्देन अपिहितम् आवृतं कण्ठं यस्य सः ॥ 2-7 ॥ भस्मारुणं भस्मयुक्तमरुणम्, अरुणत्वमतिदग्धत्वात् । स्थानमण्डलं चितास्थान मण्डलम् । पितुः शरीरनिर्वाणम् शरीरं निर्वाप्यतेऽस्मित्रिति शरीरनिर्वापणम् । दग्धास्थि दग्धानि अस्थीनि यस्मिन् तत् तञ्च चितामूलं दृष्ट्वा निष्टनन् नितरी स्तनन् विलपनित्यर्थः । विषसादेति सम्बन्धः ॥ 8 ॥ स त्विति । उत्थाप्यमानः रज्ञाभिरुत्थाप्यमानः च्युताम्रस्तः शक्रयन्त्रध्वजः यन्त्रबद्धो ध्वजः yantradhvaja iva // 242 // For Private And Personal Use Only
Page #491
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir यन्त्रपतनाद ध्वजपतनम् एवं राजपतनात् भरतपतनमिति भाव्ः॥9॥ अभिपेतुरिति |अमात्याः ज्ञातयः । शुचित्रतं तम् |अन्त्काले पुण्यक्षयकाले निपतितं ययातिम् ऋषयः दौहित्रभूता इव अभिपेतुः॥10॥ शत्रुघ्न इति । भरतपतनावधि शत्रुघ्नस्य धैर्य स्थितम्, तत्पतनानन्तरं तु भूमिपाल । मनुस्मरन्यपतत् ॥ 11 ॥ उन्मत्त इति । गुणाङ्गानि गुणानङ्गानि चेत्य्र्थ्ः। तदातदा तानितानि तत्तत्कालोचिताभिमतप्रदानोपलालनकराणि गुणा अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् । अन्तकाले निपतितं ययातिमृषयो यथा ॥ 10 ॥ शत्रुघ्न श्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् । विसंज्ञो न्यपतद्रूमौ भूमिपालमनुस्मरन् ॥ 11 ॥ उन्मत्त इव निश्चेता विल लाप सुदुःखित्ः। स्मृत्वा पितुर्गुणाङ्गानि तानितानि तदातदा ॥ 12 ॥ मन्थराप्रभवस्तीवः कैकेयीग्राह्स्न्ग्क्ल्ः। वरदानमयोक्षोभ्योऽमजयच्छोकसागरः ॥ 13 ॥ सुकुमारं च बालं च सततं लालितं त्वया । कतात भरतं हित्वा विलपन्तं गतो भवान् ॥ 14 ॥ ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च । प्रवारयसि नः सर्वास्तन्नः कोऽन्यः करिष्यति ॥ 15॥अव्दार्न्न्काले तु पृथिवी नावदीर्यते । या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना ॥ 16 ॥ पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते । किं मे जीवितसामर्थ्य प्रवेक्ष्यामि हुताशनम् ॥ 17 ॥ गानि ॥ 12 ॥ मन्थरेति सगरव्यावृत्तिः । तीव्रः अगाध इति यावत् । अमजयत् अस्मानितिशेषः ॥ 13 ॥ 14 ॥ नन्विति । प्रवारयसि एष्वाभरणादिषु किं तवेष्टं गृहाणेति प्रकर्षेण स्वयं ग्राहयासि तत्प्रवारणम् ॥ 15 ॥ अवदारणोत । या पृथिवी धर्मज्ञेन त्वया विहीना नावदीर्यते न भिद्यते । स्वयमिति शेषः । सा अवदारणकाले तु प्रलयकालेपि नावदीयंत नावदीयतेत्यर्थः । ( पाठभेदः । अवदारणकाले त्वविहीनतया अबदारणस्य प्राप्तकाले । अवदारणकालत्वे हेतुः त्वयाविहीनेति । धर्मज्ञन महात्मना त्वया राज्ञा एतादृशगुणाव्येन त्वयेत्यर्थः । विहीना या सा पृथ्वी अवदारणकाले नावदीर्यत इत्यन्वयः) ॥ 16 ॥ पितरीति । जीवितसामथ्य जीवनशक्तिः ॥ 17 ॥ 18 ॥ पपातेति सम्बन्धः ॥ 9 ॥ अभिपेतुरिति । अन्तकाले पुण्यक्षयकाले ॥ 10 ॥ 11 ॥ उन्मत्त इति । तदा तदा तानि तानि गुणाङ्गानि तत्कालोचिताभिमतप्रदानोप लालनकरणानीत्यर्थः ॥ 12 ॥ मन्थरेति । अमजयत् अम्मानिति shessH॥ 12 ॥ 14 // नन्विति । प्रवारयसि प्रकर्षेण स्वयं ग्राहयसि ॥ 15 ॥ अवदारणेति । yA For Private And Personal Use Only
Page #492
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie .rA. भू तयोरिति । आततराः । भासनिति शेषः ॥ 19 ॥ तत इति । विश्रान्तो विशेषेण श्रान्ती । व्यचेष्टेता व्यलुण्ठेताम् ॥ 20 ॥ तत इति TI.a.kA. 43॥7/प्र्कृतिमान् प्रशस्तस्वभावः । " प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे " इति वैजयन्ती । वैद्यः विद्या तत्त्वज्ञानहेतुभूतां वेदान्तविद्या वेदेति हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् |अयोध्याण्न् प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ॥ 18 ॥ तयो विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् । भृशमार्त्ततरा भूयः सर्व एवानुगामिनः ॥ 19 ॥ ततो विषण्णौ विश्रान्तौ shtrughnbhrtaavubhau| धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ ॥ 20 ॥ ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः । वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच h॥21॥ त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो । सावशेषास्थिनिचये किमिह त्वं विलम्बसे ॥ 22 ॥ त्रीणि द्वन्द्वानि भूतेषु prvRttaanyvishesstH| तेषु चापरिहार्येषु नैवं भवितुमर्हसि ॥ 23 ॥ वैद्यः वेदान्तविद्याधिगतपरावरतत्त्वयाथात्म्यविज्ञानः, सर्वज्ञ इति यावत् । "तदधीते तद्वेद" इत्यण् । " सर्वज्ञभिषजो वेद्यो" इत्यमरः । एस्सा। मितिबहुवचननिर्देशो बुद्धिस्थरामाद्यपेक्षया । पितुर्दशरथस्य ॥ 21 ॥ त्रयोदश इति । वृत्तस्य संस्कृतस्य । त्रयोदशोऽयं दिवसः । सावशेषास्थि निचये अस्थिसञ्चयनाख्ये कर्मण्यवशिष्ट इत्यर्थः |dshaahmdhye शास्त्रविहितं प्रधानावयवास्थिसञ्चयनं कृतम्, त्रयोदशे दिवसे तद्देशीयशिष्टाचारप्राप्तस्थल शोधनमा कृतमिति न स्मृत्रिविरोध इत्यप्याहुः । स्मृतिश्चास्माभिर्दर्शितैव ॥ 22 ॥ त्रीणीति । अशनायापिपासे शोकमोहो जरामृत्यू इत्युक्तानि त्रीणि द्वन्द्वानि । भूतेषु जन्तुषु । अविशेषतः प्रवृत्तानि तेषु चापरिहार्येषु प्राप्तेषु । त्वमेवं भवितुं नाहसि अज्ञवन्मोहेन प्रलपितुं नाईसि ॥ 23 ॥ पृथिवी धर्मज्ञेन त्वया विहीना नावदीर्यते न भिद्यते सा अवदारणकाले तु प्रलयकाले आगतेपि नावदीर्यत इत्यन्वयः ॥ 16-18 ॥ तयोरिति । आर्ततरा अभ वन्निति शेषः ॥ 19 ॥ तत इति । विषण्णौ श्रान्तौ चेति पाठः । विषण्णौ विश्रान्ताविति पाठे-विशेषेण श्रान्तावित्यर्थः ॥ 20 ॥ तत इति । प्रकृतिमान प्रशस्तस्व भावः । वैद्यः स्र्व्ज्ञ्य्ः॥ 21 ॥ त्रयोदश इति । वृत्तस्य संस्कृतस्य । सावशेषास्थिनिचय इत्यभिधानात् दशाहमध्ये शास्त्रविहितं प्रधानास्थिसञ्चयनं कृत्वा त्रयोदश KOI ॥ 24 ॥ दिवसे तद्देशीयाचारप्राप्तस्थलशोधनमात्र कृतमित्यवमम्यते । प्रयोदशेऽहन्यस्थिसञ्चयनं कर्तव्यमिति स्मृतेरपि न विरोध इत्यवगन्तव्यम् ॥ 22 ॥ त्रीणि द्वन्द्वान नीति । त्रीणि द्वन्द्वानि " अशनायापिपासे च शोकमोही जरामृती" इत्युक्तप्रकारेण । त्रीणि द्वन्द्वानि जन्ममरणेसुखदुःखे लाभालाभे । एवं भवितुं shocitum॥23॥ S For Private And Personal Use Only
Page #493
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir dsumantra iti / सर्वभूतभवाभवी सर्वभूतोत्पत्तिविनाशौ ॥ 24 ॥ 25 ॥ अश्रूणीति । परिमृदन्ती मार्जयन्ती । तनयो राजपुत्रौ । अपराः क्रिया: अस्थिसञ्चयनादिकाः । प्रतीतिशेषः ॥ 26 ॥ इति श्रीगो श्रीरामायणभूषणे पीताम्बर* अयोध्याकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ॥ 77 ॥ सुमन्त्रश्चापि शत्रुन्नमुत्थाप्याभिप्रसाद्य च । श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ॥ 24 ॥ उत्थितौ च नरव्याघ्रौ प्रकाशेते यशस्विनौ । वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव ॥ 25 ॥ अश्रूणि परिमृद्गन्तौ रक्ताक्षी दीनभाषिणौ । अमात्यास्त्वरयन्ति स्म तनयो चापराः क्रियाः ॥ 26 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥ 77 ॥ अथ यात्रा समीहन्तं शत्रुघ्नो ल्क्स्स्म्न्नानुज्ः। भरतं शोकसन्तप्तमिदं वचनमब्रवीत् ॥ 1 ॥ गतिर्यः सर्वभूतानां दुःखे किण्पुन्रात्म्न्ः। स रामःसत्त्वसम्पन्नः स्त्रिया प्रवाजितो वनम् ॥ 2 ॥ बलवान वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ । किं न मोचयते रामं कृत्वा स्म पितृनिग्रहम् ॥ 3 ॥ अथेत्यादि । अथ अपरक्रियां निर्वय गृहं प्रति गमनानन्तरं यात्रा रामसमीपगमनं समीहन्तं समीहमानम्, यात्रोद्युक्तमित्यर्थः ॥ 1 ॥ गतिरिति । सर्व । भूतानां प्राणिमात्रस्य दुःखे सति यो गतिः स आत्मनोदुःखे सति गतिरिति किंपुनः किंवक्तव्यम् । एवं दुःखनिस्तारक्षमो रामः सत्त्वसम्पन्नोपि बलसम्पं नोपि स्त्रिया अत्यन्ताबलया वनं प्रवाजितः इदमत्यन्तचित्रमिति भाव्ः॥2॥ पितृपरतन्त्रो रामः किन्ग्क्रोत्वित्य्वाः-ब्ल्वानित्यादिना। नामेति कुत्सने " नाम प्राकाश्यसम्भाव्यकोषोपगमकुत्सने" इति वैजयन्ती । लक्ष्मणोनाम योऽपीत्यनादरोक्तिः । असो पितृनिग्रहं कृत्वापि राम वनवासात् किं न । समन्त्र इति । सर्वभूतभवाभवं सर्वभूतानामुत्पत्तिविनाशी ॥ 24 ॥ 25 ॥ अश्रूणीति । अपराः क्रियाः उदिश्येति शेषः ॥ 26 ॥ इति श्रीमहेश्वरतीर्थविरचितायां । श्रीरामायणतस्वदीपिकारुयायां अयोध्याकाण्डव्याख्यायो सप्तसततितमः सर्गः ॥ 77 ॥ अयेत्यादि । यात्रा रामानयनं प्रति गमनम् । समीइन्तं विचारयन्तम् ॥ 1 ॥ गतिरिति । यो रामः दुःखे सङ्कटे प्राप्ते सति सर्वभूतानां गतिः निवारकत्वेन प्रायः सः आत्मनः स्वस्य किं पुनः स रामः खिया स्वायत्तीकृतभर्तृकया कैकेय्या वनं प्रवाजितः, रामस्त्वेतदनुचितं कृतवानिति भास्स्ः॥2॥ रामो राज्यकाझ्या पितृवचनोल्लकनं कृतवानित्यपयशोभयादेवं करोतु, लक्ष्मणस्तु कथमनुमतिला For Private And Personal Use Only
Page #494
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir bA.rA.bha. TI.a.kA. sa. 78 mocayate किंन मोचितवान् इदमप्यपरमाश्चर्यमिति भावः ॥ 3 ॥ पितृनिग्रहे दोषो नास्तीत्याशनां परिहरति-पूर्वमित्यादिना । यो राजा नायर्या वशं गतः उत्पथं समारूढः अपथं प्राप्तः सः नयानयो नीत्यनीती समवेक्ष्य सम्यविचार्य पूर्वमेव अन्यायप्रवृत्तिसमापनात् पूर्वमेव निग्राह्य इति योजना ॥ पूर्वमेव तु निग्राह्यः समवेक्ष्य न्यान्यो। उत्पथं यःसमारूढो नार्या राजा वशं gtH॥4॥ iti सम्भाषमाणे तु शत्रुघ्ने ल्क्स्स्म्न्नानुजे। प्रारद्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषितां ॥ 5 ॥ लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्र्ती। विविधं विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥ 6 ॥ मेखलादामभिश्चित्रैरन्यैश्च शुभभूषणैः । बभासे बहुभिर्बद्धा रज्जु बद्धेव वानरी ॥ 7 ॥ तां समीक्ष्य तदा द्वारस्थाः सुभृशं पापकारिणीम् । गृहीत्वाऽकरुणां कुब्जां शत्रुघ्नाय न्यवेद यन् ॥ 8 ॥ यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता । सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥ 9 ॥ शत्रुघ्नश्च तदाज्ञाय वचनं bhRshduHkhitH। अन्तःपुरचरान् सर्वानित्युवाच धृतवतः ॥ 10 ॥ तीवमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः । यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ 11 ॥ एवमुक्ता तु तेनाशु सखीजनसमा वृता। गृहीता बलवत् कुब्जा सा तद्गृहमनादयत् ॥ 12 ॥ / इतीति । कुब्जा प्राद्वारेऽभूत् स्वाभिलषितो भरताभिषेकः कदा भविष्यतीति अवप्तरं प्रतीक्षमाणा भरतशत्रुघ्नाधिष्ठितराजगृहस्य प्रारद्वारे देवादागता |'भूत् ॥ 5 ॥ लिप्तति । चन्दनसारण चन्दनपङ्केन । राजवस्राणि राजाईवखाणि केकेयीदत्तानि । कञ्चकान्तरीयोत्तरीयादिभेदाद्ववचनम् । तेस्तैरिति तत्तदवयवोचितत्वमुच्यते । एकेकाभरणे रत्नखचिततादिवविध्यमाह विविधेरिति । विविधामिति क्रियाविशेषणम् । तेन भूषणसंस्थानविशेष उच्यते । ॥ 6 ॥ मेखलादामभिरिति भूषणशब्दोपि मेखलादामभिन्नपरः गोबलीवर्दन्यायात् । अन्यैः मेखलाप्रदेशधारणीयैः । बद्धति विशेषणात् भूषणानि बन्धन स्थानीयानि नतु शोभाकराणीत्युक्तम् ॥ 7 ॥ तामिति । अकरुणां निर्दयाम् ॥ 8 ॥ यस्या इति । वने अभूदितिशेषः । कुरु shikssnnmitishessH||9-12|| कृतवानित्याह बलवानिति । किं न मोचयते स्म प्रव्राजनादिति शेषः ॥ 3 ॥ पितृनिग्रहे दोषोऽस्तीत्याशय परिहरति-पूर्वमिति । यो राजा नार्या वशं gtH। utpatha समारूढः अपथं प्राप्तस्सन् । नयानयो न्यायान्यायमवक्ष्य सम्पम्बिचार्य पूर्वमेव निग्राह्य इति योजना ॥ 4-7 ॥ तामिति । अकरुणामिति छेदः ॥ 8 ॥ यस्याः For Private And Personal Use Only
Page #495
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir Mtata iti / विपलायतेति "उपसर्गस्थायतो" इति रेफस्य लत्वभ ॥ 13 ॥ आमन्त्रयतेति । आमन्त्रयत अन्योन्यमाह्वयत् । तस्याः सर्वः सखीजनल कृत्स्नः तदितरः सर्वोपि जनः यथा येन प्रकारेणायं शत्रुघ्नः उपक्रान्तः यक्ष नः निश्शेषान्करिष्यति । जनापेक्षया पुंस्त्वम् ॥1॥व्दान्यां बल्गुवाचम् । ततःसुभृशसन्तप्तस्तस्याः सर्वः सखीजनः । क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वशः ॥ 13 ॥ आमन्त्रयत कृत्स्रश्च तस्याः सर्वः सखीजनः । यथायं समुपक्रान्तो निश्शेषान्नः करिष्यति ॥ 14 ॥ सानुक्रोश वदान्यां च धर्मज्ञां च यशस्विनीम् । कोसल्यां शरणं याम सा हि नोऽस्तु ध्रुवा ग्तिः॥15॥ स च रोषण ताम्राक्षः शत्रुघ्नः shtrutaapnH। विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले ॥ 16 ॥ तस्या ह्याकृष्यमाणाया म्न्थ्रायास्त्त्स्त्त्ः। चित्रं बहुविधं भाण्डं पृथिव्यां तयशीर्यत ॥ 17 ॥ तेन भाण्डेन संस्तीर्ण श्रीमद्राजनिवेशनम् । अशोभत तदा भूयः शारदं गगनं यथा ॥ 18 ॥ स बली बलवत्क्रोधादगृहीत्वा पुरुषर्षभः । कैकेयीमभिनिर्भय' बभाषे परुषं वचः ॥ 19 ॥ तेर्वाक्यैः परुषैर्दुःखैः कैकेयी bhRshduHkhitaa। शत्रन्नभयसन्त्रस्ता पुत्रं शरणमागता ॥ 20 ॥ तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् । अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति ॥ 21 ॥ "वदान्यो वल्गुवागपि" इति वैज्य्न्ती। कौसल्यां शरणं याम सा नो ध्रुवा गतिरस्त्वित्यन्योन्यमाह्वयदित्यन्वयः ॥ 15 ॥ 16 ॥ तस्या इति । भाण्डं भूषणं" वणिमूलधने पात्रे भाण्डं भूषाश्वभूषयोः" इति वैजयन्ती । पृथिव्यां तब्धशीर्यत विशीर्णमासीत् ( पाठभेदः । पृथिव्यां तद्विशीयते विशीर्ण मासीत् ) ॥ 17 ॥ तेनेति । शारदं प्रसन्ननक्षत्रमित्यर्थः ॥18॥s इति । बलवत्क्रोधात् अतीव कोधात् । कैकेयीमभिनिर्भत्स्यत्यनेन मन्थरा मोचनार्थ तदा कैकेयी समागतेत्यवगम्यते ॥ 19 ॥ तरिति । शत्रुघ्रभयमन्त्रस्ता पुत्रं शरणमागतेत्यनेन भर्त्सनानन्तरं तां प्रहतुमप्युद्युक्तवानिति मुच्यते ॥ 20 ॥ तामिति । क्षम्यतामित्थत्रवीदित्यन्वयः ॥ 21 ॥ कृत इति । वने रामः । अभूदिति शेषः । कुरु शिक्षणमिति शेषः ॥ 9-13 ॥ आमन्त्रयतेति । आमन्त्रयत मन्त्रविचारमकरोत् । तदेवाह यथेति सार्धेन । वदान्या वल्गुवाचम् ॥ 14-16 ॥ तस्या इति । भाण्डं भूषणम् ॥ 17 ॥ 18 ॥ स इति । कैकेयीमभिनिर्भय' कुब्जामोचनार्थमागतामिति शेषः ॥ 19 ॥ तैरिति । पुत्रं शरण मागतेत्यनेन कुब्जामोचनार्थमिति ज्ञेयम् ॥ 20 ॥ तामिनि । सर्वभूतानां मध्ये प्रमदा अवध्या अतः क्षम्यतामिति शत्रुघ्नमत्रवादिति सम्बन्धः ॥ 21 ॥ For Private And Personal Use Only
Page #496
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir cA.rA.bha. हन्यामिति । नासूयेन गत ॥ 22 ॥ माभून्मावहत्या, सर्वकुहनामूलभूतेयमेव कुञा इन्यतामित्यत्राह-इमामित्यादिना । नाभिभाषिष्यते इत्यावी.TI.a.kAM. दिति अनुकृष्टेन पूर्वेण स्म्ब्न्ध्ः॥23-25॥ शत्रुघ्नेति । विक्षेपो श्रामणं तेन विमूढसंज्ञाम् अन्यथाभूतमतिम् । विलयां वागुरालग्रामिति भाव्ः। विविनास मितिपाठे-कम्पवतीमित्यर्थः ॥ 26 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता. अयोध्याकाण्डव्याख्याने अवसप्ततितमः सर्गः ॥ 78 ॥ हन्यामहमिमा पापा कैकेयी दुष्टचारिणीम् । यदि मां धार्मिको रामो नासूयेन्मातृघातकम् ॥ 22 ॥ इमामपि हतां कुब्जां यदि जानाति राघवः । त्वां च मां च हि धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥ 23 ॥ भरतस्य वचः श्रुत्वा शत्रुघ्नो ल्क्स्स्म्न्नानुज्ः। न्यवर्त्तत ततो रोषातां मुमोच च मन्थराम् ॥ 24 ॥ सा पादमूले कैकेय्या मन्थरा निपपात h। निश्वसन्ती सुदुःखार्ता कृपणं विललाप च ॥25॥shtrunnvikssepvimuuddhsNjnyaa समीक्ष्य कुब्जा भरतस्य माता । शनैः समाश्वासयदातरूपां क्रौञ्ची विलग्रामिव वीक्षमाणाम् ॥ 26 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥ 78 ॥ ततः प्रभातसमये दिवसे च चतुर्दशे । समेत्य राजकत्रो भरतं वाक्यमबवन् ॥ 1 ॥ गतो दशरथः स्वर्ग यो नो गुरुतरो गुरुः। रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ॥ 2 ॥ त्वमद्य भव नो राजा राजपुत्र mhaayshH। सङ्गत्या नापरानोति राज्यमेतदनायकम् ॥ 3 ॥ तत इति । त्रयोदशदिवसपर्यन्तमपरक्रियाव्यापृवत्वाच्चतुर्दश इत्युक्तम् । समेत्य एकीभूय ॥ 1 ॥ गुरुतरो गुरुः, प्र्म्गुरुरित्य्र्थ्ः॥2॥" राजानं प्रथम विन्देत्ततो भायो ततो धनम्" इति मातापित्रादेरपि राज्ञ एवान्तरङ्गरक्षकत्वोपदेशात् अनायकमपि एतद्राज्यं सङ्गत्या देवयोगेन नापरानोति । मातघातकमिति रामो मा नासूपेद्यदिन गईयद्यदि तदा कैकेयीमपि हन्यामिति सम्बन्धः ॥ 22 ॥ इमामिति । त्वा च मां च नाभिभाषिष्यत इति शबनमनवी ॥ 25 ॥ दिति पूर्वेण सम्बन्धः ॥ 23-25 ॥ शत्रुघ्नमिति । शत्रुन्नषिक्षेपविमूढसंज्ञा शत्रुघ्नविक्षेपः शत्रुप्रेनेतस्तत आकर्षणम् । विलना यन्त्रादिना संयताम् ॥ 26 ॥ इति श्रीमहेश वरतीर्थ श्रीरामायण अयोध्याकाण्डव्यापायाम् अष्टसप्ततितमः सर्गः ॥ 78 ॥ तत इति । राजकर्तारः राजाभिषेककर्तारः ॥ ॥ 2 ॥ त्वमिति । सङ्गत्या सामन्ता For Private And Personal Use Only
Page #497
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राज्यस्थजनजातमन्योन्यं न द्रुह्यतीत्यर्थः ॥ 3 ॥ प्रकृत्याभिमुख्यमप्यस्तीत्याह-अभिषेचनिकमिति । अभिषेचनिकम् अभिषेकप्रयोजनं पदार्थ जातम् । स्वजनः अमात्यादिः । श्रेणयः नैगमाः प्रतीक्षन्त इति विपरिणामः ॥ 4 ॥ 5 ॥ भाण्डम् उपकरणम् ॥ 6 ॥ राजता राजत्वम् ॥ 7 ॥ आभिषेचनिकं सर्वमिदमादाय राघव । प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज ॥4॥ राज्यं गृहाण भरत पितृ पैतामहं ध्रुवम् । अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ ॥ 5 ॥ [ एवमुक्तः शुभं वाक्यं द्युतिमान् स्त्य्वाक्छुचिः। ] आभिषेचनिकं भाण्डं कृत्वा सर्वे प्रदक्षिणम् । भरतस्तं जनं सर्वे प्रत्युवाच धृतव्रतः ॥ 6 ॥ ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः । नैवं भवन्तो मां वक्तुमईन्ति कुशला जनाः ॥ 7 ॥ रामः पूर्वो हि नो भ्राता भवि प्यति महीपतिः । अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च ॥ 8 ॥ युज्यतां महती सेना चतुरङ्गमहाबला । आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ॥ 9 ॥ आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् । पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति ॥ 10 ॥ तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् । आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ॥ 11 ॥ न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम् । वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति ॥ 12 ॥ वत्स्यामि रामप्रतिनिधित्वेनेति शेषः ॥ 8 ॥ युज्यतामिति । आनयिष्यामीत्यत्र इडार्षः ॥ 9 ॥ उपस्कृतं संस्कृतम् । उपकरणमितिवार्थः । रामहेतोः । रामाभिषेकार्थम् ॥ 10 ॥ पुरस्कृतं पूजितम् " पुरस्कृतः पूजिते स्यादभियुक्तेऽग्रतः कृते " इति वैजयन्ती । यद्वा पुरस्कृतं स्वजनदर्शनेनाभि मुखीकृतमित्यर्थः । अध्वरात् याम शालायाः । व्यक त्रेताग्निम् ॥ 11 ॥ मातृगन्धिनीं केवलमातृव्यपदेशाम् लेशमात्रमातृभावामिति वा । " गन्धो मात्यादीनामैकमत्येन अनायकमप्येतद्राज्यं नापराप्नोति राज्यस्थजनजातमन्योन्यं न द्रुह्यतीत्यर्थः । यद्वा एवं राज्यमनायकमपि सङ्गत्या दैवगत्या नापराप्नोति न OM विनश्यति सर्वमपि राज्यं नायकरहितं सवं नश्यति इदं तु राज्यं दैवयोगेन न नश्यति अतस्त्वं नो राजा भवेति सम्बन्धः ॥ 3 ॥ आभिषेचनिकमिति । श्रेणयः वीथिमुख्याः ॥ 4 ॥ 5 ॥ आभिषेचनिकं भाण्डम् अभिषेकोपयुक्तमङ्गलद्रव्यजातम् ॥ 6 ॥ ज्येष्ठस्थेति । राजता राजत्वम् । आनयिष्यामि आनेष्यामि ॥ 79 ॥ उप स्कृतं संस्कृतम् ॥ 10 ॥ तत्रेति । पुरस्कृतम् अग्रतः कृतम् । अध्वरात् यागशालायाः ॥ 11 ॥ मातृगन्धिनीम् केवलमातृव्यपदेशाम, मातृसंज्ञामात्रामित्यर्थः ॥ 12 ॥ For Private And Personal Use Only
Page #498
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.bha. ईष्लेशे महीगुणे" इति वैजयन्ती ॥ 12 ॥ कियतामिति । तत्समीपगमनायति शेषः । विषमाणि निनोवतस्थलानि समानि क्रियन्ताम् । पथि दुर्ग...| विचारकाः मार्गे दुर्गस्थलशोधकाः । यद्वा दुर्गाभिज्ञा रक्षिषः ॥ 13 ॥ रामहेतोः अनुत्तमं श्रीमद्वाक्यम् । एवं सम्भावमाणं प्र्त्युवाचेतिस्म्ब्न्ध्ः। sa079 1246 ॥ // 14 // पद्मा पद्मालया श्रीः ते उपतिष्ठतां त्वत्समीपे अनपायिनी तिष्ठवित्यर्थः । नृपसुते नृपसुताय । स एव सुवः ज्येष्ठत्वात् । " इतरे कामजाः क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः ॥ 13 ॥ एवं सम्भाष माणं तं रामहेतोर्नृपात्मजम् । प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम् ॥ 14 ॥ एवं ते भाषमाणस्य पना श्री रुपतिष्ठताम् । यस्त्वं ज्येष्ठे नृपसुते पृथिवीं daatumicchsi॥ 15||anuttmN तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य च । प्रहर्षजास्तं प्रति बाप्पबिन्दवो निपेतुरार्यानननेत्रसम्भवाः ॥ 16 ॥ ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः । पन्थानं नरवर भक्तिमान् जनश्च व्यादिष्टास्तव वचनाच्च शिल्पिवर्गः ॥ 17 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥ 79 ॥ स्मृताः" इति वचनादिति भावः ॥ 15 ॥ संश्रवणे रामानयनप्रतिज्ञाविषये । "आगूसङ्गरसन्धाः प्रतिश्रवः संश्रवः प्रतिज्ञा च" इति ह्लायुध्ः॥ निशम्य स्थितानामिति शेपः । आर्यानननेत्रसम्भवा इत्यत्र आर्येत्यविभक्तिकनिर्देशः । आर्याणामिति यावत् ॥ 16 ॥ हे नरवर ! तव वचनात् । शिल्पिवर्गः भक्तिमान् जनः रक्षकश्च पन्थानं प्रति व्यादिष्टाः आज्ञप्ताः इतीदमूचुरिति सम्बन्धः ॥ 17 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनाशीतितमः ॥ 79 ॥ विषमाणि विषमस्थलानि समानि क्रियन्ताम् । पथि दुर्गविचारकाः पथि दुर्गमेषु विषमेषु जनान् चारयन्ति तथा ॥ 13 ॥ एवमिति । रामहेतोरनुत्तमं श्रीमद्वाक्य मेवं सम्भाषमाणं तं प्रत्युवाचेति सम्बन्धः ॥ 14 ॥ एवमिति । पद्मा पद्महस्ता ते उपतिष्ठताम् त्वत्समीपे अनपायिनी भववित्यर्थः । ज्येष्ठे नृपतुत इति चतुये सप्तमी । / 15 ॥ अनुत्तममिति । संश्रवणे रामानयनप्रतिज्ञाविषये अनुत्तमं नृपात्मजप्रभाषितं तद्वचनं निशम्य । तं प्रति भरतमुद्दिश्य प्रहर्षजाः आर्यानननेत्र म ॥ 24 ॥ सम्भवाः बिन्दवः निपेतुरिति सम्बन्धः ॥ 16 ॥ उचुरिति । इदं क्रियनां शिल्पिभिः पन्था इत्युक्तं भरतवाक्यं निशम्य ते सामात्या दृष्टा ऊचुः। वचनप्रकार IN मेवाह प्न्थान्मिति|व्यादिस्स्त्त्ः आज्ञप्तः ॥ 17 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्याय एकोनाशीतितमःसर्गः ॥ 7 ॥ ॥ 246 // For Private And Personal Use Only
Page #499
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अथेत्यादि । भूमिप्रदेशज्ञाः निनोन्नतादिप्रदेशज्ञाः । यद्वा नानादेशविदः । सूत्रकर्मविशारदाः सूत्रकर्मणि nirjlprdeshessvgaaghvaapiikuupaadijloddhaarsuutr| कर्मणि विशारदाः समाः । यद्वा सूत्रैः कर्म सूत्रकर्म तत्र विशारदाः समर्थाः, तन्तुवाया इत्य्र्थ्ः। स्वकर्माभिरताः मार्गरक्षणादिस्वकर्मसावधानाः । अथ भूमिप्रदेशज्ञाः suutrkrmvishaardaaH| स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ॥ 1 ॥ कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः । तथा वर्द्धकयश्चैव मार्गिणो वृक्स्स्त्क्स्स्काः॥2॥ कूपकाराः सुधाकारा वंशकर्मकृतस्तथा । समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ 3 ॥ स तु हर्षोत्तमुद्देशं जनोपो विपुलः प्रयान् । अशोभत महावेगः समुद्र इव पर्वणि ॥ 4 ॥ खनकाः खननोपजीविनः, सुरङ्गादिकृत इत्यर्थः । यन्त्रकाः महाकुल्यादितरणाय काष्ठादिना उपयन्त्रप्रवर्तकाः वागरिका वा । कान्तिकाः कर्मणि अन्तोऽवसानमेषामस्तीति कर्मान्तिकाः परिकल्पितकर्मकारिणः, भृतिजीविन इति यावत् । स्थपतयः कारवः "स्थपतिः कारुभेदेपि" इत्यमरः । पुरुषाः अध्यक्षराजपुरुषाः । यन्त्रकोविदाः क्स्सेप्न्नीयादिय्न्त्र्क्र्न्न्स्म्र्थाः। व्र्द्ध्क्य्स्त्क्स्सान्न्ः। "तक्षा तु वदकिः" इत्य्म्र्ः। मार्गिणः मार्गसमी करणसमर्थाः । वृक्षतक्षकाः मार्ग्निरोध्क्वृक्स्स्च्छेद्काः। कूपकाराः कूपनिर्माणसमर्थाः । सुधाकाराः प्रासादस्थलक्षित्यादिलेपनकराः । वंशकर्मक्रतः वंशैः कटपिटकादिकर्मकराः । समर्थाः कार्यान्तरेषु समर्थाः । द्रष्टारः पूर्वानुभूतमार्गाः, मार्गप्रदर्शका इति यावत् ॥ 1-3 ॥ हर्षात कर्मकरणस्य दुःखात्मकत्वेपि जनौषस्य हृष्टत्वं रामदर्शनकुतूहलात् । तमुद्देशं प्रयान् रामाधिष्ठितप्रदेशमुद्दिश्य गच्छन् ॥ 1 ॥ अधेत्यादि । सूत्रकर्मविशारदाः शिबिरादिनिर्माणे सूत्रग्रहणकुशलाः । यद्वा सूत्रक्रियमाणं कर्म तत्र विशारदाः, तन्तुवाया इत्यर्थः । खनकाः खननेनोपजीविनः । यन्त्रकाः मृगपक्षिग्रहणसाधनयन्त्रकारः, वागुरिका इतिं यावत् । कर्मान्तिकाः कर्मणाम् अन्तः अवसानमस्तीति तथा, भतिजीवना इत्यर्थः । स्थपतयः पुरादि कृतः प्रधानवर्धकयः पुरुषाः यन्त्रकोविदाः क्षेपणीयादियन्त्रकरणकुशलाः जलयन्त्रादिकृतो वा । वर्धकयस्तक्ष्णाः मार्गसमीकरणसमर्थाः । वृक्षतक्षकाः मार्ग निरोधकवृक्षच्छेदकाः । सुधाकाराः प्रासादादिषु सुधालेपनकारकाः । वंशकर्मकृतः वंशैः कटशूर्पादिकर्मकृतः । द्रष्टारः मार्गप्रदर्शकाः ॥ 1-3 ॥ स त्विति । हर्षात For Private And Personal Use Only
Page #500
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TI.pra.kA. vA.rA.भू.पत मार्गशोधकाः । स्ववारं समास्थाय स्वस्वशोध्यमार्गशोधने अन्योन्यपर्यायकरणं प्राप्य "निवहावसरी बारी" इत्य्म्र्ः। विविधोपेतैः विविधाः ॥247॥जानानाप्र्काराः तानुपतः, नानाविधरित्यर्थः । करणेः खनित्रपिटककुठारादिभिः सह पुरस्तात् संप्रतस्थिर ॥ 5 ॥ लताः मागोवरणीभूताः शाखा sa080 ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः । करणैर्विविधोपेतैः पुरस्तात् सम्प्रतस्थिरे ॥ 5 ॥ लता वल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च । जनास्ते चक्रिरे मार्ग छिन्दन्तो विविधान् दुमान् ॥ 6 ॥ अवृक्षेषु च देशेषु केचिदक्षानरोपयन् । केचित् कुठारैष्टद्देश्च दावैश्छिन्दन क्वचित् क्वचित् ॥ 7 ॥ अपरे वीरणस्तम्बान बलिनो ब्ल्व्त्त्राः। विधमन्ति स्म दुगाणि स्थलानि च ततस्ततः ॥ 8 ॥ अपरेऽपूरयन् कूपान पासुभिः श्वभ्रमायतम् । निम्नभागांस्ततः केचित्समांश्चक्रुः स्म्न्त्त्ः॥ 9 ॥ "समे शाखालते" इत्यमरः । वल्लीः वीरुधः । गुल्मान क्क्स्सान्|स्थान्नून् शंकून् । "स्थाणुरस्त्री ध्रुवः शङ्कः" इत्यमरः ॥ 6 ॥ टकः पाषाणभेदनादि साधनैः । "टङ्कः पाषाणदारणः" इत्यमरः । दात्रै वित्रैः "दावं लवित्रम्" इत्य्म्र्ः। छिन्दन अच्छिन्दन ॥ 7 ॥ वीरणस्तम्बान् वीरणतृणकाण्डान् । विधमन्ति स्म अदहन् । "ध्मा शब्दाग्निवकसंयोगयोः" इत्यस्मात् dhaatodhmaadeshH| बलिनः रूठमूलान्, chettumshkyaanityrthH| दुगांणि गन्तुमशक्यानि निम्रान्त्रतस्थलानीत्यर्थः । स्थलानि समानि चकुरिति शेषः ॥ 8 ॥ कूपान् मार्गस्थान् । आयतं श्वभ्रमवटंच पांसुभिरपूरयन् । निम्रभागांश्च पांसुभिः समांश्चकः, प्रपूयति शेषः । यद्वा पूर्वश्लोके दुर्गाणि तृगलतादिच्छन्नानि स्थलानि च विधमन्ति स्मेति योजना । अतो न पुनरुक्तिः ॥ 9 ॥ दुःखात्मकत्वेपि जनौघस्य इष्टत्वं रामदर्शनकुतूहलात् । तमुद्देशं प्रयान रामाधिष्ठितप्रदेशमुद्दिश्य गच्छन् जनौधः अशोभत ॥ 4 ॥ त इति । ते मार्गशोधकाः पूर्वोक्ताः स्ववारं स्वस्वसमूहम् । समास्थाय प्राप्य । "वारसनातसत्रयाः" इत्यमरः । विविधोपेतैः पिटकखनित्रकुठारादिनानाप्रकारोपेतैः करणः कर्म कर्तुं पुरस्तात सम्प्रतस्थिर इति योजना ॥ 5 ॥ लता इति । लताः शाखा: "समे शाखालते" इत्यमरः ॥ 6 ॥ अवृक्षेधिति । त्थइ। पाषाणदारकै दात्रै लवित्रैः ॥ 7 ॥ अपरे इति । अपरे बलवत्तराः दुर्गाणि स्थलानि विषमभूप्रदेशान प्राप्य, तत्रत्यानिति शेषः । बलिनः रूहमलान वीरणस्तम्बान् उशीर जातितणविशेषान् tatastato ॥ 24 // For Private And Personal Use Only
Page #501
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir बन्धनीयान् जलप्रदेशान् । बबन्धुः सेनासन्तरणार्थ सेतुभिर्वबन्धुः । क्षोद्यान क्षोदानि शर्कराभूयिष्ठप्रदेशान् संचुक्षुदुः चूर्णयामासुः । भेदनीयान कच्छादिबहुजलप्रदेशान् जलनिर्गमनार्थ बिभिदुः ॥ 10 ॥ परिवाहान् अल्पप्रवाहान् जलोच्छासान् । बन्धनेन बहूदकान चकुः । यदा परिवाहान बबन्धुबन्धनीयांश्च क्षोद्यान सञ्चक्षुदुस्तदा । बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा ॥ 10 ॥ अचिरेणैव कालेन परिवाहान बहूदकान् । चक्रुर्बहुविधाकारान् सागरप्रतिमान बहून् ॥ 11 ॥ निर्जलेषु च देशेषु खानयामासु रुत्तमान् । उदपानान् बहुविधान् वेदिकापरिमण्डितान् ॥ 12 ॥ ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः । मत्तो ष्ट द्विजगणः पताकाभिरलंकृतः ॥ 13 ॥ चन्दनोदकसंसिक्तो नानाकुसुमभूषितः । बह्वशोभत सेनायाः पन्थाः surpthopmH॥ 14 // आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः । रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ 15 ॥ यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः । भूयस्तं शोभयामासुर्भूषाभिभूषणोपमम् ॥ 16 ॥ दूरस्थतटाकप्रवर्तितान् बहुविधाकारान् सोपानावताराद्यनेकप्रकारानित्यर्थः ॥ 11 ॥ उदपानान कूपान् । "पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुसि वा" इत्यमरः । बहुविधान् नरगजतुरगादिपानयोग्यसरोवाप्यादिभेदेन बहुविधान् । वेदिकापरिमण्डितान जलपानकाले विश्रान्त्यर्थ तीरे वेदिकालंकृ तान् ॥ 12 ॥ ससुघेत्यादिश्लोकद्वयमेकान्वयम् । सुघालिप्तकुट्टिमतलोपेतः "कुट्टिमोऽस्त्री निबद्धा भूः" इत्यमरः । प्रपुष्पितमहीरुहः जलसेचने नेति शेषः । चन्दनोदकसंसिक्तः विश्रान्तिप्रदेशेषु चन्दनयुक्तवारिसिक्तः । नानाकुसुमभूषितः प्रकीर्णनानापुष्पशोभितः ॥ 13 ॥ 14 ॥ अथ मार्गकरणान अन्तरम् । अधिकृताः मार्गशिबिरादिकरणे नियुक्ताः। युक्ताः परस्परं युक्ताः। बहुस्वादुफलेषु रमणीयेषु देशेषु भरतस्य यो निवेशः यादृशाकारविशिष्टो विधमन्ति विक्षेपन्ति, छिन्दन्तीति यावत् । इति योजना ॥ 8 ॥ 9 ॥ बबन्धुरिति । बन्धनीयान बबन्धुः पल्बलक्षुद्रनदीदुर्गमप्रदेशान सेतुभिर्थबन्धुरित्यर्थःक्षोद्यान क्षुद्रशिलाभूयिष्ठप्रदेशान् सधुक्षुदुः चूर्न्न्यामासुः। भेदनीयान् तटाकादिजलप्रदेशान् जलनिर्गमार्थ विभिदुः । / 10 / अचिरेणेति । परिवाहान अल्पवा हान बन्धनेन बहूदकान् चक्रुः ॥ 11 ॥ निर्जलेष्विति । उदपानान् कूपान् । वेदिकापरिमाण्डितान वेदिकाभिः परितो मण्डितान् ॥ 12 ॥ ससुधेत्यादिश्लोकद्यमेकं वाक्यम् । सुधाकुट्टिमतलः सुधालिप्तबद्धभूप्रदेशः ॥ 13 ॥ 14 ॥ आज्ञाप्येत्यादिश्लोकद्वयमेकं वाक्यम् । अथ मार्गकरणानन्तरम् अधिकृताः मार्गशिबिरादिकरण नियुक्ताः परस्परं स्न्ग्ग्ताः। बहुस्वादुफलेषु रमणीयेषु देशेषु भरतस्य यो निवेशः याहशाकारविशिष्टो निवेशः अभिप्रेतः तं नादृशसन्निवेशं यथाज्ञप्ति यथामति आज्ञाप्य कर्तुमिति shessH। भूषणोपमं भूषणसदृशम्, अतिरमणीयमिति यावत् । भूषाभिः वितानकनककलशध्वजादिभिःभूयो भूषयामासुरिति yojnaa॥15॥16॥ For Private And Personal Use Only
Page #502
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyanmandir bA-rA.भू. ॥ 24 ॥ sa080 निवेशोऽभिप्रेतः अभिमतस्तं तादृशसंनिवेशम्, यथाज्ञप्ति यथामति आज्ञाप्य का नियम्य भूषणोपमं भूषणभूतम्, स्वतोलंकृतमितियावत् । निवेश भूषाभिः वितानकनककलशध्वजादिभिः भूयोपि शोभयामासुः भूप्यामासुः॥15॥16॥ तद्विदः वास्तुशास्त्रज्ञाः । निवेशान् शिबिराणि ॥ 17 ॥ बहित्या दिश्वोकत्रयमेकं वाक्यम् । तत्र मागें । बहुपांसुचयाः पांसुशब्देनात्र सूक्ष्मसिकता उच्यन्ते । बहवः पांसुचया येषु ते त्थोकाः। परिखापरिवारिताः खेये नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च त्द्विद्ः। निवेशान स्थापयामासुर्भरतस्य म्हात्म्न्ः॥17॥ बहुपांसुचयाश्चापि परिखा प्रिवारिताः। तत्रेन्द्रकीलप्रतिमाःप्रतोलीवरशोभिताः ॥ 18 ॥ प्रासादमालावितताः सौध्प्राकार्स्ण्वृताः। पताका शोभिताः सर्वे सुनिर्मितमहापथाः ॥ 19 ॥ विसर्पद्भिरिवाकाशे वित्त्न्ग्काग्र्विमान्कैः। समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः ॥ 20 ॥ जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् । शीतलामलपानीयां महामीनसमाकुलाम ॥ 21 ॥ सचन्द्रतारागणमण्डितं यथा नभः क्षपायाममलं विराजते । नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः shubhshilpinirmitH||22|| इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अशीतितमः srgH॥8॥ वृताः इन्द्रकीलप्रतिमाः इन्द्रकीलपर्वतसदृशाः । prtoliivrshobhitaaH| प्रतोली वीथिः । " रथ्या प्रतोली विशिखा " इत्यमरः । प्रासादमालावितताः प्रासादा देवगृहाणि "प्रासादो देवभूभुजाम्" इत्यमरः । सोधप्राकारसंवृताः सौधाः राजगृहाणि । यदा सौधाः सुधाधवलिताः "तेन रक्तं रागात इत्यण् । समुच्छ्तैइः उन्नतेः अतएव आकाशे विसपद्भिरिव स्थितैः। विटङ्कारविमानकैः वित्त्युक्ताप्विमान्ः। "कपोतपालिकायां तु विटई पुन सकम्" इत्यमरः । विमानानि स्प्त्भूमिकाःप्रासादास्तेव्भुः। शकपुरोपमाः amraavtiisdRshaaH||18-20|| समासाद्य अवधीकृत्य, त्त्प्र्य्न्त्मित्य्र्थ्ः। निवेशा बभुरिति पूर्वेन्नान्व्य्ः। उत्तरेण वा गङ्गाविशेषणेस्ततःपरं निवेशकरणाशक्यत्वं द्योत्यते ॥ 21 ॥ सचन्द्रति । सचन्द्रो यस्तारागणः तेन मण्डि तम् ॥ 22 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अशीतितमः सर्गः ॥ 8 ॥ नक्षत्रेविति । निवेशान शिबिराणि ॥ 17 ॥ बहित्यादिश्लोकवयमेकं वाक्यम् । बहुसुचयाः बहवः पांमुसदृशसिकतामयाः येषु ते तथोक्ताः । इन्द्रकीलमतिमाः इन्द्रकीलपर्वतसदृशाः । प्रतोलीपरिशोभिताः प्रतोली रथ्या । बिटङ्काप्रविमानकैः विटङ्को गृहकपोतपालिका तदुपरि निर्मितेः शिलाग्रहेरित्यर्थः । यद्वा विटहवामा रविमानः समुचितैः निवेशास्ते बभुः ॥ 18-20 ॥ जाइबीमित्यादिश्लोकद्वयमेकं वाक्यम् । जाहवीं समासाद्य स नरेन्दमागों व्य्राज्तेतिस्म्ब्न्ध्ः॥21॥22 इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकारुयायाम् अयोध्याकाण्डव्याख्यायाम् अशीतितमः सर्गः ॥ 8 ॥ ॥ For Private And Personal Use Only
Page #503
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tata iti / नान्दीमुखी रामानयनाभ्युदयप्रारम्भयुक्ताम् । यद्वा भरताभिषेकाय वसिष्ठेन कृतनान्दीमुखाभ्युदययुक्ताम् । यद्वा शोकविगमाय कृताभ्युदया मित्यर्थः । रात्रिं रात्रौ अपररात्र इत्यर्थः । यद्वा रात्रिं प्राप्येतिशेषः । मङ्गलसंहितैः मङ्गलशब्दसहितैः ॥ 1 ॥ कोणो वादनदण्डः । यामावसानसूचको ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः । तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः ॥ 1 ॥ सुवर्णकोणाभिहतः प्राणद द्यामदुन्दुभिः । दध्मुः शङ्खांश्च शतशो नादांश्श्रोच्चावचस्वरान् ॥ 2 ॥ स तूर्यघोषः सुमहान् दिवमापूरयन्निव । भरतं शोकसन्तप्तं भूयः शोकैररन्ध्रयत् ॥ 3 ॥ ततः प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च । नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥ 4 ॥ पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् । विसृज्य मयि दुःखानि राजा दशरथो गतः ॥ 5 ॥ तस्यैषा धर्मराजस्य धर्ममूला महात्मनः । परिभ्रमति राजश्रीनरिवाकर्णिका जले ॥ 6 ॥ यो हि नः सुमहान्नाथः सोपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥ 7 ॥ इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् । कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा ॥ 8 ॥ तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् । सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ॥ 9 ॥ दुन्दुभिः यामदुन्दुभिः । प्राणदत् नदति स्म । नाधन्ते एभिरिति नादाः काहल्यादयः तान् । उच्चावचस्वरान् निम्नोन्नतस्वरान् । मन्द्रमध्यमतार रूपेण नानास्वरानित्यर्थः ॥ 2 ॥ अरन्धयत् व्यदारयत् । अरन्धयदितिपाठे - अपचत् अतपदित्यर्थः ॥ 3 ॥ 4 ॥ कैकेय्या हेतुभूतया जायमानं लोकस्य सूत । मागधादेः अपकृतम् अनुचितं कर्म पश्य । यद्वा लोकस्य जनस्य कैकेय्या महद्यथा भवति तथाऽपकृतम् । तदेवाह विसृज्येत्यादि ॥ 5 ॥ राजश्रीः प्रधाने राजनि वर्त्तमाने ज्येष्ठपुत्रस्य युवराजत्वेन प्राप्तेत्येवमविच्छिन्ना राज्यलक्ष्मीः । अकर्णिका कर्णोऽरित्रं " कर्णः श्रोत्रमरित्रं च " इति भुवनः तत इति । नान्दीमुखीं रामानयनाभ्युदयप्रारम्भयुक्तां रात्रिं । रात्रौ अपररात्र इति यावत् ॥ 1 ॥ सुवर्णेति । सुवर्णकोणाभिहतः सुवर्णदण्डाभिहतः । यामदुन्दुभिः ग्रामनिर्गमनसुतको दुन्दुभिः । सान्ध्यान् मङ्गलादीन् । अरन्ध्रयत् व्यदलयत् ॥ 25 ॥ तस्येति । राजपरम्परया आगता श्रीः । अकर्णिका कर्णधररहिता ॥ 6-9 ॥ For Private And Personal Use Only
Page #504
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir kI sa081 vA.rA.भू सोऽस्यास्तीति कर्णी स एव कर्णिकः, कर्णधारक इति यावत । तद्रहिता ॥6-9॥shaatkumbhmyiiN स्वर्णमयीम् । मणिरत्नसमाकुलां मणिश्रेष्ठसमावृतां ॥24॥laa"rtnN स्वजातिश्रेष्ठेऽपि " इत्यमरः । यद्वा मणयो मुक्ताः "मणियोरश्मजातो मुक्तादिकेऽपि च" इत्य्म्र्ः। रत्नानि पद्मरागादीनि । अत्र सभा शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम् । सुधर्मामिव धर्मात्मा सगणःप्रत्यपद्यत ॥ 10 ॥ स काञ्चनमयं पीठं सुखास्त्र्न्न्स्ण्वृत्म्। अध्यास्त सर्ववेदज्ञो दूताननुशशास च ॥ 11 ॥ ब्राह्मणान् क्षत्रियान वैश्यानमात्यान् गणवल्ल भान् । क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि न्ः॥ 12 ॥ सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् । युधाजितं सुमन्त्रं च ये च तत्र हिता ज्ञाः॥ 13 ॥ ततो हलहलाशब्दः सुमहान समपद्यत । रथैरश्वैर्गजैश्चापि जनानामुप गच्छताम् ॥ 14 ॥ ततो भरतमायान्तं shtkrtumivaamraaH| प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा ॥ 15 ॥ ह्रद इव तिमिनागसंवृतः स्तिमितजलो mnnishngkhshrkrH| दशरथसुतशोभिता सभा सदशरथेव बभौ यथापुरा ॥ 16 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकाशीतितमः सर्गः ॥ 8 ॥ मिति विशेष्यम् । सगणः सशिष्यगणः ॥ 10 ॥ 11 ॥ गणवल्लभान गणाध्यक्षान् । आत्ययिकम् अत्ययः कृच्छं तत्रभवमात्यायिकम्, यत्नसाध्यमि त्यर्थः ॥ 12 ॥ सराजभृत्यं राजान्तरङ्गभृत्यसहितम् । युधाजिदिति विजयाख्यमन्त्रिणो नामान्तरं सुमन्त्रशब्दसाहचर्यात् । ये च तत्र भरते हिताः हितपराः जनाः तानप्यानयतेति पूर्वेण सम्बन्धः ॥ 13-15 ॥shrkraashbdenaatr स्थूलवालुका उच्यन्ते । ह्रदश्च समुद्रसमीपस्थः |timishngkaadisaah || चर्यात् । अत्र स्तिमितजलेन वसिष्ठस्य तिमिनागाभ्यां भरतशत्रुघ्नयोमण्यादिभिरमात्यादीनां च साम्यम् ॥ 16 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकाशीतितमः सर्गः ॥ 81 ॥ शातकुम्भेति । मणिरत्नसमाकुला मणिश्रेष्ठनिविडाम् । सगणः सशिष्यगणः ॥ 10 ॥ 11 ॥ गणवल्लभान सेनानायकान् । आत्ययिकम् अत्ययः कृच्छ् तत्र भव मात्ययिकम, यत्नसाध्यमित्यर्थः ॥ 12 ॥ ये हिता जनाः तानानयेति पूर्वेण सम्बन्धः । युधाजिदिति कश्चन मन्त्री ॥ 13-15 ॥ इद दवेति । शर्कराशब्देन स्थूल वालुका उच्यन्ते ॥ 16 ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामावगतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् एकाशीतितमः srgH॥ 81 ॥ al // 24 // For Private And Personal Use Only
Page #505
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin तामिति । प्रग्रहां नियमवतीम् । यद्वा शुक्रबृहस्पत्यादिप्रकृष्टग्रहयुक्ताम्, तदा निशाविशेषणमिदम् ॥ 1 ॥ आसनानि विशताम् आसनेषूपविशता मित्यर्थः ॥ 2 ॥ सेति । चनापाये वर्षापगमे, शरदीति यावत् । भरताभिषेकाय सर्वे अलंकृताः समागता इति भावः ॥ 3 ॥ प्रेक्ष्य संवादार्थमवलोक्य तामार्यगण सम्पूर्णा भरतः प्रग्रहां सभाम् । ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रो निशामिव ॥ 1 ॥ आसनानि यथान्याय मार्याणां विशतां तदा । वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा ॥ 2 ॥ सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा । अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥ 3 ॥ राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् । इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥ 4 ॥ तात राजा दशरथः स्वर्गतो धर्ममाचरन् । धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव ॥ 5 ॥ रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् । नाजहात् पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥ 6 ॥ पित्रा भ्रात्रा च ते दत्तं राज्यं निह्त्क्न्न्त्त्क्म्। तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय ॥ 7 ॥ उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः । कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते ॥ 8 ॥ ॥ 4 ॥ तात वत्स ! धर्मे सत्यपरिपालनरूपम् । तव तुभ्यम् ॥ 5 ॥ तथा पितृवत् सत्ये धृतिः प्रीतिर्यस्य स सत्यधृतिः । "धृङ् प्रीतौ" इति धातोः स्त्रियां क्तिन् प्रत्ययः । सतां पितृनिर्देशवर्त्तिनाम् । धर्मं पितृव्च्न्प्रिपाल्न्रूप्म्। " जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात् । गयायां पिण्ड दानाञ्च त्रिभिः पुत्रस्य पुत्रता ॥ " इति वचनात् ॥ 6 ॥ पित्रेति । अभिषेचय आत्मानमिति शेषः ॥7॥ उदीच्या इति प्राच्या इत्यपि सिद्धम् । केवलाः सिंहासनादिरहिता इत्यपरान्तादिविशेषणम् । अपरान्ताः अपरान्तदेशवासिनो यवनाः । कोटया कोटिसङ्ख्यया उपलक्षितानि रत्नानि । सामुद्राः OM तामिति । प्रग्रहां निभृताम् । यद्वा शुक्रबृहस्पत्यादिप्रकृष्टग्रहयुक्ताम् ॥ 1 ॥ आसनानि विशताम् आसनेषूपविशतामित्यर्थः ॥ 2 ॥ सेति । घनापाये वर्षापगमे 7 ॥ 3 ॥ 4 ॥ धर्ममाचरन धर्म सत्यपरिपालनरूपम् ॥ 6 ॥ राम इति तथा सत्यधृतिः तथा पितृवत्सत्यवर्ती । सतां धर्मे पितृनिदेशवर्तिनां धर्मे पितृवचनपरि । पालनरूपम् ॥ 6 ॥ अभिषेचय आत्मानमिति शेषः ॥ 7 ॥ केवलाः प्रत्येकश्विरा इत्यर्थः । कोट्यापरान्ता इत्यत्र परान्ता इति छेदः । कोटचा उपलक्षिताः परान्ताः प्राचीदिगन्तवासिनः । सामुद्राः समुद्रद्वीपवासिन इत्यर्थः ॥ 8 ॥ For Private And Personal Use Only
Page #506
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir // 250 // pATI.a.ko समुद्रदीपवासिनः ॥ 8 ॥ धर्मज्ञः कुल्क्र्माग्त्ज्येस्स्त्थाभिस्सेच्न्रूप्ध्र्म्ज्ञ्य्ः। धर्मकाया ज्येष्ठानुवर्तनरूपधलिप्सया । रामं मनसा जगाम, सस्मारे। त्य्र्थ्ः॥9॥ स इति । बाष्पकलया अधर्मस्मरणात् रामस्मरणाद्वा । बाष्पेणाव्यक्तया कलहंसस्वर इत्यनेन अभिनिवेशविशेषो द्योत्यते । स.82 तच्छत्वा भरतो वाक्यं shokenaabhipriplutH| जगाम मनसा रामं धर्मज्ञो ध्र्म्काण्क्स्स्या॥9॥ सवाष्पकलया वाचा कलहंसस्वरो युवा । विललाप सभामध्ये जगहें च पुरोहितम् ॥ 10 ॥ चरितब्रह्मचर्यस्य विद्यास्नातस्य धीम्त्ः। धर्म प्रयतमानस्य को राज्यं मधिओ हरेत् ॥ 11 ॥ कथं दशरथाज्जातो भवेद्राज्यापहारकः । राज्यं चाहं च रामस्य धर्म वक्तुमिहार्हसि ॥ 12 ॥ आयुवेत्यनेन भोगकालेपि भोगोपकरणजिहासा चित्रमिति ऋषिः स्तौति । सभामध्ये जगहें 'नियमातिकम रहसि बोधयेत् ' इति नियमोपि भग्नः । अति रमधर्म नियुक्तवानिति दुःखपारवश्यात् रहः सदोविभागविस्मरणेन गर्हितवान् । पुरोहितं जगहें सम्यक त्वयास्य कुलस्य भाविहितमवेक्षित मिति निनिन्द । सभामध्ये बहवः समेत्य ममेकस्प पारतम्यं किमपजिहीर्षन्ति सभामध्ये किमवनेपि मद्धनं मुष्णन्ति ॥ 10 ॥ चरितेति । चरितब्रह्मचर्यस्य अनुष्ठितगुरुकुलबासस्य । विद्यास्त्रातस्य " वेदमधीत्य सायात् " इति स्मृतिप्रक्रियया निखिलवेदाध्ययनानन्तरभाविस्नान कर्मयुक्तस्य । धीमतः तदर्थज्ञस्य । धर्म प्रयतमानस्य तदर्थानुष्ठानवतः । मधिः शास्त्रवश्यो मादृशः ॥ 11 ॥ मद्विध इत्येतादिवृणोति-कथमित्या दिना । रामविरहोत्तरक्षणे मृतस्य कुक्षौ जातोऽई कथं तत्त्यक्तं राज्यं परिगृह्णीयाम् ? मत्स्वरूपपर्यालोचनयापि नाई राज्याई इत्याह राज्यं चेति । शेषवस्तुष्वेकमेकस्य किमीष्टे प्रत्युत राज्यं वा किमिति मां नेष्टे राज्यं चाई च रामस्य राज्यमपि रामसम्बन्धि अहमपि च रामसम्बन्धी, उभयमपि रामशेषमित्यर्थः । धर्म वक्तुमिहार्हसि लोके स्वपित्रादिकं निगृह्य वयं राज्यस्य कर्तारः सन्ति तदेतब्यक्तावपि भवतीति मा मंस्थाः । इह मद्विषये । सरत्वेति । धर्मज्ञः कुलक्रमागतज्येष्ठाभिषेचनरूपधर्मज्ञः । धर्मकाया ज्येष्ठानुवर्तनरूपधर्मलिप्सया राम मनसा जगाम सस्मारेत्यर्थः ॥ 9 ॥ स इति । / सभामध्ये जगहें च पुरोहितम् अधर्म मा नियुक्तवानिति दुःखपारवश्यागृहितवान ॥ 10 ॥ चरितेति । विद्यास्नातस्य सर्ववेदाध्ययनानन्तरभाविस्नान युक्तस्य । मद्विधः शास्त्रवश्यो maadRshH॥ 11 ॥ राज्यं च रामसम्बन्धि अहमपि रामसम्बधि उभयमपि रामशेषमित्यर्थः । ato dharma vaktumarhasi // 12-15 // // 25 // For Private And Personal Use Only
Page #507
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मत्प्रकृति ज्ञात्वा धर्म वक्तुमर्हसि । धर्म पाल्यत्वपालकत्वरूपं वक्तुमर्हसि, रामशेषत्वाविशेषे एक शेषं कथमपरं रक्षत् । तथासति राज्यमेव मां किमिति न रक्षेदिति भावः । ननु रत्नपेटिकयोयोः शेषत्वाविशेषेपि एकं रक्ष्यमपरं रक्षकं च दृष्टम् तद्वदस्त्विति चेन्न, तत्र हि पेटिका कुञ्चिकादि। ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीप्न्हुस्सोप्म्ः|ल्ब्धुम्र्ह्ति काकुत्स्थो राज्यं दशरथो यथा ॥ 13 ॥ अनार्यजुष्टमस्वयं कुर्यां पापमहं यदि । इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ॥ 14 ॥ यद्धि मात्रा कृतं पापं नाहं तदपि रोचये । इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ॥ 15 ॥ राममेवानुगच्छामि राजास द्विपदां व्र्ः। त्रयाणामपि लोकानां राज्यमर्हति राधवः ॥ 16 ॥ तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्व सभासदः । हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः ॥ 17 ॥ यदि त्वार्य न शक्ष्यामि विनिवर्तयितुं वनात् । वने तत्रैव वत्स्यामि यथार्यों लक्ष्मणस्तथा ॥ 18 ॥ सर्वोपायं तु वर्तिष्ये विनिवर्तयितुंबलात् । समक्षमार्यमिश्राणां साधूनां गुणवत्तिनाम् ॥ 19 ॥ व्यापारण स्वामिना रक्षकत्वेन विनियुक्ता, नाहमेवं रामेण विनियुक्तः । यथा स्वैकधार्यमपि रत्नमवसरे पेटिकास्थं करोति तद्वत्वेनैव पाल्पमपि। राज्यमस्माभिर्यावच्छक्ति प्रसादितोपि अनवसरतया रामो यदा मदीनं कुर्यात्तदा तदाहितशक्तिकस्तत्परतन्त्रः पेटिकावत् यावत्तदागमनं रक्षेयम् । अतस्तनिवर्तनप्रयत्न एव सर्वथा कार्य्ः। प्रथमतो वरनिर्बन्धादिकृता राज्यस्यास्मदीयत्वबुद्धिः रामसमक्षं गत्वा परिहरणीयेति भावः ॥ 12 ॥ वक्तव्यं धर्ममाह-ज्येष्ट इत्यादिना । दिलीपनहुषशब्दौ चन्द्रमूर्यवंशश्रेष्ठराजोपलक्षणार्थों ॥ 13 ॥ अनायेति । इक्ष्वाकूणां लोके तत्सम्बधिनि जने ॥ 14 ॥ यद्धीत्यनेनाप्राप्तभाषणश्रवणपापस्य praayshcittmnusstthitm||15|| द्वौ पादौ येषां ते द्विपादः । " सङ्ख्यासुपूर्वस्य" इति लोपः स्मासान्त्ः। अतः "पादःपत्" इतिभस्थले pdaadeshH। तेषां पुरुस्सान्नामित्य्र्थ्ः॥ 16 ॥ मध्ये कविवाक्यम्-तद्वाक्यमिति । सभासु सीदन्तीति सभासदः सभ्याः ॥ 17 ॥ यदीति । कनिष्ठे लक्ष्मणे आर्यशब्दप्रयोगो ज्येष्ठानुवर्तनरूपधर्मनिरतत्वात् । यथायों लक्ष्मणस्तथाई लक्ष्मणश्चेत्यर्थः ॥ 18 ॥ सर्वोपायं वर्तिष्ये । सर्वोपायमिति क्रियाविशेषणम्, सर्वोपायर्यत्नं करिष्य इत्यर्थः । आमिश्राणां सदस्यानाम् । "आर्यमिश्राः पारिषदाः सदस्या राममेवानुगच्छामि, आनेतुमिति शेषः । कुतः द्विपदा वरः स राघवो राजा त्रयाणामपि लोकानां राज्यमर्हति नान्य इति भावः ॥ 16-18 ॥ srvopaaymiti| Arya For Private And Personal Use Only
Page #508
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.ga.bha. // 251 // सामवायिकाः" इतिसजनः । भवद्भिरागन्तव्यमित्यर्थादुक्तं भवति ॥ 19 ॥ विष्टयो भृतिमन्तरेण जनपदेभ्यः समानीताः कर्मकराः । कर्मान्तिकाः TI.a.ko. कर्मान्ते भृतिग्र्हीतार्ः। मार्गशोधकरक्षका इति विष्टयादिविशेषणम् । प्रस्थापिता मया पूर्वमित्यभिधानात् । वसिष्ठः शिबिरकरणनियोगमजाननभि स. 82 विष्टिकर्मान्तिकाःसर्वे maargshodhkrksskaaH| प्रस्थापिता मया पूर्व यात्रापि मम रोच्ते॥20॥ एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः । समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् ॥ 23 ॥ तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शास नात् । यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥ 22 ॥ एवमुक्तः सुमन्त्रस्तु भरतेन म्हात्म्ना। हृष्टस्तदादिशत् सर्व यथासन्दिष्टमिष्टवत् ॥ 23 ॥ ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च । श्रुत्वा यात्रा समाज्ञप्तांराघवस्य निव र्तने ॥ 24 ॥ ततो योधाङ्गनाः सर्वा भर्तृन सर्वान् गृहेगृहे। यात्रागमनमाज्ञाय त्वरयन्ति स्म ह्र्स्सिताः॥25॥ ते हयैर्गोरथैः शीघैः स्यन्दनैश्च म्हाज्वैः। सहयोधैर्बलाध्यक्षा बलं सर्वमचोदयन् ॥ 26 ॥ सज्जंतु तद्बलं दृष्ट्वा भरतो गुरु स्न्निधौ। रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् ॥ 27 ॥ पिकप्रस्तावं कृतवानित्यवगम्यते ॥ 20-22 ॥ इष्टवत् इष्टाईम्, इष्टानुरूपमिति यावत् ॥ 23 ॥ ताः प्रकृतयः । पौरश्रेणयः "राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च" इत्यमरः । बलाध्यक्षाः सेनापतयश्च राघवस्य निवर्त्तने निवर्त्तननिमित्तं समाज्ञप्तां बलस्य सैन्यस्य यात्रां श्रुत्वा प्रहृष्टाः आसन्निति शेषः ॥ 24 ॥ तत इति । यात्रागमनं यात्राया आगमनं सिद्धिं यात्रारूपगमनमिति वा ॥ 25 ॥ गोरथैः वृषभयुक्तरथैः shktterityrthH। बलं सर्वमित्यवयवावयविनोदनिर्देशः ॥ 26 ॥ सजं सन्नद्धम् । गुरुसन्निधावित्यनुज्ञाकरणार्थमुक्तम् ॥ 27 ॥ 28 ॥ मिश्राणां सदस्यानां " आमिश्राः परिषदाः सदस्याः" इति सज्जनः । समक्षं सर्वोपायं यथा तथा वनाविवर्तयितुम, राममिति शेषः । वर्तिध्ये यतिष्य इति सम्बन्धः ॥ 19 ॥ विष्टीति । विष्टिकान्तिकाः विष्टयः भृति विना कर्मकृतः । कर्मान्तिकाः कर्मान्ते भूतिगृहीतारः ॥ 20-22 ॥ इष्टवत् इष्टाहम् इष्टानुरूपमिति M ॥ 25 ॥ यावत् ॥ 23 ॥ बलाध्यक्षाः बलानामधिष्ठातारः प्रकृतयश्च । बलस्य यात्रा समाज्ञता श्रुत्वा प्रहृष्टा बभूवुरिति शेषः ॥ 24 ॥ यात्रागमनं रामागमनानुकूलम् ॥ 25 ॥ गोरथैः वृषयुक्तरथैः, शकटेरिति यावत् ॥ 26 ॥ सज्जं गमनाय सन्नद्धम् । गुरुः वसिष्ठः ॥ 27 ॥ 28 ॥ bara For Private And Personal Use Only
Page #509
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uktamartha पुनः सङ्ग्रहेण दर्शयति-स इत्यादिना । सत्यधृतिः अप्रच्युतधैर्यः । सुयुक्तं बुवन् गुरुं प्रसादयिष्यन् उचितवचनेन रामं प्रीणयिष्यन्नित्यर्थः ॥ 29 ॥ बलस्य योगाय बलस्य सत्रहनाय बलस्य सङ्गतये वा । "योगः सन्नदनोपायध्यानसङ्गतियुक्तिषु " इत्यमरः । बलप्रधानान् गच्छ, प्रधानशब्दः भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षितः । रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ॥ 28 ॥ स राघवः सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः । गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन् भरतोऽब्रवीत्तदा ॥ 29 ॥ तूर्ण समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान् । आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय ॥ 30 ॥ स सूतपुत्रो भरतेन सम्यगाज्ञापितः संपरिपूर्णकामः । शशास सर्वान् प्रकृतिप्रधानान् बलस्य मुख्यांश्च सुह ज्जनं च ॥ 31 ॥ ततः समुत्थाय कुलेकुले ते राजन्यवैश्या वृषलाश्च विप्राः । अयूयु जन्नुष्ट्ररथान खरांश्च नागान हयांश्चैव कुलप्रसूतान् ॥ 32 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये 0 श्रीमदयोध्याकाण्डे व्यशीतितमः सर्गः ॥ 82 ॥ ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् । प्रययौ भरतः शीघ्रं रामदर्शनकांक्षया ॥ 1 ॥ अग्रतः प्रययु स्तस्य सर्वे मन्त्रिपुरोधसः । अधिरुह्य हयैर्युक्तान् स्थान सूर्यरथोपमान् ॥ 2 ॥ नवनागसहस्राणि कल्पितानि यथाविधि । अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ॥ 3 ॥ | पुंलिङ्गोऽप्यस्ति ॥ 30 ॥ 31 ॥ वृपलाः शूद्राः । कुलेकुले गृहेगृहे । "कुलं जनपदे गृहे" इत्यमरः । अयूयुजन् सज्जानकुर्वन् । कुलप्रसूतान् उत्तमानित्यर्थः । / 32 / / इति श्रीगो0 श्रीरामायणभूषणे पीता* अयोध्याकाण्डव्याख्याने व्यशीतितमः सर्गः ॥ 82 ॥ तत इति । काल्यम् अहर्मुखम् । "प्रत्यूषोऽह मुखं काल्यम् " इत्यमरः । प्राप्येतिशेषः ॥ 1 ॥ 2 ॥ यथाविधि कल्पितानि भरतनियोगमनतिक्रम्य कल्पितानि । नवनागसहस्राणीत्यनेन पुरस्थगजेषु सुयुक्तं ब्रुवन् गुरुं प्रसादयिष्यन् राममुचितवचनेन प्रीणयिष्यन् बलस्य योगाय बलस्य सङ्गतये ॥ 29-31 ॥ तत इति । कुले गृहे । वृषलाः शूद्राः ॥ 32 ॥ इति श्रीमहेश्वरतीर्थ0 श्रीरामायण तत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां द्वशीतितमः सर्गः ॥ 82 ॥ तत इति । काल्यं प्रातः काले ॥ 1 ॥2 ॥ यथाविधि r For Private And Personal Use Only
Page #510
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsur Gyarmandie vA.rA.भू. TI.a.kA. ॥ 252 // sa0 83 नवनागसहस्रमात्र प्रयाणे कल्पितमित्यवगम्यते ॥ 3 ॥ धन्विनो विविधायुधाश्चेत्यनेन योधा उक्ताः ॥ 4 ॥ समारूढानि सादिभिरिति shessH॥5॥ कैकेयीति । अग्रतो गमनं पश्चात्तापातिशयात् । यानेनेत्येकवचनं प्रत्येकाला ॥ 6 ॥ आर्यसयता त्रैवर्षिकसङ्घाः । तस्यैव कथाः तत्सम्बन्धिवार्ताः ॥ 7 ॥ ता एवाह-मेघेत्यादिना । मेघश्यामं दूरस्थितत्वेपि त्यक्तमशक्यं सौन्दर्यमुच्यते । धर्माभितप्ताः पर्जन्यमितिन् । मेघश्यामं दर्शनमात्रेण । षष्टीरथसहस्राणि धन्विनो विविधायुधाः। अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ 4 ॥ शतं सहस्राण्यश्वानां समारूढानि राघवम् । अन्वयुभरतं यान्तं सत्यसन्धं जितेन्द्रियम् ॥ 5 ॥ कैकेयी च सुमित्रा च कौसल्या च yshsvinii। रामानयनसंहृष्टा ययुर्यानेन भास्व्ता॥6॥ प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम् । तस्यैव च कथाश्चित्राः कुर्वाणा हृस्स्त्त्मान्साः॥7॥ मेघश्याम महाबाहुं स्थिरसत्त्वं दृढवतम् । कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ 8 ॥ दृष्ट एव हि नः शोकमपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ 9 ॥ इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः । परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥ 10 ॥ सर्वसन्तापहरम् । महाबाहुम् 'आयताश्च सुवृत्ताश्च' इतियुक्तम् । महाबाहुं तादृशसौन्दर्यानुभवदानविषयौदार्ययुक्तम् । महाबाहुं तादृशसौन्दर्यभोगप्रदान समथे "राममिन्दीवरश्यामं सर्वशनिबईणम्" इतिवत् । स्थिरसत्सं स्थिव्यवसायम् । "द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । स्थिरचित्त मिति च पाठः । आश्रितपातिकूल्येनाप्यविकृतमनस्कम् । दृढव्रतम् अन्तरङ्गैरप्यप्रकम्प्याश्रितरक्षणदीक्षम् । कदा द्रक्ष्यामहे रामं तन्मुखावलोकनमात्र लभ्यते चेत् केकयीवचनजनिततापाःसर्वेपि निव्र्तेर्न्। जगतः शोकनाशनम् वस्मिन् सर्वलोकशोकनिवर्तके सति कथं वयं शोकाकुलाः स्थामा तदीय सर्वलोकशोकनिवर्तकत्वस्य अस्मच्छोकस्य च का स्म्ब्न्ध्ः। मा शुच इत्युक्तवतोप्यस्यातिशय उक्तः ॥ 8 ॥ दृष् इति । दृष्ट एवं रामः सन्निहितश्चेत्स मन्दस्मितो माभूत् कटाक्षपूर्वकं किञ्चित् प्रियवचनं च मावोचत् । अस्माभिश्च न यत्नः कार्यः किन्तु दूरे दर्शनमात्रेणास्मच्छोकाः सर्वे विनश्येयुः । तम इत्यादि । यथोयन् आदित्यो दूरस्थितोपि सकललोकान्धकारं निवर्त्तयति ॥2॥इतीति । परिष्वजानाः प्रिस्स्व्ज्मानाः। नगरे चरन्तीति नाग्रिकाः। कल्पितानि भरतनियोगमनतिक्रम्य कल्पितानि सन्नद्धानि । नवनागसहस्राणीत्यनेन पुरे विद्यमानगजेषु नवनागसहस्रमा भरलेन सह मतमित्यर्थः ॥ 3 ॥ 4 ॥ समारूढानि, सादिभिरिति शेषः ॥ 5 ॥ यानेनेत्येकवचनं प्रत्येकापेक्षया ॥ 6 ॥ आर्यसकाताः त्रैवर्णिकसमूहाः ॥ 7-2 ॥ परिष्वजानाः परिष्वजमानाः ॥ 10 ॥ va ॥ 2525 For Private And Personal Use Only
Page #511
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.bath.org Acharya Shri Kalassagarsun Gyarmandie "carati" iti Thak // 10 // ya iti / tatra nagare ye रामस्य सम्मताः ये च नेगमाः वणिजःते सर्वेसर्वाः प्रकृतयः परिश्रेणयश्च रामं प्रति य्युः॥13॥ ताः प्रपञ्चयति-मणीत्यादिना । अत्र यच्छब्दरहितस्थले सोऽनुषचनीयः । मणिकाराः पद्मरागादिमणिसंस्कारकाः । कुम्भकाराः कुलालाः। शोभनाः स्वकार्यदक्षा इति यावत् । सूत्रकर्मकृतः तन्तुवायादयः । शस्त्रोपजीविनः shstrkaarkaaH। मायूरकाः मयूरपिच्छेइछत्रव्यजनादिकारिणः । काकचिकाः ये च तत्रापरे सर्वे सम्मता ये च नैगमाः । रामं प्रति ययुहृष्टाः सर्वाः प्रकृतयस्तथा ॥ 11 ॥ मणिकाराश्च ये केचित् कुम्भकाराश्च shobhnaaH। सूत्रकर्मकृतश्चैव ये cshsropjiivinH॥12|| मायूरकाः काकचिका रोचका वेधका स्तथा । दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः ॥ 13 ॥ सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः । सापकोच्छादका वैद्या धूपकाः शौण्डिकास्तथा ॥ 14 ॥ कचैः करपत्रैश्चन्दनादिदारुदलनकारिणः "क्रकचोऽस्त्री करपत्रम्" इत्यमरः । रोचकाः दन्तकुड्यवेदिकादिषु कान्त्युत्पाद्काः। वेधकाः दारुरत्नादि । र्न्ध्र्कारिन्न्ः। दन्तकाराः दन्तैः putrikaapiitthshibikaadikaarkaaH| सुधाकाराः प्रासादतलकुडयादिषु सुधालेप्न्क्र्म्क्राः। गन्धोपजीविनः चन्दनकस्तूरी |कर्पूरकुमादिगन्धद्रव्यविक्रयजीविनः । सुवर्णकारा प्र्सिद्धाः। कम्बलधावका कम्बलशोधकाः । सापकाच्छादकाःसापकाः तैलाभ्यङ्गादिखानकाप रिणः उच्छादकाः अङ्गमर्दकाः "उच्छादनं समुल्लेखोराहनोदर्तनेषु च" इतिविश्वः । धूपकाः गृहादिषु धूपवासकाः । शोण्डिकाः म्द्य्क्राः। "शुण्डा पसम्मताः, रामस्येति शेषः । नैगमाः वणिजः । प्रकृतयः पौरश्रेणयः ॥ 11 ॥ प्रकृती विभज्य दर्शयति मणिकारा इति । मणिकाराः मुक्तापद्मरागादिमणिसंस्कार रकाः । सूत्रकर्मकृतः तन्तुवायादयः । शस्त्रोपजीविनः शस्त्रनिर्माणोपजीविनः । मायरकाः मयूरपिच्छेश्छत्रव्यजनादिकारिणः । क्राकचिकाः क्रकचेः करपत्रः चन्दनादिदारुदलनं कृत्वा ये जीवन्ति ते क्राकचिकाः । "क्रकचः करपत्र स्यात्" इति हलायुधः । रोचकाः दन्तकुडयवेदिकादिषु कान्त्युत्पादकाः । वेधकाः दारूरत्नादिरन्त्रकारिणः । दन्तकाराः दन्तैः पुत्रिकापीठशिविकादिकारिणः । सुधाकाराः प्रासादादिषु सुधालेपनकर्मकाराः । गन्धोपजीविनः चन्दनकस्तूर्धादि गन्धद्रव्योपजीविनः ॥ 12 ॥ 13 ॥ स्नापकोच्छादकाः स्नापका तैलाभ्यङ्गादिस्नानकारिणः । उच्छादकाः उद्वर्तनकारिणः । धूपकाः गृहादिषु धूपादिवासकाः शौण्डिकाः मद्यकाराः । " शुण्डा करिकरे मो" इति वैजयन्ती ॥ 14 ॥ For Private And Personal Use Only
Page #512
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 253 // // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karikare madhe " इतिवैजयन्ती ॥ 12-14 ॥ रजकाः निर्जेजकाः " निर्णेजकः स्यादजकः" इत्यमरः । तुन्नवायाः सौचिकाः । " तुन्नवायस्तु सौचिकः " इत्यमरः । ग्रामघोषमहत्तराः ग्राममहत्तराः घोषमहत्तराश्व, महत्तराः प्रधानभूताः । "घोष आभीरपडी स्यात्" इत्यमरः । शैलूषाः भूमिकाधारिणः, रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः । शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्त्तकास्तथा ॥ 15 ॥ समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः । गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥ 16 ॥ सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः । सर्वे ते विविधै र्यानैः शनैर्भरतमन्वयुः ॥ 17 ॥ प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम् । भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥ 18 ॥ ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः । समासेदुस्ततो गङ्गां शृङ्गिवेरपुरं प्रति ॥ 19 ॥ यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः । निवसत्यप्रमादेन देशं तं परिपालयन् ॥ 20 ॥ उपेत्य तीरं गङ्गायाश्चक्रवाकैरलंकृतम् । व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥ 21 ॥ निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् । भरतः सचिवान् सर्वानब्रवीद्वाक्यकोविदः ॥ 22 ॥ स्त्रीजीविनो वा । अतएव सह स्त्रीभिरित्युक्तम् । "शैलालिनस्तु शैलूषा जायाजीवाः" इत्यमरः । कैवर्ताः धीव्राः। "कैवर्त्ते दाशधीवरी" इत्यमरः । ते सर्वे ययुरित्यन्वयः ॥ 15 ॥ समाहिताः योगिनः । गोरथैर्नृपभयुक्तरथैः शकटैरिति यावत् ॥ 16 ॥ ताम्रमृष्टानुलेपनाः रक्तवर्णसम्पूर्णाङ्गरामाः ॥ 17 ॥ प्रहर्षः कायिको रोमाञ्चादिः । प्रमोदो मानसो हर्षः । आनयने आनयननिमित्तम् ॥ 18 ॥ त इति । शृङ्गिवेरपुरं प्रति दूरमध्वानं गत्वा गङ्गां समासेदु रिति सम्बन्धः । यद्वा शृङ्गिबेरपुरं प्रतीति [ "लक्षणेत्थंभूताख्यान -" इति ] लक्षणे कर्म प्रवचनीयः । शृङ्गिवेरपुर इत्यर्थः ॥ 19 ॥ यत्रेति । अप्रमादेन सावधानतया, रामविरोध्यागमनवारणपर इत्यर्थः । तत्र देशे विद्यमानं शृङ्गिवेरपुरं प्रतीति पूर्वेणान्वयः ॥ 20 ॥ उपेत्येति । व्यवातिष्ठत व्यवस्थिता ग्रामघोषाः ग्रामस्थजनमेलने कर्तारः ॥ 15 ॥ गोरथैः वृषभयुक्तरथैः शकटेरिति यावत् ॥ 16 ॥ 17 ॥ प्रहृष्टेति । प्रहृष्टमुदिताः प्रहर्षः कायिको रोमाञ्चादिः । प्रमोदो मानसो हर्षः ॥ 18 ॥ शृङ्गिवेरपुरं प्रति दूरमध्वानं गत्वा गङ्गामासेदुरिति सम्बन्धः ॥ 12 ॥ यत्रेति । अप्रमादेन सावधानेन । 20-22 ॥ For Private And Personal Use Only TI.a.kA. 2083 // 253 //
Page #513
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsuri Gyarmandir अभूत् ॥ 21 ॥ 22 ॥ निवेशयतेति । अभिप्रायेण तत्तदिच्छया इदानीं विश्रान्ताः श्वो नदी प्रतरिष्याम इति सम्बन्धः ॥ 23 ॥ दातुमिति । ओर्ध्वदेही निमित्तार्थम् ऊर्ध्वदेहभवसुखप्रयोजनायेत्यर्थः । नदीमवतीर्य पितुरोर्ध्वदेहनिमित्तार्थमुदकं दातुमिच्छामीत्यन्वयः ॥ 24 ॥ तस्येति । छन्देन इच्छ्या। निवेशयत मे सैन्यमभिप्रायेण srvtH। विश्रान्ताः प्रतरिष्यामः श्व इदानीमिमां नदीम् ॥ 23 ॥ दातुं च ताव दिच्छामि स्वर्गतस्य म्हीप्तेः। और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ॥ 24 ॥ तस्यैवं अवतोऽमात्यास्तथे त्युक्त्वा स्माहिताः। न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक् ॥ 25 ॥ निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिवर्हशोभिनीम् । उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्त्तनम् ॥ 26 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥ 83 ॥ ततो निविष्टां ध्वजिनी गङ्गामन्वाश्रितां नदीम् । निषादराजो दृष्ट्वैव ज्ञातीन सन्त्वरितोऽब्रवीत् ॥ 1 ॥ महतीयमितः सेना सागराभा प्रदृश्यते । नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ॥ 2 ॥ "छन्दः श्रुतीच्छापद्येषु" इति वैजयन्ती ॥ 25 ॥ निवेश्येति । गङ्गामनु निवेश्य गङ्गामनुसृत्य निवेश्य, गङ्गाकूलानुसारेण निवेश्येति यावत् । विधानः त्त्त्जातिव्य्व्स्थाक्ल्प्नादिभिः। परिबर्हशोभिनी परिवहा~ यात्रोपयुक्तपटवेश्माद्युपकरणम् । "तथोपकरणं प्रोक्तं परिवहः परिच्छदः" इति हलायुधः ॥ 26 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्र्यशीतितमः srgH॥83॥ tata इत्यादि । गङ्गामन्वाश्रितां प्राप्ताम् अतएव निविष्टां कृतनिवेशां घजिनी सेनां दृष्ट्वा । सन्त्वरितः स्स्म्भ्र्म्ः॥3॥ महतीति । इतः इह शृङ्गि बरपुरे । अस्य सेनारूप्व्स्तुन्ः। चिन्तयन्नहं मनसापि नास्यान्तमधिगच्छामीति सम्बन्धः ॥ 2 ॥ निवेशयतेति । इदानीं मे सैन्यम् अभिप्रायेण तत्तदिच्छया सर्वतो निवेशयत । ततः श्वो नदी प्रतरिष्याम इति स्म्ब्न्ध्ः॥ 23 ॥ और्ध्वदेहनिमित्तार्थ उर्वभवदेह मुखप्रयोजनायेत्यर्थः ॥ 24 ॥ छन्देन इच्छया ॥ 25 ॥ निवेश्येति । परिवर्हशोभिनीम् । पारेबहः यात्रोपयुक्तवेदमाशुपकरणजातम्, विधानः तत्तजातीयव्यवस्थाकल्प ) नाभिः|ग्न्ग्गाम्नु गङ्गामनुसृत्य निवेश्य गङ्गाकूलानुसारेण निवेश्यति यावत् ॥ 26 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्या काण्डव्याख्यायां व्यशीतितमः सर्गः ॥ 83 ॥ तत इति । गङ्गामन्याश्रिताम् अत एव निविष्टाम् ॥ 1 ॥ 2 ॥ For Private And Personal Use Only
Page #514
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU.. // 254 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yatheti / sa इक्ष्वाकुकुलकमागतः कोविदारध्वजः रथे दृश्यते । हि यस्मात् अतो भरतः स्वयमागतः यथा तु खलु ध्रुवमित्यर्थः । कोविदारध्वजः दुर्बुद्धिरित्यनेन भरतो रामद्रोद्दाकाङ्क्षया आगच्छतीति शङ्कितवानिति गम्यते ॥ 3 ॥ तदेव स्थापयिष्यति -बन्धयिष्यतीत्यादिना । दाशानस्मान् यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः । स एष हि महाकायः कोविदारध्वजो रथे ॥ 3 ॥ बन्धयिष्यति वा दाशानथवाऽस्मान् वधिष्यति । अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ 4 ॥ सम्पन्न श्रियमन्विच्छंस्तस्य राज्ञः सुदुर्लभाम् । भरतः कैकयीपुत्रो हन्तुं समधिगच्छति ॥ 5 ॥ भर्त्ता चैव सखा चैव रामो दाशरथिर्मम । तस्यार्थ कामाः सन्नद्धा गङ्गानूपे प्रतिष्ठत ॥ 6 ॥ तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम् । बलयुक्ता नदीरक्षा मांसमूल फलाशनाः ॥ 7 ॥ नावां शतानां पञ्चानां कैवर्त्तानां शतंशतम् । सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ 8 ॥ बन्धयिष्यति अथवा वधिष्यति इनिष्यति । इनो लुटि बधादेश आर्षः । अथ अथवा । दाशरथिं ज्ञातिभूतमिति भावः । विवासितं दुर्बलमित्यर्थः । सम्पन्नाम् अप्रच्युताम् । रामागमने हि श्रीः प्रच्युता स्यात् । कैकयीपुत्र इति दुष्प्रकृतित्वे हेतुः । तस्य राज्ञः राजत्वाईस्य रामस्य सुदुर्लभाम् ॥ 4 ॥ 5 ॥ किमतोऽभवदित्यत्राह - भर्तेति । अर्थककाऽमाः अर्थेच्छवः, यूयमितिशेषः । अनूपे तीरे ॥ 6 ॥ तिष्ठन्त्विति । सर्वे दाशाश्च गङ्गामन्वाश्रिताः सन्तः बलयुक्ताः सेनायुक्ताः । नदीरक्षाः नदीतरणमार्गे रक्षन्तः । मांसमूलफलाशनाः नावारोपितमांसाद्यशनाः तिष्ठन्तु ॥ 7 ॥ नावामित्यादि । पञ्चानां शतानां नावाम् एकैकस्या नावः कैवर्त्तानां शतं शतं तिष्ठन्तु, शतंशतं कैवर्त्ताः तिष्ठन्त्वित्यर्थः ॥ 8 ॥ यथेति । भरतः स्वयमागतो यथा तु खलु भरतः स्वयमागतो नूनम् । कुतः ? हि यस्मात् एष तस्य कोविदारध्वजः कोविदारलक्षणो ध्वजो रथे दृश्यते । यद्वा स प्रसिद्धः । इक्ष्वाकुकुलक्रमागतः । यथा येन कारणेन रथेन कोविदारध्वजो दृश्यते ततो दुर्बुद्धिर्भरतः स्वयमागतः खलु, आगत इत्यमन्यतेत्यर्थः ॥ 3 ॥ बन्धयिष्यतीत्यादिश्लोकद्वयमेकं वाक्यम् । भरतः दाशानस्मान् वधिष्यति । अनु पश्चादाशरथिं हन्तुं समधिगच्छतीति सम्बन्धः ॥ 4 ॥ 5 ॥ भर्तेति । तस्पार्थ कामाः रामस्य प्रयोजनं काङ्गमाणाः ॥ 6 ॥ तिष्ठन्त्विति । नदीरक्षाः नदीं रक्षन्तीति नदीरक्षाः ॥ 7 ॥ पञ्चानां शतानां नावां प्रत्येकं कैवर्तानां शतं शतं तिष्ठन्त्वित्यभ्यचोदयदिति सम्बन्धः । पञ्चशतसङ्ख्यासु नौषु प्रत्येकं शतं शतं कैवर्तकास्तिष्ठन्त्वित्यर्थः ॥ 8 ॥ For Private And Personal Use Only TI.a. kAM. sa0 84 // 254 //
Page #515
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रामस्य तुष्टः रामविषये तुष्टः । यदादुष्ट इतिपाठे - अदुष्ट इति पदच्छेदः । स्वस्तिमतीति अन्यथा इन्तव्येतिभावः ॥ 9 ॥ उपायनं कौशेयादि । मां सं ॥ मृगाणाम् ॥ 10 ॥ 11 ॥ स्थपतिः प्रभुः । दण्डकारण्ये कुशलः तत्र सञ्चरणसमर्थ इत्यर्थः । विजानीते तं deshmityrthH॥12- 14 // प्रह्नः कृतप्रणामः ॥ 15 ॥ यदा तुष्टस्तु भरतो रामस्येह भविष्यति । सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ 9 ॥ इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च । अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ 10 ॥ तमायान्तं तु संप्रेक्ष्य मृतपुत्रः प्रतापवान् । भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् ॥ 11 ॥ एष ज्ञातिसहस्रेण स्थपतिः परिवारितः । कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ 12 ॥ तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः । असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ 13 ॥ एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् । उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ 14 ॥ लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः । आगम्य भरतं प्रह्नो गुहो वचनमब्रवीत् ॥ 15 ॥ निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते व्य्म्। निवेदयामस्ते सर्वे स्वके दासकुले वस ॥ 16 ॥ अस्ति मूलं फलं चैव निषादैः समुपाहृतम् । आर्द्रश्च मांसं शुष्कञ्च वन्यं चोच्चावचं महत् ॥ 17 ॥ अयं देशः मदधिष्टितवनप्रदेशः । ते निष्कुटः गृहारामभूतः । " गृहारामस्तु निष्कुटः " इत्यमरः । त्वद्भोगयोग्य इतियावत् । वयं च वञ्चिताः अत्र गमनानिवेदनेन वञ्चिता इत्यर्थः । निवेदने हि प्रत्युद्गमनादिकं कर्तुं शक्यमिति भावः । सर्वे वयं ते, त्वदीया इत्यर्थः । अतः स्वके दासकुले दासगृहे वसेति निवेदयामः विज्ञापयामः । पूर्व गङ्गामासाद्येति गङ्गापर्यन्तमार्गकरणेपि अद्य मनुष्य प्रेरणाभावात्त्वदागमनं न ज्ञातवानस्मीति गुहेनोच्यते ॥ 16 ॥ वन्यं यदादुष्ट इत्यत्र अदुष्ट इति छेदः । 9-11 ॥ एष इति । दण्डकारण्ये कुशलः तत्र सधारकोविद इत्यर्थः ॥ 12- 15 ॥ निष्कुटश्चेति । अयं देशो निष्कुटश्चैव गृहाराम एव । वश्विताः अत्रागमनानिवेदनेन वजिताः, विपन्नास्सर्वे वयं च त्वदीयाः अतः स्वके स्वकीये दासकुले दासगृहे वस इति निवेदयामः प्रार्थयामः इति सम्बन्धः 16 ॥ 17 ॥ For Private And Personal Use Only
Page #516
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. ॥ 255 ॥ sa0 नीवारश्यामाकप्रियंग्वादिधान्यम् ॥ 17 ॥ आशंसे प्रार्थयामि । स्वाशिता सुप्ठ भोजिता ॥ 18 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे TI.a.kA. पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुरशीतितमः सर्गः ॥ 8 ॥ एवमिति । हेत्वर्थसंहितम् उपपत्तिप्रयोजनाभ्यां युक्तम् ॥ 1 ॥ अर्जित इति । आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् । अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥ 18 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ 84 ॥ एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् । प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥ 1 ॥ ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे । यो मे त्वमीदृशी सेनामेकोभ्यर्चितुमिच्छसि ॥ 2 ॥ इत्युक्त्वा तु महातेजा गुहं वचन मुत्तमम् । अब्रवीद्भरतः श्रीमान् निषादाधिपति पुन्ः॥ 3 ॥ कतरेण गमिष्यामि भरद्वाजाश्रमं गुह । गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥ 4 ॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीम्त्ः। अब्रवीत् प्राअलिक्यिं गुहोगहन गोचरः ॥ 5 ॥ दाशास्त्वाऽनुगमिष्यन्ति धन्विनः सुस्माहिताः। अहं त्वाऽनुगमिष्यामि राजपुत्र mhaayshH॥6॥ स्वस्य रामविषयभक्ति द्योतयितुं मम गुरोः सखे इत्युक्तम् । यस्त्वमेक एव ईदृशीमपरिच्छिन्नां सेनामभ्यर्चितुमिच्छसि तस्य ते ऊर्जितः अभिवृद्धः कामः अर्चनामनोरथः कृतः खलु कृत एव, तवादरेणेव वयमचिंता इतिभाव्ः॥2॥ इतीति । महातेजा इति गाम्भीर्यद्योतनम् । उत्तममित्यने । नार्चनोद्योगमात्रेण तृप्तत्वकथनादवाप्तसमस्तकामत्वमुक्तम् । श्रीमानिति तात्कालिकहर्षः ॥ 3 ॥ कतरेणेति । कतरेण केन मार्गेण । भृशं गहनः atyntdussprveshH|अनूपो देशः जलप्रायो deshH। "जलप्रायमनूपं स्यात्" इत्य्म्र्ः॥4॥ तस्येति । गहनं काननं गोचरः सञ्चारप्रदेशो यस्य सः घ्न्गोच्र्ः। "गहनं काननं वनम्" इत्यमरः ॥ 5 ॥ दाशा इति । अहमनुगमिष्यामि अतोन मागविषयविचारः कर्त्तव्य इतिभाव्ः॥6॥ स्वाशिता सुष्ठ भोजिता । (वसत्वेनामितिपाठः) वसत्विति आशंसे प्रार्थये अतो अर्चितः श्वो गमिष्यतीति सम्बन्धः ॥ 18 ॥ इति श्रीमहेश्वरतीर्थ श्रीरामा यणतत्त्वदीपिकाख्यायाम अयोध्याकाण्डव्याख्यायां चतुरशीतितमस्सर्गः ॥ 84 ॥ एवमिति । हेत्वर्थसंहितम् उत्पत्तिप्रयोजनाभ्यां युक्तम् ॥ 1 ॥ ऊर्जित इति ॥ 255 ॥ यस्त्वं मे मम ईदृशी सेनाम् एको ह्यचितुमिच्छसि, तस्य ते ऊर्जितः कामः कृतः खलु तव श्रद्धया सर्व कृतमेवेत्यर्थः ॥ 2 ॥ 3 ॥ कतरेणेति । कतरेण केन मार्गेण । गहनः अत्यन्तदुष्प्रवेशः ॥ 4 ॥ तस्येति । गहनगोचरः dussprveshprdeshptshcrnnshiilH||5||daashaastviti / अतो गहनविषया न काचिच्छङ्केति भावः ॥ 6 ॥ ॥ For Private And Personal Use Only
Page #517
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir kaciditi / na दुष्टः अदुष्टः । सुप्सुपति स्मास्ः। रामस्य रामविषये अदुष्टो नसि कच्चित् दुष्टो न व्रजसि कञ्चिदिति वा सम्बन्धः । अक्लिष्टकर्मण इत्यनेन निरपायत्वमुक्तम् । शङ्काप्रसक्तौ हेतुमाह इयमिति । अनुकूलो व्रजति चेत् सेना व्यर्थेति भावः । इवशब्दः शङ्काया ईषत्त्वं द्योतयति ॥ 7 ॥ कच्चिन्न दुष्टो व्रजसि राम्स्याक्लिस्स्त्त्क्र्म्न्न्ः। इयं ते महती सेना शङ्कां जनयतीव मे ॥ 7 ॥ तमेवमभिभाषन्तमाकाश इव निर्म्ल्ः। भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥ 8 ॥ माभूत्स कालो यत्कष्टुं न मां शङ्कितुमर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृसमो mtH॥9॥tN निवर्तयितुं यामि काकुत्स्थं वनवासिनम् । बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥ 10 ॥ स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् । पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ 11 ॥ धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले । अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ 12 ॥ शाश्वती खलु ते कीर्तिलोकाननुचरिष्यति । यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ 13 ॥ एवं सम्भाषमाणस्य गुहस्य भरतं त्दा। बभी नष्टप्रभः सूर्यो रजनी चाभ्यवत्तेत ॥ 14 ॥ संनिवेश्य स तां सेनां गुहेन परितोषितः शत्रुन्नेन सह श्रीमान शयनं पुनरागमत् ॥ 15 ॥ तमिति । आकाश इव निर्मल इत्यनेन तच्छङ्कितदोषस्य तत्र प्रसक्तिरेख नास्तीत्युच्यते । आकाशे हि पङ्कानुलेपे स तत्र न प्रसजति किन्तु स्वहस्त एव मलिनो भवति । लक्ष्णया स्वस्मिन्दोषालेपेप्यक्रोधया ॥8॥माभूदिति । यत् यस्मिन् काले । कष्टं त्वया आशङ्कितं कष्टं जायते स कालो माभुत् । कलिकाले हि तादृशप्रसङ्गः, अतो मां शङ्गितुं नाईसि । तत्र हेतुः राघव इत्यादि । न ते कार्या त्वया न कार्या ॥ 9॥10॥s विति । संदृष्टवदनः प्रसन्नवदन इत्यर्थः । हर्षितः सनातहर्षः ॥ 11 ॥ 12 ॥ शाश्वतीति । कृच्छगतं व्यसनगतम् । प्रत्यानयितुं प्रत्यानेतुम् । इडापः ॥ 13 ॥ भएवमिति । सम्भाषमाणस्य सम्भाषमाणे सति । नष्टप्रभः अदृष्टप्रभः ॥ 14 ॥ संनिवेश्येति । शयनं पुनरागमदिति अत्र पुनःशब्देन गुहागमनात् । पूर्व श्रान्तः शयने स्थित इति गम्यते । समुपागमदितिवा पाठः । पुनः परितोषित इति वा स्म्ब्न्ध्ः। वाक्यालङ्कारो वा । / 15 ॥ कञ्चिदिति ! रामस्य दुष्टः न व्रजसि कञ्चित रामस्य द्रोहं कर्तुं न व्रजसि कञ्चिदित्यर्थः ॥ 7 ॥ 8 ॥ माभूदिति । यत् यस्मिन काले त्वया आशङ्कितं कष्टं रामे For Private And Personal Use Only
Page #518
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandir pA.rA.भू. ॥ 256 ॥ ए रामेति । अनर्हस्य गर्भेश्वर्येण शोकानईस्य । महात्मनः महावीरस्यापि धर्मप्रेक्षस्य शोकमूलपापशून्यस्य । तादृशः अवाङ्मनसगोचरः । श्रावटी .a.kA. भक्तस्येति भरतविशेषणं वा ॥ 16 ॥ अन्तर्दाहेनेति । दहनः शोकानिः । अन्तर्दाहेन चिन्तामिना तप्तं राघवं भरतं सन्तापयति सम्यक् रामचिन्तामयः शोको भरतस्य महात्मनः । उपस्थितो ह्यनहस्य धर्मप्रेक्षस्य taadRshH॥ 16 ॥ अन्तर्दाहेन दहनः सन्तापयति राघवम् । वनदाहाभिसन्तप्तं गूढोग्निरिव पादपम् ॥ 17 ॥ प्रसृतस्सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम् । यथा सूर्याशुसन्तप्तो हिमवान प्रसृतो हिमम् ॥ 18 ॥ ध्याननिर्दरशैलेन विनिश्वसित धातुना । दैन्यपादपसङ्घन शोकायासाधिशृङ्गिणा ॥ 19 ॥ प्रमोहानन्तसत्त्वेन स्न्तापउस्स्धिवेन्नुना। आक्रान्तो दुःखशेलेन महता कैकयीसुतः ॥ 20 ॥ ग्लपयति स्म । वनदाहाभिसन्तप्तं वनदाहेन पर्यन्तवनाग्नेरूष्मणा सन्तप्तं शुष्कं पादपं गूढोनिवि कोटरानिरिव अन्तरारभ्य बहिरदहत् अन्तः स्थोप्यात्मा दह्यते, अदाह्यत्वं केवलानेहि ॥ 17 ॥ प्रसृत इति । शोकाग्निसम्भवं स्वेदं प्रसता, भरत इति शेषः । स्वेदः शोकाग्निसम्भव इति पाठस्तु न दृस्स्त्तान्तानुरूप्ः। खेदं प्रसृतः हिमं प्रसृतः इत्यत्र गत्यर्थत्वात् कर्तरि क्तः ॥ 18 ॥ भरतस्य दुःखं शैलत्वेन रूपयति-ध्याने त्यादिना । ध्याननिर्दरशैलेन दरो गर्तः तस्मानिर्गतं निर्दरं शिलानां समूहः शैलं रामविषयध्यानमेव निर्दरशैलं यस्मिन् तेन । ध्यानस्य निरन्तर त्वेन दरीविदीर्णशिलापडि साम्यम् । विविधं निश्वसितं विनिश्वसितं तदेव धातुर्यस्मिन् । विविधत्वसाम्यात् । दैन्यं करणानां स्वस्वविषयप्रवृत्तिवैमुख्य तस्य पादपसाम्यमबोधरूपतया । शोकायासाधिशृङ्गिणा शोकादय एव शृङ्गिणः कृष्णसारादयो यस्मिन् तेन । यद्वा शोकायासाधिभिः शृङ्गिणा पादोहरूपं जायते स कालोऽपि माभूत । कुतः ? राघवः मे ज्येष्ठो भ्राता, अत एव मम पितृसमः अतो मां शङ्कितुं नाहसीति सम्बन्धः ॥ 9-15 ॥ रामेति । अनर्हस्य शोकानहस्य । धर्म प्रेक्षत इति धर्मप्रेक्षः तस्य, धर्मदृष्टेरित्यर्थः । तादृशः वाचामगोचरः शोक उपस्थितः प्राप्तः ॥ 16 ॥ अन्तरिति । दहनः शोकाग्निः । राघवं ॥ 256 ॥ भरतं वनदावाग्निसन्तप्तं पर्यन्तवनदायोमणा शुष्कम् । गूढोऽग्निः कोटरसक्तोऽग्निःशा प्रसुत इति । शोकाग्निसम्भवं स्वेदं प्रसृतः, भरत इति शेषः ॥ 18 ॥ ध्याननिर्दरेत्यादिश्लोकद्वयमेकं वाक्यम् । ध्याननिदरशैलेन दरो विदारणं तस्मानिर्गतं निर्दर शिलानां समूहः शैला, विदारणरहितस्थूलपाषाण इत्यर्थः । dhyaan॥ MAN For Private And Personal Use Only
Page #519
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir - शृङ्गवता दृढत्वसाम्यात् । प्रमोहानन्तसत्त्वेन प्रमोहा एव अनन्तानि सत्त्वानि जन्तवो यस्मिन् तेन । "द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । प्राणभयशङ्काकरत्वात् । सन्तापौषधिवेणुना सन्तापा एव ओषधयो वेणवश्च यस्मिन् तेन । ओषधिवेणुसाम्यं दुष्प्रवेशत्वात् । आक्रान्तः विनिःश्वसन वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं gtH। शमं न लेभे हृदयज्वरादितो नरर्षभो यूथगतो यथ र्षभः ॥ 23 ॥ गुहेन सार्द्ध भरतः समागतो महानुभावः सजनः स्माहित्ः। सुदुर्मनास्तं भरतं तदा पुनर्गुहः समा श्वासयदग्रजप्रति ॥ 22 ॥ इत्याचे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे पञ्चाशीतितमः srgH॥ 85 ॥ आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः । भरतायाप्रमेयाय गुहो घ्न्गोच्र्ः॥1॥ अभूदितिशेषः । महता अतिगुरुणा । मजतेतिपाठे-मजता अवयवेषु प्रविशता ॥ 19 ॥ 20 ॥ विनिःश्वसन्निति । विनिःश्वसन् चिन्तादिरेकेण श्वास कुर्वन् । भृशदुर्मनाः अत्यन्तकलुषहृदयः प्रमूढा नष्टा संज्ञा यस्य सः प्रमूढसंज्ञः । अतएव परमापदं मरणायार्थसम्पत्तिरूपां मूर्छा गतः । शर्मा ज्वरशान्तिम् । अयूथगतः यूथाद्रष्ट इत्यर्थः । यूथहत इतिपाठे-हतयूथ इत्यर्थः ॥ 21 ॥ अथ गुहः समागत इत्याह-गुहेनेति । सजनः सपरिवारः । / समाहितः एकाग्र्चित्त्ः। भरतःगुहेन साढे सह समागतः snggtH। atha गुहः सुदुर्मनाः भरतकेशदर्शनेन भरतादपिभृशं दुर्मनाः सन् । भरतम्स अग्रज प्रति अग्रज लक्षीकृत्य समाश्वासयत् ॥ 22 ॥ इति श्रीगो श्रीरामायणभूषणे पीता. अयोध्याकाण्डव्याख्याने पञ्चाशीतितमः सर्गः ॥ 85 ॥ आचचक्ष इत्यादि । अथ आश्वासनानन्तरम् । सद्भाव ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् । आचचक्ष इत्यादि भगवद्विषयोपदेशे नूतनपुरातन मेव निर्दरशलं यस्मिन् तेन । शोकायासाधिशृङ्गिणा शोकश्च आयासश्च आधिश्च ता एव शृङ्गाणि यस्मिन् तेन । प्रमोहानन्तसत्त्वेन प्रमोह पवानन्तसत्त्वानि जन्तवो यस्मिन् । सन्तापौषधिवेणुना सन्ताप एवोषधयश्च वेणवो यस्मिन् । मजता अवयवेषु प्रविशता दुःखशैलेन दुखरूपपर्वतेन आक्रान्तः, अभूदितिशेषः । महतेति वा पाठः ॥ 19 ॥ 20 ॥ विनिःश्वसन्निति । यूधहतः हतयूधः । यूथगत इति पाठे-यूथानिर्गत इत्यर्थः ॥ 21 ॥ गुहेनेति । समाहितः एकाग्र्चित्त्ः। सजनः स्प्रिचार्ः। अग्रज प्रति समागतो भरतः । गुहेन साध सुदुर्मनाः सुदुःखितः, अभूदिति शेषः । तं भरतम् । गुहः पुनः गुहस्तु तदा समाश्वासयदिति सम्बन्धः ॥ 22 ॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणातत्वदीपिका अयोध्याकाण्डव्याख्यायां पञ्चाशीतितमः सर्गः ॥ 85 ॥ आचचक्ष इति । अथ आश्वासानन्तरम् । सद्भाव For Private And Personal Use Only
Page #520
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobatith.org cA.rA.bha. // 257 // विभागो नास्ति। देशिका वक्तारः सादरा श्रोतार इत्याह । आन्गीस्स्द्थे। खवागिन्द्रियविषयमेवावदत नतु कात्स्न्न । अथभरतस्वभावज्ञानानन्तरम् ॥ttii.a.kaa. सद्भाव 'बाल्यात्प्रभृति सुस्निग्धः' इति सत्ताव्याप्तं स्वभावम् । लक्ष्मणस्य म्हात्म्न्ः। पयोधि पाणिना परिच्छेत्तुमुद्युक्तः भरतायाप्रमेयाय एतादृशस्योपदे तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् । भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रुवम् ॥ 2 ॥ इयं तात सुखा शय्या त्व्द्र्थ्मुप्क्ल्पिता। प्रत्याश्वसि हिशेष्वास्यां सुखं राघवनन्दन ॥ 3 ॥ उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचित्ः। धर्मात्मस्तस्य गुप्त्यर्थ जागरिष्यामहे वयम् ॥ 4 ॥ नहि रामात् प्रियतरो ममास्ति भुवि कश्चन । मोत्सुकोभूर्जवीम्येतदप्यसत्यं तवाग्रतः ॥ 5 ॥ अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः । धर्मावाप्तिं च विपुलामावाप्तिं च केवलाम् ॥ 6 ॥ सोऽहं प्रियसखं रामं शयानं सह सीतया । रक्षिष्यामि धनुष्पाणिः सर्वेः svaiaatibhiHsh॥7||न्हि मेऽविदितं किञ्चिदनेऽस्मिश्चरतः स्दा|च्तुर्न्ग्ग् ह्यपि बलं प्रसहेम वयं युधि ॥ 8 ॥ ऐति नास्ति, गुहो गहनगोचरः वन्यवृक्षादितारतम्यमात्रज्ञः एतादृशस्वभावमविज्ञातवान् । यद्वा रामविरहेण कुत्रचित् कुजे स्थितः tdeshiiyaagmnesmu| त्थाय निर्ग्त्ः॥3॥ भरतस्य रामविषयनेहमभिवर्द्धयितुं लक्ष्मणस्य ज्येष्ठानुवर्तनरूपं पूर्ववृत्तान्तमाइ-तं जाग्रतमित्यादिना । भ्रातृगुप्त्यर्थम् अत्यन्तं जाग्रतं शरचापासिधारिणम् एकहस्ते शरयुक्तचापम् अपरहस्ते असि च दधानमित्यर्थः । गुणेशातृभक्त्यादिगुणयुक्तम् ॥ 2 ॥ 3 ॥ उचित इति । तस्य रामस्य ॥ 4 ॥ नहीति । मोत्सुकोभूः अस्यां रात्रौ रामरक्षणौत्सुक्यं मा कृथा इत्य्र्थ्ः। एतद्रक्षणं प्रति तवाग्रतः असत्यं वीम्यपि ब्रवीमि किम् ? न वीम्यवेत्यर्थः ॥ 5 ॥ स्वस्यैहिकमामुष्मिकं च फलं रामायत्तमित्याह-अस्येत्यादिना । धर्मावाप्तिम् आमुष्मिकफलसाधनसिद्धिम् केवला न्यायप्राप्ता मितियावत् ॥ 6 ॥ तनि0-केवलां प्रतिबन्धरहितों धर्मावानि फलाभिसन्धिरहितां मोक्षपर्यन्ताम् । अर्थावाप्ति स्वर्गादिपुरुषार्थनानिम् । अस्मिन् लोके सुमहद्यशः ऐहिक पुरुषार्थ महाभागवतत्वप्रयुक्तप्रसिद्धिं वा । अस्य रामस्य प्रसादात् आशंसे प्रार्थये ॥ 6 ॥ 7 ॥ नेति । मेविदितमित्यत्र अविदितमिति प्द्च्छेद्ः॥8-11॥ ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् ॥ 1-3 ॥ उचित इति । तस्य रामस्य । तव गुप्त्यार्थमिति पाठे-तत्कृता या रामगुप्तिः तदर्थम् ॥ 4 ॥ नहीति । रामादन्यः प्रिय 257 ॥ तरो भुवि नास्ति । मोत्सुकोभूः उत्सुको माभूः । अस्मिन्नर्थे विस्मयं मागाः । इदमसत्यमत आह प्रवीम्येतदिति । रामं रक्षिष्यामीत्येतद्वचनं तवाग्रतः असत्यं बवीम्यपि असत्यं ब्रवीमि किम् ? न प्रवीम्येवेत्यर्थः ॥ 5 ॥ स्वस्यैहिकामुभिकफलं रामावत्तमित्याह-अस्येति । धर्मावाप्तिम् आमुष्मिकफलसाधनभूताम् । asya For Private And Personal Use Only
Page #521
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir mahateti / तपसा अनशनेन । परिश्रमैः य्ज्ञ्यादिभिरित्य्र्थ्ः। एकः मुख्यः " एके मुख्यान्यकेवलाः " इत्यमरः ॥ 12 ॥ प्रवाजनकालिकदशरथ दशा स्मरनाह-अस्मिन्निति । वर्तयिष्यति जीविष्यति ॥ 13 ॥ विनयेति । सुमहानादं विनद्य, कृत्वेत्य्र्थ्ः। अद्य स्त्रियः उपरता इति मन्ये इत्युप एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना । अनुनीता वयं सर्वे dhrmmevaanupshytaa||9|| कथं दाशरथी भूमौ शयाने सह सीत्या। शक्या निद्रा मया लब्धं जीवितं वा सुखानि वा ॥ 10 ॥ यो न देवासुरैः सर्वेः शक्यः प्रसहितुं युधि । तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥ 11 ॥ महता तपसा लब्धो विविधैश्च परिश्रमैः । एको दशरथ स्यैष पुत्रः sdRshlkssnnH॥ 12||अस्मिन् प्रवाजिते राजा न चिरं वर्तयिष्यति । विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ 13 ॥ विनद्य सुमहानादं श्रमेणोपरताः खियः । निर्घोषोपरतं नूनमद्य राजनिवेशनम् ॥ 14 ॥ कौसल्या चैक राजा च तथैव जननी मम । नाशंसे यदि जीवेयुः सर्वे ते शर्वरीमिमाम् ॥ 15 ॥ जीवेदपि च मे माता शत्रुघ्रस्यान्ववेक्षया । दुःखिता या तु कौसल्या वीरमूर्विनशिष्यति ॥ 16 ॥ अतिक्रान्तमतिकान्तमनवाप्य मनोरथम् । राज्ये राममनिक्षिप्य पिता में विनशिष्यति ॥ 17 ॥ सिद्धार्थाः पितरं वृत्तं तस्मिन् काले झुप्स्थिते। प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ 18 ॥ स्कार्यम् । निवेशनं निवेशनं च ॥ 14 ॥ कौसल्येति । सर्वे ते जीवेयुरिति नाशंसे यदि जीवेयुरिमां शर्वरीमेवेति स्म्ब्न्ध्ः॥15॥ जीवेदिति । शत्रुघ्नस्यान्व विक्षया shcnsmbndhyvekssnnecchyaa|वीर्सूः कोसल्या दुःखितेति यत् अतो विनशिष्यति । दुःखिता या विति पाठः स्मीचीन्ः। तत्पक्षे या दु:खिता वीरमः कौसल्या सा तु vinshissytvevetyrthH|| 15 // अतिकान्तमिति । अतिक्रान्तमातिकान्तं सर्व प्रयोजनमतीत्येत्यर्थः ॥ 17 ॥ सिद्धार्था इति । वृत्तम् रामस्य प्रसादादेवेत्याशंस इति सम्बन्धः ॥ 6-11 ॥ महतेति । एकः मुख्यः ॥ 12-15 ॥ कौसल्पेति । सर्वे ते जीवेयुरिति नाशंसे । यदि जीवेयुः इमां शर्वरी मेवेति सम्बन्धः ॥ 15 ॥ 16 ॥ अतिक्रान्तमिति । राज्ये राममनिक्षिप्य तादृशमनोरथमनवाप्य मे पिता विनशिष्यति । यतः अतः अतिक्रान्तमतिक्रान्तं सर्व sa0-सदशलक्षणः दशरथे विद्यमानाः सवें गुणा रामे वर्तनसे इत्येतावता सादृश्यं पितृगौलादेवमुक्तिः । एताश एक एष लब्धः ॥ 12 ॥ For Private And Personal Use Only
Page #522
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .rA.भू.अतीतम्, मृतमिति यावत् ॥ 18 ॥ रम्येत्यादि । हर्म्यप्रासादसम्पन्नां हर्म्याणि धनिनां गृहाणि, प्रासादा देवानां राज्ञां च गृहाणि तैः सम्पन्नां समृद्धाम् । सर्व ॥ 258 ॥ OM रत्नविभूषितां सर्वैः श्रेष्ठवस्तुभिरलंकृताम् । तूर्यनादविनादितां तूर्यस्य नृत्यगीतादिकस्य नादेन विनादिताम्, हम्र्म्यादिषु कृतप्रतिध्वनिमित्यर्थः । सर्व रम्यचत्वर संस्थानां सुविभक्तमहापथाम् । हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम् ॥ 19 ॥ गजाश्वरथसम्बाधां तूर्य नादविनादिताम् । सर्वकल्याणसम्पूर्णी हृष्टपुष्टजनाकुलाम् ॥ 20 ॥ आरामोद्यान सम्पूर्णी समाजोत्सवशालिनीम् । सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ 21 ॥ अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम् । निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ 22 ॥ परिदेवयमानस्य तस्यैवं सुमहात्मनः । तिष्ठतो राजपुत्रस्य शर्वरी साऽत्य वर्त्तत ॥ 23 ॥ प्रभाते विमले सूर्ये कारयित्वा जटावुभौ । अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया ॥ 24 ॥ जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुअरयूथपोपमौ । वरेषुचापासिध परन्तपो व्यवेक्षमाणौ सह सीतया गतौ ॥ 25 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडशीतितमः सर्गः ॥ 86 ॥ कल्याणैः सर्वमङ्गलैः सम्पूर्णा सर्वोत्सवैः सम्पूर्णा वा । आरामोद्यानसम्पूर्णाम् आरामाः उपवनानि उद्यानानि राज्ञामसाधारणवनानि तैः समृद्धाम् । समा जोत्सवशालिनीम् उत्सवसमूहशालिनीम् ॥ 19-21 ॥ अपीति । सत्यप्रतिज्ञेन तीर्णवनवासप्रतिज्ञेन रामेण । प्रविशेमहि, पुरीमिति शेषः ॥ 22 ॥ परि देवयमानस्येति । तिष्ठतो राजपुत्रस्य राजपुत्रसम्बन्धिनी शर्वरी । अत्यवर्त्तत निरन्तरपरिदेवनेन रात्रिं यापितवानित्यर्थः ॥ 23 ॥ 24 ॥ जटाधराविति । व्यवेक्षमाणौ सर्वतो दत्तावधानौ ॥ 25 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता* अयोध्यकाण्डव्याख्याने षडशीतितमः सर्गः ॥ 86 ॥ प्रयोजनमतीत्य गतं व्यर्थं गतमित्यर्थः ॥ 17 ॥ 18 ॥ रम्येत्यादिश्लोकत्रयमेकं वाक्यम् । हर्म्याणि धनिनां गृहाणि प्रासादाः देवानां राज्ञां च गृहाणि आरामा उपवनानि, उद्यानानि राजसाधारणवनानि । समाजोत्सव शालिनी उत्सवसमूहशालिनीमित्यर्थः ॥ 19-21 ॥ अपीति । सत्यप्रतिज्ञेन रामेण ॥ 22 ॥ परीति । परिदेवयमानस्य राजपुत्रस्य सतः शर्वरी अत्यवर्तत निरन्तरपरिदेवनेन रात्रिर्यातेत्यर्थः ॥ 23 ॥ प्रभात इति । प्रभाते सूर्ये विमले सति अस्मिन् भागीरथीतीरे जटाः कारयित्वा स्थितावुभौ सुखं मया सन्तारितौ गङ्गामिति शेषः ॥ 24 ॥ जटेति । व्यपेक्षमाणौ निरपेक्षावित्यर्थः ॥ 25 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम् षडशीतितमः सर्गः ॥ 86 ॥ For Private And Personal Use Only TI.a.ka. sa0 86 // 258 //
Page #523
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir rahasyeti / yatra tatraiva yatra क्षणे अप्रियं श्रुतं तत्रैवेत्यर्थः । यद्वा यत्र विषये अप्रियं श्रुतं तत्रैव ध्यानं जगाम स्वाभिलषितकार्यसङ्कटं जातमिति चिन्ता पारवश्यं प्राप्त इत्य्र्थ्ः॥1॥ सुकुमारैत्यादिश्लोकद्वयमेकान्वयम् । प्रत्याश्वस्य मुहूर्त कालं परमदुर्मनाः सन् सहसा पपात । ससादेतिवा पाठ सुकुमार इत्यादिना तदवस्थानईत्वमुच्यते ॥ 2 ॥ 3 ॥ तदवस्थमिति । अनन्तरस्थितः निरन्तरं समीपे स्थितः ॥4॥5॥ता इति । अनुसृत्य समीपं गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् । ध्यानं जगाम तत्रैव यत्र तच्छुतमप्रियम् ॥ 1 ॥ सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः । पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥ 2 ॥ प्रत्याश्वस्य मुहूर्त तु कालं प्र्म्दुर्म्नाः। पपात सहसा तो!ईतिविद्ध इव द्विपः ॥ 3 ॥ तदवस्थं तु भरतं shtrughno'nntrsthitH| परिष्वज्य सरोदोच्चैर्विसंज्ञः shokkrshitH॥4॥ ततः सर्वाः समापेतुर्मातरो भरतस्य ताः। उपवासकृशा दीना bhrtulsnkrshitaaH||5|| ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् । कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥ 6 ॥ वत्सला स्वं यथा वत्समुपगृह्य त्प्स्विनी। परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ 7 ॥ पुत्र व्याधिर्न ते कच्चिच्छरीरं प्रिबाध्ते। अद्य राजकुलस्यास्य त्वदधीनं च जीवितम् ॥ 8 ॥ त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृ गते । वृत्ते दशरथे राशि नाथ एकस्त्वमद्य न्ः॥9॥ कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् । पुत्रे वा ह्येकपुत्रायाः सहभायें वनं ग्ते॥10॥ प्राप्य ॥ 6 ॥ वत्सलेति । उपगूह्य परिष्वज्य ॥ 7 ॥ पुत्रेति । नहि भरतस्य व्याधिश्चातुर्थिकः, अपितु रामविरह एव । रामविरहः ते शरीरं बाधते । क्चिदित्य्र्थ्ः। अद्येति रामो वनं गतः चक्रवर्ती तु स्ण्स्थित्ः। अतस्त्वमेवेदानीमस्माकं रक्षक इति नार्थः, किन्तु रामे भवतो मुखवैवण्य दृष्ट्वा न पुनरनागतो भवेत्, अवश्यमागमिष्यतीत्येतदवेक्ष्य वयं जीवामः । भवान्नास्तीति श्रुतं चेत् क इमां दिशमवलोकयेत् ॥ 8 ॥ 9 ॥ कच्चिदिति । / गुहस्येति । ध्यानं जगाम स्वाभिलषितकार्यसङ्कट जातमिति चिन्ता प्रापेत्यर्थः ॥ 1 ॥ सुकुमार इत्यादिश्लोकद्वयमेकं वाक्यम् । प्रत्याश्वस्य मुहूर्नकालं परमदुर्मनाः सन् सहसा पपात । ससादेति वा पाठः ॥ 2 ॥ 3 ॥ तदवस्थमिति । अनन्तरस्थितः आस्न्न्स्थित्ः॥4-9॥ कचिदिति । एकपुत्रायाः ममेति shessH॥10॥ For Private And Personal Use Only
Page #524
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir IA vA.rA.भू. ॥ 259 ॥ लक्ष्मणे विषये ते त्वया एकधुवायाः, ममेति shepH॥10॥ स इति । परिसान्त्व्य स्वच्छडितं किमपि न भवेदिति वदन्, परिसान्त्व्येत्यर्थः ॥ 11 ॥ 12 ॥ ई ...! इति । गुहः हृष्टः रामवृत्तान्तकीर्तनस्यावकाशो लब्ध इति सञ्जातहपः सन् । रामे यद्विधं यादृशम् उपचारादिकम् । प्रतिपेदे अकरोदिति याव्त्। तद 1087 समुहर्त समाश्वस्य रुदन्नेव mhaayshaaH। कौसल्या परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ 11 ॥ भ्राता मे क्वावसद्रात्रौ क सीता क च लक्ष्मणः । अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ 12 ॥ सोऽब्रवीद्भरतं हृष्टो निषादाधि पतिर्मुहः । यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ 13 ॥ अत्रमुच्चावचं भक्षाः फलानि विविधानि च । रामा याभ्यवहारार्थ बहु चोपहृतं मया ॥ 14 ॥ तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः । न तु तत्प्रत्यगृहात् स क्षत्रधर्म मनुस्मरन् ॥ 15 ॥ न ह्यस्माभिः प्रतिग्राह्य सखे देयं तु सर्वदा । इति तेन वयं राजन्ननुनीता महात्मना ॥ 6 ॥ ब्रवीत् । चकारेण रामकृतं समुच्चीयते ॥ 13 ॥ अन्नमिति । उच्चावचं नानाविधमित्यर्थः । भक्षाः भक्षणीयानि अपूपादीनि । अभ्यवहारार्थ भोजनार्थ । बहु चेति अन्यच्च बहुचोष्यलेह्यादिकमुपाहृतम् ॥ 14 ॥ तत्सर्वमिति । रामः तन्न प्रत्यगृह्णात्, किन्तु तत्सर्व प्रत्यनुज्ञासीत् प्रत्यन्वज्ञासीत्, पुनर्नीयता मित्यनुज्ञातवान् । क्षत्रधर्म दानमेव क्षत्रधर्मः न त्वादानमिति । अत्र हीनजातिपरिग्रहत्वात्तत्प्रत्याख्यानम् ऋषिभ्यस्तु स्वीक्रिस्स्य्तीत्याहुः॥ 15 ॥ प्रत्यनुज्ञाने हेतुमाह-नेत्यादिना । इत्यनुनीता वयमित्यनेन स्वाचिभक्ताग्रेसरगुहसमर्पितफलादेर्भक्तिपूतत्वेन शबरीविदुरादिन्यायेन परमभागवत तया स्वीकार्यत्वेपि स्वप्रियतमपितृमातृप्रमुखबहुजनविश्लेषदुःखप्रारभारानुभवजनितवैमनस्येन पुण्यनदीतीरे उपवासचिकीर्षया च गुहसमार्पतं न स इति । परिसान्त्व्य त्वच्छङ्कितं किमपि नास्तीत्याश्चास्य ॥ 11 ॥ 12 ॥ सोऽब्रवीदिति । गुहः हृष्टः रामवृत्तान्तकीर्तनेन स्वावकाशो लब्ध इति सञ्जातहर्षस्सन रामे यद्विधं यादृशमुपचारं प्रतिपेदे अकरोदित्यर्थः । तदब्रवीत् । चकारेण रामकृतं समुञ्चीयते ॥ 13 ॥ 14 ॥ तत्सर्वमिति । रामस्तन प्रत्यगृहात् किन्तु तत्सर्व प्रत्यनुज्ञासीत् प्रत्यर्पयामास ॥ 15 ॥ 16 ॥ स-प्रत्यनुज्ञासीत् दृष्टया स्वीकृत्य मह्यं दत्तवान् । अत्रधर्म वन्येनैव वनवासं करिष इति प्रतिज्ञापालनरुपः प्रतिषहरूप या ! प्रथमपो उत्तरओके स्वाभिप्रेतं निगृह्य प्रकारान्तरेण परिहारः कृत इति ध्येयम् । अत एवानुनीता इत्यत्रासन्धिः ॥ 15 ॥ R ॥ 25 // For Private And Personal Use Only
Page #525
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir प्रतिजग्राह रामैति च गुडेनापि विदितमिति गम्यते ॥ 16 ॥ लक्ष्मणेनेति । औपवास्यम् । उपवासम् । स्वार्थे ष्यम् ॥ 17 ॥ तत इति । जलशेषेण रामपीत जलशेषेण अकरोत, पानमिति शेषः । वाग्यताः नियतवाचः । सीताया अपि सन्ध्यायां ध्यानजपादिकमस्त्येव । संहिताः समाहिताः । ननु पूर्व पुरोवादे । लक्ष्मणेन समानीतं पीत्वा वारि mhaayshaaH। औपवास्यं तदाकार्षीद्राघवः सह सीतया ॥ 17 ॥ ततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा । वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ 18 ॥ सौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम् । स्वयमानीय वहींषि क्षिप्रं राघवकारणात् ॥ 19 ॥ तस्मिन् समाविशद्रामः स्वास्तरे सह सीत्या। प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ 20 ॥ एतत्तदिङ्दीमूलमिदमेव च तत्तृणम् । यस्मिन् रामश्च सीता च रात्रि तां शयितावुभौ ॥ 23 ॥ नियम्य पृष्ठे तु तलाकुलित्रवान शरैः सुपूर्णाविषुधी prntpH। महद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत् परितोऽस्य केवलम् ॥ 22 ॥ "ततश्वीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् । जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ " इत्युक्तम् । कथमत्रानुवादे प्रथमं जलादानं पश्चात्सन्थ्यो पासनं चोच्यते ? सत्यम् तथैव क्म्ः। इह तु गुद्दानीतानानङ्गीकारे किं भुक्तवान् राम इत्याकाङ्कायां लक्ष्मणेन यद्वार्यानीतं तत्पीतमिति प्रसङ्ग सङ्गत्या जलपानं प्रथममुक्त्वाऽथ सन्थ्योपासनमुक्तमिति न दोपः ॥ 18 ॥ सौमित्रिरिति । ततः पश्चात् वारिपानानन्तरम् । स्वयं बहीपि कुशान् "बर्हिर्नानो न ना कुशे" इति वैजयन्ती । क्षिप्रमानीय राघवकारणात् राघवनिमित्तम् । शुभं पवित्र स्वास्तरं सुष्टु आस्तीर्णम् शयनमिति यावत् । अकरोत् कृतवान् ॥ 19 ॥ तस्मिन्निति । पादौ प्रक्षाल्य गङ्गातीरगमनकृतपशोधनं कृत्वेत्यर्थः । इदं च रामस्य स्वहस्ताभ्यां सीतायास्तूदकप्रदानेनेति बोध्यम् । अप चकाम शयनकाले समीपवर्त्तनस्यानुचितत्वात् दूरे स्थितः ॥ 20 ॥ एतदिति । शयितो "गत्याकर्मकश्लिपशीङ्-" इत्यादिना कर्तरि निष्ठा ॥ 21 ॥ नियम्येति । पृष्ठे पश्चाद्भागे । इषुधी तूणीरद्वयं नियम्य बढा, शुराणां सव्यापसव्यप्रयोगार्थमिषुधिषधारणमस्ति । तलाङ्गुलित्रवान् "तलं ज्याघात लक्ष्मणेनेत्यादिश्लोकद्वयमेकं वाक्यम् । वाग्यतास्ते बयस्सम्यां समुपासत । अथ राघवः लक्ष्मणेन यद वानीतं तत्पीत्वा औपवास्यम् उपवासम् । औपवस्तमिति । पाठेप्ययमेवार्थः । लक्ष्मणोप्यकरोत् औपवास्यमित्यनुषङ्गः ॥ 17 ॥ 18 ॥ सौमित्रिरिति । स्वास्तरं प्लुटु आस्तरं shynmityrthH|व्हीण्स्सि कुशानि ॥ 19-21 ॥ niyamyeti / For Private And Personal Use Only
Page #526
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 1260 // वारणम्" इत्यमरः । उपोह्य धृत्वा अस्य परितोऽतिष्ठत्, सर्वतोरक्षणार्थ प्रदक्षिणं च्चारेत्य्र्थ्ः। निशा निशायाम् । अत्यन्तसंयोगे द्वितीया। केवलमित्या नेन शयननिद्राराहित्यं लक्ष्मणस्योच्यते ॥ 22 ॥ तत इति । अहं चोत्तमबाणचापधृत् एको प्राता नगरात वनानि निरगमयत्, aymprHsussuptidshaayaaN| TI.a.kA. ततस्त्वहं चोत्तमबाणचापधृत् स्थितोऽभवं तत्र स यत्र ल्क्स्स्म्न्न्ः। अतन्द्रिभिर्जातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परि पालयंस्तदा ॥23॥इत्यार्स्से श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ताशीतितमः srgH॥8॥ तच्छ्रुत्वा निपुणं सर्वं भरतः सह म्न्त्रिभिः। इड्डदीमूलमागम्य raamshyyaamvekssytaam||1|| अबवीजननीःसर्वा इह तेन म्हात्म्ना। शर्वरी शयिता भूमाविदमस्य विम्र्दित्म्॥2॥ महाभागकुलीनेन महाभागेन धीम्ता। जातो दशरथे नोया न रामः स्व्प्तुम्र्ह्ति॥3॥ अजिनोत्तरसंस्तीर्णे व्रास्त्र्न्न्स्न्य्च्ये। शयित्वा पुरुषव्याघ्रः कथं शेते म्हीत्ले॥4॥ किमपि कुर्यादिति शङ्कया सज्जायुधःसन् यत्रयत्र स लक्ष्मणः स्थितः तत्रतत्र स्थितोऽभवम् प्रतिपदं ल्म्नुसृत्वान्भ्व्मित्य्र्थ्ः। अतन्द्रिभिआतिभिरात कार्मुके मम परिकराश्च अयं वनचरो निषादजातीयः रामे किञ्चित्करिष्यतिचेत् एनं च प्रहराम इति सावधाना मां प्रतिपदमन्वसरनित्यर्थः । एवमस्थाने । भयशङ्किभिः कृतम्, वस्तुतः स न केनचित् परिभाव्य इत्याह महेन्द्रकल्पमिति ॥ 23 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्ताशीतितमः srgH॥ 87 ॥ तदित्यादिश्लोकद्वयमेकं वाक्यम् । निपुणं साव्धान्मित्य्र्थ्ः। तेन रामेण । इह भूमो । शर्वरी शयिता शर्वर्या शयनं कृतम् । निष्ठाया अधिकरणत्वस्याभिहितत्वाच्छवरीशब्दात् प्रथमा, इदमेषामासितमितिवत् । इदमस्य विमर्दितमित्यत्राप्यधिकरणे निष्ठा । "क्तस्य च वर्तमाने" इति कर्तरि षष्ठी । अस्मिन्नेतत्कर्तृकं विम्र्द्न्मित्य्र्थ्ः॥1॥2॥ महाभागेति । महाभागेन महानुभावेन । dsh। रथेनेति पञ्चम्यर्थे तृतीया ॥ 3 ॥ अजिनेति । अजिनोत्तरसंस्तीणे अजिनरूपोत्तरच्छदेन स्ण्स्तीर्न्ने। अजिनशब्देन "कदलीकन्दलीचीनश्चमूरुप्रियका तलाकुलित्रवान तलं ज्याघातवारणम् । अड्डलिबम् अडलिवाणम् तदुभयवान् । इषुधी तूणीरौ उपोह्य धृत्वा । केवलमित्यनेन लक्ष्मणसम्बन्धिशयननिद्राराहित्य मुच्यते ॥ 22 ॥ 23 ॥ इति श्रीमहेश्वरतीर्थ0 श्रीरामायणतत्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां सप्ताशीतितमः srgH॥8॥shaa tena रामेण शर्वरीशयितं शर्वर्या ॥ 26 ॥ शयितम् । अस्य रामस्य । विमर्दितं विमर्दनम् ॥ 2 ॥ महाभागेति । दशरथेनेति हेतो तृतीया पक्षम्यर्थे वा ॥ 3 ॥ अजिनेति । अजिनोत्तरसंस्तीर्णे ajinottara For Private And Personal Use Only
Page #527
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir zavapi / समूरुश्चेति हरिणा अमी अजिन्योन्य्ः॥" इत्युक्तकदल्याद्यजिनं विवक्षितम् । वरास्तरणसञ्चये वराणि अमूल्यानि आस्तरणानि येषु पर्य्य । केषु तेषां सञ्चये समूहे । पर्यङ्कानां बहुत्वं शीतोष्णादिकालोचितान्तहशिरोगृहादिवाहुल्यात् । यदा माईवातिशयायानेकास्तरणत्वम् । अतिमृदुत्वा । दजिनस्योपर्यास्तरणत्वम् ॥ 4 ॥ प्रासादेति । प्रासादायविमानेषु विमानतुल्यप्रासादशिखरेषु । वलभीषु कूटागारेषु "कूटागारे तु वलभी" इति पेज य्न्ती। हैमराजतभौमेषु हैमानि राजतानि भौमानि भूतलानि येषु तेषु । वरास्तरणशालिषु चित्रकम्बलादिशालिषु ॥ 5 ॥ पुष्पसञ्चयचित्रेषु चित्रपुष्प प्रासादाग्रविमानेषु वलभीषु च स्र्व्दा। हैमराजतभौमेषु वरास्तरणशालिषु ॥ 5 ॥ पुष्पसञ्चयचित्रेषु चन्दनागरु गन्धिषु । पाण्डराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ॥ 6 ॥ प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ॥ 7 ॥ गीतवादित्रनिर्घोषैर्वराभरणनिस्वनैः । मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥ 8 ॥ वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः । गाथाभिरनुरूपाभिस्तुतिभिश्च prntpH॥9॥ समूहेषु । चन्दनागरुगन्धिषु चन्दनागरुधूपगन्धिषु । पाण्डराध्रप्रकाशेषु तद्वद्धवलेषु । शुकसङ्घरुतेषु शुकसमूहनादवत्सु । अर्शआदित्वादचमत्वर्थीयः ॥6॥प्रासाद्व्र्व्र्येस्सु प्रासादवराणामुत्तमेषु । शीतवत्सु शैत्यवस्तु । "शीतं गुणे tdvt"itymrH। सुगन्धिषु घनसारादिभिरिति shessH। ussitvaashyitvetyrthH| उपरि प्रतिबोधोक्तेः । मेरुतुल्यत्वे हेतुः कृतकाञ्चनभित्तिष्विति ॥ 7 ॥ गीतवादित्रनिषइइः गीतैस्त्द्नुगुन्न्वीन्नादिरावैः। वराभरणनिस्वनैः परिचारिका paannicrnnnuupurkngknnaadyaabhrnnshinyjitaiH| मृदङ्गवरशब्दैः मर्दलविशेषध्वनिभिश्च सततं प्र्तिबोधित्ः। अथ प्रबोधनानन्तरम् । काले प्रात्ःकाले|व्न्दिभिः कर्तृभिः सूतमागधेश्च । गाथाभिः गद्यविशेषैः (पद्यविशेषः ) / स्तुतिभिः स्तोत्रप्रबन्धैश्च वन्दितः स्तुत्ः। "वदि अभिवादनस्तुत्योः" इति धातुः। परन्तपः अन्यराजशिक्षणपरो रामः ( अथ राज्यशिक्षणपरो रामः ) कथं भूमो केवलायां शेते कथं श्वापदरवैः प्रतिबोध्यते कथमेकाकी तिष्ठतीति चोपस्कार्यम् । ग्म्य्मान्त्वाद्प्र्योग्ः। "यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव स्ः॥" इत्यादिवत् । / 8 ॥ 9 ॥ च्छदेन संस्तीणे, अत्राजिनशब्देन कदल्यादिमृगविशेषाजिनं विवक्षितम् । वरास्तरणसञ्चये घराण्यमूल्यानि आस्तरणानि येषु पर्यड्रेषु तेषां सञ्चये समूहे ॥ 4 ॥ प्रासादेति । प्रासादापविमानेषु विमानाकारराजगृहेषु । हेमराजतभौमेषु हैमानि राजतानि भौमानि भूतलानि येषु तेषु । वरास्तरणशालिषु प्रासाइवरवर्येषु प्रासाद For Private And Personal Use Only
Page #528
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir // 26 // azraddheyamiti / इदं रामस्य तृणशय्याशयनादिकम् अश्रद्धेयम् । लोके पश्यामि " लोक दर्शने" इति धातुः । तत्र हेतुमाह न सत्यमिति । किञ्च मे TI .a.kA. भावः हृदयं मुह्यते खलु मुह्यति किमु । रामस्य भूमिशयनश्रवणादिकं भ्रमो वेत्यर्थः । अथवा अयं पूर्वोक्तश्रवणम् । स्वप्रापेक्षया पुल्लिङ्गत्वम् । स्वप्न इति मे मतिः मतम्, सिद्धान्त इत्यर्थः । कथमन्यथा सर्वमिदमसम्भाव्यं सम्भाव्यत इति भावः ॥ 10 ॥ नेति । कालेन कालात् । दैवतं बलवत्तरं ना अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा। मुह्यते खलु मे भावःस्वप्नोऽयमिति मे म्तिः॥10॥n नूनं दैवतं किञ्चित् कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमावेव शयीत स्ः॥11॥ विदेहराजस्य सुता सीता च priydrshnaa। दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ 12 ॥ इयं शय्या मम भ्रातुरिदं hi privrtitm। स्थण्डिले कठिने सर्व गात्रैर्विमृदितं तृणम् ॥ 13 ॥ मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे । तत्रतत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः ॥ 14 ॥ उत्तरीयमिहासक्तं सुव्यक्तं सीतया त्दा। तथा ह्येते प्रकाशन्ते सक्ताः kausheytntvH॥15|| नूनं काल एव बलीयानित्यर्थः । यत्र यस्मात् दाशरथिः दशरथपुत्रोपि भुमावेव शयीत तस्मादित्यर्थः ॥ 11 ॥ विदेहराजस्येति । प्रियदर्शना अत द्त्य्र्थ्ः। दयिता रामस्य प्राणेभ्योपि प्रेयसी शयिता शयितवती । क्त्रिक्त्ः। हन्तेति shessH॥12॥ इयमिति । परिवर्तितं परिवर्तनं स्वापकाले श्रमातिशयादितस्ततः शरीरपरिवर्तनपरम् । परिवर्तनज्ञापकमाह स्थण्डिल इति । स्थाण्डिले भूतले कठिनस्थलत्वात् गात्रैःविमृदितं क्षुण्णं तृणम् इद । / मित्यनुषङ्गः ॥ 13 ॥ मन्य इति । साभरणा सुप्ता मार्गश्रमादाभाणमनुन्मुच्य सुप्तवती । शयनोत्तमे भर्तृशय्यात्वादितरतल्पेभ्यः श्रेष्ठतमे । साभरणा सुप्तेत्यत्र सूचकमाइ तत्रतत्रेति । तत्रतत्र तृणेषु सक्ताः कनकबिन्दवः जाम्बूनदाभरणनिर्गलिताः सूक्ष्मरेणवः ॥ 14 ॥ उत्तरीयमिति । इह कुशाग्रेषु वराणामुत्तमेषु । उषित्वा शयित्वेत्यर्थः । वराभरणनिस्वनैः परिचारिकाणां नूपुराद्याभरणानां शिञ्जितैः स्तुतिभिश्च प्रतिबोधितः महीतले कथं शेत इति पूर्वेण सम्बन्धः ॥ 5-12 ॥ इयमिति । गात्रैः करचरणाद्यवयवैः ॥ 13 ॥ 14 ॥ उत्तरीयमिति । सीतया धृतमिति शेषः । यद्वा षष्टयर्थे तृतीया ॥ 15 ॥ विष0-सर्व गात्रं तृणैर्विदितं क्षुण्णमिति सम्बन्धः ॥ 13 ॥ Aal ॥ 26 // For Private And Personal Use Only
Page #529
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir Asaktam इदमासञ्जनं सुव्यक्तं सीतया सीत्याः॥ 15 / / मन्य इति । या कापि भर्तुः शय्या पतिव्रतायाः सुखेति मन्ये । यतः सुकुमारी मैथिली सती पातेवता अस्मिन्नपि शयने शयिता दुःखं न जानाति ॥ 16 ॥ हाइन्तेति । हाइन्तेत्येकनिपातः खेदार्थः । अई दृशंसोस्मि निर्दयोस्मि । मम कृते मन्त्रि मित्तम् । कृते इत्यव्ययम् ॥ 17 ॥ जन्मना शक्तिमत्तया प्रजारञ्जकत्वेन शरीरलक्षणेन च राज्याह) रामः कथमेतादृशी दुर्दशां प्राप्त इति खिद्यति-सार्वभौम मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुःखं न विजानाति मैथिली ॥ 16 ॥ हा हन्तास्मि नृशंसोऽहं यत् सभार्यः कृते मम । ईदृशी राघवः शय्यामधिशेते ह्यनाथवत् ॥ 17 ॥ सार्वभौमकुले जातः सर्वलोकस्य सम्मतः । सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम् ॥ 18 ॥ कथमिन्दीवरश्यामो रक्ताक्षः प्रिय drshnH। सुखभागी न दुःखार्हः शयितो भुवि राघवः ॥ 19 ॥ धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः । भ्रातरं विषमे काले यो राममनुवर्तते ॥ 20 ॥ सिद्धार्था खलु वैदेही पति यानुगता वनम् । वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥ 21 ॥ अकर्णधारा पृथिवी शून्येव प्रतिभाति मा। गते दशरथे स्वर्ग रामे चारण्य माश्रिते ॥ 22 ॥ न च प्रार्थयते कश्चिन्मनसापि वसुन्धराम् । वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥ 23 ॥ शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् । अपावृतपुरद्वारा राजधानीमरक्षिताम् ॥ 24 ॥ कुले जात इत्यादिना श्लोकद्वयेन ॥ 18 ॥ 19 ॥ धन्य इति । विषमे काले सङ्कटे काले ॥ 20 ॥ सिद्धार्थोति । पतिमनु पतिमनुसृत्य वनं गतेति स्म्ब्न्ध्ः। संशयिताः अस्मत्सेवां रामोऽङ्गीकरिष्यति नवेति संशयिताः ॥ 21 ॥ अकर्णधारेति । अकर्णधारा प्रधानपुरुषरहितेति यावत् । अतएव शून्येव प्रतिभाति 22 ॥ अनायकत्वे कथं राज्यं निरुपद्रवम् ? तत्राह-नचेति । कश्चित् सामन्तान प्रार्थयते आकमितुं नेच्छ्ति॥2॥राम्वीय् विना rksskaantrshuunytvmaah|| शून्यसंवरणेत्यादि । शून्यसंवरणारक्षाम् अविद्यमानप्राकाररक्षकाम् । यदा शून्यसंवरणः गुप्तिरहितः आरक्षःगुल्मस्थानं यस्याः सा तथा । अयन्त्रिता Hellna मैथिली दुःखं न विजानाति तेन कारणेन भर्तुश्शया पतिव्रतानां सुखेति मन्य इति सम्बन्धः ॥ 16-20 ॥ सिद्धार्थेति । पतिमनुसृत्य वनं गता अतः सिद्धार्थी वयं संशयिताः स्वस्य पुरुषार्थविषयसंशयं प्राप्ताः ॥ 21 ॥ अकणेति । अकणधारव कर्णधाररहिता नौरिव । शून्या नायकरहिता ॥ 22 ॥ 23 ॥ शून्येति । शून्य For Private And Personal Use Only
Page #530
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir kkaa pA.rA.भू. TI.a.ko. 1262 // न्यनामाप रक्षकाणां रामपारखश्येन तैरबद्धाः हयद्विपाः यस्यास्ताम् । अपावृतानि अपिहितानि पुरद्वाराणि यस्यास्ताम् । अप्रहृष्टबलत्वमरक्षितत्वे हेतुः॥ न्यूनां साधनविहीनाम् । विषमस्थां दुर्दशापनाम् । अनावृतां बाह्यरक्षकरहिताम् । नाभिमन्यन्ते अभिभवितुं न स्मरन्ति । भक्षान् अपूपादीन । विषैः विष अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम् । शत्रवो नाभिमन्यन्ते भक्षान् विषकृतानिव ॥ 25 ॥ अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा । फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ 26 ॥ तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने । तं प्रतिश्रवमामुच्य नास्य मिथ्या भ्विस्स्य्ति॥27॥ वसन्तं भ्रातुराय शत्रुनो माऽनुव्त्स्य्ति|ल्क्स्स्म्न्नेन् सह त्वार्यो ह्ययोध्या पालयिष्यति ॥ 28 ॥ अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः । अपि म स्वताः कुर्यु रिमं सत्यं मनोरथम् ॥ 29 ॥ प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकार यदि नाभिपत्स्यते । ततोऽनुवत्स्यामि चिराय राघवं वने वसन्नाहंति मामुपेक्षितुम् ॥ 30 ॥ इत्या0वाल्मी0श्रीमदयोध्याकाण्डे अष्टाशीतितमः srgH॥88॥ मित्रैः कृतान् ॥ 24 ॥ 25 ॥ उक्तसर्वानर्थस्य आत्ममूलकतया तत्प्रायश्चित्तमाह-अयेत्यादिशोकद्वयमेकान्वयम् । तं प्रतिश्रव तां प्रतिज्ञाम् । आमुच्य्। स्वस्मिन्नासज्य । तस्यार्थ रामार्थ्मित्य्र्थ्ः। उत्तरं कालं चतुर्दशवर्षात्मके काले रामानुष्ठितव्यतिरिक्तोत्तरकाळं वने व्त्स्यामि। मिथ्या न भविष्यति, प्रति ज्ञति शेषः ॥ 26-28 ॥ अभिषेक्ष्यन्तीति । देवताः इमं मनोरथं सत्यं कुर्युरपि । सम्भावसायामपिशब्दः ॥ 29 ॥ प्रसाद्यमान इति । शिरसा प्रणाम पूर्वकं स्वयं न तु मन्त्रिमुखेन । नाभिपत्स्यते नाङ्गीकरिष्यति, प्रसादमिति शेषः । ततस्तदा वने वसन् राघवमनुवत्स्यामि तदनुचरो भवामि । अनु। चरणं वा कथमङ्गीकरिष्यतीत्यत्राह नाईति मामुपेक्षितुमिति । मां भ्रातरं शिष्यं दासमित्यर्थः ॥ 30 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पाताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टाशीतितमः srgH॥88॥ संवरणारक्षा विहीनमाकाररक्षाम् । अयन्त्रितहयद्विपाम असन्नद्धाश्वगजाम् । न्यूनां साधनविहीनाम् । विषमस्था दुर्दशोपपन्नाम् । अनावृतां बाह्यरक्षकरहिताम् । नाभिमन्यन्ते नाभिभवितुं स्मरन्ति ॥ 24 ॥ 25 ॥ अद्यप्रभृतीत्यादिलोकद्वयमेकं वाक्यम् । तं प्रतिश्रवं तां प्रतिज्ञाम् रामकृतवनवासप्रतिज्ञामित्यर्थः । आमुच्या स्वस्मिन्नासज्य । तस्यार्थ रामार्थम् उत्तर कालं चतुर्दशवर्षात्मकरामानुष्ठेये व्यतिरिक्तोत्तरं कालम् । बने वत्स्यामि, अतोऽस्य रामस्य प्रतिज्ञा मिष्या न भविष्यति ॥ 262 ॥ ॥ 26-29 // प्रसाद्यमान इति । न प्रपत्स्यते नाङ्गीकरिष्यति यदि, प्रार्थनामिति शेषः ॥ 30 ॥ इति श्रीमहे श्रीरामा0अयोध्याकाण्ड अष्टाशीतितमः srgH1188॥ MI sa-मनाता सर्वतः पुररक्षक रहिताम् । एतादृशीमपि विकतान्मरणशङ्कया यथा नाभिमन्यते तथा रामभिया नेशन्तीत्यर्थः ॥ 25 ॥ ni For Private And Personal Use Only
Page #531
--------------------------------------------------------------------------
________________ Shri Maha Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandie व्युष्येति । व्युष्य उषित्वा । रात्रि रात्रौ। तत्रैव यत्र रामोऽशयिष्ट तत्रैव । काल्यं प्र्त्यूस्स्ः। "प्रत्यूषोऽहर्मुखं काल्यम्" इत्यमरः । तस्मिन्नित्यर्थः ॥ 3 ॥ शत्रुघ्रति । शत्रुघ्न भद्रं त इति सान्त्वोक्तिः । वाहिनीं गङ्गाम् । अस्मानित्यर्थसिद्धम् ॥ 2 ॥ जागर्मीति । नाई स्वपिमि जागर्मीति भात्रा प्र्चोदित्ः। व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघ्व्ः। भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ 1 ॥ शत्रुघ्रोत्तिष्ठ किं शेषे निषादाधिपति गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ 2 ॥ जागर्मि नाहं स्वपिमि तमेवार्य विचि न्तयन् । इत्येवमब्रवीदभ्रात्रा शत्रुनोपि प्रचोदितः ॥ 3 ॥ इलि संवदतोरेवमन्योन्यं न्र्सिण्ह्योः। आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥ 4 ॥ कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् । कच्चित्तेसहसैन्यस्य तावत्सर्व मनामयम् ॥ 5 ॥ गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । रामस्यानुवशो वाक्यं भ्र्तोऽपीद्म्ब्र्वीत्॥6॥ सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम् । गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ॥ 7 ॥ ततो गुहः संत्व रितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ 8 ॥ उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः स्दा। नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ 9 ॥ शत्रुनोपि तमेवार्य यस्त्वया चिन्त्यते तमेवार्य विचिन्तयन् सन् अहमपि जागर्मि न स्वपिमि इत्येवमब्रवीत् । तथैवेतिपाठे-यथा स्वं तथैवाइमार्य विचिन्तयन्नित्यर्थः । चरमपर्वनिष्ठस्य प्रथमपर्वाभिनिवेशस्तत्प्रीत्यर्थतयेति व्यञ्जितम् । तदवस्य तु भरतं शवनोऽनन्तरस्थितः' इतिहि पूर्वमप्युक्तम् ॥3॥इतीति । संवदतोः सतो काले गमनोचितकाले ॥ 4 ॥ कच्चिदिति । शर्वरी तावत् शवयों साकल्येन । " यावत्तावञ्च साकल्ये" इत्यमरः । सहसैन्यस्य ते सेनासहितस्य तव । सर्वमुपकरणम् अनामयं निरुपद्रवम् ॥ 5 ॥ गुहस्येति । रामस्यानुवशः रामाय्त्त्ः॥6॥ सुखेति । सुखा सुखावहा, जातेतिशेषः । राजनिति रामभक्ततया स्तौति । ते त्वया ॥ 7 ॥ तत इति । प्रतिप्रविश्य पुनः प्रविश्य ॥ 8 ॥ उत्तिष्ठतेति । प्रबुध्यध्वम् उत्तिष्ठतेति क्रमः । तारयिष्यामेत्यत्र विसर्गलोप आपः । तारयिष्यामीति ca paatthH॥9॥ IM-1-10 // For Private And Personal Use Only
Page #532
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie cA.rA.bha. // 263 // नावां पञ्चशतानीत्यन्वयः । समन्ततः सर्वावतारेभ्यः ॥ 10 ॥ अन्या इति । अन्याः क्षुद्राभ्यः पञ्चशतनाभ्यः अन्याः स्वस्तिकविज्ञेयाः स्वस्तिकः सर्वतो.TI.a.kA. भद्रः' इत्युक्तस्वस्तिकाख्यरचनाविशेषविशिष्टतया निर्मितत्वात् स्वस्तिका इति विज्ञयाः । ताश्च नौद्यसङ्घटनेन सम्पद्यन्ते । चतुर्ष कोणेषु महाघण्टा ंएए ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् । पञ्च नावां शतान्याशु समानिन्युः समन्ततः ॥ 10 ॥ अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा व्राः। शोभमानाः पताकाभिर्युक्तवाताः सुस्ण्ह्ताः॥ 11 ॥ ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् |स्न्न्दिघोस्सां कल्याणी गुहो नावमुपाहरत् । तामासरोह भरतः शत्रुघ्नश्च महाबलः ॥ 12 ॥ कोसल्या च सुमित्रा च याश्चान्या राज्योस्सित्ः। पुरोहितश्च तत्पूर्व गुरवो ब्राह्मणाश्च ये। अनन्तरं राजदारास्तथैव शकटापणाः ॥ 13 ॥ आवासमादीपयतां तीर्थ चाप्यवगाहताम् । भाण्डानि चाददानानां घोषस्त्रिदिवमस्टशत् ॥ 14 ॥ ध्राः। वराः राजाहतया shresstthaaH। शोभमानाः कनकरूषिततया शोभमानाः । युक्तवाताः फलककुडचकरणेन मध्येमध्ये गवाक्षनिर्माणेन च महावातनिवा ंरणादुचितवाताः । सुसंहताः राजारोह्न्न्स्थान्त्वेनाय्स्कीलादिभिर्दृद्ध्स्न्धिब्न्धाः। अत्रापि नाव आनिन्युरित्यनुकृष्यते ॥11॥त्त् इति । ततः तासु पास्वस्तिकविज्ञेयादिषु मध्ये पाण्डुकम्बलेन संवृताम् आच्छन्नतळपदेशाम् । सनन्दिघोषां हर्पजनककिङ्किण्यादिघोषयुक्ताम् । कल्याणी शोभनाम् ॥ 12 ॥ भरतशत्रुघ्नव्यतिरिक्तानामन्यासु नौष्वारोहणक्रममाह-कौसल्येत्यादिना । राजयोषितः आगता इति shessH। तत्पूर्व तासां पूर्व पुरोहितो गुरखो ब्राह्मणाश्च ये आगतास्ते आरुरुहुः । अनन्तरं राजदाराः कौसल्यादयः आरुरुहुः। तथैव शकटापणाः shkttaashcaapnnsthpdaarthaashcaaruruhuH| एतदारोहणं कर्तृदारा. 13 ॥ आवासं सेनानिवेशम् । आदीपयताम् आग्निना जलयताम् । राजभटा हि निर्गमनकाले श्रीसमागमार्थमावासं दहन्तीति प्र्सिद्धिः। तीर्थम् अव अन्याः पूर्वोक्तव्यतिरिक्ताः स्वस्तिकविज्ञेयाः स्वस्तिकाख्यरचनाविशेषविशिष्टतया निर्मितत्वात्स्वस्तिका इति विज्ञेयाः । युक्तवाहाः पर्याप्तकर्णधारयुक्ताः । युक्तवाता इति पाठे-चारुफलकभित्तिसमावरणेन परिमितवाताः । सुसंहताः दृढसन्धिबन्धाः समानिन्युरित्यनुषङ्गः ॥ 11 ॥ तत इति । सनन्दियोषां M हर्षजनककिङ्किण्यादिघोषयुक्ताम् ॥ 12 ॥ कौसल्येत्यादि । राजयोषितः आगता इति शेषः । तत्पूर्व तासा पूर्वम् । पुरोहितो गुरवो बाह्मणाश्च ये आगतास्ते ॥ 26 ॥ आरुरुह्ः। अनन्तरं राजदाराः कौसल्याप्रमुखा राज्दारात्वाह्रुह्ः। तथैव शकटापणाः शकटाच आपणाच आपणस्थपदार्थाश्च आरुरुहुर आरोपयामासु रित्यर्थः ॥ 13 ॥ आवासमिति । आवासं सेनानिवेशः । तीर्थम् avtrnnprdeshH। भाण्डानि उपकरणानि ॥ 14 ॥ 15 ॥ For Private And Personal Use Only
Page #533
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir तरणप्रदेशम् । अवगाहता नावारोहणार्थमहमहमिकया आगच्छतामित्यर्थः । सानं कुर्वतामिति वा । भाण्डानि उपकरणानि । आददानानां मदीयमिदंला मदीयमिदमिति त्वरया स्वीकुर्वतां जनानाम् । घोषत्रिदिवमस्पृशत् महान् घोषो जात इत्यर्थः ॥ 14 ॥ पताकिन्य इति । पताकिन्यः वाय्वाकर्षणाय । कृतपताकाः स्वयं संपेतुः आशुगत्वेन दाशाधिष्ठानमात्रेणानायासेन जग्मुरित्यर्थः ॥ 15 ॥ सम्प्रति ता नावः कीदृग्विधा इत्यपेक्षायामाह-नारीणामि पवाकिन्यस्तु तानावःस्वयं daashairdhisstthitaaH| वहन्त्यो जनमारूढं तदा smpeturaashugaaH|| 15 // नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ 16 ॥ ताःस्म गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ 17 ॥ सवैजयन्तास्तु गजा ग्जारोह्प्र्चोदिताः। तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ 18 ॥ त्यादि । नारीणामभिपूर्णाः नारीभिरभिपूर्णाः । वाजिनामभिपूर्णाः आरोहणाईवाजिभिरभिपूर्णाः । दनः पूर्ण इति महाभाष्यकारवचनप्रामाण्यात पूर्ण शब्दयोगे "पूरणगुण-" इत्यादिना षष्ठी तृतीयाथै षष्टी वा । यानयुग्यं यानानि रथशकटादीनि युग्यानि अश्वतरबलीवदीनि । "सर्वो द्वन्दो विभा षयकवद्भवति" इत्येकवद्भावः । महाधनं बहुमूल्यम् । "बहुमूल्यं महाधनम्" इत्य्म्र्ः॥16॥ ता इति । काण्डचित्राणि काण्डे वारिणि चित्राणि चित्र गमनानि क्रियन्ते अक्रियन्त । " काण्डोऽस्त्री दण्डवाणावर्गावसरवारिषु" इत्यमरः । दाशबन्धुभिः दाशाभासः दाशस्य ग्रहस्य बन्धुभिरिति वा भाराभावकृतलाघवातिशयेन nivrtnkaalikdaashliilocyte||17|| सवैजयन्ता इति । सबैजयन्ताः सपताका सगृहा वा। राजानो हि गजोपार गृहाणि निर्माय गच्छन्ति । तरन्तः प्लवन्तः "तृ प्लवनतरणयोः" / सधजाः सगमनाः "ध्वज गतौ " जङ्गमपर्वता इव प्रकाशन्ते इत्यर्थः ॥ 18 ॥ ॥ नारीणामिति । नारीणामभिपूर्णाः नारीभिर्भिपूर्न्नाः। वाजिनाम् आरोहणाईवाजिभिरभिपूर्णाः । यानयुग्यं यानानि स्थशकटादीनि, युग्यानि अश्वाश्वतरवलीवर्दा दीनि च यानयुग्यम् । महाधनं बहुमूल्यम् ॥ 16 ॥ ताः स्मेति । ताः नावः । तं जनम् अवरोप्य निवृत्ताः । दाशबन्धुभिः दाशश्रेष्ठैः । काण्डचित्राणि काण्डे वारिणि चित्राणि विचित्रगमनानि क्रियन्ते निवृत्तिसमये भारावरोपणलधुत्वजनितेन सौकर्येण विचित्रगतिसहितं दाशैरानीयन्तेत्यर्थः । " काण्डोऽखी दण्डवाणार्वं वर्गावसरवारिषु" इत्यमरः । काण्डचित्रा इति पाठः ॥ 17 ॥ सवेजयन्ताः सपताकाः ॥ 18 ॥ For Private And Personal Use Only
Page #534
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.भू. 264 / / www.kobatirth.org नाव इति । नावः क्षुद्रनावः पुत्रैः तृणकाष्ठनिर्मितेः कुम्भघटैः कुम्भरूपघटैः सूक्ष्मवदना वटाः कुम्भाः ते हि तरणसाधनानि न घटमात्रम् । बाहुभिः केवल बाहुभिः ॥ 19 ॥ सेति । पुण्या गङ्गास्नानादिना पूता । ध्वजिनी सेना स्वयं नतु परंप्रेरणेन । मैत्रे मुहूर्तं दिवसस्य पञ्चदशभागेषु घटिकाद्वयात्मके तृतीये मुहूर्त "द्वे तु नाड्यो मुहूर्तोऽस्त्री " इति वैजयन्ती । मुहूर्तसंख्योक्ता बृहस्पतिना - 'रौद्रः सर्पिस्तथा मैत्रः पैत्रो वासव एव च । आप्यो वैश्वस्तथा नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥ 19 ॥ सा पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम् । मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ॥ 20 ॥ आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृतः सन् भरतः pratasthe ॥ 21 // Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मप्राजेशैन्द्रास्तथैव च । ऐन्द्रानो नैरृतश्चैव वारुणार्यमणौ भगी । एतेऽह्नि क्रमशो ज्ञेया मुहूर्ता दशपञ्च च " इति । (पाठभेदः तस्य मैत्रनामत्वं विन्ध्य माधवीये प्रोक्तं यथा- "आर्दोऔरगमित्रम घाव सुजलविश्वाभिजिद्विरिञ्चेन्द्राः । ऐन्द्राग्नमूलवरुणार्थमभगयुक्ता दिवामुहूर्ताः स्युः ॥ " इति । मैत्रे मुहूर्त्ते तारिता सती प्रयागवनं ययावित्यन्वयः । घटिकापट्क एव गङ्गातरणमिति भाव्ः। यद्वा मैत्रे प्रयागवनं ययावित्यन्वयः । तत्रातिथ्येन निरवधिकभोगला भाव मुहूर्त विशेषोक्तिः ॥ 20 ॥ आश्वासयित्वेति । आश्वासयित्वा सान्त्वयित्वा । यथोपजोपं यथासुखम् । " तूष्णीमर्थे सुखे जोषम् " इति वैजयन्ती । ऋषि प्रवर्यम् ऋषिश्रेष्ठम् (पाठभेदः । आश्वासयित्वेति । महात्मा महामतिः । स्वयं खिन्नोपि अखिन्न इव पराश्वासनपरः भरतः राज्यभरणदक्षः ' भरत इति राज्यस्य भरणात्' इति shsraaniikvcnaat| चमूं महाजनम् । अविशेषेण आश्वासयित्वा महानायासो वो जान इति प्रियोक्तिभिः सान्त्वयित्वा यथोपजोषं यथासुखं निवेशयित्वा यत्र प्रदेशे तेषां सुखं भवति तत्र प्रदेशे तान्निवेशयित्वा । प्रवर्ष प्रकृष्टवर्षम् । बहुवयस्कमिति यावत् । "भरद्वाजो ह त्रिभिरायुर्भि कुम्भाः अधिकप्रमाणाः, घटाः न्यूनप्रमाणाः ॥ 19 ॥ मैने मुहूर्ते रौद्रादिषु पञ्चदशघटिकामुहूर्तेषु तृतीयो मुहूर्तः तस्मिन् । तथा चोक्तम् "रौद्रः सार्पस्तथा मैत्रः पैत्रो वासव एव च । आप्यो वैश्वस्तथा ब्रह्मा प्राजेशेन्द्राग्नमुच्यते । ऐन्द्रोथ निरृतिश्चैव वारुन्नार्य्म्देव्ताः। एते क्रमेण विज्ञेया मुहूर्ता दशपञ्च च ॥ " इति ॥ 20 ॥ आश्वासार्यत्वति । sa0 [कुम्भघटैः कुम्मानां घटा समूहो येषु मयादिषु ते तथः । घण्डादिशन्दानां वृक्षसमूहवाचकत्वं यथा तद्वाशन्दस्य करिसमूहवाचिन इतरसमूहवाचकत्वेपि न क्षतिः । या अन्ये कुनैः फली घरैः कारशिरोभिश्च तेरुः " घटस्समाधिमे देमशिरः कुण्टकटंषु च "इति विश्वः कुम्भस्स्यादित्यारम्य हिदा चेति तत्रैवर्विपरीतं vA ॥ 19 ॥ For Private And Personal Use Only TI.a.ka. sa0 89 // 264 //
Page #535
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie ब्रह्मचर्यमुवास तंह जीणि स्थविरं शयानम्" itishruteH। एतेन वयोवृद्धत्वमुक्तम् । ज्ञानवृद्धत्वमाह ऋषिमिति । "ऋष दर्शने" इति धातुः। bharadvAja"bRhato भरद्वाजः" इतिश्रुतिप्रसिद्धम्) द्रष्टुं दर्शनपूर्वकमभिवन्दिन्तुम् । तादृशस्य ऋषेविनीतवेषदर्शनीयत्वेन ऋत्विग्भिर्वसिष्टादिभिः वृतः सन् प्रतस्थे पद्यामेव ज्गाम्॥21॥s ब्राह्मणस्यति । ब्राह्मणस्य ब्रह्म वेदः तदधीते ब्राह्म्न्न्ः। "तदधीते तद्वेद" इत्यणप्रत्ययः । अधीतबहुवेदस्येत्यर्थः । "भरद्वाजो इत्रिभि रायुभिब्रह्मचर्यमुवास" इत्यादिना काठके तथाभिधानात् । महात्मनो महाज्ञानस्य । देवपुरोहितस्य बृहस्पतिपुत्रत्वेन देवपुरोहितत्वम् । "आत्मा । स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । ददर्शरम्योटजवृक्षषण्डं महदनं विप्रवरस्य रम्यम् ॥ 22 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितमः सर्गः ॥ 89 ॥ ंपुत्रनामासि" इति न्यायात् । भरद्वाजो ममताख्यायामुचथ्यभार्यायां बृहस्पतेर्जात इति भागवते प्रसिद्धम् । आश्रममभ्युपेत्य आश्रममुद्दिश्य गत्वा । / प्रथमं तस्य महदनं ददर्श । (पात्थ्भेद्ः। स इति । ब्राह्मणस्य ब्रह्म परमात्मानं वेत्तीति ब्राह्म्न्न्ः। "तदधीते तद्वेद" इत्य्न्न्प्र्त्य्य्ः। उत्तरसर्गरीत्या समाधि बलेन स्म्स्त्व्स्त्वाह्वान्क्स्स्म्स्येत्य्र्थ्ः। यद्वा "ब्रह्मबृहस्पतिः" इतिश्रुत्या ब्रह्मणो बृहस्पतेरपत्यं ब्राह्मणः तस्य महात्मनः महास्वभावस्य, अचिन्त्यशक्ते । रित्यर्थः । देवपुरोहितस्य देवपुरोहितपुत्रत्वात् 'आत्मा पुत्रनामासि' इतिश्रुतेः) विप्रवरस्य निरवधिकवेदाध्ययनसम्पन्नस्य । "जन्मना जायते शुदः कर्मणा जायते द्विज्ः। वेदाभ्यासेन विप्रत्वं ब्रह्म जानाति ब्राह्म्न्न्ः|" इत्यादिस्मृतेः|shrutishcaasy निरवधिकवेदाध्ययनसम्पत्ति दर्शयति "भरद्वाज यत्ते चतुर्थ मायुर्दद्या किमनेन कुर्या इति ब्रह्मचर्यमेवेनेन चरेयमिति होवाच" इत्यादिना। आश्रममभ्युपेत्य प्राप्य रम्योटजवृक्षपण्डं रमणीयपर्णशालाप्रान्तवार्त वृक्षसमूहयुक्तम् । रम्यं स्वतएव मनोज्ञप्रदेशम् । महत् स्वसेनानिवेशक्षमं वनं ददर्श ॥ 22 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे पीताम्बरा ख्याने अयोध्याकाण्डव्याख्याने एकोननवतितमः सर्गः ॥ 89 ॥ यथोपजोषम् यथासुखम् ॥ 21 ॥ देवपुरोहितस्य भरद्वाजस्य देवपुरोहितत्वोक्तिः बृहस्पतिपुत्रत्वात् । बृहस्पतिरुचध्यभार्यायां ममतायां पुत्रमुत्पादयामास, भर्तुनिया पुत्रं परित्यकामा तो देवा उचुः। उचथ्यस्य क्षेत्रजत्वेन bRhaspaterorasatvena"bharadvAjamamuM bhr"iti| तस्माद्भरद्वाज इति । रम्पोटजवृक्षपण्ड रम्या उटजाः क्षपण्डानि वृक्षसमूहाः यस्मिस्तत् ॥ 22 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्या अयोध्याकाण्डव्याख्यायो एकोननवतितमः सर्गः ॥ 89 ॥ For Private And Personal Use Only
Page #536
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. भरद्वाजाश्रममित्यादिश्लोकद्वयमकान्वयम् । कोशादेव कोशात् पूर्वमेव, कोशमात्रव्यवाहितदेश इत्य्र्थ्ः। न्यस्तशस्त्रपरिच्छदः परिच्छदः आभरणादिकं TI.a.kAM. 125लाभृङ्गाराद्युपकरणजातं च । वसानो वाससी क्षोमे भरद्वाजसेवार्थमुष्णीषक कादिकमपहाय परिधानमुत्तरीयं च धृत्वा गत इत्य्र्थ्ः। ननु पूर्व जटाचीराणि ॥ sa0 धारयन्नित्युक्तं जटिलं चीरवसनमिति च वक्ष्यति, कथमत्र क्षोमवासस्त्वमुच्यते ? नैप दोषः पूर्व प्रतिज्ञामानं कृतम्, भरद्वाजाश्रमात्परं जटाधारणमिति । भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः । बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ 1 ॥ पयामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः । वसानो वाससी क्षीमे पुरोधाय पुरोधसम् ॥ 2 ॥ ततः सन्दर्शने तस्य भरद्वाजस्य राघवः । मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ 3 ॥ वसिष्टमथ दृष्ट्वैव भरद्वाजो महातपाः । सञ्चचाला सनात्तूर्ण ziSyAnaya'miti ब्रुवन् ॥ 4 ॥ समागम्य वसिष्ठेन भ्र्तेनाभिवादित्ः। अबुध्यत महातेजाः सुतं दश रथस्य तम् ॥ 5 ॥ ताभ्यामयं च पाद्यं च दत्त्वा पश्चात् फलानि c। आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥ 6 ॥ अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ 7 ॥ वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ 8 ॥ KApurodhAya पुरस्कृत्य ॥ 1 ॥ 2 ॥ तत इति । सन्दर्शने दूरादर्शने । राघवः रघुवंशवृत्ताभिज्ञः । अनुपुरोहितं पुरोहितस्य पश्चात् । अनोः पादर्थे । ंव्ययीभावः ॥ 3 ॥ वसिष्ठमिति । सञ्चचाल उदतिष्ठत् । aya'm , aanytetishessH|| 4 // समागम्येति । सवयस्कत्वान्नमस्काराभावः । अबुध्यतेति वसिष्ठसाहचर्यादिति भाव्ः॥5॥ताभ्यामिति । आनुपूर्व्यात् प्रधानक्रमात् धर्मज्ञः पूजाकमधर्मज्ञः । कुले गृहे ॥ 6 ॥ अयोध्यायामिति । वृत्त्म्। व अतीतम्, मृतमिति यावत् । नोदाहरत् तत्प्रसङ्गमेव न कृतवान् ॥ 7 ॥ तपोधनानां शरीराग्यादेः तपस्साधनत्वात् मृगपक्ष्यादीनामाश्रमवासित्वेन शिष्यवत् प्रीतिविषयत्वाच तद्विपयःप्रश्नः कृत इत्याह-वसिष्ठ इत्यादिना ॥ 8 ॥ Kal ॥ 265 // भरद्वाजेत्यादिश्लोकद्वयमेकं वाक्यम ॥ 1 ॥ 2 ॥ पुरोहितमनुजगाम पुरोहितं पुरतः कृत्वा जगामेत्यर्थः ॥ 3 ॥ अर्यम आनयामासेति शेषः ॥ 4 ॥ 5 ॥ वृत्तं नोदाहरत For Private And Personal Use Only
Page #537
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir patitheti तत्प्रतिज्ञाय सर्वत्र तत्पृष्टमनामयमङ्गीकृत्य । राघवस्नेहबन्धनात् राघवविषये नेहानुबन्धनात् । नतु भरते दोषदर्शनात् ॥ 9 ॥ किमिति । न शुद्धयते शुदिन प्रामोति, न विश्वसितीति यावत् ॥ 10 ॥ सुषुव इत्यादिश्लोकत्रयमेकान्वयम् । नन्दवर्द्धनम् आनन्दवर्द्धनम् । चिरं प्रत्राजितः चिरकालमुद्दिश्य प्रवाजितः । यः एतादृशः तस्य रामस्य राज्यमकण्टकं भोक्तुमनाः अपापस्य तस्यानुजस्य च पापं कर्तुं नेच्छसि । तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः । भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ 9 ॥ किमिहागमने कार्य तव राज्यं prshaastH। एतदाचक्ष्व मे सर्व नहि मे शुद्धयते म्न्ः॥10॥ सुषुवे यममित्रनं कौसल्या नन्दवर्द्ध नम् । भ्रात्रा सह सभार्यो यश्चिरं प्रवाजितो वनम् ॥ 11 ॥ नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः । वनवासी भवेतीह समाः किल चतुर्दश ॥ 12 ॥ कच्चिन्न तस्यापापस्य पापं क्र्तुमिहेच्छ्सि। अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ 13 ॥ एवमुक्तो भरद्वाजं भरतःप्रत्युवाच h। पर्याश्रुनयनो दुःखादाचा संसज्जमानया ॥ 14 ॥ हतोऽस्मि यदि मामेवं भगवानपि मन्यते । मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ 15 ॥ न चैत दिष्टं माता मे यदवोचन्मदन्तरे । नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ 16 ॥ कञ्चिदिति स्म्ब्न्ध्ः॥ 11-13 ॥ एवमिति । पर्यश्रुनयनः परिघुताश्रुनयनः । संसज्जमानया स्खलन्त्या ॥14॥ह्त् इति । हतोऽस्मि व्यर्थ । जन्मास्मि । भगवानपि भूत्भ्विस्स्य्द्व्र्त्मान्ज्ञ्योऽपीत्य्र्थ्ः। मत्तः मत्सकाशात । मयि दोष नाशङ्के नोत्प्रेक्षे मत्कृतो दोषो नास्तीति सन्देहोपि me6॥ नास्तीत्यर्थः । अभावादिति भावः । अतो मामेवं नानुशाधि एवं कर्णारुन्तुदं वक्तुं नाहसि ॥ 15 ॥ मातृकृतं त्वत्कृतमेवेत्याशङ्कयाह-नेति न पृष्टवान् ॥ 6-8 ॥ राघवस्नेहवन्धनात् रामविषयस्नेहबन्धनात् ॥ 5 ॥ न शुद्धचते शुद्धिं न प्रानोति, न विश्वसितीति यावत् । / 10 ॥ सुषुवैत्यादिश्लोकद्वयमेकं वाक्यम् । चिरंप्रवाजितः चिरकालमुद्दिश्य प्रवाजितः ॥ 11 ॥ 12 ॥ तस्य रामस्य । राज्यमकण्टकं भोनुमनाः, अपापस्य तस्यानुजस्य च पापं द्रोहं कर्तु नेच्छसि कञ्चिदिति स्म्ब्न्ध्ः॥ 13 ॥ पर्यश्रुनयनः prighutaashrunynH| संसजमानया स्खलन्त्या ॥ 14 ॥ भगवानपि भूतभविष्यद्वर्तमानार्थज्ञोपीत्यर्थः । मयि दोष नाशङ्के नोत्प्रेक्षे अतो मामेवं नानुशास्तु हि एवं कर्णकठोरं वक्तुं नार्हसि ॥ 15 ॥ मदन्तरे मया विना ॥ 16 ॥ sa0-रामहनने राज्यमकण्टकं भवतीति अकण्टकं भोतमनाः । तस्प रामस्यानुजस्य लक्ष्मणस्य च पापं वधरूपम् ॥ 13 ॥ हतोस्मि हतप्रायोस्मि ॥ 15 ॥ For Private And Personal Use Only
Page #538
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie TI.a.kA. sa090 va.rA.bha.रामदन्तरे मदसन्निधौ । नाददे नाङ्गीकृतवानस्मि ॥ 16 ॥ अहमिति । प्रसादकः प्रसादयितुम् । "तुमुन्ण्वुलो कियायां कियार्थायाम्" इति ण्वुल ॥ 266 ॥ ॥ 7 // त्वमिति । एवंगतं एवं बुद्धा प्राप्तं महीपतिः, वर्त्तत इति शेषः ॥ 18 ॥ वसिष्ठादिभिरिति । याचितः भरताय प्रसन्नो भवेति प्रार्थित्ः॥ प्रसादावाच प्रसादं प्राप्योवाच । ल्यबलोपे पञ्चमी ॥ 19 ॥ त्वयीति । गुरुवृत्तिः ज्येष्ठानुवर्तनम् । दम इन्द्रियनिग्रहः, राज्यालोलत्वमिति यावत् । अहं तु तं नरव्याघ्रमुपयातः प्रसादकः । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ 17 ॥ त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे भगवन रामः क्व सम्प्रति महीपतिः ॥ 18 ॥ वसिष्ठादिभिरृत्विग्भिर्याचितो भगवांस्ततः । उवाचतं भरद्वाजः प्रसादाद्भरतं वचः ॥ 19 ॥ त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । गुरुवृत्ति दमश्चैव साधूनां चानुयायिता ॥ 20 ॥ जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति । अपच्छं त्वां तथात्यर्थ कीत्ति समभिवर्द्धयन् ॥ 21 ॥ जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम् । असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ 22 ॥ श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः । एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ 23 ॥ साधूनां चानुयायिता सञ्चित्तानुवर्त्तनम् । इत्येतत्रयं त्वयि युक्तमित्यन्वयः ॥ 20 ॥ जान इति । जाने योगप्रभावेनेति shessH। दृढीकरणमस्त्वित्यपृच्छं। स्थूणानिखननन्यायेन दृढीकर्तुमपृच्छमित्यर्थः । कीर्ति रामविषयसौभात्रजनितां समभिवर्द्धयन् । "लक्षणहेत्वोः क्रियायाः" इति हेत्वर्थे शत् प्रत्ययः ॥ 21 ॥ जान इति । रामं जाने देशविशेषे स्थितं रामं जान इत्य्र्थ्ः॥22॥shv इति । काममभीष्टं कामार्थकोविद काहितार्थ्प्र्दान्द्क्स्सेत्य्र्थ्ः॥23॥ प्रसादका प्रसादयितुम् ॥ 17 ॥ 18 ॥ वसिष्ठादिभिः याचितः भरताय प्रसनो भवेति प्रार्थित्ः। प्रसादात् प्रसाद प्राप्योवाचेत्यर्थः ॥ 19 ॥ एतत् गुरुवृत्यादि वयम् ॥ 20 ॥ कीर्ति रामविषयसौभ्रात्रजनिताम् ॥ 21 ॥ 22 ॥ श्व इति । कामार्थकोविद वाञ्छितार्थप्रदानदक्षेत्यर्थः ॥ 23 ॥ sa0-कामा कामितार्थे, तहान इति यावत् । कोविद । यद्वा सुप्राज्ञेत्युपसर्गहयेन धर्मविषयकवानववस्पोक्तत्वादत्र कामार्थयोः कोविदेत्यर्थः ॥ 23 ॥ 266 ॥ For Private And Personal Use Only
Page #539
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir satata iti / प्रतीतरूपः प्रसिद्धकीर्तिः । "रूपं यशस्याभिरूप्ये वर्णे चैव निरूपणे" इति निघण्टुः । यद्वा प्रतीतरूपः प्रकर्षेण हृष्टः । प्रशंसायां रूपप् । चकार बुद्धिं चेति नझुक्तिरन्या बुद्धिर्न्योतिभाव्ः॥24॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीता अयोध्याकान्न्द्द्व्याख्यानेन्व्तित्म्स्स्र्ग्ः॥9॥ कृतेति । तत्रैवाश्रमे निवासाय कृतबुद्धिं निश्चितबुद्धिं भरतं स मुनिः आतिथ्येन भोजनपर्यन्तातिथिसत्काराय न्यमन्त्रयत् प्रार्थयामास ॥ 1 ॥ ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः । चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपा त्मजः ॥ 24 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितमः सर्गः ॥ 9 ॥ कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ 1 ॥ अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । पाद्यमयं तथातिथ्यं वने यदुपपद्यते ॥ 2 ॥ अथोवाच भरद्वाजो भरतं प्रहसन्निव । जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केनचित् ॥ 3 ॥ सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् । मम प्रीतियथारूपा त्वमों मनुजाधिप ॥ 4 ॥ किमर्थं चापि निक्षिप्य दूरेब्ल्मिहाग्त्ः। कस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥ 5 ॥ भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । ससैन्यो नोपयातोऽस्मि भगवन् भगवद्भयात् ॥ 6 ॥ राज्ञा च भगवन नित्यं राजपुत्रेण वा स्दा। यत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥ 7 ॥ अब्रवीदिति । वने यत्फलमूलादिकम् उपपद्यते लभ्यते तेन तापसाहारेणातिथ्यं कृतम्, ननु एतावन्मात्रेण तुष्टोऽस्मीति भावः ॥ 2 ॥ अथेति। प्रहसन्निव प्रहासावेदकानुभावयुक्तः । मुनिरितःपरं किं करिष्यतीति मरताशयज्ञानेन हासः, त्वां प्रीतिसंयुक्त मद्विषये सन्तुष्टं जाने अत एव केनचिदपचारेण तुष्येः तुष्टो भवः ॥ 3 ॥ सेनाया इति । भुज्यत इति भोजनमनम् । अत्रादौ तथापीत्युपस्कार्यम्, तथापि मम प्रीतियथारूपाण यादृशप्रकारा तथा त्वमर्हः, त्वं तथा प्रीतो भवितुमर्ह इत्यर्थः, तथानुमन्तुमर्हसीत्यर्थों वा ॥ 1 ॥ किमर्थमिति । उक्तमेवार्थे व्यतिरेकमुखेनाप्याह-कस्मादित्यादिना ॥ 5 ॥ भरत इति । भगवद्भयात् भवान कुप्येदिति भयात् ॥ 6 ॥ राज्ञेति । विषयेषु तपस्विनः स्वकीयदेशेषु वर्तमानाः प्रतीतरूपः प्रकर्षेण ह्स्स्त्त्रूप्ः॥24॥ इति श्रीमहेश्वरतीर्थ श्रीरामा तत्त्व. अयोध्याकाण्डव्याख्यायो नवतितमः सर्गः ॥ 90 ॥ कृतबुद्धिं कृताध्यवसायम् ॥ 1 ॥ वने ॥ यदुपपद्यते तेन आतिथ्यं कृतं नन्वित्यब्रवीदितिसम्बन्धः ॥ 5 ॥ 3 ॥ तथाईः तथाङ्गीकर्तुमर्हसीत्यर्थः । (तथाहों मनुजाधिप इति पात्थ्ः).॥4-6॥ विषयेषु देशेषु । For Private And Personal Use Only
Page #540
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander 26 // ऋषयः यत्नतः परिहर्तव्याः, ससैन्येन तन्समीपं न गन्तव्यमित्यर्थः ॥ 7 ॥ कोपनिमित्तमाह-वाजिमुख्या इत्यादिना । उटजान् prnnshaalaaH॥8||9|| TI.a.kA. आनीयतामिति । ततः senaaniveshsthlaat| इतः इह । समुपागम समानयनम् ॥ 10 ॥ अग्निशालामिति । अग्निशालाप्रवेशः पावनत्वार्थः, देवतासनि ... धानस्थलत्वात् । अप. पीत्वा, विरिति शेषः । "त्रिराचामेत् " इतिश्रुतेः । परिमृज्य आस्यम् , द्विरितिशेषः । "द्वि-परिमृज्य" इतिश्रुतेः । चका वाजिमुख्या मनुष्याश्च मत्ताश्च व्र्वार्न्नाः। प्रच्छाद्य भगवन् भूमि महतीमनुयान्ति माम् ॥ 8 ॥ ते वृक्षानुदकं bhuumimaashrmessuuttjaaNstthaa| न हिंस्युरिति तेनाहमेक एव समागतः ॥ 9॥आनीय्तामित्ः सेनेत्याज्ञप्तः प्र्म्र्स्सिन्ना। ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ 10 ॥ अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च । आतिथ्यस्य क्रियाहेतोविश्वकर्माणमाह्वयत् ॥ 11 ॥ आह्वये विश्वकर्माणमहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 12 ॥ आह्वये लोकपालांस्त्रीन् देवान shkmukhaaNstthaa| आतिथ्यं कर्तुमिच्छामि तत्र मे संविधी यताम् ॥ 13 ॥ प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च । पृथिव्यामन्तरिक्षेच समायान्त्वद्य srvshH॥14॥ अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्टिताम् । अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ 15 ॥ रेण सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमारभ्य इत्युक्तसंग्रहः । अनेन सर्वकाङ्गमाचमनमिति दार्शितम् । कियाहेतोः करणनिमित्तम् । ला॥11॥ आह्वानमन्त्रमाह-आह्वय इत्यादिना । आह्वय इत्यात्मनेपदमार्षम् । विश्वकर्मा सर्वशिल्पकर्ता त्विष्टा तु तक्षणेन गृहादिनिर्माता । यद्वा त्वष्टारमेव चेत्यवधारणेनासुरविश्वकर्मा मयो vyAvaya'te । तत्रातिथ्यनिमित्तं संविधीयतां गृहादिसंविधानं क्रियताम् ॥ 12 ॥ वक्ष्यमाणानपानादिरक्ष णाय लोकपालानाह्वयति-आह्वय इति । शकमुखान् इन्द्रप्रधानान् । शकस्य पृथनिर्देशात् त्रीन् लोकपालान् यमवरुणकुबेरान् देवानित्यग्न्यादय उच्यन्ते । संविधीयतां पालनं क्रियताम् ॥ 13 ॥ सर्वा नदीधा विभज्याह्वयति-प्राक्स्रोतस इति । सह युगपत् ॥ 14 ॥ तासां कर्त्तव्यमाह-अन्या इति। ॥ 26 ॥ तपस्विनः परिहर्तव्याः सेनया सह गमने तेषामाश्रमपीडा भवेदिति भाव्ः॥7-9॥ समुपागमं समानयनम् ॥ 10 ॥ पीत्वापः परिमृज्य सम्यगाचम्य ॥ 11 ॥ 12 ॥ बीन लोकपालान् यमवरुणकुवरान ॥ 13 ॥ 14 ॥ मेरेयं मिरादेशभवं खरतालादिहेतुकं मद्यविशेषम् । सुरा "गौडी पैष्टी च माध्वी च विज्ञेया विविधा सुरा" इत्युक्ताम् । / For Private And Personal Use Only
Page #541
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir अन्याः काश्चन मैरेयं मिरादेशे भवं खघुरादिहेतुकं मद्यविशेषम् । सुरां "गौडी पेष्टी च माध्वी च विज्ञेया त्रिविधा सुरा" इत्युक्तां त्रिविधा सुराम् । सुनि । ष्ठितां सुनिष्पादिताम् । इक्षुकाण्डरसोपमम् । काण्डो वर्गः ॥ 15 ॥ गानार्थमाह्वयति-आह्वय इति । देवगन्धर्वान् मनुष्यगन्धर्वभिन्नान् । हहाहुहूनिति च्छान्दसो हवः । अप्सरसां वैविध्यमाह-देवीर्गन्धर्वीरिति । देवी देवजातीः । गन्धर्वी गन्धर्वजातीः । अतएव " एते वै गन्धर्वाप्सरसां गृहाः" इति । आह्वये देवगन्धर्वान विश्वावसुहहाहुहुन् । तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः ॥ 16 ॥ घृताचीमथ विश्वाची मिश्रकेशीमलम्बुसाम् । नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ 17 ॥ शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः । सर्वास्तुम्बुरुणा सार्द्धमाह्वये स्प्रिच्छ्दाः॥18॥ वनं कुरुषु यदिव्यं वासोभूषणपत्रवत् । दिव्यनारीफलं.शश्वत्तत्कौबेरमिहैतुच ॥ 19 ॥ श्रीतप्रयोगः ॥ 16 ॥ आवश्यकत्वेन प्रधानाप्सरसो vishissyaahvyti-घृताचीमित्यादिना। घृतवदच्यते पूज्यत इति घृताची। विश्वैः समस्तैःअभ्च्यत इति vishvaacii। मिश्रकेशी निरन्तरकेशी श्रेष्ठकेशी वा। बुसेभ्योलमलम्बुसाम् । बुसा बुधाः देवाः व्र्न्न्विप्र्य्य्ः। नागानां दन्ता इव शुभ्राः दन्ताः यस्यास्तां नागदन्ताम् । हेमां हेमवर्णाम् । पुनश्च हेमामिति पाठे-पूर्वोक्तहेमापेक्षया अस्या व्यावृत्तिमाह अद्रिकृतस्थलामिति । अद्रौ महेन्द्रे मयेन कृतनिवासां स्वय म्प्रभाबिलस्थामित्यर्थः । हिमामितिपाठे-हिमवच्छीतलाङ्गीम् । यद्वा हिममस्यास्तीति हिमा । अद्रिकृतस्थला चान्या एवमेतान्यन्वर्थनामानि ॥ 17 ॥ शकमिति H शक्र या उपतिष्ठन्ति रम्भोर्वशीमेनकादयः । ब्रह्माणं चतुर्मुखं तल्लोकेप्यप्सरसः सन्ति । " तं पञ्चशतान्यप्सरसां प्रतिधावन्ति" इति shruteH। सदन ममातरमनुमृत्योक्तम् । तुम्बुरुणा तासां गानशिक्षकेण सपरिच्छदाः नृत्यगीताद्युपकरणसहिताः सालङ्कारा वा ॥ 18 ॥ भोगोपकरणान्याहूय भोमस्थानान्याह्वयति-वनमिति । वनं चैत्ररथाख्यम्, तच्चोत्तरकुरुदेशे वर्तते । दिव्यं देवाईम्। वासोभूषणान्येव पत्राण्यस्मिन् सन्तीति वासाभूस्स्न्न्प्त्र्व्त्। दासत् स्र्व्दा। दिव्यनार्य एवं फलानि यस्मिन् तत् तथा । एवम्भूतं यत्कौबेरमस्ति तत् इह वने एतु आगच्छतु । उत्तरदिक्पालत्वेन कुबेराधिष्ठितत्वात । मुस्मिताः ॥ 15-17 ॥ सपरिच्छदाः सालङ्काराः ॥ 28 ॥ वासोभूषणपत्रवत् वासो भूषणान्येव पत्राणि यस्मिन् सन्तीति तथा । दिव्यनार्य एव फलानि For Private And Personal Use Only
Page #542
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. ॥ 26 ॥ कौबेरमित्युक्तम् । इयं च कुबेरं प्रत्येवोक्तिः । नदीनामिव बनस्यावानं तदधिष्ठातृदेवताद्वारा ॥ 19 ॥ एवं कुबेरं प्रत्युक्त्वा अन्नपतिं चन्द्र प्रत्याहइति । मे मन्त्रिमित्तम् । भगवान् माहात्म्यवान् । सोम ओषधीनामधिपतिश्चन्द्रः उत्तममन्नं विधत्ता सम्पादयतु । अन्नं caturvidhatvena vishessyti-bhkssy| मित्यादि । भक्ष्यं खाद्यमपूपादि । भोज्यम् ओदनादि । चोष्यं शुष्कादि । लेह्यं रसायनादि । विविधम् एकैकमनेकविधं । तदपि बहु अनल्पम् ॥ 20 ॥ इह मे भगवान सोमो विधत्तामन्नमुत्तमम् । भक्ष्यं भोज्यं च चोष्यं च लेह्यं च दिति बहु ॥ 20 ॥ विचित्राणि च माल्यानि पादपप्रच्युतानि च । सुरादीनि च पेयानि मांसानि विविधानि च ॥ 21 ॥ एवं समाधिना युक्त स्तेजसाऽप्रतिमेन च । शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ 22 ॥ मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः । आजग्मुस्तानि सर्वाणि दैवतानि पृथक्टथक् ॥ 23 ॥ मलयं दर्दुरं चैव ततः वेद्नुदोऽनिल्ः। उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ 24 ॥ विचित्राणीति । पादपप्रच्युतानि, नवानीति भावः ॥ 21 ॥ एवमाह्वाने शक्तिविशेष दर्शयति-एवमित्यादिना । समाधिना योगेन । तपसा ज्ञानेन । यद्वा अनशनादिकायक्लेशरूपेण अतएव तेजसा अनागमे दण्डनसामर्थ्येन च युक्त्ःमुनिः। शीक्षास्वरसमायुक्तं शीक्ष्यन्ते उपदिश्यन्ते वर्णस्वरादयोऽनयेति shiikssaa। छान्दसो दीर्घ्ः। शीक्षाप्रतिपाद्यस्वरयुक्तमिति क्रियाविशेषणम् । "दुष्टः शब्दः स्वरदो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्" इतिस्वरापराधस्य प्रत्यवायहेतुत्वरणात ! एवम् आह्वये vishvkrmaannmityaarbhyoktriityaa| अब्रवीत् आह्वान । मन्त्रानजपदित्यर्थः ॥ 22 ॥ मनसेति । मनसा अनन्यपरेणेत्यर्थः । ध्यायतः निरन्तरं cintytH। प्राइमुखस्येत्यदृष्टविशेषार्थ कृतानलेरिति आह्वान मुद्रोक्ता । तानि पूर्वोक्तानि । देवतानि vishvkrmaadiini| मुनिदृष्टिविषयत्वाय पृथक्पृथक् आजग्मुः ॥ 2 ॥ mlpshcndnaalyH| दर्दुरस्तत्समीपस्थश्चन्दनो त्पत्तिस्थानभूतो गिरिः। तदुभयं चोपस्पृश्य सुप्रियात्मा सुप्रियस्वभावः, सुगन्ध इत्य्र्थ्ः। अतएव सुखः सुख्क्र्ः। शिवः shiitlH। युक्त्या anggsprshn। यस्य तत् । इहैतु अत्रागच्छतु ॥ 19 ॥ इह म इत्यादिश्लोकद्वयमेकं वाक्यम् । पादपप्रच्युतानि वृक्षेभ्यः स्वयं चोदितानि ॥ 20 ॥ 21 ॥ शीक्षास्वरसमायुक्तं शीक्षा शास्त्रोक्तस्वरसहितम् मन्त्रमिति शेषः । अब्रवीत् आहानार्थमुच्चारितवान् ॥ 22 ॥ 23 ॥ मलयं दर्दरमिति च्न्द्नोत्प्त्तिहेतुप्र्व्ती। युतया यथोचितवृत्त्या ॥ 24 ॥ ॥ 268 // For Private And Personal Use Only
Page #543
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandir स्वेदनुदः स्वेद्निव्र्त्क्ः। "इगुपध-" इत्यादिना कप्रत्ययः । अनिलः वायुः। ततः गिरिद्वयादवी । इन्द्राद्याह्वानेन वाय्वाद्याह्वानमसिद्धम् ॥ 24 ॥ तत इति । घनाः निरन्तराः "घनं निरन्तरं सान्दम्" इत्यमरः । पुष्पवृष्टयोऽभ्यवर्त्तन्त, आसन्नित्यर्थः ॥ 25 ॥ प्रवचुरिति । प्रववुश्चोत्तमा वाता इति पूर्वोक्त स्यैवाविच्छेद उच्यते । वीणाः प्रमुमुचुः स्वरान्, वीणाशब्देन वीणावन्तो लक्ष्यन्ते । तदेकपरत्वव्यञ्जनाय स्वरान्मुमुचुः उत्पाद्यामासुः। असिश्छिनत्ती ततोभ्यवर्तन्त घना दिव्याः कुसुम्वृस्स्त्त्य्ः। दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ 25 ॥ प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः । प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ 26 ॥ स शब्दो द्यां च भूमि च प्राणिनां श्रव णानि च । विवेशोच्चारितः श्लक्षणः समो लयगुणान्वितः ॥ 27 ॥ तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । ददर्श भारत सैन्यं विधानं विश्वकर्मणः ॥ 28 ॥ बभूव हि समा भूमिः समन्तात्पञ्चयोजना । शादर्बहुभिश्छन्ना नील्वैद्दूर्य्स्न्निभैः॥29॥ तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः । आमलक्यो बभूवुश्च चूताश्च फल भूषणाः ॥ 30 ॥ उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् । आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता ॥ 31 ॥ तिवत् करणे कर्तृत्वोपचारो वा॥26॥s शब्द इति । स शब्दः द्यां च भूमि चाधिवसतामिति shessH। प्राणिनां श्रवणानि श्रोत्राणि विवेश । स शब्दः कीदृशः उच्चारितः वीन्नादिभिरुत्पादित्ः। शुक्ष्णः कोमलः । समःनिपादादिषु कुत्रचित् औत्क्त्त्य्र्हित्ः|mndrmdhymtaarshrutisaamyyuktovaaliygunnaanvitHlyoM नाम नृत्तगीतवाद्यानामेककालविरामः, स एव गुन्न्स्तेनान्वित्ः॥27॥ तस्मिन्निति । अनेन गन्धर्वाप्सरसामागमनमात्रं सूचितम् । विधान निर्माणम् । तच प्रपञ्चयिष्यति चतुःशालानीत्यादिना ॥ 28 ॥ देवताकृत्यमाह-बभूवेति । shaadaaltRnnvtprdesheH| छन्त्रा व्याप्ता । nIlaveDUya'sannibhaiH इन्द्रनील वैडूर्याभ्यां तुल्यैः ॥ 29 ॥ तस्मिन्निति । तस्मिन् bhuuprdeshe। बीजपूरकाःमातुलुङ्गकाः । फलान्येव भूषणानि येषां ते फलभूषणा इति सर्ववृक्षविशेष णम् । आमलक्यो बभूवुरितिपाठः ॥ 30 ॥ उत्तरेभ्य इति । वनमाहूतं कौबेरखनं दिव्योपभोगवत् दिव्योपभोगाईम् । नदीति जात्येकवचनम् । तीरजैः घनाः निरन्तराः ॥ 25-29 ॥ फलभूषणाः फलानि भूषणानि येषां ते तथा कपित्यादयो बभूवुः, आविर्बभूवुरित्यर्थः ॥ 30 ॥ वनं कौबेरम् । नदीत्येतजात्येकवचनम् । सा-इनाः मेवाः । असुमदृष्टयः कुसुमवृष्टीः । भरद्वाजतपःप्रभावेण जलवर्षणशीलानामपि पुष्पानिवयित्वं द्रष्टव्यन् । यद्वा मेघपुष्पशब्दस्य जलवाचकत्वात्तत्पर्यायेण जलस्य ग्रहणमिति द्रष्टव्यम् ॥ 29 ॥ For Private And Personal Use Only
Page #544
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsun Gyarmandir www.kabatirth.org jA.rA.bha. // 26 // TI.a.kA. sa091 वृक्षरिति शेषः ॥ 31 ॥ चतुःशालानीति । चतुःशालानि सञ्जवनानि " चतुःशालं सञ्जवनम् " इति हलायुधः । आजग्मुरिति विपरिणामः । तोर णानि बन्धनमालाः "बन्धी बन्धनमाला तु तोरणं परिकीर्तितम्" इति हलायुधः । वन्दनमालेति पाठान्तरम् । / 32 ॥ सितमेपेत्यारभ्य धौतनिर्मल भाजनमित्यन्तमेकं वाक्यम् । आजगामेति क्रिया द्रष्टव्या । सितमेघनिभं सुधालेपनधवलत्वात् । दिव्यमाल्पकृताकारं दिव्यमालाभिः कृतालङ्कारम् । / चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् । हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ 32 ॥ सितमेघ निभं चापि राजवेश्मसु तोरणम् । दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ 33 ॥ चतुरश्रमसम्बाधं शयना सनयानवत् । दिव्यः सर्वरसैर्युक्तं दिव्यभोजनवखवत् । उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ 34 ॥ क्लप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । प्रविवेश महाबाहुरनुज्ञातो महर्षिणा । वेश्म तद्रनसम्पूर्ण भरतः केक्यीसुत्ः॥ 35 ॥ अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः । बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ 36 ॥ तत्र राजासनं दिव्यं व्यजनं छत्रमेव च । भरता मन्त्रिभिः साद्धमभ्यवत्तेत राजवत् ॥ 37 ॥ दिव्य्ग्न्धैर्दिव्य्च्न्द्न्ः। समुक्षितं सिक्तम् । चतुरथं चतुष्कोणम् । असम्बाधं विशालम् । शयनासन यानवत् यानं शिविकादि । rsaiHshrkraadibhiH| दिव्य धाभोजनवस्त्रवत् दिव्यभोजनानि सूक्ष्मशाल्यन्नादीनि दिव्यवस्त्राणि सूक्ष्मवत्राणि उपकल्पितानि सर्वान्नानि नानाविधापूपादीनि यस्मिन् तत् |धौत्। निर्मलभाजनं धौतत्वेन निर्मलानि भाजनानि यस्मिन् तत्तथा ॥ 33 ॥ 34 ॥ क्लतसर्वासनमित्यत्र वानभोजनाद्यासनान्युच्यन्ते । शयनासनेत्यत्र राजा सनं तत्साहचर्याच्छयनं च महाशयनम्, स्वास्तीर्णशयनोत्तममित्यत्र निद्रार्थशयनम् । तत्र भरतस्य प्रवेशमाह प्रविवेशेति । महाबाहुरित्यनेन तदईत्व । मुच्यते । केकयीसुत इत्यनेन केकयीदत्तराज्येप्यनादरः किमत्र आदरं करिष्यतीति द्योत्य्ते। महर्षिणा भरद्वाजेन ॥ 35 / / अनुजग्मुरिति । वेश्म संविधि वेश्मसंविधानम् ॥ 36 ॥ तत्रेति । राजासनं राजाहर्हासनम् । अभ्यवर्तत अभितो वर्तिष्ट, प्रदक्षिणं कृतवानिति यावत् । राजवत् राजतुल्यं राम तीरज वृक्षैरिति शेषः ॥ 31 ॥ चतुश्शालादयोऽभूवनिति शेषः ॥ 32 ॥ शुकमाल्यकृताकारमिति पात्थ्ः। शुक्माल्यैरलंकृतमित्यर्थः । यद्राजवेश्म रत्नसम्पूर्ण तद्वेश्म प्रविवेशेति सम्बन्धः ॥ 33-35 ॥ वेश्मसंविर्षि वेश्मसंविधानम् ॥ 36 ॥ अभ्यवर्तत अभितोऽवर्तिष्ट प्रदक्षिणं कृतवानित्यर्थः । राजवत् राजाईम् । राजाई । ॥ 26 ॥ For Private And Personal Use Only
Page #545
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिवेत्यर्थः ॥ 37 ॥ आसनमिति । आसनं पूजयामासेत्यत्र राज्ब्दित्य्नुक्र्स्स्ः। रामाय आसनोपरि स्थितत्वेन भाविताय । वालव्यजनमादाय स्वशेषत्वानु गुणतयेति भाव्ः। सचिवासने सचिवाथै क्लुप्ते आसने, सिंहासनाधःप्रदेशस्थ इत्य्र्थ्ः॥38॥ आनुपूआदिति । सेनापतिः दण्डनायक प्रशास्ता शिबिर नियन्ता ॥ 39 ॥ तत इति । मुहूर्तेन अल्पकालेन ॥ 40 ॥ तासामिति । उभयतःकूलम् उभयोः कूलयोरित्यर्थः । पाण्डुमृत्तिकलेपनाः मुधानु आसनं पूजयामास रामायाभिप्रणम्य c। वालव्यजनमादाय न्यषीदत् सचिवासने ॥ 38 ॥ आनुपूआन्निषेदुश्च सर्वे म्न्त्रिपुरोहिताः। ततः सेनापतिः पश्चात् प्रशास्ता च निस्सेद्तुः॥ 39 ॥ ततस्तत्र मुहूर्तेन नद्यः पाय्स्क्र्द्माः। उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ 40 ॥ तासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः । रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्र्साद्जाः॥41॥ तेनैव च मुहूर्तेन दिव्याभ्र्न्न्भूस्सिताः। आगुर्विशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रिय्ः॥ 42 ॥ सुवर्णमणिमुक्तेन प्रवालेन च shobhitaaH। आगुर्विशतिसाहस्राः कुबेरप्रहिताः स्त्रिय्ः॥43॥ याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते । आयुर्विशतिसाहस्रा नन्दनादप्ससेगणाः ॥ 44 ॥ नारदस्तुम्बुरुगोपः प्रवराः सूर्यवर्चसः । एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ 45 ॥ लिप्ता इत्य्र्थ्ः। "ड्यापोः-" इति हस्वः । ब्रह्मणः भरद्वाजस्य उपातिष्ठन्तेत्येतदनुषज्यते ॥ 43 ॥ तेनेति । आगुराजग्मुः । सहस्रमेव साहस्रम् । ब्रह्मणा चतुर्मुखेन । स्त्रियः अप्स्र्स्ः॥42॥ सुवर्णेति । सुवर्णमणिमुक्तेन सुवर्णानि सुवर्णमयाभरणानि मणयो रत्नानि मुक्ताश्च सुवर्णमणिमुक्तं तेन । "जातिर प्राणिनाम्" इति एकवद्भावः ॥ 43 ॥ याभिरिति । गृहीत आलिङ्गितः याभिः य्रित्य्र्थ्ः। एतदर्थस्य पूर्वेण वान्व्य्ः। कुबेरपहिताः ग्न्ध्र्वाप्स्र्स्ः। तथा हि श्रुतिः "गन्धाप्सिरसो वा एतमुन्मादयन्ति । यौन्माद्यति" इति । याभिहीताः पुरुषाः सोन्मादा इति होच्यते । इतिच पात्थ्ः। तदा उच्यते श्रुत्येति shessH। हति प्रसिद्धौ ॥ 44 ॥ नारद इति । नारदो ब्रह्मपुत्रादन्यः तुम्बुरुसाहचर्यात् । स हि पर्वतसहचरः । आह्वानसमये तुम्बुरुणेत्यस्योपलक्षणार्थत्वात् । ष्मासनादिकं सर्व प्रदक्षिण च चकारेत्यर्थः ॥ 37 ॥ 38 ॥ प्रशास्ता शिबिरनियन्ता ॥ 39 ॥ 40 ॥ उभयतःकूलम् उभयोः कूलयोरित्यर्थः । पाण्डमृत्तिकलेपनाः॥ सुधालिप्ताः । ब्रह्मणः भरद्वानस्य ॥ 41 ॥ आशु: आजग्मुः ॥ 42 ॥ सुवर्णेत्यादिसार्धश्लोकमेकं वाक्यम् । सुवर्णमाणिमुक्तेन सुवर्णानि सुवर्णमयाभरणानि मणयोल For Private And Personal Use Only
Page #546
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir sa0 vA.rA.भू. गन्धर्वराजान इति टजभाव आर्स्स्ः॥15॥ अलम्बुसेति । भरतमुपानृत्यन् भरतमुद्दिश्याधिकमनृत्यन् । "उपोऽधिके च" इति क्र्म्प्र्व्च्नीय्स्ण्ज्ञ्या। TI.a.kA. ॥ 27 // अत्र भरद्वाजस्य शासनादुपानृत्यनित्यनेन भरतस्य रामे वृत्तिविशेषमातिथ्यव्याजेन परीक्षितवानृपिरिति गम्यते ॥ 46 / / एवं भरतस्य रामशेषतये । वावस्थानम् न तु भोगलौल्येनेत्युक्त्वा सेनाभोगं प्र्प्न्य्च्य्ति-यानीत्यादिना। देवेषु देवोद्यानेषु, न्न्द्नादिस्स्वित्य्र्थ्ः। चैत्रस्यस्प पूर्व कुरुदेशस्थत्वेनोन अलम्बुसा मिश्रकेशी पुण्डरीकाथ वाम्ना। उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ 46 ॥यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ 47 ॥ बिल्वा मार्दङ्गिका आसन शम्या ग्राहा विभीत्काः। अश्वत्थानत्तकाश्चासन् भरद्वाजस्य शासनात् ॥ 48 ॥ ततः सरलतालाश्च तिलका नक्त माल्काः। प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वाम्नाः॥49॥ शिंशुपामलकीजम्बो याश्चान्याः काननेषु ताः। मालती मल्लिका जातिश्चिआन्याः कानने लताः ॥ 50 ॥ प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन् । सुराः सुरापाः पिबत पायसं च बुभुक्षिताः । मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ 51 ॥ रिदं चैत्ररथं तद्बोध्यम् । प्रयागे pryaagsthitbhrdvaajaashrmvnvRkssvityrthH| तेजसा प्रभावेन ॥ 17 ॥ आहूतानां भरतशेषत्वेन विनियोगात् सैनिकानां नर्तकादीनि दर्शयति-बिल्ला इति|बिल्वाः बिल्व्वृक्स्साः। मार्दङ्गिकाः मृद्न्ग्ग्वाद्काः। तदस्य शिल्पम्" इति ठक् । आसन् तद्रूपास्तत्कार्यकारिणी प्र्भ्व्न्नित्य्र्थ्ः। विभीतकाः क्लिवृक्स्साः। शम्याग्राहास्तालग्राहका आसन् । "शम्या यज्ञायताले मशकेच क्रियान्तरे" इति वैजयन्ती भरते चोक्तं "वह्निआ तालशम्यातालकिया" इति ॥ 48 ॥ ततैति । सरला devdaaruvishessaaH| तालाः प्रसिद्धाः । तिलकाःक्षुरकनामका वृक्स्साः। नक्तमालकाः करञ्जनाख्या वृक्स्साः। कुब्जाः स्थगुमन्तः वामना ह्स्वाः। स्म्पेतुःस्म्प्न्नाः॥49॥ अधस्त्रीलिङ्गवृक्षाणां स्त्रीभावपरिग्रहमाह-शिशिपेत्यादिसार्घश्लोकद्वयमेकान्वयम् । रत्नानि मुक्ताश्च सुवर्णमणिमुक्तम् तेन । एकवद्भावोऽयम् ॥ 43.46 ॥ प्रयागे प्रयागस्थभरद्वाजाश्रमे ॥ 17 ॥ शम्याग्राहार शम्याख्यतालग्राहकाः । तथा चोक्तं ॥ 27 ॥ भरतशाखे " वही तालविशेषे च शम्या तालक्रियान्तरे" इति शम्याशब्दः प्रवर्तते । विभीतकाः क्लिद्रुमाः। बिल्ववृक्षा एवं मार्दनिकाः मृदङ्गवाद्यधारिणः M आसन् ॥ 48 ॥ कुब्जा: स्थगुमन्तः । वामना: इस्वाः ॥ 49 ॥ शिशुपेत्यादिश्लोकद्धयमेकं वाक्यम् । अन्याः स्त्रीलिङ्गशब्दवाच्या ये वृक्षादयः मल्लिकामालत्यादयश्च । For Private And Personal Use Only
Page #547
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शिशुपादयः प्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्धः । सुरापाः हे सुरापानप्रवृत्ताः । इमाः सुराः पिबत । हे बुभुक्षिताः पाय्स्पानेच्छ्व्ः। इदं पायसं भक्ष्यतामिति वचनविपरिणामेनानुषज्यते । सुमेध्यानि परिशुद्धानि ॥ 50 ॥ 51 ॥ उच्छाद्येति । उच्छाद्य उद्वर्त्तनं कृत्वा । उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ 52 ॥ संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः । परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ 53 ॥ हयान् गजान् खरानुष्ट्रां स्तथैव सुरभेः सुतान् । अभोजयन वाहनपास्तेषां भोज्यं यथाविधि ॥ 54 ॥ इक्षुश्च मधुलाजांश्च भोजयन्ति स्म वाह नान् । इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ 55 ॥ नाश्वबन्धोऽश्वमाजानान्न गजं कुअरग्रहः । मत्तप्रमत्त मुदिता चमूः sA tatra sambabhau // 56 // 78 Acharya Shri Kailassagarsuri Gyanmandir "udvarttano च्छादने द्वे" इत्यमरः । तैलादिना शरीरमर्दनं कृत्वेत्यर्थः । वल्गुषु रम्येषु । एकमेकमिति "एकम्बहुव्रीहिवत्" इति बहुव्रीहिवद्भावाभाव आर्षः । संवाहन्त्यः संवाइयन्त्यः पादसंवाहनं कुर्वन्त्यः । परिमृज्य जलार्द्रमङ्गं वस्त्रादिना परिमृज्य अलंकृत्येतिवार्थः । अन्योन्यं रहसि पाययन्ति, सुरा इति । शेषः ॥ 52 ॥ 53 ॥ हयानिति । वाहनपाः ऋषिप्रभावसिद्धा वाहनपाः वाहनरक्षकाः तेषां हयादीनां यथाविधि यथायोग्यं भोज्यम् तत्तद्वाहनानुगुणं भोज्य मित्यर्थः । हयादीन् अभोजयन् । ण्यन्तत्वाद्विकर्मकत्वम् । सुरभेः सुतान् वृषभान् ॥ 54 ॥ महाबला ऋषिप्रभावसिद्धवाहनपाः । इक्ष्वाकुवरयोधानां वाहनान् वाहनानि । इक्षून् मधुलाजान् mdhumishrlaajaan| "भक्ष्येण मिश्रीकरणम्" इति समासः । चोदयन्तः भक्षणार्थे प्रेरयन्तः सन्तः भोजयन्ति स्म ॥ 55 अश्वं बनातीत्यश्वबन्धः अश्वग्राहकः । नाजानात् न ज्ञातवान् । तत्र हेमतुमाह मत्तेति । मदकरद्रव्यसेवया मत्ताः प्रमत्ताः मधुपानादिना कार्य्याकार्य्यं न्यास्सन्ति ताः प्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्धः ॥ 50 ॥ 51 ॥ उच्छाद्य उद्वर्त्तनं कृत्वा । " उद्वर्त्तनोच्छादने द्वे " इत्य मरः । संवाहन्त्यः संवाहयन्त्यः, पादसंवाहनं कुर्वन्त्य इति यावत् । परिमृज्य जलाईमङ्गं वस्त्रादिना परिमृज्य, अलंकृत्वेति वा । पाययन्ति मध्वादिकमिति शेषः ॥ 52 ॥ 53 ॥ सुरभेस्सुतान् बलीवर्दान् ॥ 14 ॥ इक्ष्वाकुवरयोधानां वाहान चोदयन्तः प्रेरयन्तः महाबलाः वाहनपाः इक्ष्वादीन भोजयन्ति स्मेति स्म्ब्न्ध्ः॥55॥ | अश्ववन्धः अश्वग्राहकः । नाजानात् नाज्ञासीत् । कुञ्जरग्रहः कुञ्जरग्राहकः । मत्तप्रमत्तमुदिताः मत्ता मदकरद्रव्यसेवया प्रमत्ताः मधुपानेन कार्याकार्यविवेकशून्याः । For Private And Personal Use Only
Page #548
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.bha. // 27 // sa.91 विषेकशून्याः । मुदिताः सकचन्दनादिभोगातिशयेन हृष्टाः । तत्र तदा ॥ 56 ॥ तर्पिता इति । अप्सरोगणाः बनलताभूताःन वाहूताः, तासां भरत TI.a.kA. वेश्मप्रवेशकथनात् । सैन्याः सेनायां समवेताः । उदेरयर उक्तवन्तः ॥ 57 ॥ न्त्तीप्न्न्प्र्कार्माः-नेत्यादिना। न गमिष्याम इत्यत्र visrglopshcaandsH| भरतस्य कुशलमस्तु भरतो यथातथावा तिष्ठत्वित्यर्थः । राम्स्येत्य्त्रापि। पादाभ्यामतन्तीति पादाताः। " अत सातत्यगमने" इति धातुः॥ तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः । अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ 57 ॥ नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । कुशल भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ 58 ॥ इति पादातयोधाश्च हस्त्यश्वारोह ब्न्ध्काः। अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ 19 ॥ सम्प्रहृष्टा विनेदुस्ते नरास्तत्र shsrshH। भरतस्या नुयातारः स्वर्गायमिति चानुवन् ॥ 60 ॥ नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः । समन्तात् परि धावन्ति माल्योपेताः सहस्रशः ॥ 6 ॥ ततो भुक्तवतां तेषां तदन्नममृतोपमम् । दिव्यानुदीक्ष्य भक्ष्यांस्तानभव द्भक्षणे म्तिः॥62॥ प्रेष्याश्चेटयश्च वध्वश्च बलस्थाश्च सहस्रशः । बभूवुस्ते भृशं दृप्ताः सर्वे चाह्त्वास्स्ः॥63 ॥ कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः । बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ 64 ॥ ते च ते योधाश्च पादातयोधाः । चकाराथिकसमुच्चयः । हस्त्यश्वानामारोहाः सादिनः हस्त्यादिबन्धकाः तद्धृत्याः तं विधि सत्कारं लब्ध्वा अनाथाः स्वामिरहिताः, स्वतन्त्रा इति यावत् । नेवायोध्यामित्येतां वाचमुदैरयन्निति स्म्ब्न्ध्ः॥58॥59॥ सम्प्रहृष्टा इति । विनेदुः जगणुः ॥ 6 ॥ 61 ॥ तत इति । तदनं पूर्वोक्तभक्ष्यादिचतुर्विधानम् । भक्षणे punrbhkssnne। matirabhavat, भक्ष्यसौष्ठवादिति भावः ॥ 62 ॥ प्रेष्याः परिचारकाः । चटयः दास्यः । व्ध्व्ः। योधान्ग्ग्नाः। बले सेनायां तिष्ठन्तीति ब्ल्स्थाः। सर्वविशेषणमेतत् । अहतवाससः नूतनवस्त्राः । यद्वा आइतवाससः निर्न्निक्त्वास्स्ः॥6॥ कुञ्जरा इति । मुदिताः स्रक्चन्दनादिभोगातिशयेन दृष्टाः ॥ 56-18 ॥ हस्त्यश्वारोहबन्धकाः हस्त्यश्वारोहास्तद्वन्धकाच तद्विधि ताहशसत्कारविधिम् ॥ 59-62 ॥ चेटचः दास्यः ॥ 13 ॥ सुभृताः सुपुष्टाः । अन्योह्यन्यं नाकल्पयत् ऋषिकृतव्यतिरिक्तादन्ये नाकरोत् ॥ 64 ॥ 65 ॥ सत्य-गोऽश्वाः " विभाषा रक्ष- " इत्यादिना पचान्द्रस्यले एकवनात्वस्य विकस्पितत्वादयमपि साधुः । " गवाश्वप्रभूतीनि च" इत्यस्यार्य विषयः । तथा पाठे रूपमेषां विवक्षितम् natu bottarapadanirdeza For Private And Personal Use Only
Page #549
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir खरसहितोष्ट्राः खरोष्ट्राः । मृगपक्षिणः क्रीडाथै सनिकैरानीताः । सुभृताः सुतृप्ताः सुपुष्टा वा । तत्र सेनायाम् । अन्यः अन्यं नाकल्पयत् ऋषिकृतव्यातिरिक्तम् अन्नादिकं नाकरोदित्यर्थः ॥ 64 ॥ 65 ॥ आजेरित्यादिचोकद्वयमेकान्वयम् । आजइ: अजमांसः । वाराहे व्राह्माण्स्ः। निष्ठानवरसञ्चयैः vynjnshresstthsmuuhH| "निष्टानं व्यञ्जनं स्मृतम्" इति हलायुधः । फलनिषूहसंसिद्धः smynisspnnphlyuktshrkraadikaathrsaiH| नाशुलवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा । रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ 65 ॥ आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः । फलनिर्युहसंसिद्धैः सूपैर्ग्न्ध्र्सान्वितैः॥66॥ पुष्पध्वजवतीः पूर्णाः शुक्लस्यानस्य चाभित्ः। ददृशुर्विस्मितास्तत्र नरा लौहीः shsrshH॥67॥ बभूवुर्वनपार्श्वेषु कूपाः पाय्स्क्र्द्माः। ताश्च कामदुधा गावो द्रुमाश्चासन म्धुस्रुत्ः॥68॥ वाप्यो मैरेयपूर्णाश्च मृस्स्त्त्माण्स्च्यैर्वृताः। प्रतप्तपिठरैश्चापि मार्ग्मायूर्कौकुत्तैः॥19॥ ला" दार्यापीडे क्वाथरसे नि!हो नागदन्तके " इति वैजयन्ती । सूपैः मुगाढकीचणकादिसूपैः । गन्धरसान्वितैः पाकभेदोत्थगन्धरसयुक्तैः । पुष्पध्वजवतीः अलङ्कारार्थपरिकल्पितपुष्पशिल्पवतीः । शुक्लस्यान्नस्य पूर्णाः शुक्लनान्नेन च पूर्णाः । लौहीः लोह्म्य्पात्रीः। सर्वलोहेषु प्रधानत्वात् सुवर्णमत्र लोहशब्देनोच्यते ॥ 66 ॥ 67 ॥ बभूवुरिति । पायसान्येव कर्दमानि येषु ते तथोक्ताः ताः । गावः पूर्वमेव वनचर्यः कामदुघाः याव दभीष्टक्षीरपूरकाः आसन् । "दुहः कब्धश्च" मधुसुतः मधुनाविणः । (मधुश्च्युतः मधुस्राविणः) ॥ 68 ॥ वाप्य इति । अत्रासन्नित्यनुषज्यते । प्रतप्त आजैरित्यादिश्लोकद्वयमेकं वाक्यम् । निष्ठानवरसञ्चयः व्यञ्जन श्रेष्ठसमूहैः । "निष्ठानं व्यञ्जनं ज्ञेयम्" इति ह्लायुध्ः। फलनिर्वृहसंस्थितैः सम्यनिष्पन्नफलयुक्त शर्करादिकाथरसैः । "द्वार्यापीडे क्वाथरसे निहो नागदन्तके " इति वैजयन्ती । पुष्पध्वजवतीः अलङ्कारार्थ परिकल्पितपुष्पध्वजयुक्ताः । लौहीः स्वर्णरजत मयपात्रीः निष्ठानवरसञ्चयैः सूपैश्च शुक्लस्यानस्पाभितः पूर्णलौहार्ददृशुरिति सम्बन्धः ॥ 66 ॥ 6 ॥ पायसकर्दमाः कृपा बभूवुः । कामदुधा गावो बभूवुः । वृक्षा मधुश्युता आसन् ॥ 68 ॥ प्रतप्तपिठरैः कुण्डे वु प्रतप्तः । " पिठरः कुण्डमुच्यते " इति हलायुधः । मार्गमायूरकोक्कुटः मृगमयूरकुक्कुटसम्बन्धिभिः मृष्टमासचयैर्वृताः मैरेयपूर्णा वाप्यश्चासन्निति सम्बन्धः ॥ 69 ॥ मात्रे तात्पर्यम् । तेन पूर्वरूपपक्षे गोऽश्वं गोऽश्वा इतीति हाम्देन्दुशेखरोक्तः । एवं पूर्वत्रापि । सुभृताः पूर्णोदराः । नार्यः अन्यं कथ्यकल्पितपदार्थम् । नाकल्पयन् नाभुगन् । कचित् नान्यो ह्यन्यमकल्पयत् त्यपि पारः । तदा अन्यः भरतसेनान्तर्गतो देशान्तरात्तत्रागतः पुरुषः । अन्यमिआयुक्तार्थम् ॥ 14 ॥ For Private And Personal Use Only
Page #550
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vA.rA.भू. ॥ 272 ॥ www.kobatirth.org TI.a.kI. पिठरैः प्रतप्तपिठरसंस्कृतैः " संस्कृतं भक्षाः " इत्यण् । तस्य लुक् । पिठराः कुण्डानि । "उखा स्थाली चरुः कुम्भी पिठरः कुण्डमुच्यते" इति इला युधः । मार्गमायूरकौक्कुटैः मृगमयूरकुक्कुटमांसः ॥ 69 ॥ पात्रीणामित्यारभ्य सञ्चया इत्यन्तमेकं वाक्यम् । पात्रीणाम् अन्नधानकुम्भीनाम् । स्थालीनां व्यञ्जनपात्राणाम् । नियुतानि लक्षाणि । न्यर्बुदानि दशकोट्यः । पात्राणि भोजनपात्राणि, अमत्राणीति यावत् । दधिपूर्णा इति स्याल्यादित्रयविशेषणम् । sa0 91 पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ 70 ॥ स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः । यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ 71 ॥ ह्रदाः पूर्णा रसालस्य दनः श्वेतस्य चापरे । बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ 72 ॥ Acharya Shri Kailassagarsuri Gyanmandir स्थाल्यः पिठराः । कुम्भ्यः क्षुद्रकुम्भाः । करम्भ्यः विशालास्य गुरुस्थाल्यः । करम्भ्यः कर्कर्य इत्याद्दुः । सुसंस्कृताः दधिसंस्कारकशुण्ठ्चादियुक्ताः । यौवनस्थस्य नातिनूतनस्य नातिपुराणस्येत्यर्थः । मथनानन्तरं यामान्तरितस्येत्यर्थः । कपित्थस्य कपित्थपरिमळयुक्ततत्रस्येत्यर्थः । "तकं कपित्थं मथितम्" इति वैजयन्ती । गौरस्य शुभ्रस्य । रसालस्य तक्रविशेषस्य । "अपक्कतक्रं सव्योषं चतुर्जातं गुडार्द्रकम् । सजीरकं रसालं स्यान्मज्जिका शिख रिण्यपि ॥ " इति वैजयन्ती । सव्योषं शुण्ठीपिप्पलीमरिचियुक्तम् । चतुर्जातगुडार्द्रकं चतुजीतेः एलालवङ्गककोलनागपुष्पैः गुडेन शर्करया आर्द्रकेन च युक्तम् । कपित्थेन पूर्णाः अपरे हदा ब्भ्रुवुः। रसालेन पूर्णा अपरें हदा बभ्रुवुः । दभा पूर्णाश्चापरे ह्रदाः । अन्ये पायसेन पूर्न्नाः। पायसस्यान्य इति पाठः । सर्वत्र तृतीयार्थे षष्ठी । तद्व्यञ्जनार्थं शर्करायाः सञ्चयाः राशयश्च बभूवुरित्यर्थः । शर्करायावसञ्चया इति च पाठः । शर्करामिश्रयवविकारापूपसञ्चय पात्रीन्नामिति। पात्रीणां हस्तंप्रक्षालनायुपयुक्तपात्राणां स्थालीनाम् उखानां पात्राणि भोजनपात्राणि । स्थाल्यः उखाः। कुम्भ्यः क्षुद्रस्थाल्यः 'उखा स्थाली च कुम्भी च पिठरः कुण्डमुच्यते " इति हलायुधः । करम्भ्यः स्थाल्यादयश्चासन्निति पूर्वेण सम्बन्धः । यौवनस्थस्य नातिनवस्य नातिपुराणस्य, मथनानन्तरं यामान्तरितस्येत्यर्थः । कपित्थस्य तक्रस्य " तक्रं कपित्थं मथितम् " इति वैजयन्ती । यद्वा कपित्थस्य कपित्थपरिमलयुक्ततत्रस्येत्यर्थः । रसालस्य शुण्ठीमरिचिपिप्पल्येलालवङ्गकक्कोल नागपुष्पखण्डशर्कराशृङ्गिवेरजीरकमिश्रितस्य तक्रस्य । तथा च वैजयन्ती " अपक्कतक्रं सम्योषं चतुर्जातं गुद्दाईक्म्। सजीरकं रसालं स्यान्मज्जिका शिखरिण्यपि ॥ " इत्युक्तविशेषणविशिष्टेन तक्रेण । दनः दना च पूर्णाः अपरे द्वदा बभूवुरित्यर्थः । शर्करायावसञ्चयाः शर्कराणां यावानां यवविकाराद्यपूपानां For Private And Personal Use Only | // 272 //
Page #551
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir इत्यर्थः ॥ 70-72 ॥ कल्कानिति । कल्कान् आमलक्यादिकल्कान् । चूर्णकषायान चूर्णानि मापादिचूर्णानि कषायाः कथितानि । स्नान्त्येभि रिति स्नानानि । तैलोष्णोदकादीनि । भाजनस्थानि कटाहादिमहापात्रस्थानि । तीर्थेषु अवतारेषु ॥ 73 ॥ शुक्कानिति । शुक्लान् निर्म । / लान् । अंशुमतः कूव्त्ः। दन्तधावनसञ्चयान् दन्तकाष्ठसमूहान् । स्नानानन्तरमलङ्कारोपकरणानि दर्शयति-शुक्कानिति । चन्दनकल्कान् च्न्द्न्। कल्काश्चूर्णकषायांश्च स्नानानि विविधानि च । ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ 73 ॥ शुक्लानंशुमत श्चापि दन्तधावनसञ्चयान् । शुक्लांश्चन्दनकल्कांश्च smudnessvvtisstthtH||74 // दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । पादुकोपानहश्चैव युग्मानि च सहस्रशः ॥ 7 ॥ आञ्जनीः कङ्कतान कूर्चान शस्त्राणि च धनूंषि च । मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ 76 ॥ प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । अवगाह्य सुतीर्थांश्च ह्रदान सोत्पलपुष्करान् ॥ 77 ॥ आकाशवर्णप्रतिमान स्वच्छतोयान सुखप्लवान । नीलवैडूर्य्यवर्णाश्च मृदून यवससञ्चयान् ॥ 78 ॥ निवापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ 79 ॥ सपङ्कान् । समुद्नेषु सम्पुटकेषु । " समुद्रका सम्पुटकः" इत्यमरः । अवतिष्ठतः वर्तमानान् । परिमृष्टान् निर्मलीकृतान् । पादुकाः दारुनिम्मिताः। उपानहश्चमनिम्मिताः । युग्मानि द्वन्द्वानि । आञ्जनीः अञ्जनयुक्ताः करण्डिकाः । ककतान् केशमार्जनान् । "ककृतः केशमार्जनम् । " इति शनिघण्टुः । कूर्चान् स्नानाद्युपयुक्तासनानि इमथुप्रसाधकान् वा । शस्त्राणि योधैरलङ्कारार्थ घायर्याणि । मर्मत्राणानि कवचादीनि । प्रतिपानहदान् ग्रासग्रहणानन्तरं भुक्तजीर्थ पानाईहदान् । अवगाह्यसुतीर्थान् अवगाहनयोग्यावतारप्रदेशयुक्तान् । सोत्पलपुष्करान् उत्पलमिन्दीवरम्, पुष्कर सक्षयाः । यद्वा शर्करामिश्रयवाः शर्करायवाः ॥ 70-72 ॥ चूर्णकषायान सुरभिचूर्णानि । "कषायो गन्धसुरभी लोहितेपि च" इति विश्वः । नानानि सानीय द्र्स्स्यान्नि॥7॥shukraan शुद्धान् । अंशुमतः स्निग्धान् । समुद्रेषु सम्पुटेषु । "समुद्रस्सम्पुटो शेयः" इति हलायुधः ॥ 74 ॥ पादुकोपानहः पादुकाः दाहनिर्मिताः उपापा nhshcrmnirmitaaH||75|| आञ्जनीः अञ्जनयुक्ताः करण्डिकाः । कङ्कतान् केशमार्जनानि । कूर्चान् श्मश्रुमसाधकान् । मर्मत्राणानि कवचादीनि ॥7॥प्र्तिपान्दान् भुक्त्। जीर्णार्थ बाइटशास्त्रोक्तप्रकारेण यत्पीयते तत्प्रतिपानं तस्य हुदान । अबगाह्यसुतीर्थान् अवगाहनयोग्यशोधनजलावतरणप्रदेशान् "जलावतारे तीर्थ स्यात् " सत्य-आकाशवर्णप्रतिमान्-" आकाशोनीलिमोदेति " " भूतमप्यसित दिव्यदृष्टिगोचरम् " इत्यायुक्तेनीलवर्णोपेतान् ॥ 78 ॥ For Private And Personal Use Only
Page #552
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir .rA.भू. 1273 ॥ पद्मम् । आकाशवर्णप्रतिमान् आकाशवनिम्मलानित्यर्थः । सुखप्लवान सुखेन पूवः स्नानं येषु तथोक्तान् । यवससञ्चयान तृणसमूहान् । "यवसं TI.a.kA. तृणमर्जुनम्" इत्यमरः । पशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान् । / 74-79 ॥ व्यस्मयन्तेति । स्वप्रकल्पत्वोक्तिरयत्नसिद्धत्वात् अपूर्व त्वात् आश्चर्यकरत्वाच्च तादृक् वाचामभूमिम् । भरतस्य भरताय ॥ 8 ॥ 81 ॥ प्रतिजग्मुरिति । अनुज्ञाप्य अनुज्ञा कारयित्वा ॥ 82 ॥ इदं । व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ 80 ॥ इत्येवं रम माणानां देवानामिव नन्दने । भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥ 81 ॥ प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ 82 ॥ तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरु च्न्द्नोक्स्सिताः। तथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैःप्रमर्दिताः ॥ 83 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितमः सर्गः ॥ 91 ॥ ततस्तां रजनी व्युष्य भरतः सपरिच्छदः । कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ 1 ॥ चातिथ्यकरणमैन्द्रजालिकवन मिथ्येत्याह-तथैवेति । मत्ताः दृप्ताः भोगैस्तृप्ताः मदिरोत्कटाश्च मद्येन मत्ताश्च । "मत्ते शौण्डोत्कटक्षीवाः " इत्य मरः । तथैव अनुभवकाल इवाव्तिस्स्तेत्य्र्थ्ः। प्रमर्दिताः प्रकीर्णाश्च भोगवशादिति भावः । पृथक् पूर्वस्रग्भ्यो विलक्षणाः ॥ 83 ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकनवतितमः सर्गः ॥ 9 ॥ तत इत्यादि । व्युष्य vishessennossitvaa| सपरिच्छदः इति हलायुधः । यवससक्षयान नृणसमूहान् । पशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान । अत्र द्वितीयान्तानां ददृशुरित्यनेन सम्बन्धः ॥ 7-79 ॥ स्वप्रकल्प अयत्नसिद्धत्वाददृष्टपूर्वत्वादाश्चर्यावहत्वाच स्वमकल्पोक्तिः ॥ 80 ॥ 81 ॥ प्रतिजग्मुरिति । अनुज्ञाप्य अनुज्ञां प्राप्येत्यर्थः ॥ 82 ॥ एतत्सर्व मिथ्या न भवति सत्यमेवेति दर्शयितुं मदादीनामवस्थितिमाह-तथैवेति । मत्ताः भोगैः दृप्ताः । मदिरोत्कटाश्च मदिरया मत्ताश्च । तथैव अनुभवकाल इव अवर्तन्तेत्यर्थः ॥ 83 ॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकनवतितमः सर्गः ॥ 91 ॥ तत इति । सपरिच्छदः सपरिवारः । Lal ॥ 273 ॥ For Private And Personal Use Only
Page #553
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir स्प्रिवार्ः। "परिवारः परिकरः परिष्कन्दः परिग्रहः । तथोपकरणं प्रोक्तं परिबईः परिच्छदः ॥ " इति हलायुधः । कामात् रामप्राप्तीच्छया ॥ 1 ॥ 2 ॥ Kokaciditi / अस्मद्विषये अस्मदाश्रमे । रात्रिः सुखा गता kniditynvyH। Atithye vissye| समयः संपूर्णः, तृप्त इति यावत् । अनत्यनेन पूर्व भरताशयपरीक्षणार्थमेवातिथ्यकरणमिति द्योतितम्, रामविषयभक्त्यभावे भोगप्रवणः स्यादिति हृदयम् ॥ 3 ॥ तमिति । अभिनिष्क्रान्तमित्यनेन तमृषिः पुरुषव्याघ्र प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥ 2 ॥ कच्चिदत्र सुखा रात्रि - स्तवास्मद्विषये ग्ता। समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥ 3 ॥ तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च । aashrmaadbhinisskraantmRssimuttmtejsm||4|| सुखोषितोऽस्मि भगवन् समग्रवलवाहनः । तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥ 5 ॥ अपेतलमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखो षिताः ॥ 6 ॥ आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तम । समीपं प्रस्थितं भ्रातुमत्रेणेक्षस्व चक्षुषा ॥ 7 ॥ आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः । आचश्व कतमो मार्गः कियानिति च शंस मे ॥ 8 ॥ कौसल्यादिसर्वजनदर्शनार्थ भरतागमनकाल एव बहिर्निर्गतवानृपिरिति व्यजितम् ॥ 4 ॥ सुखेति । बलवत्तर्पितः अतीव तर्पितः "किमुतातीवबलवत् स्वति सुषु च निर्भरे" इति वैजयन्ती ॥ 5 ॥ अपेतेति । लमो ग्लानिः । सन्तापो देहोष्ण्यम् । अपिप्रेष्यानुपादाय प्रेष्यानप्यारभ्य । सुभिक्षाः समृ खान्पानाः। सुप्रतिश्रयाः शोभनस्थानाः, शोभनगृहा इति यावत् । "स्थाने गोष्ठयां सत्रयागे प्रत्याहारे प्रतिश्रयः" इति वैजयन्ती ॥6॥काम् यथेष्टम् । "कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् । " इत्य्म्र्ः। हे भगवन् ! त्वामामन्त्रये आपृच्छे । भ्रातुः समीपं कामं प्रस्थितं मां वं मित्रेण मित्रसम्बन्धिना चक्षुषा ईक्षस्व ॥ 7 ॥ आश्रममिति । धर्मेण योगजधर्मेण जानातीति धर्मज्ञ ! योगप्रभावविदितसर्ववृत्तान्तेत्यर्थः । धार्मिकस्य णोपितृवचनपरिपालनरूपं धर्ममाचरतः महात्मनः महापर्यस्य तस्य रामस्याश्रममाचक्ष्व । स चाश्रमः कियान् कियहूरतः तस्य मार्गः कतमः कामात् रामप्राप्तिकामात् ॥ 1 ॥ 2 ॥ सुखा सुखरूपा, आतिथ्ये ते जनः सन्नोभूदिति शेषः ॥ 3 ॥ 4 ॥ बलवत्तर्पितः अतीव तर्पितः ॥ 5 ॥ सुप्रतिश्रयाः शोभनस्थानाः, शोभनगृहा इत्यर्थः । प्रधानुपादाय प्रेप्यानपि परिगृह्य, प्रेयेस्सहिता इति यावत् ॥ 6 ॥ काम यथेच्छम् ॥ 7 ॥ आश्रममाचक्ष्व कतमो मार्ग: For Private And Personal Use Only
Page #554
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir cA.rA.भू. इति पृच्छते मे मह्यं शंसेति योजना ॥8॥इतीति । महातपाः अतएव महातेजाः, सर्वज्ञानसमर्थ इत्यर्थः । रामाश्रमप्रदेशाभिज्ञेषु गुहज्ञातिषुटी .a.ko विद्यमानेषु मुनि प्रति प्रश्नस्तस्य पूजार्थम् ॥ 9 ॥ भरतेति । अतृतीयेष्जिति अद्ध तृतीयं येषां तेष्वदंतृतीयेषु, साद्धंयोजनद्वितय इत्यर्थः अतीतेष्विति शेषः । अजने मुनिव्यतिरिक्तग्राम्यजनरहिते वने । तत्र प्रसिद्धो गिरिः, वर्तत इति shessH॥10॥ उत्तरमिति । तस्य गिरेरुत्तरं पार्थमासाद्य इति दृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥9॥भ्र्तार्द्ध्तृतीयेस्सु योजने प्वजने व्ने। चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥ 10 ॥ उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी न्दी। पुष्पित द्रुमसम्छन्ना र्म्य्पुस्स्पित्कान्ना॥11॥ अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः । तयोः पर्णकुटी तात तत्र तो वसतो ध्रुव्म्॥12॥द्क्स्सिन्नेनैव् मार्गेण सव्यदक्षिणमेव वा। गजवाजिरथाकीर्णा वाहिनीं वाहिनीप्ते। वाहयस्व महाभागततो द्रक्ष्यसि राघवम् ॥ 13 ॥ प्रयाणमिति तच्छ्रुत्वा राजराजस्य योस्सित्ः। हित्वा थानानि यानार्हा ब्राह्मणं पर्य्यवारयन् 14 स्थिता मन्दाकिनी नाम काचिनदी अस्तीति शेषः । द्रुमाः कान्न्भिन्नाः॥11॥ अनन्तरमिति । तत्सरितो मन्दाकिन्याः अनन्तरं समीपे चित्र कूटस्तिष्ठति नतु व्यवहितपार्श्वे । तयोः सरिद्वियोर्मध्ये पर्णकुटी पर्णशाला कृता तत्र वसतःध्रुवम्, योगप्रभावेन जानामीत्य्र्थ्ः॥12॥ दक्षिणेनेति । अस्मा दाश्रमात् दक्षिणेन मार्गेण किञ्चिहरं गत्वा ततः सव्यदक्षिणं नैऋतदिग्भागो यथा भवति तथा वाहिनी वाहयस्व, किञ्चिदूरंदक्षिण एको मार्गः, ततः शाखामार्गेण नैरृतदिग्भागगामिना गन्तव्यमिति भावः । कान्तारमार्गस्य सूक्ष्मत्वाद्यथायोग्य मार्गस्य वामतो दक्षिणतश्च विरलप्रदेशे वाहिनी प्राप यस्वेत्यर्थ इत्यप्याहुः ॥ 13 ॥ प्रयाणमिति । इति उक्तप्रकारेण । तत्प्रयाणं प्रस्थानं श्रुत्वा राजराजस्य महाराजस्य दशरथस्य योषितः कौसल्याद्यान तस्य कियान दूरे शंस, वर्तत इति शेषः ॥ 8 ॥ 9 ॥ अर्धतृतीयेषु अर्धयुक्ततृतीयेष्वित्यर्थः । सार्धयोजनद्वये वा । अजने निर्जने चित्रकूटः, वर्तत इति shessH॥10॥ मन्दाकिनी भागीरथीव्यतिरिक्ता नदी, अस्तीति शेषः ॥ 11 ॥ तत्परितो मन्दाकिन्या अनन्तरं तस्याः परपार इत्यर्थः । तत्र चित्रकूटे ॥ 12 ॥ दक्षिणेनेत्यादि । ःद् श्लोकद्वयमेकं वाक्यम् । दक्षिणेन मार्गेण किविदूरं गत्वा तदनन्तरं सम्यदक्षिणमेव वा सव्यं दक्षिणं यथा तथा वाहिनी वायस्व । कान्तारमार्गस्य सूक्ष्मत्वात यथायोग्य मार्गस्य वामतो दक्षिणतश्च विस्तारप्रदेशे वाहिनी प्रापयस्वेत्यर्थः ॥ 13 ॥ राजराजस्प दशरथस्य । ब्राह्मणं भरद्वाजम् ॥ 14-17 ॥ sa0-अर्थ तृतीयं येषु प्रथम द्वितीय चेति त्रिषु योजनेषु । दशकोशपरिमितो मार्ग इति यावत् । रस्य निसरयुक्त काननं यस्मिन् स तथा ॥ 10 ॥ ॥ 274 // For Private And Personal Use Only
Page #555
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir bara यानाः यानत्यागानही अपियानानि त्यक्त्वा ब्राह्मणं ब्रह्मविदं भरद्वाज पर्थवारयन्, वन्दनायेति शेषः । / 14 ॥ वेपमानेति । वेपमाना वाईकाइपिदर्श नाच्च । कृशा दीना, रामविरहादिति शेषः ॥ 15 ॥ असमृद्धेन अपूर्णेन, फलापर्यवसायिनति यावत् । कामेन मनोरयेन उपलक्षितेति shessH। लोकस्य वेपमाना कृशा दीना सह देव्या सुमित्र्या। कौसल्या तत्र जग्राह कराभ्यां चरणो मुनेः ॥ 15 ॥ असमृद्धेन कामेन सर्वलोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ 16 ॥ तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ 17 ॥ ततः पप्रच्छ भरतं भरद्वाजो दृढवतः । विशेष ज्ञातुमिच्छामि मातॄणां तव राघव ॥ 18 ॥ एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः । उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ 19 ॥ यामिमां भगवन दीनां शोकानशनकर्शिताम् । पितुर्हि महिषी देवी देवतामिव पश्यसि ॥ 20 ॥ एषा तं पुरुषव्याघ्र सिंहविक्रान्तगामिनम् । कौसल्या सुषुवे राम धातारमदितिर्यथा ॥ 21 ॥ अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्म्नाः। [इयं सुमित्रा दुःखार्ता देवी राज्ञश्च म्ध्य्मा|] कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ 22 ॥ गर्हिता लोकेन ग्र्हिता। सव्यपत्रपा सलजा । रामविवासनहेतुत्वात् ॥ 16 ॥ लज्जावशादेव कौसल्यादिभिः सह मुनेः पुरतः स्थातुमशक्का प्रदक्षिण व्याजेन भरतं गतेत्याह-तमित्यादिना । दीनमना कैकेयी ॥ 17 ॥ तत इति । दृढव्रत इत्यनेन सर्वज्ञत्वं लक्ष्यते, सर्वज्ञोपि केकेयीशिक्षार्थ पप्रच्छे प्रत्यर्थः । विशेष संज्ञासंज्ञिसम्बन्धादिविशेषम् । इतिकरणमध्याहृत्य इति प्प्र्च्छेत्य्न्व्य्ः॥18॥ एवमिति । धार्मिकः स्त्य्वादीत्य्र्थ्ः। वचनकोविदः वचने पण्डितः, भरद्वाजवचनतात्पर्य्यज्ञ इत्यर्थः । भरतमुखेन मातृणां स्वभावविशेषप्रतिपादनं हि muneraashyH॥19|| यामिति । शोकानशनकर्शिता शोकानशनाभ्यां कर्शिताम् । देवतामिव धर्मदेवतामिव । सिंहविक्रान्तगामिनं सिंहवाद्विकान्तं विक्रमयुक्तं यथा भवति तथा गामिनं गमनशीलम् । घातारं विष्णुम् । " एष धाता विधाता च" इति वक्ष्यमाणत्वात् । सर्वगुणसम्पन्ना राममाता एषा कौसल्येत्यर्थः ॥ 20 ॥ 21 ॥ अस्या इति । वामभुज । विशेषम् इयं का इयं केत्येवरूपं विशेषमित्यर्थः ॥ 18-20 ॥ धातारम् उपेन्द्रम् ॥ 21 ॥ अस्याः कौसल्यायाः । दुर्मनाः दुःखितमनाः ॥ 22 ॥ 23 ॥ For Private And Personal Use Only
Page #556
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bA.rA.भू. श्विष्टा कौसल्याया वेपमाना ङ्गत्वात्तद्धारणार्थं तद्वामभु नमवनृत्य स्थितेत्यर्थः । दुर्मनाः दुःखितमनाः । दुर्मनस्त्वे दृष्टान्तः कर्णिकारस्येति । शीर्णपुष्पा म्लानपुष्पा ॥ 22 ॥ एतस्या इत्यत्र उक्तगुणसम्पन्नयोर्लक्ष्मणशत्रुभयोर्मातेयमिति बोध्यम् । देववर्णिनी अश्विनीदेवतुल्यौ ॥ 23 ॥ यस्या इति । जीवनाशं OM राक्षसभूयिष्ठं दण्डकारण्यं प्रति विवासनात् जीवस्य जीवनस्य नाशम् इतः । इह वने । क्रुध्यतीति क्रोधना । कर्त्तरिल्युट् । अकृतप्रज्ञाम् अशिक्षित बुद्धिम् । ॥ 275 ॥ एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनी । उभौ लक्ष्मणशत्रुत्रौ वीरौ सत्यपराक्रमौ ॥ 23 ॥ यस्याः कृते नर व्याघ्रौ जीवनाशमितो गतौ । राजपुत्रविहीनश्च स्वर्ग दशरथो गतः ॥ 24 ॥ क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानि नीम् । ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ 25 ॥ ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । यतो मूलं हि पश्यामि व्यसनं महदात्मनः ॥ 26 ॥ इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ॥ 27 ॥ भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा । प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ 28 ॥ न दोषेणावगन्तव्या कैकेयी भरत त्वया । रामप्रवाजनं ह्येतत् सुखोदर्क भविष्यति ॥ 29 ॥ देवानां दानवानां च RSINAM भावितात्मनाम् । हितमेव भविष्यद्धि रामप्रत्राजनादिह ॥ 30 ॥ सुभगमानिनीं सुभगां सुन्दरीमात्मानं मन्यत इति सुभगमानिनी ताम् । वस्तुतोऽनार्याम् आर्यरूपिणीमार्यवृद्धासमानाम् । यतोमूलं यत्कारणकम् आत्मनो मम ॥ 24- 26 ॥ इतीति । बाष्पगद्गदया रामविवास नस्मरणजवाष्पेण गद्गदया स्खलन्त्या गिरा इत्युक्त्वा । नागः सर्पः ॥ 27 ॥ भरद्वाज इति । तथा ब्रुवन्तमित्यन्वयः । महाबुद्धिः भाविज्ञः । अर्थवत् प्रयोजनवत् ॥ 28 ॥ नेति । दोषेण दोषवत्तया नावगन्तव्या, तस्याः देवप्रेरितत्वादित्यभिप्रायः । तत्र हेतुमाह रामेति । सुखोदर्के सुखोत्तरम् । अतीतानागतवर्त्तमानज्ञो महर्षिर्भाविरावणवधादिकं हृदि निधाय देवादीनां सुखोद के भविष्यतीत्युक्तवान् 29/30 जीवनाशं गतौ तादृशापदं प्राप्तावित्यर्थः ॥ 24 ॥ 25 ॥ यतोमूलं यन्निमित्तम् ॥ 26-28 ॥ कैकेयी दोषेण नावगन्तव्या कैकेय्यां दोषदृष्टिर्न कर्तव्येत्यर्थः । sa0-देववर्णिनी देवानां वर्णों रूपमेतयोरस्तीति तथा । यद्वा देवानां वर्णो वर्णना स्तुतिरिति यावत् । ययोस्ती । कुमारौ घण्मुखसमौ । कुः कुत्सितो मारः सौन्दर्येण यान्यामिति वा । अतो न सुताविव्यतिरि कता ॥ 23 ॥ जीवनेपि नाशः जीवनाशः अदर्शनमिति यावत् । तं गतौ ॥ 24 ॥ आर्वरूपिणीम् आर्यस्य वस्तुन एव रूप यस्यास्ताम् ॥ 21 ॥ या मूलं यस्य व्यसनस्य तत् यतोमूलम् ॥ 26 ॥ For Private And Personal Use Only TI.a.kA. sa0 92 // 275
Page #557
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अभिवायेति । संसिद्धः lbdhaashiirvaadH| आमन्त्र्य आपृच्छय । युज्यतां गमनाय सन्नयतामिति स्वसैन्यमचोदयत् ॥ 33 ॥ तत इति । वाजिरथान् वाजिनो। थांश्च । युक्त्वा संनए । युक्तानितिपाठे सजीकृतान् । प्रयाणार्थी प्रयाणकासी ॥ 32 ॥ ग्ज्क्न्याःक्र्न्न्व्ः। हेमकक्ष्याः हेममयबन्धनरज्जवः । सघोषाः ंघण्टाघोषयुक्ताः । पताकिन इत्यत्र "पुमान स्त्रिया" इत्येकशेषः ॥ 33 ॥ विविधानीति । प्रययुरित्यत्र सादिन आरुह्येति शेषः । यदा यानानीति तत्स्था अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् । आमन्त्र्य भरतः सैन्यं युज्य्तामित्य्चोद्य्त्॥31॥ ततो वाजिस्थान युक्त्वा दिव्यान हेमपरिष्कृतान् । अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः ॥ 32 ॥ गजकन्या गजाश्चैव हेम कक्ष्याः पताकिनः । जीमूता इव धर्मान्ते सघोषाः सम्प्रतस्थिरे ॥ 33 ॥ विविधान्यपि यानानि महान्ति च लघूनि च । प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥ 34 ॥ अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः । रामदर्शन कांक्षिण्यः प्रययुर्मुदितास्तदा ॥ 35 ॥ चन्द्रार्कतरुणाभासां नियुक्तां शिविका शुभाम् । आस्थाय प्रययौ श्रीमान भरतः सपरिच्छदः ॥ 36 ॥ सा प्रयाता महासेना गजवाजिरथाकुला । दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥ 37 ॥ वनानि तु व्यतिक्रम्य जुष्टानि मृग्प्क्स्सिभिः। गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥ 38 ॥ ल्क्स्स्य्न्ते। पदातयः पादेव ययुः यानैः समं ययुरितिभावः ॥ 34 ॥ अथेति । यान्प्र्वेक्र्यानोत्त्मैः। "प्रवेकानुत्तमोत्तमाः" इत्यमरः ॥ 35 ॥ चन्द्रार्केति । / चन्द्रार्कतरुणाभासा तरुणचन्द्रार्ककान्तिम् । नियुक्तां वसिष्ठादिभिराज्ञप्ताम् । सपरिच्छदः सपरिवारः ॥ 36 ॥ सेत्यादिश्वोकद्वयमेकं वाक्यम् ॥ ंगङ्गायाः द्क्स्सिन्न्वाहिन्याः। परवेलायां पश्चिमभागे स्थितेति शेषः । महासेना वनानि व्यतिक्रम्य गिरिषु नदीषु च विश्रम्येति shessH। उत्थितो मेघ इव केय्या देवप्रेरितत्वादिति भावः ॥ 29 ॥ 30 ॥ संसिद्धः कृताशीर्वाद इत्यर्थः ॥ 31 ॥ वाजिरथान् वाजिनश्च रथांश्च । युक्तान् सजीकृतान् ॥ 32 ॥ गजकन्याः करेणवः ॥ 33 ॥ 34 ॥ यानप्रवेकैः यानश्रेष्ठैः ॥ 35 ॥ चन्द्रार्कतरुणाभासाम् तरुणचन्द्रार्कसदृशामित्यर्थः । नियुक्तो सज्जीकृताम् ॥ 36 ॥ सा प्रयाते पत्यादिश्लोकद्वयमेकं वाक्यम् । गङ्गायाः परवेलायां दक्षिणकूले निविष्टा सा सेना उस्थितो मेघ इव दक्षिणां दिशमावृत्य गिरिष्वपि नदीषु च बनानि For Private And Personal Use Only
Page #558
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir TI.a.kA. vA.rA.भू. पादक्षिणां दिशमावृत्य प्रयातेति स्म्ब्न्ध्ः। यद्वा महासेना गिरिषु नदीषु च वनानि व्यतिक्रम्येति वा अन्व्य्ः॥37॥38॥ सेति । तत्र तदेत्यर्थः ॥ 39 ॥ ॥ 276 // इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्याख्याने द्विनवतितमः srgH॥92॥ तयेत्यादि । यायिन्या ग्च्छ्न्त्या। सा सम्प्रहृष्टदिजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । महदनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ 39 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे जवतितमः सर्गः । 92 ॥ तया महत्या यायिन्या ध्वजिन्या व्न्वासिन्ः। अर्दिता यूथपा मत्ताः सयूथा सम्प्रदुद्रुवुः ॥ 3 ॥ ऋक्षाः पृषत सङ्घाश्च ruravazca smtntH| दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ 2 ॥ स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथा त्म्ज्ः। वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ 3 ॥ सागरौघनिभा सेना भरतस्य म्हात्म्न्ः। महीं सञ्छा दयामास प्रावृषि द्यामिवाम्बुद्ः॥4॥ तुरङ्गोधैरवतता वारणैश्च म्हाज्वैः। अनालक्ष्याचिरं कालं तस्मिन् काले बभूव भूः ॥ 5 ॥ स यात्वा दूरमध्वानं suprishraantvaahnH| उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ 6 ॥ आर्दिताः पीद्दिताः। यूथपाः ग्जादियूथ्नाथाः। "यूथनाथस्तु यथपः" इत्य्म्र्ः॥1॥ऋक्स्सा इति । पृषतसर vindumnmRgshaaH| ऋक्षाः भल्लूका रुरवो बिन्दुरहिताः स्थूलकायाः विकटशृङ्गा मृगाः । दृश्यन्ते अदृश्यन्त । वनराजीष्वित्यादिना मनुष्यादिदर्शनेन स्तब्धेक्षणाः स्थिता घाइत्युच्यन्ते ॥2॥s इति । नादिन्या स्थपोपहेपितबंहितादिभिरिति शेषः ॥ 3 ॥ सागरोघेति । यामाकाशम् ॥ 1 ॥ तुरङ्गोरिति । अवतता ंनिरन्तरा । तस्मिन् काले गमनकाले । चिरकालमित्यनेन कदाचिक्ष्यत इति गम्यते ॥ 5 ॥ स इति । मन्त्रिणां मन्त्रविदाम् । यद्वा औचित्यान्मन्त्र व्यतिक्रम्य प्रयातेति स्म्ब्न्ध्ः॥ 37-39 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विनवतितमः सर्गः ॥ 22 ॥ तयेति । यायिन्या गच्छन्त्या । यूथपाः गजयूथपाः ॥ 1 ॥ पृषतसङ्काः पृषतबिन्दुसहिताः । रुरवस्तु बिन्दुरहिताः स्थूलकायाः विकटशृङ्गाश्च ॥ 3-4 ॥ अवतता व्याप्ता ॥ 5 ॥ मन्त्रिणां वरं मन्त्रज्ञानां अष्ठम् ॥ 6-12 ॥ 1276 // For Private And Personal Use Only
Page #559
--------------------------------------------------------------------------
________________ www.kabatirth.org Acharya Shri Kasagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra शब्दः कार्यविचारे वर्त्तते ॥ 6 ॥ yaadRshmiti| अस्य देशस्य यादृशं रूपं लक्ष्यते । मन्दाकिनी चित्रकूटमध्यवर्तितरूपं मया च यथा येन प्रका) रेण श्रुतं भरद्वाजात् तथा दृश्यत इति shessH॥7॥ तदेवाह-अयमित्यादिना । अयं पुरोवर्ती गिरिश्चित्रकूटो भवति तथेयं मन्दाकिनी भवति । एतत् अनयोर्मध्यवत्ति वनं नीलमेघनिभं प्रकाशते । / 8 ॥ अथ तद्देशप्राप्ति दर्शयति-गिरेः सानूनीति । सानूनि एतानीति सिद्धम् । अवमृद्यन्ते भ्ज्य्न्ते॥9॥ यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ 7 ॥ अयं गिरिश्चित्र कूट इयं मन्दाकिनी न्दी। एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ 8 ॥ गिरेःसानूनि रम्याणि चित्रकूटस्य सम्प्रति । वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥ 9 ॥ मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु । नीला इवातपापाये तोयं तोयधरा घनाः ॥ 10 ॥ किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । मृगैः समन्तादाकीर्ण मकरैरिव सागरम् ॥ 11 ॥ एते मृगगणा भान्ति शीघ्रवेगाः प्र्चोदिताः। वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ 12 ॥ कुर्वन्ति कुसुमापीडान शिरस्सु सुर्भीन्मी। मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा न्राः॥ 13 ॥ अथ रामनिवासत्वेन भोग्यताबुद्ध्या तदनं भ्रातरं प्रति वर्णयति-मुञ्चन्तीत्यादिना । एते वकुला इत्य्र्थ्ः। आतपापाये धर्मान्ते, वर्षाकाल इति यावत् । / तोयधरा इति नीलत्वे हेतुः ॥ 10 ॥ किन्नरेति । किन्नराचरितं देशं किन्नराचरितदेशरूपं पर्वतम् ॥ 11 ॥ एत इति । प्रचोदिताः सैनिकैरिति शेषः । प्रविद्धा प्रेरितेति यावत् ॥ 12 ॥ कुर्वन्तीति । अमी भटाः मेघप्रकाशैः फलके केशबन्धविशेषैः वनसञ्चारार्थ कल्पितरुपलक्षिताः सन्तः । दाशि पणात्या नरा यथा दाक्षिणात्या नरा इव । शिरस्सु कुसुमापीडान कुसुमशेखरान् कुर्वन्ति । "आपीडशेखरोत्तंसावतंसाः शिरसि सजः । " इति हला दक्षिणदिग्भवा नराः मेघप्रकाशैर्मक्षादिनीलचर्मपिनद्धतया नीलमेघतल्यैः फलकैः साधनभूतैः शिरस्तु कुसुमापीहान कुस्तुमसमूहान्यथा कुर्वन्ति यथा धारयन्ति तथैवामी वृक्षाः कुसुमाषीडान् कुसुमस्तवकान् शिरस्तु धारयन्ति । दाक्षिणात्या हि फलकान कक्षादिचर्भपिनद्धान् कृत्वा तेषु पुष्पाणि विकीर्य शिरस्तु, धारयन्तीति प्रांसद्धिः । यद्वा अमी भटाः मेघप्रकाशैः फलकेरूपलक्षिताः सन्तः दाक्षिणात्या नरा इव कुसुमापीडान कुसुमशेखरान् शिरस्सु कुर्वन्ति ॥ 13 ॥ सा-मसाजो व देश बास पारशलक्ष विशिष्टमनवीन । यथा च मया श्रुतं तादशलक्षणे त देशं व्यक्त प्राप्ताः स्म । यतोऽस्य रूपं तवैव लश्यते । स्मेयव्यय पा भाषेवा विसालोपः ॥ 7 ॥ For Private And Personal Use Only
Page #560
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. बस093 युध्ः। दाक्षिणात्या हि केशाबुद्धृत्य बद्धा कुसुमापीडैरलङ्कन्ति ॥ 13 ॥ निष्कूजमिति । घोरप्रदर्शनं क्रूरदर्शनमिदं वनं पुरा निष्कूजमिव भूत्वा TI.a.kA. निर्जनं भूत्वेति यावत् । सम्प्रति जनाकीर्णा अयोध्या सौम्यनगरीव मा मां प्रतिभाति ॥ 14 ॥ सुरैरिति । इयादिखुरैरुदीरितः उत्थापितो रेणुर्दिवं प्रच्छाद्य तिस्स्त्थ्ति। वहति द्रुतमपनयति । कुर्वन्निव मम प्रियं रामाश्रमदर्शनप्रदानादिति भाव्ः। अनेनावगम्यते रामाश्रमवर्णनं तदधिष्ठितत्वेन प्रीतिहेतुत्वादिति॥15॥ निष्फूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ 14 ॥ खुरैरुदीरितो रेणु दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ 15 ॥ स्यन्दनांस्तुरगोपेतान सूतमुख्यैरधिष्ठि तान् । एतान् सम्पततः शीघ्रं पश्य शत्रुघ्न कानने ॥ 16 ॥ एतान् वित्रासितान् पश्य बहिणः प्रियदर्शनान् । एतमाविशतः शीघ्रमधिवासं प्त्त्त्रिन्न्ः॥17॥अतिमात्र्म्य्ण् देशो मनोज्ञः प्रतिभाति मा। तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥ 18 ॥ मृगा मृगीभिः सहिता बहवः पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥ 19 ॥ साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्यते रामलक्ष्मणौ ॥ 20 ॥ भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः । विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥ 21 ॥ वक्ष्यमाणत्रासहेतुत्वेनाइ-स्यन्दनानिति । सूतमुख्यैः सारथिमुख्यैः । सम्पततः रामदर्शनकुतूहलेन सम्यग्गच्छतः ॥ 16 ॥ एतानिति । विवासि तान् रथैरिति shessH। बर्हिणः मयूरान् । एतं शैलम् । पतत्रिणः प्रशस्तपक्षानिति बर्दिविशेषणम् । / 17 ॥ अतिमात्रमिति । अतिमात्रं मनोज्ञ इति । सम्बन्धः । अत एव स्वर्गपथो यथा स्वर्गप्रदेश इव । मा मां प्रतिभाति ॥ 18 ॥ मृगा इति । पृषताः बिन्दुमृगाः ॥ 19 ॥ साविति । साधुसैन्याः उचिताः सैनिकाः । "साधुः स्त्रिपूचिते सौम्ये सजने वार्द्धषौ पुमान् । " इति वैज्य्न्ती। प्रतिष्ठन्तां गच्छन्त्वित्यर्थः । दृश्यते दृश्येयाताम् । लकार । निष्कूजमिव भूत्वा पूर्व जनशब्दरहितं भूत्वा स्थितमिदं धन संप्रति जनाकीर्णायोध्येव प्रतिभातीति सम्बन्धः ॥ 14 ॥ दावं वनं प्रच्छाय " दवदायी बनारण्य वही" इत्यमरः । दिवं प्रच्छायेति वा पाठः-शीघ्रं तं वहात तं द्रुतमपनयतीत्यर्थः ॥ 15-19 ॥ साधुसैन्याः उचिताः सैनिकाः मतिष्ठन्ता गच्छन्त्वित्यर्थः ॥ 20-22 ॥ For Private And Personal Use Only
Page #561
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zavyatyaya आर्षः ॥ 20 ॥ 21 ॥ त इति । धूमाग्रं धूमशिखाम् । अमनुष्ये मनुष्यरहिते देशे । अग्निः धूमरेखाविशेषनिश्चितः न भवति । अत्र अत्रैव वह्निमत्प्रदेशे राघवी स्तः । व्यक्तं ध्रुवम् ॥ 22 ॥ अयोति । अथ यदि न स्त इत्यर्थः । तपस्विनः सन्ति, ते प्रवव्या इति भावः ॥ 23 ॥ ते समालोक्य धूमाग्र्मूचुर्भ्र्त्माग्ताः। नामनुष्ये भवत्यनिर्व्यक्तमत्रैव राघवौ ॥ 22 ॥ अथ नात्र नरव्याघ्रौ राजपुत्रौ प्र्न्त्पौ। मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ 23 ॥ तच्छुत्वा भरतस्तेषां वचनं साधु सम्मतम् । सैन्यानुवाच सर्वीस्तानमित्रबलमर्दनः ॥ 24 ॥ यत्ता भवन्तस्तिष्ठन्तु नेतो ग्न्त्व्य्म्ग्र्त्ः। अहमेव गमिष्यामि सुमन्त्री गुरुरेव च ॥ 25 ॥ एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः । भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ 26 ॥ व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः । बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ 27 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद योध्याकाण्डे त्रिनवतितमः सर्गः ॥ 93 ॥ तदिति । साधुसम्मतं साधूनां न्यायविदा सम्मतम् । अमित्रबलमर्दनः अमोघशासन इति यावत् ॥ 24 ॥ यत्ता इति । यत्ताः निश्शब्दाः । इतः अस्मा देशात् । परम् अग्रतः भवद्भिर्न गन्तव्यम् । अहमेव राजसु मन्त्रिषु सुमन्त्र एव ऋत्विक्षु गुरुर्वसिष्ठ एव । धृतिरिति पाठे-सुमन्त्र एवोच्यते ॥ 25 ॥ M ॥ 26 // व्यवस्थितेति । अग्रतो धूर्म निरीक्षमाणापि च । अनेन रामदर्शनवरातिशयः सूच्यते । व्यवस्थिता भरतेन व्य्व्स्थापितेत्य्र्थ्ः। भरतेन हेतुना व्यवस्थिता वा । सा चमूः प्रियस्य रामस्य नचिरेण अचिरेण । समागमं जानतो सती तदा व्यवस्थाकालेपि दृष्टा बभूव । जानकीप्रियस्येति च पाठः ॥ 27 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥ 93 ॥ नरव्याघौ अत्र यदि न स्त इति शेषः ॥ 23-27 ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीराम अयोध्याकाण्डव्याख्यायो त्रिनवतितमः सर्गः ॥ 93 ॥ स-समागममुदिश्य भरतेन स्थापिता ॥ विष0-या चमूर्भरतेन पबस्थिता व्यवस्थापिता सा वासाय अमतो भूमि निरीक्षमाणा नचिरेण शीधन् । जानकीमिषस्प रामस्य । समागम निरीक्षमाणा तदा हृष्टा बभूव ॥ 27 ॥ For Private And Personal Use Only
Page #562
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.bha. 5278 // एवमेतावत्पर्यन्तं भरतकथा प्रस्तुत्य रामस्य चित्रकूटप्रवेशानन्तरदिनेषु विहारतारतम्याभावात् भरतप्राप्तिदिनसम्भूतविहारविशेषान् वर्णयति-दीर्घटी .a.kA कालेत्यादिना सर्गद्वयेन । आदौ श्लोकद्रयमेकान्वयम् । अथ प्रातःकर्त्तव्यकर्मानुष्ठानानन्तरम् । तस्मिन् गिरौ चिरपरिचयेपि लक्षण्यातिशयादपूर्वव sa094 द्रासमाने । दीर्घकालोषितः मासमात्रमुषितोपि गिरिवनप्रियः " नवनवं प्रीतिरहो करोति" इत्युक्तरीत्या गिरिवनयोः नवनवत्वापादकप्रीतिकः । / दीर्घकालोषितस्तस्मिन् गिरी गिरिव्न्प्रिय्ः। वैदेह्याः प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥ 1 ॥ अथ दाशरथि श्चित्रं चित्रकूटमदर्शयत् । भार्याममरसङ्काशः शचीमिव पुर्न्द्र्ः॥2॥ न राज्याभ्रंशनं भद्रे न सुहृद्भिविनाभ्व्ः। मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ 3 ॥ पश्येममचलं भद्रे नानादिजगणायुतम् । शिखरैः खमिवोद्भिदैर्धातु मद्भिर्विभूषितम् ॥ 4 ॥ केचिद्रजतसङ्काशाः केचित् क्स्स्त्ज्स्न्निभाः। पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥ 5 ॥ विदेह्याः प्रियेण सहैव वनदर्शनकुतूहलायाः । प्रियं प्रीतिमाकासन् तद्वारा स्वचित्तं च विलोभयन प्रीणयन् । अमरसङ्काशः कुत्रापि निर्भय इत्यर्थः । दाश रथिः रामः1 चित्रमन्वर्थ चित्रकूटम् । भार्या सर्वात्मना भरणीयां सीतां शची पुरन्दर इव अदर्शयत् । "गतिबुद्धि-" इत्यादिना द्विकर्मकत्वम् ॥ 1 ॥ 2 ॥ नति । राज्यात भक्तजनपूर्णात् । विनाभवो विनावस्थानम् । apchaandsH। दृष्ट्वा स्थितस्येतिशेषः । मनोन बाधते न दुःखाकरोतीत्यर्थः । अयोध्यावासि जनविरहजः खेदः सवा निवृत्त इतिभाव्ः॥3॥ तनिक-राज्यात परमपदैश्चर्यात् शनं तत्त्याग इत्यर्थः । "त्यक्त्वा बैकुण्ठमुत्तमम्" इतिवत् सुहागिनतेयप्रतिभिः विनाभवः विनावस्थानं मे मनो न बाधते । रमणीयं लीलाविभूतिगतत्वेपि परमव्योम्नोप्यतिरमणीयम् । इमं गिआर vkssymaannvishessnnyuktm||3|| स्वचित्तविलोभनमुक्त्वा मैथिलीप्रियकरणं दर्शयति-पश्येति । खमाकाशम् । उदिबैरिव स्थितः विहोत्थितैरिव स्थितैः । अभ्रंलिहेरिति यावत् । कर्तरि निष्ठा ॥ 4 ॥ केचिदिति। धातुविभूषिताः नानाधात्वलंकृताः । अतएवाचलेन्द्रस्य चित्रकूटस्य केचिद्देशाः रजतसङ्काशाः atyntshubhraaH। केचित् क्षतजसङ्काशाः रूधिरसदृश दीत्यादिश्लोकद्वयमेकं वाक्यम् । स्वं च चित्तं वनवासपरिश्रान्तं स्वकीय चित्तं च विलोभयन् अभिमतविषयान्तरण्यासङ्गेन आनन्दयन्त्रित्यर्थः ॥ 1 ॥ 2 ॥ विनाभवः विनाभवनम्, विनावस्थानमिति यावत् । मे गिरिं दृष्ट्वा स्थितस्पेति शेषः ॥ 3 ॥ खमिवोद्विद्धःख भिस्था उद्गतेरिति । मानिष्टवर्णाः चित्रवर्णाः ॥ 5 ॥ ॥ 278 // For Private And Personal Use Only
Page #563
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir वर्णाः । मणिवरप्रभाः इन्द्र्नील्प्र्भाः॥5॥ पुष्पार्ककेतकाभाः पुष्पः पुष्परागः अर्कः स्फटिकः । " अर्कः स्फटिकसूर्ययोः" इत्यमरः । केतकाभाः ईपत्पाण्डुराः । ज्योतीरसप्रभाः ज्योतीपि तारा ज्वाला वा। "ज्योतिस्ताराग्निभाज्वालाहपुत्रार्थीच्चरामिषु" इति वैजयन्ती । रसः पारदः । श्वेतवर्णा 31 पुष्पार्ककेतकाभाश्च केचिज्योतीरसप्रभाः । विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः ॥ 6 ॥ नानामृगगण दीपितरक्ष्वृक्षगणैर्वृतः । अदुष्टैर्भात्ययं शैलो भुप्क्स्सिस्मायुत्ः॥7॥ आम्रजम्ब्वसनैलोंधैः प्रियालैः पनसैधवैः । अङ्कोलभव्यतिनिशैबिल्वतिन्दुकवेणुभिः ॥ 8 ॥ काश्मयरिष्टवरुणैर्मधूकैस्तिलकैस्तथा । बदामलकैनीपैवेत्र धन्वनबीजकैः ॥ 9 ॥ पुष्पवद्भिः phlopetaishchaayaavdbhirmnormaiH| एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ 10 ॥ शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । किन्नरान् द्वन्द्वशो भद्रे रममाणान् म्न्स्विन्ः॥13॥ शाखावसक्तान खङ्गांश्च प्रवराण्यम्बराणि च । पश्य विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ 12 ॥ जलप्रपातैरुद्भदेनिष्यन्देश्च क्वचित् क्वचित् । स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ 13 ॥ पान्तरभेदा उच्यन्ते ॥ 6 ॥ नानेति । द्वीपी महाव्याघ्रः । तरक्षुः क्षुद्रव्यात्रः । अदुष्टैः मुनिजनसन्निधानेन शान्ततया हिंसादिदोषरहितैः ॥ 7 ॥ आनेत्यादि । असनैः पीतसालैः । लोप्रैः तिरीटेः । प्रियालैः राजादनः । अङ्कोलैः भ्व्यैः। न्युजैः tinishaiH। स्पन्दनः बिल्वैः । तिन्दुकैः कालस्कन्धैः । / वेणुभिः वंशैः । काइमरीभिः मधुपर्णिकाख्योः । अरिष्टै निम्बैः। वरुणैः tiktshaakaiH। मधूकैः गुद्द्पुस्स्पैः। तिलकेः क्षुरकैः । बदरीभिः आम्ल्के। नापैः कदम्बैः । बत्रैः । धन्वनैः इन्द्र्वृक्स्सैः। बीजकैः बीजप्रचुरफलैः दाडिमैः । पुष्पवद्भिरित्यादि सर्ववृक्षविशेषणम् । पुष्यति वर्द्धयति ॥ 8-10 ॥ शैलपस्थेविति । रोमहर्पणान् दर्शनमात्रतः पुलककरान् । द्वन्द्वशः स्त्रीपुरुषो द्वौदावित्यर्थः । मनस्विनः अन्योन्यबद्धमनस्कान् ॥ 11 ॥ शाखेति । / खड्गादीनि विद्याधराणामेव ! विद्याधराः देवयोनिविशेषाः ॥ 12 ॥ जलप्रपातैः निझ्रैः। उन्दै वमुद्भिद्य निर्गतैः सवद्भिरिति सर्वविशेषणम् ॥ 13 ॥ पुप्पार्ककेतकाभाः पुप्यः पुष्परागः अर्कः स्फटिकः केतकानि केत्कीपुस्स्पान्नि। ज्योतिः नक्षत्रं ज्वाला वा। रसः पार्द्र्स्ः॥6॥ नानामृग्ग्न्न्दीपित्र्प्क्स्स्ग्न्नैःद्वीपी। महाव्याघ्रः, तरक्षुः क्षुद्रव्याघ्रः । अदुष्टैः महर्षिनिवासभूतपर्वतवर्तित्वाददुष्टत्वम् ॥ 7 ॥ असनः पीतसारः । अरिष्टो nimbH। बीजकाः बीजप्रचुरफला, दाडिमा इत्य्र्थ्ः॥8-10॥shailprsthessu प्र्व्न्सानुस्स्॥??॥ क्रीडोद्देशान् kriiddaaprdeshaan||12||ज्ल्प्र्पातैः उन्नतप्रदेशात्पतद्भिःजलप्रवाहैः उद्वेधैः उद्भिद्य निर्गतः क्षुद्रनिर्झरैः ॥ 13 ॥ For Private And Personal Use Only
Page #564
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin // 279 // ma0 94 bA.rA.भू. गुहेति । प्राणतर्पणमिति क्रियाविशेषणम् ॥ 14 ॥ यदीति । हे अनिन्दिते सर्वाङ्गसुन्दरि ! इस वने अनेकाः शरदः संवत्सरान् स्वया लक्ष्मणेन कैङ्कर्थ्य TI. a. कओं. लक्ष्मीवता च सार्द्धं यदि वत्स्यामि तदा मां शोकः नगरत्यागजं दुःखं न प्रधक्ष्यति न पीडयिष्यतीत्यर्थः । अत्र यदीत्युक्तत्या भाविविवासस्सूच्यते ॥ 15 ॥ OM बहुपुष्पेति । त्राणरसनचक्षुस्त्वक्श्रोत्रप्रीतिकरेऽस्मिन्वने रतवानस्मि प्रीतियुक्तोऽस्मि । भामिनि विशेषतस्त्वत्सन्निधानादिति भावः । / 16 / / न केवलं गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् । घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ 14 ॥ यदीह शरदोऽनेका स्त्वया सार्द्धमनिन्दिते । लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ 15 ॥ बहुपुष्पफले रम्ये नानाद्विज गणायुते । विचित्रशिखरे ह्यस्मिन रतवानस्मि भामिनि ॥ 16 ॥ अनेन वनवासेन मया प्राप्तं फलद्वयम् । पितु श्वानृणता धर्मे भरतस्य प्रियं तथा ॥ 17 ॥ वैदेहि रमसे कच्चिच्चित्रकूटे मया सह । पश्यन्ती विविधानं भावान् मनो वाक्कायसंयतान् ॥ 18 ॥ इदमेवामृतं प्राहू राशि राजर्षयः परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ 19 ॥ सुखस्य लाभः किन्तु पित्रानृण्यबन्धुहर्षाविपीत्याह- अनेनेति । फलद्वयमेवाह पितुरिति । धर्मेविषये पितुः अनृणता आनृण्यम्, तद्वाक्यकरणमित्यर्थः भरतस्य प्रियं च भरतस्य भाविस्वकैङ्कर्य्यमिति भावः ॥ 17 ॥ एवं स्वप्रीतिमुक्त्वा सीताप्रीतिं पृच्छति वैदेहीत्यादिना । वैदेहि । 'भोगोपोद्वातकेली चुलकित भगद्वैश्वरूप्यानुभावा' त्वां जानासि किं मया भोगस्रोतसि त्वां प्रधानीकुर्वन्तं मां जानासि । (पाठभेदः । मया भोगस्रोतसि त्वामप्रधानीकुर्वन्तं मां जानासि किं चित्रकूटे भोगस्थानसौभाग्यमपि वाङ्मनसाविषयं जानासि । ) तटस्थोद्दीपनविभावानप्याह पश्यन्तीति । मनोवाक्कायाः संयताः यैस्तान् स्ववशीकृतजनमनोवाक्कायानित्यर्थः । मनोवाक्कायसंयतेतिपाठे सन्नियमितकरणत्रयेत्यर्थः । विविधान् मलयानिलको किलालापभ्रमरझङ्कारपुष्पहास ॥ प्रभृतिभेदान् । भावान् विभावान् पश्यन्ती रमसे कच्चित् । यद्वा भावान् किन्नरमृगादीनां चेष्टा । " भावो टीला किया चेष्टा भूत्यभिप्रायजन्तुषु । " इति वैजयन्ती ॥ 18 ॥ न केवलमयं वनवासो भोगाय आमुष्मिक साधक श्वेत्याह- इदमिति । वनवासं वनवासरूपम् । इदम् अमृतम् अमृतवद्धोग्यं वस्तु मे प्रपितामहाः मत्पितृवंश्याः । परे पूर्वे राजर्षयः । प्रेत्य प्रारब्धशरीरवियोगं प्राप्य । भवार्थाय संसारविनाशायेत्यर्थः । 'तमसे दीपो मशकार्थो प्राणतर्पणं यथा तथा कं नरं न प्रहर्षयेदिति सम्बन्धः ॥ 14- 10 / / भावान् किन्नरादीनां चेष्टाः । मनोवाक्कायसंयता सम्पनियमित करणत्रयेत्यर्थः ॥ 18 ॥ idamiti For Private And Personal Use Only // 279 //
Page #565
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir णेधूमः' इत्यादिवनिर्देशः । पाहुःप्रोचुः । यदा इदमिति लिङ्गव्यत्यय आर्षः । इदम् इमम् । वनवासं वानप्रस्मोचितनियमसहितं वनवासम् । अमृतं । पाहुः मोक्षसाधनं माहुः । "अमृतं यज्ञशेष स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे व पम्पन्तरिसुवर्णयोः ॥ " इति जयन्ती । प्रेत्यभाषा सय देवादिदेहान्तरपरिग्रहरूपप्रयोजनाय च पाहुः । रघुवंश्या राजर्षयः वानप्रस्थोचितं वनवासं स्वर्गसाधनम् अपवर्गसाधनं च प्राहुरित्युक्तं शिलाः शैलस्य शोभन्ते विशालाः shtsho'bhitH। बहुला बहुलैवर्णेनीलपीतसितारुणैः ॥ 20 ॥ निशि भान्त्यचले न्द्रस्य हुताशनशिखा इव । ओषध्यः स्वप्रभालश्या भ्राजमानाः सहस्रशः ॥ 21 ॥ केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः । केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ 22 ॥ भित्त्वेव वसुधा भाति चित्रकूटः समु त्थित्ः। चित्रकूटस्थ कूटोऽसौ दृश्यते सर्वतः शुभः ॥ 23 ॥ कुस्स्त्थ्पुन्नाग्स्थ्ग्र्भूर्ज्प्त्रोत्त्र्च्छ्दान्। कामिना स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ 24 ॥ ंभवति । / 19 ॥ शिला इति । विशालाः विपुलाः । बहुले उल्बणैः नीलादिभिर्वर्णरुपलक्षिताः । बहुला भुविधाः। शैलस्य चित्रकूटस्य । शिलाः शतशः अभितः शोभन्ते ॥ 20 ॥ निशीति । अचलेन्द्रस्य ओषध्यः महौषधयः । स्वाभालक्ष्याः प्रभालक्ष्यस्वस्वरूपाः मतपत आजमानाः भास्। मानाः । निशि सहस्त्रशी भान्ति ॥ 27 ॥ केचिदिति । अस्य पर्वतस्य देशाः केचित् क्षयनिभाः gRhsdRshaaH। "धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं । च वास्तु क्षयः" इति हलायुधः । बहुगुहावत्त्वादिति भावः । उद्यानसनिभी बहुलतावृक्षवत्वात् । एकशिलाः शिलाभेदरहिताः ॥ 22 ॥ 23 ॥ कुष्ठति । कुष्ठं पारिभाव्यम् । "व्याधिः कुष्ठं पारिभाव्यं वाप्यं पाकलमुत्पलम्" इत्य्म्र्ः। पुन्नागपुष्पाणि स्थगराणि पुत्रकसंज्ञिकवृक्षविशेषपुष्पाणि । / लिङ्गम्यत्यय आर्षः । हेराशि ! परे राज्र्स्स्य्ः। इव वनवासं वानप्रस्थोचितनियमसहित वनवासम् । अमृत माहुः मोक्षसाधनं माहुः । मे प्रपितामहास्तु प्रेत्य भवार्थायी त्यभवः पुनर्जन्म तस्य अर्थः प्रयोजनं प्रेत्यभवार्थः तस्मा एव माहुः देह त्यक्त्वा देवादिदेहान्तरपरिमहरूपप्रयोजनाय च माहुः॥19॥20॥ अचलेन्द्रस्प ओषध्यः । अचलेन्द्रसम्बन्ध्योषधयः shsrshH। स्वमभालक्ष्मया इति पात्थ्ः। स्वकान्तिसम्पदा भ्राजमानाः निधि हुताशनशिखाइ भान्तीति सम्बन्धमा21क्षयनिभाः सवन सहशा देशाः ॥ 22 ॥ 23 ॥ कुष्ठमुत्पलम् । पुत्रागानि पुन्नागपुष्पाणि स्थगरः पुत्र जीविसंज्ञको वृक्षविशेषः । भूर्जपत्र भूर्जवृक्षत्वकू उत्तरच्छदा उपर्यास्तरणानि येषा For Private And Personal Use Only
Page #566
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir za.rA.भू 1 ॥ 280 ॥ भूर्जपत्राणि भुजवृक्षत्वचः । एतानि उत्तरच्छदाः उपर्यास्तरणानि येषां तान् । कुशेशयदलायुतान् पद्मदलव्याप्तान स्वास्तरान्, shynaaniityrthH||24|| TI.a.kA. मृदिता इलि । मृदिताः कृतमर्दनाः, प्राणादिभोगेन म्लाना इत्य्र्थ्ः। अपविद्धाः त्य्क्ताः। फलानीत्यत्रापि मृदितान्यपविद्धानीति योज्यम् ॥ 25 ॥ वस्वौक सारामिति । वस्वौकसारा पूर्वदिगवस्थिता शकपुरी । "वस्वौकसारा शकस्य पूर्वस्यां दिशि संस्थिता" इति श्रीविष्णुपुराणवचनात् । यद्रा व्स्त्रो। sa0 कसारा कुबेर्पुरी। "पुरी वस्वौकसारा स्याद्विमानं पुष्पकोऽखियाम्" इति यादवः । नलिनी मानससरतीम्, सौगन्धिकाख्यसरसीं वा । अत्येतीव मृदिताश्चापविद्धाश्च दृश्यन्ते kmlsrjH। कामिभिर्वनित पश्य फलानि विविधानि च ॥ 25 ॥ वस्वौकसारां नलिनीमत्येतीवोत्तरान कुरून् । पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥ 26 ॥ इमं तु कालं वनिते विजहिवां स्त्वया च सीते सह लक्ष्मणेन च । रतिं प्रपत्स्ये कुलधर्मवर्द्धनी सतां पथि स्वैर्नियमः परैः स्थितः ॥ 27 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितमः सर्गः ॥ 94 ॥ अथ शैलादिनिष्कम्य मैथिली कोसलेश्वरः । अदर्शयच्छुभजला रम्यां मन्दाकिनी नदीम् ॥ 1 ॥ __ अब्रवीच वरारोहां चारुचन्द्रनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचनः ॥ 2 ॥ रमणीयतया अतिकामतीव ॥ 26 ॥ इममिति । हे वनिते सीते ! परैः श्रेष्ठः नियमः सतां राजर्षीणां पथि स्थितः सन् इमं कालं चतुर्दशसमासम्मित कालं त्वया लक्ष्मणेन च सह इह चित्रकूटे विजहिवान विहतवान् । विपूर्वाद्धरतेर्लिटः कसुरादेशः । पश्चात्कुलधर्मवर्द्धनी कुलधर्मः प्रजापालनं तद् वर्द्धनीम् । रति राज्यसुखं प्रपत्स्ये ॥ 27 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता. अयोध्याकाण्डव्याख्याने चतुर्नवतितमः srgH॥9॥ एवं वनगिरिप्रदर्शनेनोपलाल्य नदीप्रदर्शनेनापि लालयति-अथेत्यादिना ॥ 1 ॥ अब्रवीदिति । वचने हेतुः तत्सौन्दर्यमित्याशयेनोक्तम्-वरारोहा ते त्था॥24॥25॥ वस्वौकसारा अलकापुरी पूर्वदिगवस्थितशक्रपुरी वा । नलिनी मानससरसीम्, सौगन्धिकाख्यसरसी वाऽत्येति रमणीयतयातिक्रामतीव ॥ 26 ॥ एवं कालं चतुर्दशवर्षावधिकालं रतिं प्रीति कुलधर्मवर्धनी सत्यप्रतिपालनरूपधर्मवर्धनीम् । सता राजर्षीणां स्वेनियमैः सह स्थितस्सन् त्वया लक्ष्मणेन च sh। विजहिवान यदि तदा रतिं प्रपत्स्य इति सम्बन्धः ॥ 27 ॥ इति श्रीमहेश्वरतीर्थ विरचि. श्रीरामायणतत्त्वही अयोध्याकाण्ड चतुर्नवतितमः सर्गः ॥ 9 ॥ 1-3 ॥ For Private And Personal Use Only
Page #567
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मित्यादि । वरारोहाम् आरुह्यत इति आरोहो जघनम्, गुरुज्व्नामित्य्र्थ्ः। चारुचन्द्रनिभाननामित्यनेन रतिरमणनिदर्शितवनगिरिविलोकनकुतूहलविक सितबदनत्वमुक्तम् । राजीवलोचनः विस्मयोत्फुल्लनयन इत्यर्थः ॥ 2 ॥ विचित्रेति । पुलिनस्य विचित्रत्वं नवोलपालंकृतत्वात् । सारसा इंसविशेषाः । अत्र वस्तुना पृथुजघनकलनूपुरसुन्दरकरपदवदनवती भवतीव भातीत्यलङ्कारध्वनिः ॥3॥नानेति । राजराजस्य कुवेरस्य । नलिनी सौगन्धिकसर विचित्रपुलिनां रम्यां हंससारससेविताम् । कमलैरुपसम्पन्नां पश्य मन्दाकिनी नदीम् ॥ 3 ॥ नानाविधैस्तीररुहेवृता पुष्पफलद्रुमैः । राजन्ती राजराजस्य नलिनीमिव सर्वतः ॥ 4 ॥ मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् । तीर्थानि रमणीयानि रति सञ्जनयन्ति मे ॥ 5 ॥ जटाजिनधराः काले वल्कलोत्तरवाससः । ऋषयस्त्ववगाहन्ते नदी मन्दाकिनी प्रिये ॥ 6 ॥ आदित्यमुपतिष्ठन्ते नियमादूर्द्धवाहवः । एते परे विशालाक्षि मुनयः संशितव्रताः ॥ 7 ॥ मारुतोद्भूतशिखरैः प्रनृत्त इव पर्वतः । पादपैः पत्त्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ 8 ॥ क्वचिन्मणि निकाशोदां क्वचित्पुलिनशालिनीम् । क्वचित्सिद्धजनाकीर्णी पश्य मन्दाकिनी नदीम् ॥ 9 ॥ निर्दूतान वायुना पश्य विततान पुष्पसञ्चयान् । पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ 10 ॥ सीम् ॥ 4 ॥ मृगयूथेति । मृगयूथनिपीतानि अतएव कलुषाणि, रमणीयानि कुङ्कुमरसाभानि अम्भांसि येषु तानि तीर्थानि अवताराः । रतिम् अवगा हनविषयां प्रीतिम् ॥ 5 ॥ जटेति । काले सनियमोचितकाले । अवगाहन्ते मनन्ति । प्रिये इत्यन्यत्र दृष्टिनिवार्यते ॥ 6 ॥ आदित्यमिति । उपतिष्ठन्ते । "उपान्मन्त्रकरणे" इत्यात्मनेपदम् । नियमाद्धेतोः परे पूर्वोक्तमुनिभ्योऽन्ये । संशितव्रताः तीक्स्स्न्न्निय्माः॥7॥ मारुतोडूतशिखरेः vaayukmpitshaakhaiH| पुष्पाणि सृजद्भिः मुञ्चद्भिः पादपैः प्रनृत्त इव नृत्यङ्क मुद्युक्त इव । आदिकर्मणि क्त्ः। लोके हि नृत्तोयुक्तः पुष्पाणि परिविकीर्य्य हस्तौ चालयति तद्ध दित्युत्प्रेक्षा ॥ 8 ॥ कचिदिति । मणिनिकाशोदा मुक्तामणिनिभजलाम् । उदकस्योदभाव आर्षः । कचित्तीरे सिद्धजनेनावगाहनोयुक्तेनावकीणाम् । / एतेन श्वेतवसना पृथुजयना कामुकावृता नारी द्योत्यते ॥ 2 ॥ नि तानिति । वायुना नितान् विततान तीरे व्याप्तान पुष्पसञ्चयान् पश्य जलमध्यगान् ंनानाविधेरिति । राजराजस्य कुबेरस्य । नलिनों सौगन्धिकाख्याम् ॥4॥र्तिम् अवगाहनविषयां प्रीतिम् ॥ 5-7 ॥ प्रवृत्त इव नृत्तं कर्तुमुपक्रान्त इव ॥ 8 ॥ 9 ॥ पोप्लूयमानान् अतिशयेन प्लवमानान् ॥ 10-13 ॥ For Private And Personal Use Only
Page #568
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. 1192211 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir poSlUyamAnAn भृशं पुनःपुनर्वा लवमानान् अपरान् पुष्पसञ्चयश्च त्वं पश्य । प्रियहृतार्धगलितवसना नारीव लक्ष्यत इति व्यङ्ग्यम् ॥ 10 ॥ 7 तानिति । वल्गुवचसः रत्यह्नान कालिकरम्पवचसः शुभाः गिरः विकूजन्तः रतिकालिकस्वरान् कुर्वन्तः । रथाङ्गायनाः चक्राह्वयाः द्विजाश्चक्रवाकाः तान् पुष्पसञ्चयान् । अधिरोहन्ति शयनमारोहन्तीत्यर्थः । अनेन चकवाकरतिर्दर्शिता ॥ 11 ॥ दर्शनमिति । हे शोभने निर्मत्सरे । चित्रकूटस्य तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः । अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥ 11 ॥ दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने । अधिकं पुरवासाच मन्ये च तव दर्शनात् ॥ 12 ॥ विधूतकलुषैः सिखैस्तपोदम शमान्वितैः । नित्यविक्षोभितजला विगाहस्व मया सह ॥ 13 ॥ सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् । कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ 14 ॥ त्वं पौरजनवालानयोध्यामिव पर्वतम् । मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ 15 ॥ लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः । त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ 16 ॥ उपस्टर्शस्त्रिषवणं मधुमूलफलाशनः । नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ॥ 17 ॥ दर्शनं पुरवासाधिकं चित्रकूटवासः पुरवासाद्यधिकसुखावहः, एकान्तभोगस्थानस्यादिति भावः । मन्दाकिन्या दर्शनं तव दर्शनादप्यधिक सुखकरम्, उद्दीपनत्वादिति भावः ॥ 12 ॥ विधूत कलुवैरिति । तपोदमशमान्वितैः मतएव विधूतकलुपैः निष्पापैः सिद्धैः सिद्धसाधननिष्ठैः नित्यविक्षोभितजलां सदा तत्स्नानेन तत्पादरेणुधम्यां मन्दाकिनीं मया सह विगाहस्व मामप्रधानीकृत्य जलकीडारसमनुभवेत्यर्थः । नित्यविक्षोभित जलामित्यनेन जलक्रीडोपकरण कुसुम्भादिसामग्री दर्शिता ॥ 13 ॥ सखीवदिति । सख्या यथा सलिमवगाहसे तथा मया सह विगाहस्त्र । कमलानि रक्तान्नानि । पुष्कराणि सिताम्भोजानि । भवमज्जन्ती अवमज्जयन्ती स्नजघनाघातजनिततरङ्गेरिति भावः । यद्वा तव वदनकान्तिनिर्जित तथा उज्जया भयमज्जयन्तीवेत्युत्प्रेक्षा ॥ 14 ॥ त्वमिति । त्वं व्यालान् वनचरजन्तून् पौरजनवत्पश्य, पौरजनप्रीतिं व्यालेषु कुर्वित्यर्थः । एवमुत्तरत्रापि । अतः पौरजनाद्यनवलोकन केशो न कार्य्य इति भावः ॥ 12 ॥ लक्ष्मण इति । सौख त्रम् अनुकूलभार्यत्वं च सौरूपरसायनमिति भावः ॥ 16 ॥ उपस्पृशन्निनि । कमलानि रक्ताब्जानि । पुष्कराणि श्वेतपद्मानि । अवमजन्ती अबमजयन्ती ॥ 14- 16 / / त्रिषवणमुपस्पृशन् त्रिकालस्नानं कुर्वन् । अयोध्यायै राज्याय चेति द्विती For Private And Personal Use Only TI.a.kI. sa0 95 // 281 //
Page #569
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir he vaidehi / स्वया सह त्रिषवणं त्रिसन्ध्यम् । उपस्पृशन् स्नानं कुर्वन् । मधुमूलफलाशनोहमयोध्याये न स्पृहये राज्याय च न स्पृहये । " स्पृहे रीप्सितः " इति सम्प्रदानसंज्ञा ॥ 17 ॥ इमामिति । इमां मन्दाकिनीम् । मृगयूथशालिनीम्, मृगयूथ लोलितामिति च पाठः । गजसिंहवानरैः, आश्रममहित्रा शान्तवैरैरित्यर्थः । निपीततोयामिति पापरत्वमुक्तम् । पुष्पधरैः वृक्षैः अनेनोद्दीपनत्वमुक्तम् । उपस्पृशन्नित्यनुषज्यते । यः अगल सित् रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः । सुपुष्पितैः पुष्पधरैरलंकृतां न सोऽस्ति यः स्यादगत कुमः सुखी ॥ 18 ॥ इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन् । चचार रम्यं नयनाञ्जनप्रभं स चित्रकूट रघुवंशवर्द्धनः ॥ 19 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः 95 ॥ af तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ 1 ॥ इदं मेध्यमिदं स्वादु निष्टप्तमिदममिना । एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ 2 ॥ तथा तत्रासतस्तस्य भरतस्यो पयायिनः । सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्ष्टौ ॥ 3 ॥ क्रमः सुली न स्यात् स नास्ति सर्वोप्यत्र स्नास्वा जतङमो भवतीत्यर्थः ॥ 18 ॥ इतीति । प्रियासहायो रामः सरितं प्रति सरिद्विषये सङ्गतं प्रसक्तानु प्रसक्तं बहुषको हवन् सन् । नयनाञ्जनप्रभं नयनयोग्याञ्जनकान्तिम्, त्द्व्न्नील्मित्य्र्थ्ः। चित्रकूटं चचार, चित्रकूटप्रान्ते चचारेत्यर्थः । एतेन पुनः पुरवास निस्पृहस्वद्योतनाय रामस्य वनवासनिर्भरत्वयुक्तम् ॥ 19 ॥ इति श्रीगो0 श्रीरा0 पीता0 अयोध्याकाण्डव्याख्याने पञ्चनवतितमः सर्गः ॥ 95 ॥ एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरति - तामित्यादिना । गिरिनिगां गिरिनदीम् । मांसेन छन्दयन्त्र वशीकुर्वन् । "वशाभिप्राययोइछन्दः " इति वैज यम्ती ॥ 1 ॥ वशीकरणप्रकारमाह- इदमित्यादिना । इदं मांसं मेध्यं शुद्धम्, निर्मलमिति यावत् । स्वादु रसवत् । निष्टप्तं प्रततम् । इदंशब्देन स्वभुक्त शेषमिति गम्यते । एवमास्ते एवं हवन्नास्त इत्यर्थः ॥ 2 ॥ तथेति । तथा उक्तरीत्या । तत्र गिरिप्रस्थे । तस्य आसतः तस्मिन्नासीने स्ति। सैन्यरेणुः शब्दः पार्थे चतुर्थी ॥ 17 ॥ इमामिति । उपस्पृशन्नित्यनुषज्यते इमां नदीम् उपस्पृशन स्नानं कुर्वन् यो अगतक्लमः खी न स्यात् स नास्तीति सम्बन्धः । पुष्पभरैः वृक्षैः ॥ 18 ॥ नयमाञ्जनमभ्रं नयनयोग्यमञ्जनं नयनाञ्जनं तत्प्रभम् ॥ 19 ॥ इति श्रीमहेश्वर0 ayo0 पञ्चनवतितमः सर्गः ॥ 95 ॥ तां नदीम् । छन्दयन् वशीकुर्वन् ॥ 1 ॥ इदं वन्निति शेषः ॥ 2 ॥ तत्र गिरिमस्थे । तस्य आसतः तस्मिन् रामे आसीने सति । उपयायिनः समीपे आगच्छतः भरतस्य । सैन्यरेणुः सैन्यपादोत्थितरेणुः । शब्दः For Private And Personal Use Only
Page #570
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsuri Gyanmandir vA.rA.bha. // 282 // sinyazabdazcobho नभस्स्पृशौ सन्तौ प्रादुरास्ताम् ॥ 3 ॥ एतस्मिन्निति । एतस्मिन्नन्तरे अस्मिन् शब्दश्रवणसमये । ततः तेन ॥ 4 ॥ स इति |.त्ती. सैन्यसमुद्भूतं सैन्योत्पादितम् ॥ 5 ॥ तानिति । दीप्ततेजसमित्यनेन वक्ष्यमाणावेक्षणक्षमत्वमुच्यते ॥ 6 ॥ हन्तेति व्यतायामव्ययं वाक्यारम्भे वाली "वाक्यारम्भेऽनुकम्पायां हन्त ह्र्स्स्विस्साद्योः|" इति वैजयन्ती । पश्य वृक्षमारुह्य प्रेक्षस्व । सुमित्रा सुप्रजास्त्वया त्वया सुमित्रा सत्पुत्रेति सान्त्वोक्तिः। एतस्मिन्नन्तरे त्रस्ताः शब्देन महता त्त्ः। अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ॥ 4 ॥ स तं सैन्यसमुद्धृतं शब्द शुश्राव राघवः । तांश्च विप्रगुतान् सर्वान् यूथपानन्ववैक्षत ॥ 5 ॥ तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् । उवाच रामः सौमित्रि लक्ष्मणं दीप्ततेजसम् ॥ 6 ॥ हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया । भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ॥ 7 ॥ गजयूथानि वाऽरण्ये महिषा वा महावने । वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः ॥ 8॥राजा वा राजमात्रो वा मृगयामटते वने । अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ 9 ॥ सुदुश्चरो गिरिश्चायं पक्षिणामपि ल्क्स्स्म्न्न्। सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ 10 ॥ भीमस्तनितगम्भीरः भयङ्करमेषनिघोषवद्गम्भीरः । महीस्तनितगम्भीर इतिपाठे-भूकम्पजनितशब्दवत् गम्भीर इत्यर्थः ॥ 7 ॥ गजयूथानीति । मृगा। इत्यत्रापि वाशब्दः सम्बन्धनीयः ॥8॥राजेति । राजमात्रः राजतुल्यः । कश्चिन्मृगयामुद्दिश्य अटते । आत्मनेपदमार्षम् । श्वापदं व्याघ्रादिहिन । pshuH। नपुंसकत्वमार्षम् । "व्याघ्रादयो वनचराः पशवः श्वापदा मताः" इति हलायुधः । अन्यो वा यःकश्चित् श्वापदः अटत इति स्म्ब्न्ध्ः॥9॥ सुदुश्चर इति । अयं गिरिः पक्षिणामपि सुदुश्चरो वर्तते, पक्षिसञ्चारोपीदानी नास्तीत्यर्थः । सर्वमेतत्पूर्वोक्तकारणेष्वन्यतमं ज्ञ्यातुम्र्ह्सीत्य्र्थ्ः॥10॥ |सैन्यकृतशब्दः ॥ 3-8 ॥ मृगयां मृगयामुद्दिश्य । श्वापदं व्याघ्रादिहिंस्रपशुः ॥ 9 ॥ 10 ॥ वि-भीमस्तनितगम्भीर भीम भषहरं यत् स्तनित मेषशब्दः तादम्मीर यया भवति तथा योऽयं स्वनः श्रपते अस्प कारण पश्यत्ति योजना ॥ 7 ॥ सिंहवित्रासितानि गजधानि तेथ विवासिताः महिषा वा महिपषित्रासिता मृगाच सहसा प्रद्रुताः । तन्निमित्तं पश्येति पूर्वेणान्वपः । वाशब्दी चार्थे ॥ 8 ॥ 282 ॥ For Private And Personal Use Only
Page #571
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir sa iti / पुष्पितमित्यनेन विरलपत्रतयाऽनावारकत्वमुक्तम् । सर्वा दिशः प्रेक्षमाणः सामान्येन प्रेक्षमाणः सन् पूर्वी दिशमुदैवत सविशेषमलोकयत् । ॥ 11 ॥ तत्र हेतुदर्शनमाह-उदङ्मुख इत्यादिना । यत्तैः स्न्न्द्धैः॥ 12 ॥ तामिति । स्थध्वज विभूपिता रथबद्धध्वजैरलंकृताम् ॥ 13 ॥ अग्निमिति । आनं संशमयतु, अन्यथा धूमानुसारेणागच्छेत्सेनेति भावः । सज्यं ज्यया मोआ सहितं कुरुष्व, शरांश्च कवचं तथा शरांश्च कवचंच, गृहाणेति शेषः । स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् । प्रेक्षमाणो दिशः सर्वाः पूर्वी दिशमुदैक्षत ॥ 11 ॥ उदङ्मुखः प्रेक्ष माणो ददर्श महतीं चमूम् । रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः ॥ 12 ॥ तामश्वगजसम्पूर्णा स्थध्वजविभूषि ताम् । शशंस सेनां रामाय वचनं चेदमबीत् ॥ 13 ॥ अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् । सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ 14 ॥ तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह । अङ्गावेक्षस्व सौमित्रे कस्येमा मन्यसे चमूम् ॥ 15 ॥ एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । दिधक्षन्निव तां सेना रुषितः पावको यथा ॥ 16 ॥ सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् । आवां हन्तुं समभ्येति कैकेय्या भरतः सुत्ः॥17॥ एष वै सुमहान् श्रीमान विटपी सम्प्रकाशते । विराजत्युद्गतस्कन्धः कोविदारध्वजो रथे ॥ 18 ॥ यद्वा कुरुस्स्वेत्य्नुस्स्न्ग्ग्ः। करोते कियासामान्यवाचित्वात् औचित्येन शरान गृहाण कवचं धार्येत्य्र्थ्ः॥14॥ त्मिति। तम् एवं समीक्ष्य बदन्तम् । पुरुष व्याघ्रः समीक्ष्यकारीति भावः । अङ्गेति सम्बोधने । अवेक्षस्व ध्वजचिह्नन सम्यगालोकय । इमां त्वया दृष्टां चमूंकस्येयमिति मन्यसे, वदेति शेषः ॥ 15 ॥ एवमिति । रुषितः कुपित्ः। क्त्रिक्त्ः। पावकोयथा वह्नितुल्यः ॥ 16 ॥ सम्पन्नमिति । कैकेय्याः सुतः तत्सुतत्वेन क्रूरप्रकृतिः भरतः अभि षेचनं प्राप्य कैकेयीवरानुरोधेनाभिषिक्तः तावताप्यतृप्तः । सम्पन्नं समृद्धम्, निष्कण्टकमिति यावत् । राज्यमिच्छन् सन् तदंशभागिनी आवां हन्तुं। समभ्येति ॥ 17 ॥ भरतागमने किं चिह्नमित्यत्राह-एष इति । विटपी ध्वजचिह्नीभूतो वृक्षः । प्रकाशते स्पष्टं दृश्यते । तमेव विशिनष्टि विराजतीति । सर्या दिशः प्रेक्षमाणः सर्वदिक्मेक्षणाखेतोः । हेत्वर्थे शानन् । पूर्वी दिशमुदक्षतेति सम्बन्धः ॥ 11 ॥ यतैः सन्नद्धः पदातिभिर्युक्ताम् ॥ 12 ॥ 13 ॥ शरान गृहाणेति शेषः । कवचं धारयेति शेषः ॥ 14-16 ॥ सम्पन्नं सर्वसमृद्रियुक्तम् ॥ 17 ॥ विटपी भरतध्वजस्य लक्षणभूतः ध्वजे लिखित्कोविदार्ः। एतदेव विशयत्युत्तरार्धेन । उद्गतस्कन्धः ध्वजस्योद्गतस्कन्धत्वं लिखितवृक्षद्वारा ॥ 18 ॥ For Private And Personal Use Only
Page #572
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir ta.96 vA.rA.bha.jaugataskandhaH unntskndhH| उन्नतस्कन्धत्वं लिखितवृक्षद्वारा । कोविदारध्वजः कोविदारवृक्षयुक्तो ध्वजः ॥ 18 ॥ भजन्तीति । एते अश्वारोहाः अधार TI.a.kA. ॥28॥ञ्ंनारुम् भजन्ति, इमं देशं प्राप्नुव्न्तीत्य्र्थ्ः। सादिनः गजारोहाः ॥ 19 ॥ गृहीतधनुषाविति । दुर्गे स्थित्वा युद्धार्थ गिरेः श्रयणम् ॥ 20 ॥ मपीति । / [असौ हि सुमहास्कन्धो विटपी च महाद्रुमः । विराजते महासैन्ये कोविदारध्वजो रथे ॥ ] भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् । एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन्ः॥ 19 ॥ गृहीतधनुषौ चावा गिरि वीर श्रयावहै । अथवेहैव तिष्ठावः सबखावुद्यतायुधौ ॥ 20 ॥ अपि मौ वशमागच्छेत् कोविदारध्वजो रणे ॥ 21 ॥ अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् । त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ 22 ॥ यन्निमित्तं भवान राज्याच्युतो राघव शाश्वतात् । सम्प्राप्तोऽयमरिवीर भरतो वध्य एव मे ॥ 23 ॥ भरतस्य वधे दोष नाहं पश्यामि राघव । पूर्वापकारिणां त्यागे न धर्मो विधीयते ॥ 24 ॥ पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव । एतस्मिन्निहते कृत्स्नामनुशाधि व्सुन्ध्रास्॥25॥ अद्य पुत्रं हतं सङ्ग्ये कैकेयीराज्यकामुका । मया पश्येत् सुदुःखार्ता हस्तिमग्न मिव गुमम् ॥ 26 ॥ कैकेयीं च वषिष्यामि सानुबन्धों सबान्धवाम् । कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ 27 ॥ भपिः कामप्रवेदने । नौ माषयोः ॥ 21 ॥ अपिद्रक्ष्यामीत्यारभ्य शोकः ॥ 22 ॥ यनिमित्तमिति । यनिमित्तं यस्माद्भरताहेतोः ॥ 23 ॥ भ्र्त्स्येति॥ त्यागे वधे ॥ 24 ॥ पूर्वापकारीति । अपकारच न प्रामादिक इत्याह त्यक्तधर्म इति ॥ 25 ॥ अयेति । सङ्ये युद्धे । "मृधमास्कन्दनं सङ्घयम्" इत्य्म्र्ः। | ॥ 26 ॥ कैकेयीमिति । वषिष्यामि । इन्तेर्वधादेश आर्ष सानुबन्धा मन्थराद्यनुबन्धसहिताम् । कलुषेण पापेन । "कलुषं वृजिनेनोवमहोदुरितदुष्कृतम्" सादिनः अश्वारोहाः अश्वानासन्न भजन्ति इमं देशं प्राप्नुवन्तीत्यर्थः ॥ 19-22 ॥ यस्मात् भरताद्धेतोः ॥ 23-26 ॥ सानुबन्धा मन्थराद्यनुबन्धपुक्ताम् । / कलुषेण पापेन, कैकेयीरूपकलपणेत्यर्थः ॥ 27 ॥ 283 ॥ स-सानुबन्धा कुम्जादिपरिवारसहिताम् । वचेः प्रचत्वन्तरस्येदं रूपम् ॥ 27 ॥ For Private And Personal Use Only
Page #573
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandie इत्यमरः ॥ 27 ॥ अद्यति । सयत स्ताम्भतम् । भसत्कारं तिस्कारम् । मोक्ष्यामि तत्कायकरिष्यामीत्यर्थः, शरम्याजेन मोक्ष्यामीतिवार्थः । कक्षेषु shusskgulmessu। मानदेत्पनेन मानं माच्छेत्सीरित्युच्य्ते॥28॥ अद्येत्दिति। शवशरीराणि भिन्दन् एतत् काननं शोणितोक्षितं करिष्य इत्य्न्व्य्ः॥29॥30॥ अद्येम संयतं क्रोधमसत्कारं च मानद । मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ 28 ॥ अवैतच्चित्रकूटस्य काननं निशितैः शरैः । भिन्दन शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ 29 ॥ शरैर्निभिन्नहृदयान कुञ्जरांस्तुरगा स्त्था। श्वापदाः परिकर्षन्तु नरांश्च निहतान मया ॥ 30 ॥ शराणां धनुषश्चाहमनृणोऽस्मि महामृधे । ससैन्यं भरतं हत्वाभविष्यामि न संशयः ॥ 31 ॥ इत्यार्षे श्रीरामायणे. श्रीमदयोध्याकाण्डे षण्णवतितमः सर्गः ॥ 96 ॥ सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूछितम् । रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ 1 ॥ किमत्र धनुषा कार्यमसिना वा स्च्र्म्न्ना। महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ 2 ॥ शराणामिति । अहं यतः पूर्व तत्रतत्र युद्ध शराणां धनुषश्च विषये अनृणःऋणरहितः शत्रुकलेवराहारदानेन परिहतऋणः, स्वयं युद्धे काप्यपराजितः शवजयेकशील इत्य्र्थ्ः। अतः अस्मीत्यहमर्थेऽव्ययम् । अस्मि अहं महामृधेभाविन्यपि युद्धे ससैन्य भरतं हत्वा अनृण इत्यनुकर्षः, अनृणो भविष्यामी त्य्न्व्य्ः। वनवासात्पूर्वमपि शम्बरसुतजयादिप्रतिपादनात् तत्र लक्ष्मणस्यापि सहभावावश्यंभावाद्युद्धसम्भवः । अस्मीति क्रियापदं वा । तदा अभव मित्यर्थः । यतः अनृन्नोऽभ्व्मित्य्न्व्य्ः। त्वयापि मद्रीय ज्ञातपूर्वमित्यर्थः ॥ 31 ॥ इति श्रीगो. श्रीरा0पीता. अयोपण्णवतितमः सर्गः ॥ 9 ॥ अथ कुपितपरिसान्त्वनं सप्तनवतितमे-सुसंरब्धमित्यादि । पूर्व सुसंरब्धं सुतरां प्रीतम् । "संरम्भः प्रणयपिच" इत्यमरः । अद्य तु तद्वैलक्षण्येन क्रोध मूछितम् । यद्वा क्रोधमूच्छितत्वादेव सुसंरब्धं कोधकार्ययुद्धोन्मुख्ययुक्तम् । तत्र हेतुः सपत्नीपुत्रत्वमित्याह सौमित्रिमिति । यद्धा सुमित्रापुत्रत्व स्मारणपूर्वकमुक्तवानिति द्योत्यते । रामस्तु इदं वचनं रामादन्येवतुमशक्यमिति भाव्ः॥1॥ किमिति । अत्र इदानीं परिदृष्टे महेष्वासे उचितविषयशर - सन्धातरि । तत्र हेतुः महाप्राज्ञ इति । स्वयं पुरुषप्रेरणंविना आगते भरते विपये धनुरादिभिः किं कार्यम् ? न किम्पीत्य्र्थ्ः। महाप्राज्ञो भरतोपि यदि धनु संयतं स्तम्भितम् ॥ 28-30 ॥ शराणामिति । शरादीनामामित्रमथनार्थत्वादितिभावः ॥ 31 ॥ इति श्रीमहेश्वरतीर्थ अयोध्या0 षण्णवतितमः सर्गः ॥ 16 ॥ सुसंरब्ध For Private And Personal Use Only
Page #574
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin // 284 // vA. rA. भू. गृहीत्वा स्वयमागतः तदा किमस्माकं युद्धोद्योगेनेति भावः ॥ 2 ॥ तत्र युक्तिमाह-पितुरिति । सापवादेन पित्रा भरताय दत्तं राज्यं रामस्तं हत्वा गृहीत * वानित्येवंरूपेणापवादेन युक्तम् ॥ 3 ॥ युक्तयन्तरमाह-यदिति । बान्धवादीनां क्षये नाशे लब्धं यद्धनं तन्न गृहीयाम्, नेच्छेयमित्यर्थः । विषकृतान् पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् । किं करिष्यामि राज्येन सापवादेन लक्ष्मण ॥ 3 ॥ यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भ्वेत्। नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ 4 ॥ धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण । इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते ॥ 5 ॥ भ्रातृणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण । राज्य मप्यहमिच्छामि सत्येनायुधमालभे ॥ 6 ॥ नेयं मम मही सौम्य दुर्लभा सागराम्बरा । नहीच्छेयमधर्मेण शक्रत्व मपि लक्ष्मण ॥ 7 ॥ यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद । भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ 8 ॥ मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः । मम प्राणात् प्रियतरः कुलधर्ममनुस्मरन् ॥ 9 ॥ श्रुत्वा प्रवाजितं मां हि जटावल्कलधारिणम् । जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ 10 ॥ vissmishrdrvykRtaan| भक्षान् अपूपादीनिव ॥ 4 ॥ धर्ममिति । अर्थं पृथिवीभिन्नं रत्नादिकम् । भवतां भातृणामर्थे भवन्निमित्तमित्यर्थः । एतत् उक्तरूपं प्रतिशृणोमि नातिवर्त्त इत्यर्थः ॥ 5 ॥ भ्रातृणामिति । सङ्ग्रहार्थं धनसञ्चयार्थम् । सुखार्थं तत्सुखार्थम्, तत्तदभिमतवस्तुप्रदानेन तत्प्रीत्यर्थमित्यर्थः । अपिना तदृद्धिः समुच्चीयते । राज्यमपि बहुच्छिद्रत्वेन अपरिग्राह्यतया ममानिष्टमपि । आलभे स्पृशामि, स्पृष्ट्वा शप इत्यर्थः । सत्येनेति मदुक्तं यथा सत्यं भवति तथा आयुधं स्पृशामीत्यर्थः ॥ 6 ॥ नेति । नेच्छेयम् इमामिति शेषः ॥ 7 ॥ यदिति । शिखी अग्निः । भरतादिसुखाननुगुणं यत् सुखं तदनि भस्मीकुरुतां न तन्मम ग्राह्यमित्यर्थः ॥ 8 ॥ एवं लक्ष्मण चित्तानुसारेण परिहृत्य वस्तुतत्त्वमाह-मन्य इत्यादिश्लोकत्रयमेकान्वयम् । द्रष्टुमभ्यागतो ह्येष भरतो नान्यथागत इति मन्ये इत्यन्वयः । अयोध्यामागतः, मातुलगृहादिति शेषः । भ्रातृवत्सलः भ्रातृषु वत्सलः स्नेही। कुलधर्मे ज्येष्ठस्य राज्यपरिपालन रणोद्युक्तम् ॥ 14 ॥ एतत्प्रतिशृणोमि एतदुक्तार्थजातमुदिश्य प्रतिज्ञां करोमीत्यर्थः ॥ 5 ॥ उक्तार्थमेव शपथकरणेन द्रढयति-भ्रातृणामिति । सङ्ग्रहार्थं सम्पक ग्रहणार्थं तत्तदभिमतवस्तुप्रदानेन समुद्धरणार्थम् अत एव तेषां सुखार्थं चेति यावत् ॥ 6-8 ॥ अयोध्यामागतः मातुलगृहादिति शेषः ॥ 9-12 ॥ For Private And Personal Use Only TI.a.kAM. sa0 90 // 284 //
Page #575
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रूपम् । नेहेन मद्विषयप्रीत्या |आक्रान्थृद्य्ः तत्परवश इत्यर्थः । शोकेन मदिवासजनितदुःखेन । आकुलितेन्द्रियः व्याकुल्हृद्य्ः। अन्यथा मद्विरोधि तया नाग्त्ः॥9-11॥ अम्बामिति । रुष्य संरुष्य ॥ 12 ॥ प्राप्तकालमिति । एषः भरतः अस्मान् द्रष्टुमिच्छतीतियत् एतत् प्राप्तकालं कालोचित मित्यर्थः ॥ 13 / / विप्रियमिति । ते तुभ्यं भरतेन कदानु कदाचित् विप्रियं कृतपूर्व किम् ईदृशं भयं वा त्वदुक्तसदृशं भयजनकवाक्यं वा कृतपूर्व स्नेहेनाक्रान्तहृदयः shokenaakulitendriyH| द्रष्टमभ्यागतो ह्येष भरतो नान्यथा गतः ॥ 11 ॥ अम्बां च कैकयी रुष्य परुषं चाप्रियं वदन् । प्रसाद्य पितरं श्रीमान राज्यं मे दातुमागतः ॥ 12 ॥ प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्ट मिच्छति । अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ 13 ॥ विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् । ईदृशं वा भयंतेऽद्य भरतं योऽत्र शङ्कसे ॥ 14 ॥ नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं vcH। अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥ 15 ॥ कथं नु पुत्राः पितरं हन्युः कस्याश्चिदापदि । भ्राता वा भ्रातरं हन्यात सौमित्रे प्राण मात्मनः ॥ 16 ॥ यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे । वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ 17 ॥ किम् उक्तपूर्व किम् ? यस्त्वमद्य अत्रार्थे अत्र स्थाने वा भरतं शङ्कस इति योजना ॥ 14 ॥ न हीति । त इति "कृत्यानां कर्तरि वा" इति षष्ठी । ते त्वया भरतः नितुरम् अप्रियं च वचःन वाच्य्ः। भरतस्य अप्रिये अप्रियवचने कृते उक्ते सति अहं हि अहमेवाप्रियमुक्तः स्यामिति सम्बन्धः । स्वाश्रितविषये कृतापचारः स्वस्मिन्नेव कृत इति भगवदभिप्रायोऽनेन गम्यते ॥ 15 ॥ पूर्व दशरथो वध्यतामित्युक्तम्, इदानीं भरतो वध्यत इति। इत उपरि तूष्णीमवस्थाने कार्यहानिर्भविष्यतीति भयात् ता रोद्री बुद्धिं नियम्य निवर्तयति-कथं वित्यादिना । प्राणं प्राणभूतम् ॥ 16 ॥ यदीति यदि राज्यस्य हेतोः त्वम् इमां भरतहिंसारूपां वाचं प्रभाषसे तर्हि वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् । प्रदीयतामित्यनन्तरमिति एष भरतः अस्मान द्रष्टुमिच्छतीति यत् एतत्माप्तकालं कालोचितमित्यर्थः ॥ 13 ॥ तेन भरतेन कदातु कदाचित् विप्रियं कृतपूर्व किं ते ईशं भय वा त्वदुक्तसदृशं भयजनकवाक्यं वा कृतपूर्वम् उक्तपूर्व किम् ? यस्त्वमद्य अत्रार्य अत्र स्थाने वा अत्र भरतं शङ्कस इति सम्बन्धः ॥ 14 ॥ निष्ठरं परुष अतएवाप्रियं यथा तथा न वाच्यः । भरतस्याप्रिये अप्रियवचने कृते उक्ते सति अहं हि अहमेव अप्रियमुक्तः स्यामिति सम्बन्धः ॥ 15 ॥ प्राणं प्राणभूतम् ॥ 16 ॥ प्रदीयतामिति वक्ष्यामीति For Private And Personal Use Only
Page #576
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin // 185 // bA.rA.भू. करणं द्रष्टव्यम् ॥ 17 ॥ उच्यमान इति । भरतः अस्मे राज्यं प्रयच्छेति मया उच्यमानोऽपि अहृदयमुक्तोऽपि तस्वतः बाढमिति वक्ष्यत्येव तथा दास्यामीति वक्ष्यत्येवेत्यर्थः । एवकारेण तस्य पुनर्न्निवृत्त्यभाव उच्यते ॥ 18 ॥ तथेति । तस्य रामस्य हिते रतः नतु स्वार्थपरः अतएव मङ्गलाशासन परत्वात् अस्थाने भयशङ्कया तथोक्तवानिति गम्यते । गात्राणि अवयवान्' प्रविवेशेष लज्जातिशयेनात्यन्तसङ्कुचितगात्रोऽभूदित्यर्थः ॥ 19 ॥ तद्वाक्य उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः । राज्यमस्मै प्रयच्छेति वाढमित्येव वक्ष्यति ॥ 18 ॥ तथोक्तो धर्म शीलेन भ्रात्रा तस्य हिते रतः । लक्ष्मणः प्रविवेशेष स्वानि गात्राणि लज्जया ॥ 19 ॥ तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह । त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥ 20 ॥ व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच h। एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः ॥ 21 ॥ अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ । वनवासमतु ध्याय गृहाय प्रतिनेष्यति ॥ 22 ॥ इमां वाप्येष वैदेही मत्यन्तसुखसेविनीम् । पिता मे राघवः श्रीमान् वनादादाय यास्यति ॥ 23 ॥ एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ । वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ 24 ॥ स एष सुमहाकायः कम्पते वाहिनीमुखे । नागः शत्रुअयो नाम वृद्धस्तातस्य धीमतः ॥ 25 ॥ मिति । व्रीडया प्रसङ्गान्तरं प्रस्तौति त्वामिति । लोके स्वोक्तिभङ्गेन त्रीडितः पुरुषः प्रस्तावान्तरं हि वदति, आयात इति मन्य इत्यन्वयः ॥ 20 ॥ भावज्ञो रामोपि औचित्येन लक्ष्मणकृतप्रस्तावं व्रीडाशमनाय प्रपञ्चयामासेत्याह- त्रीडितमिति । तदेवोच्यते एष इत्यादिना ॥ 21 ॥ नाविति द्विवचनं प्राधा न्यात् । मन्यमानः स्मरन् । वनवासं वनवासक्केशम् । अनुध्याय अनुचिन्त्य ॥ 22 ॥ इमामिति । अत्यन्तेत्यनेन तम्माजनयने हेतुरुक्तः ॥ 23 ॥ गोत्रवन्तौ प्रशस्तनामानौ । यद्वा प्रशस्त कुलप्रसूतौ "गोत्रं नानि कुलेपि च" इति वैजयन्ती । वायुवेगसमौ वेगेन वायुस्मावित्य्र्थ्ः। तुरगोत्तमौ राजोपवाह्यौ ॥ 24 ॥ स एष इति । कम्पते "कपि चलने" इति धातुः । मत्तगजस्वभावोऽयम् । वृद्धः उन्नतः । धीमतः गजपरिपालनज्ञस्य तातस्य । नागः शतञ्जयः नतु मया सम्बन्धः ॥ 17 ॥ 18 ॥ गात्राणि अवयवान् प्रविवेश लज्जातिशयादत्यन्तसङ्कुचितोऽभूदित्यर्थः ॥ 19 ॥ श्रीडातिशयेन प्रसङ्गान्तरं मस्तौति त्वां मन्य इति ॥ 20 ॥ भाषशो रामोप्यौचित्येन लक्ष्मणकृत प्रस्तावमेव प्रपञ्चयति एष इत्यादिना । / 21-13 | गोत्रवन्तौ प्रशस्तनामानौ मशस्तकुलमती वा ॥ 24 ॥ वृद्धः For Private And Personal Use Only TI.a. ka sa0 97 // 285 //
Page #577
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयज्ञाय दत्तो मातुलाद्यन्पशत्रुअय इत्यर्थः ॥ 25 ॥ लोकसत्कृतं लोकोत्तरमित्यर्थः । इह पितरि विषये संशयो भवतीह मे इति राघवः प्रत्युवाचेति । पूर्वेणान्वयः ॥ 26 ॥ वृक्षायादिति । मद्वचः भरतविषये शान्तो भवेति मत्सूचितं वचः । प्रथममर्धसुत्तरार्धेन योजनीयम् ॥ 27 ॥ अवतीर्येति । समिति परसैन्यं जयतीति समितिञ्जयः । " संज्ञायां भृतृवृजिधारिसहितपिदमः" इत्यत्र योगविभागेन खच् मुमागमश्च । सन्नद इति यावत् । पार्श्वतः भ्रात न तु पश्यामि तच्छत्रं पाण्डरं लोकसत्कृतम् । पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ 26 ॥ वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः । इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह ॥ 27 ॥ अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जयः । लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ 28 ॥ भरतेनापि सन्दिष्टा सम्मर्दों न भवेदिति । समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ 29 ॥ अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा । पार्श्वे न्यविश दावृत्य गजवाजिरथाकुला ॥ 30 ॥ सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्पम् । प्रसादनार्थे रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ 31 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद योध्याकाण्डे सप्तनवतितमः सर्गः ॥ 97 ॥ स्थाने भयशङ्कयेति भावः ॥ 28 ॥ भरतेनेति । सम्मर्दः रामाश्रमस्य pIr3A न भवेदिति भरतेन सन्दिष्टा आज्ञता । सेना तस्य शैलस्य समन्तात् नतु । तदाश्रमसमीपे ॥ 29 ॥ अध्यर्द्धमिति । अधिकमर्षे यस्मिन् तत् अध्यर्षे योजनम्, सार्धयोजनमित्यर्थः । पर्वतस्य पार्श्वे आवृत्त्य म्यविशत् मण्डला कारण स्थिता ॥ 30 ॥ सेति । चित्रकूटे चित्रकूटसमीपे । नीतिमता सेनयोपरोधे रामस्य प्रसादो न स्यादिति नीतिज्ञेन भरतेन । धर्मे पुरस्कृत्य विनीतवेषेण राजाभिगन्तव्य इतिधर्ममनुसृत्य । दर्पं विधूय स्थितेन रघुनन्दनस्य प्रसादनार्थे प्रणीत आनीता सा सेना विराजते भाति स्म ॥ 31 ॥ इति श्रीगोविन्दराविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ 97 ॥ प्रवृद्धः । तातस्य शत्रुञ्जयो नाग इत्यनेन सुयज्ञाय रामेण दत्तादन्य इत्यर्थः ॥ 25-28 ॥ सन्दिष्टा आज्ञप्ता ॥ 29 ॥ 30 ॥ सेति । धर्मं पुरस्कृत्य दर्प विधूय स्थितेनेति । शेषः । प्रणीता आनीता ॥ 31 ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतस्वदीपिकारूपाय अयोध्याकाण्डव्याख्यायां सप्तनवतितमः सर्गः ॥ 97 ॥ For Private And Personal Use Only
Page #578
--------------------------------------------------------------------------
________________ Shul Maa Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsur Gyanmandir lA.rA.भू. dI.a.kA. 1286 // sa09 अथ भरतस्य रामप्राप्तिरष्टनवतितमे स्र्गे-niveshyetyaadinaa| गुरुवर्तकं गुरुवचनानुवर्तकम् ॥ 1 ॥ 2 ॥ क्स्सिप्र्मिति|लुब्धैः व्याधैः॥3॥4॥अमात्यैरिति॥ अमात्यैः सह पौरेः सह । गुरुभिः द्विजातिभिश्च परिवृतः पद्भया सर्व वनं चरिष्यामीति स्म्ब्न्ध्ः॥5॥ यावदिति । शान्तिः दुःखशान्तिः मङ्गलं वा । निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः । अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम् ॥ 1 ॥ निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् । भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ 2 ॥ क्षिप्रं वनमिदं सौम्य नरसङ्घः समन्ततः । लुब्धैश्च सहितरेभिस्त्वमन्वेषितुमर्हसि ॥ 3 ॥ गुहो ज्ञातिसहस्रेण शरचापासिधारिणा । समन्वेषतु काकुत्स्था वस्मिन् परिवृतःस्वयम् ॥ 4 ॥ अमात्यैः सह पोरैश्च गुरुभिश्च द्विजातिभिः । वनं सर्व चरिष्यामि पद्भया परिवृतः स्वयम् ॥ 5 ॥ यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् । वैदेही वा महाभागां न मे शान्तिर्भविष्यति ॥ 6 ॥ यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् । भ्रातुः पद्मपलाशाक्षं न मे शान्लिभविष्यति ॥ 7 ॥ यावन्न चरणी भ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ 8 ॥ यावन्न राज्ये राज्याहः पितृपैतामहे स्थित्ः। अभिषेकजलक्किन्नो न मे शान्तिर्भविष्यति ॥ 9 ॥ सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलो पमम् । मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ 10 ॥ "शान्तिःप्रशममङ्गले" इति वैजयन्ती ॥ 6 ॥ 7 ॥ यावदिति । पार्थिवव्यञ्जनान्वितो ववजारविन्दाङ्कशसुधाकलशादिमहाराजलक्षणयुक्तौ चरणौ । यावन्न शिरसा धारयिष्यामि तावत्पर्यन्तं मे शान्तिन भविष्यति । यदा रामः स्वयोग्यसिंहासनाधिराज्यमोलिं धृत्वा मम योग्यं श्रीपादाख्यमोलिं ददाति तदा मे सकलदुःखशान्तिर्भविष्यतीति भावः ॥ 8 ॥ 9 ॥ सिद्धार्थ इति । चन्द्रविमलोपमं निर्मलचन्द्रसदृशम् ॥ 10 ॥ गुरुवर्तकम् गुरुवचनानुष्ठानपरम् ॥ 1-4 ॥ सहपारेरमात्यैः पौरसहितैरमात्यैश्च सह । द्विजातिभिर्गुरुभिः द्विजातिभिस्सह वर्तमानः गुरुभिश्च परिवृतः पद्भया सर्व चरिष्यामीति सम्बन्धः ॥ 5 ॥ शान्तिः दुःखप्रशमः ॥ 6 ॥ 7 ॥ पार्थिवव्यञ्जनान्वितौ बचाकुशध्वजारविन्दसुधाकलशादिमहाराजलक्षणान्वितौ ॥ 8 ॥ 9 ॥ candravimalo HALU286 // For Private And Personal Use Only
Page #579
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin महाकुलप्रसूता वैदेही महाभागा महाभाग्यवता । कृतकृत्या कृताथां च । तत्फलं तद्धेतुं चाह भर्तारमिति । पृथिव्या भर्तारमित्यन्वयः ॥ 11 ॥ सुभग इति । असौ चित्रकूटः । सुभगः भाग्यशाली । गिरिराजोपमश्च गिरिराजोपमः हिमवत्पर्वतसदृशः । नन्दने नन्दयतीति नन्दनं चैत्ररथम् । सुभग इत्यादि सुभगः प्रदेशान्तरेभ्योऽतिरमणीयः । सुभगः सर्वेषामुद्देश्यतमः । अत्र हेतुं यस्मिन्नित्युत्तरार्धे वक्ष्यति । चित्रकूटः स्वभावतोपि रमणीयः । असौ गिरिः कृतकृत्या महाभागा वैदेही जनकात्मजा । भर्तारं सागरान्तायाः पृथिव्या याऽनुगच्छति ॥ 11 ॥ सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः । यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥ 12 ॥ कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् । यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः ॥ 13 ॥ एवमुक्ता महातेजा भरतः पुरुषर्षभः । पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम् ॥ 14 ॥ स तानि द्रुमजालानि जातानि गिरिसानुषु । पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥ 15 ॥ अयोध्यां परित्यज्यापि रामेण आदरणीयः । यद्वा गिरिराजोपमः गिरिराजोऽत्र श्री निवाससान्निध्यस्थानभूतो वेङ्कटाचलः । तत्र उभयत्र हेतुमाह यस्मि त्रिति । काकुत्स्थः अयोध्याधिपतिः स्वदेशं विहाय अपरिचिते यस्मिन् वसति । तत्रानुरूपं दृष्टान्तमाह कुबेर इति । चैत्ररथवासयोग्यः कुबेरः इन्द्रोद्याने नन्दन इव । यद्वा स्वगृहं विहाय स्वगृहोद्याने विहरमाणो वैश्रवण इव वसतीत्यर्थः । ' इक्ष्वाकूणामियं भूमिः सशैलवनकानना' इत्युक्तेश्वित्रकूटोपि OM रामविषयो हि, नन्दनोपमानेन रामस्य चित्रकूटे भोग्यताप्रकर्ष उच्यते । काकुत्स्थः ककुत्स्थ कुलोद्भवः । यथा स्वकुलमकृतार्थयत् तथा स्ववासस्थल मप्यकृतार्थयदिति भावः । यद्वा कुबेर इव नन्दने भूवाचकेन कुशब्देन जगदुपलक्ष्यते, बेरं शरीरं कुबेरो जगच्छरीरः परमात्मा । नन्दन इव वैकुण्ठ OM नन्दनवन इव ॥ 12 ॥ कृतेति । कृतकार्य कृतार्थम् । दुर्गे दुष्प्रवेशम् । व्यालनिषेवितं दुष्टसर्पाश्रितम् । कृतकृत्यत्वे हेतुः यदित्यादि । वनं दुर्गमिति स्थलस्वभावेन वासानत्वमुक्तम् । महातेजा इत्यादिना रामवैभवापेक्षयापि वासानईत्वमुच्यते ॥ 13 ॥ एवमिति । महातेजा इत्यादिना पद्धयां गमनानईत्वमुच्यते ॥ 14 ॥ स इति । द्रुमजालानि मध्येन द्रुमजालानां मध्येनेत्यर्थः । मध्यशब्दस्य दिग्वाचित्वात् " एनपां द्वितीया " इति द्वितीया । वदतां वर इत्यनेन रामसन्निधौ वक्तव्यविशेषं चिन्तयन्त्रेव जगामेत्युक्तम् ॥ 15 ॥ पर्म निर्मलचन्द्रसदृशम् ॥ 10 ॥ 11 ॥ सुभग इति । गिरिराजोपमः हिमवत्सदृशः । नन्दने कुबेरोद्याने ॥ 12 ॥ कृतकार्य कृतार्थ स्थावरत्वमोचकरामपादाग्ररजो प्रस्ततया कृतार्थमित्यर्थः ॥ 13 ॥ 14 ॥ द्रुमजालानि मध्येन द्रुमजालानां madhyena ॥ 15 // For Private And Personal Use Only
Page #580
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmander vA.rA.bha. sa iti / agneja dhuumm| पूर्व धूमाग्रदर्शनम् अधुना समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्तिः ॥ 16 ॥ तमिति । मुमोह मोहसदृशं पारवैयं प्राप्। मुमोटी .a.kA. देति च पाठः । अम्भसः समुद्रस्य पारं गत इव, अभूदिति शेषः ॥ 17 ॥ स इति । निशम्प दृष्ट्वा । दघिभिआव आषः । तत्समीपस्थजनेभ्यः श्रुत्वेति 11 सगिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् । रामाश्रमगतस्यागेर्ददर्श ध्वजमुच्छ्रितम् ॥ 16 ॥ तं दृष्ट्वा भरतः श्रीमान् मुमोह सहबान्धवः । अब राम इति ज्ञात्वा गतः पार्मिवाम्भ्स्ः॥ 17 ॥ स चित्रकूटे तु गिरी निशम्य रामाश्रमं पुण्यजनोपपन्नम् । गुहेन सार्द्ध त्वरितो जगाम पुनर्निवेश्यैव च महात्मा ॥ 18 ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितमःसर्गः ॥ 98 ॥ निविष्टायां तु सेनायामुत्सुको भ्र्त्स्त्दा। जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ 1 ॥ ऋषि वसिष्ठं सन्दिश्य मातमें शीघ्रमानय । इति त्वरितमग्रे स जगाम गुरुव्त्स्ल्ः॥2॥ वार्थः । अतएव पुण्यजनोपपन्नमित्युच्यते । गुहेनेति प्रधानजनोपलक्षणपरम् । चमू पुननिवेश्य अन्वेषणार्थमागतां चमूमपि स्थापयित्वा । महात्मा हाध्यवसायः ॥ 18 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टनवतितमः सर्गः ॥ 98 ॥ अथ भरतस्य रामसङ्गम एकोनशततमे-निविष्टेत्यादिना । निविष्टायां सेनायाम्, स्वयं तत्र क्षणं निविष्टः सन् । उत्सुकः साभिलाषः । शवनमनु । दर्शयन् । अनुः कर्मप्रवचनीयः । शवमस्य रामाश्रमसामीप्यचिह्नानि प्रदर्शयन् जगाम ॥1॥ऋस्सिमिति । मातृमें शीघ्रमानयति ऋर्षि वसिष्ठं सन्दिश्य जगामेत्यन्वयः । अनेन रामावासं निश्चित्य पश्चादानेष्यामीति घिया महासेनानिवेशे मातृनिवेशितवानिति गम्यते ॥ 2 ॥ अमेय धूमम् ॥ 16 ॥ 17 ॥ निशम्य राष्ट्रा । पुण्यजनोपपन्नं तपस्विजनयुक्तम् । गुहेनेत्यतत्प्रधानजनापलक्षणपरम् । चमू पुनर्निवेश्य अन्वेषणार्थमागता चममपि स्थापयित्वा ॥ 18 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायाम् अष्टनवतितमः सर्गः ॥ 9 ॥ निविष्टायामिति । शत्रुघ्नमनुदर्शयन् आश्रमसमीपवर्तिचिहमिति शेषः ॥ 1 ॥ 2 ॥ MIRCOR For Private And Personal Use Only
Page #581
--------------------------------------------------------------------------
________________ www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandie Shri Mahavir Jan Aradhana Kendra तत्पश्चात् शवमः तत्पश्चात्सुमन्त्रबगत इत्याद-सुमन्त्र इति । सुमन्त्रोप्यदूरात् समीपे शत्रुनमन्वपद्यत अन्यगच्छत् । तत्र हेतुमाह रामेति । रामदर्शनज स्तर्षः रामदर्शनमदीय ज्ञितोऽभिलास्स्ः। "कामोऽभिलापस्तश्च" इत्य्म्र्ः। तस्य शवनस्पच चकारात् सुमन्त्रस्प चास्तिहीत्य्र्थ्ः। सुमन्त्रस्य त्वरितागमनात् वसिष्ठ एपमात्रानयने नियुक्त इत्यावेदितम् ॥ 3 ॥ गच्छन्निति । तापसालयसंस्थितां तापसाळयानां मध्ये स्थिताम्, तापसालयसमान सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत । रामदशेनजस्तषों भरतस्यव तस्य च ॥ 3 ॥ गच्छन्नेवाथ भरतस्तापसा लयसंस्थिताम् । भ्रातुः पर्णकुटी श्रीमानुटजं च ददर्श ह ॥ 4 ॥ शालायास्त्वगृतस्तस्या ददर्श भरतस्तदा । काष्ठानि चावभयानि पुष्पाण्युपचितानि च ॥ 5 ॥ सलक्ष्मणस्य रामस्य ददाश्रममीयुषः । कृतं वृक्षेष्वभि ज्ञानं कुशचीरैः क्वचित् क्चित्॥6॥ ददर्श च बने तस्मिन् महतः सञ्चयान् कृतान् |मृगान्नां महिषाणां च करीषैः शीतकारणात् ॥ 7 ॥ गच्छन्नेव महाबाहुर्युतिमान् भ्र्त्स्त्दा। शत्रुघ्नं चाब्रवीदृष्टस्तानमात्यांश्च srvshH॥8॥ स्ण्स्थानामितिवार्थ्ः। पर्णकुटीम् भायगारभूता पर्णशालाम् । उटजं दिक्षया समागतेः तापसेःसह सुखावस्थानार्थमुपकल्पिता पर्णशालाम् । यदाभातुः पर्णकुटी सीतया सदशपना निर्मिता पर्णशालाम् । श्रीमान तादात्विकपीतिजनितकान्तिमान् । उटनं दिवावस्थानार्थ कल्पितं पर्णमण्डपम् । यद्वार पर्णशाला.महाशालाम् । उर्ज तन्मध्यतिसदावस्थानास्थानम् । तथेव वक्ष्यति ददर्श महतीमित्यादिना । ददर्श चितरुत्प्रेक्षितवान् ॥ 1 ॥ चिह्नान्ये वाह-शालाया इत्यादिना । काष्ठानि रात्री प्रकाशाय ज्वलनीयानि । पुष्पाणि पूजार्थानि ॥ 5 ॥ सलक्ष्मणस्पेति । ईयुषः जलाशयादाश्रमं गच्छतो रामस्य । "उपेयिवाननाश्चाननूचानच" इत्यत्र नात्रोपसर्गस्तन्त्रम् । अन्योपसर्गपूर्वानिरुपसर्गाच्च भवत्येवेति वृत्तिकृतोक्तत्वादनुपसर्गपूर्वादिणः क्सुः। कुशादिभिः कृतम् अभिज्ञानं बिहम्, अन्योन्यस्य गमनागमनपरिज्ञानार्थ कृतं चिह्नं ददर्श ॥ 6 ॥ ददर्श चेति । करीषैः कृतान सञ्चया नित्यन्वयः । शीतकारणात शीतनिवारणार्थम् ॥ 7 ॥ गच्छन्निति । अमात्यान सुमन्त्रम्, बहुवचनं पूजार्थम् । यद्वा अनेनैवावगम्यते अन्येप्यमात्याः सुम रामदर्शनजस्तः रामदर्शनमविश्य जनितामिलापः । तस्य शत्रुघ्नस्य चकारेण सुमन्त्रस्य च ॥ 3 ॥ तापसालयसंस्थिता तापसालयसमानसंस्थानों पर्णकुटीम् अग्न्य ंगारनिवासभूता पर्णशालामुटजंगबहिन्सुखावस्थानार्थमुपकल्पितमाश्रमं च ददशेत्यर्थः ॥ 4 ॥ उपचितानि संपादितानि ॥ 5 ॥ आश्रमम् ईपुषः प्राप्तवतःं कृतमभिज्ञान मार्गपरिज्ञानार्थ कृतचितम् । कुशची कशः ब्ल्क्लैः॥6॥ मुगाणां महिषाणां करीः कृतान सञ्चयानिति सम्बन्धः ॥ 7 ॥ एषमेतान पदार्थान । For Private And Personal Use Only
Page #582
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir sa099 bA.rA.bha.पत्रेण सहागता इति ॥ 8 ॥ मन्य इति । इतः अस्मात्प्रदेशात् । मन्दाकिनी नातिदरे मन्ये, प्रत्यासत्रां मन्य इत्यर्थः । अतः यं देशं भरद्वाजोऽब्रवीत् ते.. TI.a.ko ॥ 28 // दशं प्राप्ताः स्मेति मन्ये प्राप्ताः स्मेत्येव वक्तव्ये मन्य इत्युक्त्या ayamoM'vagamyate-कैकेय्या राजनित्याइतस्य भाग्यहीनस्य में नेयं tddeshpraaptibhaavtu|| मर्हति किन्तु भ्रमस्वप्नादिष्वन्यतमोऽयमिति ॥ 9 ॥ उच्चैरिति । उच्चैर्बद्धानि चीराणि उन्नतप्रदेशे चीराणि बद्धानि दृश्यन्ते तस्मादयं पन्थाः विकाल मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् । नातिदूरे हि मन्येऽहं नदी मन्दाकिनीमितः ॥ 9 ॥ उच्चैद्धानि चीराणि लक्ष्मणेन भवेदयम् । अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ 10 ॥ इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् । शैलपार्थे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ 11 ॥ यमेवाधातुमिच्छन्ति तापसाः सततं व्ने। तस्यासौ दृश्यते धूमः सङ्कलः कृष्णवत्मनः ॥ 12 ॥ अकाले सायङ्कालादौ गन्तुमिच्छता फलमूलजलादिसङ्घहणार्थ गन्तुमिच्छता लक्ष्मणेनाभिज्ञानकृतः कृताभिज्ञानो भवेत्, अतोऽनेनेवास्माभिर्गन्तव्य KAImiti भावः ॥ 10 ॥ मार्गचिहकरणं गजपदमर्दनक्लिष्टत्वेन दुर्जानत्वादित्याशयेनाह-इदं चेति । उदात्तदन्तानां महादन्तानाम् । "महत्युदात्त उच्चक्तिओं" इति वैजयन्यी । तरस्विनां वेगवताम् । अन्योन्यमभिगर्जताम् अन्योन्यं प्रतिगर्जताम् । कुञ्जराणां गजानाम् । शैलपार्थे परिकान्तमिदं परिक्रमणस्थान चामिदम् । "क्तोऽधिकरणे च" इत्यधिकरणे क्तः । इदमेपामासितमित्यादिवत । अस्मिन्मार्गे कुञ्जराः परिकाम्ता इत्यर्थः । अन्योन्यकोपातिशयेन वेगा। पाहन्तादन्तिप्रहारं कुर्वतामाश्रमप्रवेशस्याशक्यत्वादाश्रमप्रान्तगमनमाश्रमप्रदेशं सूचयतीत्यर्थः ॥ 11 ॥ रामाश्रमस्यात्यन्तसन्निहितत्वज्ञापकं धूमबाहु पाहुल्यं दर्शयति-यमिति । तापसाः यमग्निमाधातुमिच्छन्ति सायंप्रातामार्थ सर्वदा रक्षितमिच्छन्ति तस्य कृष्णवर्त्मनः सङ्कलोऽसो धूमो दृश्यते पर पचनानोमानेश्च व्यावृत्तं सन्ततस्थायिगाईपल्याग्निं दर्शयितुं सङ्कुलशन्दः, अतिनिबिड इत्यर्थः । पचने ज्वालानां होमे च अङ्गाराणामपक्षि पश्यन् गच्छन्नेव शबनमत्रवीत ॥ ॥द्ता अस्मात्मदेशात मन्दाकिनी च नातिदरे मन्ये प्रत्यासन्नां मम्प इत्यर्थः ॥ 9 ॥ उबैद्धानि चीराणि कस्मादयं पन्थाः IM ॥ 28 ॥ विकाले गन्तुमिच्छता फलमूलसङ्ग्रहार्थमन्टेन्तुमिच्छता लक्ष्मणेन अभिज्ञानकृतः कृताभिज्ञानो भवेदिति सम्बन्धः ॥ 10 ॥ उदात्तदन्तानां महादन्तानाम् इदं परिक्रान्तं परिक्रमणस्थानमिति एप्बन्धः ॥ 11 ॥ तापसा यमग्निं सततमाधातुं सायं प्रातहोमार्थ सर्वदा रक्षितुमिच्छन्ति तस्य कृष्णवत्मनः अग्नेधूम iti । For Private And Personal Use Only
Page #583
--------------------------------------------------------------------------
________________ ShMisharan Aradhana Kendra www.khatirth.org Acharya Shri Kalassagarsun Gyarmandie तत्वान्न तदा धूमनिविडसम्भव इति भाव्ः। अनेन रामस्याझ्याधानाभावाच्छउतानिरत्र नोच्यते किन्तु धार्यः स्माताण्निः। यदि हितस्य त्रेताग्निः स्यात तदा "रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् । अग्निहोत्रं व्रजत्वग्रे सर्पिज्वलितपावकम् ॥ " इति चरमयात्रायामग्रिहोत्रपुरस्कारश्रवणानियात्राया मपि तथा दृश्येत । अनुसरन्तोपि हि पोवृद्धाःसामय एव समागता इत्युच्यन्ते । किञ्च "दीक्षितं व्रतसम्पन्न वराजिनधरं शुचिम् । कुरङ्गशृङ्गपाणिं 1 च पश्यन्ती त्वां भजाम्यहम् ॥ " इति सीतामनोरथश्रवणाद्राज्याभिषेकात्पूर्वन यज्ञोऽनुष्ठित इति गम्यते । ततोऽयमग्निह्याग्निरेव । न च तस्याप्यानयनं अत्राहं पुरुषव्याघ्र गुरुसंस्कारकारिणम् । आर्य द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ 13 ॥ न पूर्वमुक्तमिति वाच्यम् तस्यात्मसमारोपणेनानेतुं शक्यत्वात् । न च आत्मसमारोपणेपि सायम्प्रातहोमः कार्यः, स तु नोक्त्ः। प्रत्युत तमसातीरे गङ्गाकूले वृक्षमूले भरद्वाजाश्रमे यमुनातटे च सन्ध्यावन्दनमेवोक्तम् । अत्र च श्लोके तापसवनशब्दाभ्यां बने तापसानां शीतनिवारणप्रकाशकरणकन्दमूलादि पचनसाधनतया साह्य एवाग्निरुच्यत इति वक्तुं शक्यते । आधातुं सङ्ग्रहीतुमित्यर्थः । अतोऽयमग्निः पचनाद्यर्थ एव नतु धार्यः स्मातानिरितिचेत् । न "प्रायुदक्प्रवणां वेदि विशाला दीप्तपावकाम्" इति वक्ष्यमाणविरोधात् । न ह्यसंस्कृतानेर्वेदिसम्बन्धः प्र्सिद्ध्ः। प्रागुदक्प्रवणत्वादिवेदिलक्षणं चोच्यमानं वेदिं तत्स्थमनि च संस्कृताववगमयति । यद्येवं कथं तर्हि सायंप्रातोमावचनमिति चेत् । न कं स्वच्छन्दगामिना मुनिना असत्यामिच्छायामसति च फले पुनःपुनर्वक्तव्यम् । वक्ष्यति तु उपरिष्टात् सुतीक्ष्णाश्रमे-"अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने । उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमभिगम्यैवमिदं वचनमब्रुवन् ॥ " इति । अत्रानुदितहोमपक्षेण उदयात्पूर्वमग्निकार्यवचनादग्निमित्ये कवचनाच्च औपासनं सम्यगुक्तमिति । एवमेव सर्वत्र द्रष्टव्यमिति । अत्रचाग्निकार्य रामस्य साक्षात्प्रधानकर्तृत्वेन सीतायाः सहभावेन प्रणयनादिना च लक्ष्मणस्य समिदादिसंपादनरूपसहकारित्वेन चान्वय इति ज्ञेयम् । तपस्विशरणे वन इत्यनेनातिसङ्कटदेशेपि यथावदनुष्ठानश्रद्धाविशेष उच्यते । अत श्चतुर्दशसु वनवाससंवत्सरेषु सीताहरणपर्यन्तं रामस्य चित्रकूटादिपञ्चवटयन्तेषु प्रदेशेषु यत्र माससंवत्सरादिवासेन चिरकालावस्थानं तत्र बहिःस्मात नित्यानिधारणम् । अन्यत्रात्मनि समिधि वा समारोप्य होमकालेऽवरोप्य सायंप्रातरौपासनमिति दिक् । अस्मिन् श्लोके च तापसा यमाधातुमिच्छन्ती त्यस्यार्थश्च वर्णितः । तेन च रामाश्रमचिह्नत्ववत्पावनत्वमप्युक्तं भवति ॥ 12 ॥ अत्रेति। गुरुसंस्कारकारिणं गुरुसंस्कारः श्रेष्ठसंस्कारः, mantropa For Private And Personal Use Only
Page #584
--------------------------------------------------------------------------
________________ www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandie Shri Mahavir Jain Aradhana Kendra pA.rA.भू. ॥ 28 देशादिः, तत्कारिणम् ॥ 13 ॥ अथेति । राघवः भ्र्त्ः। तं जनं सहागतं शत्रुघ्नादिकम् ॥ 1 ॥ जगत्यामित्यादि । जगत्यां भूमौ। वीरासने दक्षिणजानू TI.a.kA. परिन्यस्तवामपादतयाऽवस्थाने । घिल्मे जन्म सजीवितमिति मे जन्म प्राणनं च पिगित्यर्थः ॥ 15 ॥ मत्कृते व्यसनं प्राप्त कैकेय्या मम राज्यप्रापण कृते राज्यभ्रंशरूपव्यसनं प्राप्त्ः॥16॥ इति लोकसमानुष्टः एवं प्रकारेण लोकैरपवादं प्रापित्ः। प्रसादयन् प्रसादनादेतोः लक्ष्मणस्य चेवि तस्य कनिष्ठ । अथ गत्वा मुहूर्त तु चित्रकूटं स राघ्व्ः|म्न्दाकिनीम्नुप्राप्त्स्त्ण् जनं चेदमब्रवीत् ॥ 14 ॥ जगत्यां पुरुषव्याघ्र आस्ते वीरासने र्त्ः। जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ 15 ॥ मत्कृते व्यसनं प्राप्तो लोकनाथो म्हाद्युतिः। सर्वान् कामान परित्यज्य वने वसति राघ्व्ः॥ 16 ॥ इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् । रामस्य निपतिष्यामि सीताया लक्ष्मणस्य c॥17॥ एवं स विलपस्तस्मिन् वने dshrthaatmjH। ददर्श महतीं पुण्या पर्णशाला मनोरमाम् ॥ 18 ॥ सालतालाश्वकर्णानां पणैर्बहुभिरावृताम् । विशाला मृदुभिस्तीर्णी कुशैर्वेदिमिवाध्वरे ॥ 19 ॥ शक्रायुधनिकाशैश्च कार्मुकै रसाधनैः । रुक्मष्टष्टैर्महासारैः शोभितां शत्रुबाधकैः ॥ 20 ॥ त्वेपि कार्यगौरवात्पादपतनम् । यदि मया प्रसाद्यमाने राम लक्ष्मणः कैकेयीकृतापकारं मय्यारोप्य मा प्रसीदेति रामं निरुन्ध्यात्तईइ लक्ष्मणस्यापि पादयोर्निपत्य तमपि प्रसादयिष्यामि । यदि रामप्रसादनरूपं कार्य केवलं सुसाधितं भवेत् तदानी कनिष्ठपादपतनं दोषायति भरतहृदयम् । (सीता याश्च पुनःपुनरितिपाठः । सीताया लक्ष्मणस्य चेति पाठे रामभक्तत्वेन वयो नाहतमिति बोध्यम् । न "परीक्ष्यवयोवन्याः" इति स्मरणात्) ॥ 17 ॥ एव मित्थारभ्य गुहामिवेत्यन्तमेकं वाक्य्म्॥18॥ सालोऽश्वकर्णादन्यो वृक्स्स्ः। अश्वकर्णः स्र्ज्त्रुः। तालो मृदुपर्णः shriitaalH॥19॥ कार्मुकेरिति बहुवचना दभ्यासयोग्यं कार्मुकान्तरमस्तीति गम्यते । भारसाधनैः गुर्ववयवैः । यद्वा अतिगुरुत्र्र्न्न्कार्य्साध्न्भूतैः। यदा भारो धनु-परिमाणविशेषः । यथोक्तं धनुर्वेदे ईशानसहितायाम्-"भारं पलशतं विदुः । तेन भारेण चापानां प्रमाणमुपलभ्यते" इति । रुक्मपृष्ठैः knkaanuliptpRsstthprdeshaiH| महासारैः महा M289 --सम्बन्धः ॥ 12-16 ॥ इत्येवंप्रकारेण । लोकसमाकुष्टः जनेष्वपवादं प्रापित्ः। प्रसादयन् प्रार्थ्नाद्धेतोः॥17-19 ॥ भारसाधनेः भारः पलशतं तेन साध्यन्ते For Private And Personal Use Only
Page #585
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmander sthiraaNshaiH| "सारो बले स्थिरांशे च" इत्यमरः ॥ 20 ॥ भोगवती सर्पनगरी ॥ 21 ॥ महारजतवासोभ्यां स्वर्णमयकोशाभ्याम् । रुक्मबिन्दुविचित्राभ्यां शोभाविशेषाय मध्येमध्ये शिल्पिनिर्मितकनकबिन्दुविचित्राभ्याम् । (आत्मबिन्दुविचित्राभ्यां व्याघ्रचर्मकृततया स्वाभाविकनानावर्णबिन्दुविचित्रा भ्याम्|) चर्मभ्यां खेटकाभ्याम् । "खेटकं फलकं चर्म" इति ह्लायुध्ः॥22॥ गोधाङ्गुलिये गोधा ज्याघातवारणम् । अङ्गुलित्रम् अङ्गुलित्राणम् । उपलक्षणे अर्करश्मिप्रतीकाशैङ्खरैस्तुणीगतैः शरैः । शोभितां दीप्तवदनैः सभोंगवतीमिव ॥ 21 ॥ महारजतवासोभ्या मसिभ्यां च विराजिताम् । रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापिशोभिताम् ॥ 22 ॥ गोधाङ्कलित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः । अरिसङ्घरनाधृष्यां मृगैः सिंहगुहामिव ॥ 23 ॥ प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् । ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ 24 ॥ निरीक्ष्य स मुहूर्त तु ददर्श भरतो गुरुम् । उटजे राममासीनं जटामण्डल धारिणम् ॥ 25 ॥ तं तु कृष्णाजिनधरं चीरवल्कलवाससम् । ददर्श राममासीनमभितः पावकोपमम् ॥ 26 ॥ तृतीया। शोभितामित्यनुकर्षों वा |अनाधृस्स्याम् अप्रधृष्याम् ॥ 23 ॥ प्रागुदक्प्रवणां प्रागुदग्भागे क्रमनिनाम् । "प्रवणो दक्षिणे प्रह्वे क्रमनिम्ने चतुष्पथे" इति वैजयन्ती । तत्र रामनिवेशने, पूर्वोक्तपर्णशालायामित्यर्थः ॥ 24 ॥ निरीक्ष्येति । जटामण्डलधारित्ववेलक्षण्येन निश्चयाथै मुहूर्त निरीक्ष्य तेजो विशेषेण सामान्येन स्वगुरुं ज्ञ्यात्वानित्य्र्थ्ः। अस्मिन् श्लोके उत्तरार्धे जटामण्डलधारिणमित्यत्र णकारो गायच्याः स्प्त्माक्स्स्र्ः। पदसहस्रं शोका ग्ताः॥25॥ विशेषतो दर्शनमाह-तं वित्यादिना । महाहवसनोपेतस्य इदानी ततो वैलक्षण्यमाह तं विति । तदेव वैलक्षण्यं दर्शयति कृष्णाजिनधरमिति । कृष्णा जिनधरम् उत्तरीयतया कृष्णाजिनधरम् । अधराम्बरत्वेन चीखल्कलवाससम् । कृष्णाजिनघरं चीरवल्कलवाससं पूर्वस्माच्छोभाविशेषयुक्तम् । रामं व्ल्क्। सम्पाद्यन्त इति भारसाधनानि ॥ 20 ॥ 21 ॥ महारजतवासोभ्यां सुवर्णनिर्मितकोशाभ्याम् । चर्मभ्या फलकाभ्याम् । गोधा ज्याधातवारणम् अङ्गुलिवमङ्गुलिवाणम् अनाधृष्याम् अप्रधृष्याम् । आसक्तैः तत्तत्साधनेषु स्थापितेरित्यर्थः ॥ 22 ॥ 23 ॥ प्रागुदमवणाम् iishaanybhaagninaamityrthH| गायत्र्या णीति सप्तमाक्षरम् उटजे राममित्यस्य श्लोकस्य षोडशाक्षरेण सङ्ग्रहाति ॥ 24 ॥ 25 ॥ तं त्वित्यादि । विशेषणान्तराभिधानार्थ ददशैंति पुनर्वचनम् । अभितः पावकोपमं परितः पावक For Private And Personal Use Only
Page #586
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir rap TI.a.kA sa. 99 vA.rA.bha. लादिधारणेप्यपरावर्तमानं रामणीयकमुच्यते । आसीनं किञ्चिदासनमास्थायात्मानं घ्यायन्तम् । अभितः पावकोपमं तादृशतपोविशेषेण स्म्न्तात्तेज्ः। ReparivRtam । यद्वा "नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा" इत्युक्तरीत्या विद्युल्लेखामध्यवर्तिनीलतोयदमिव स्थित्मित्य्र्थ्ः। यद्वा विरोधिनामनभिभवनीय मित्य्र्थ्ः। यद्वा उटजे राममासीनम् अयोध्यास्थितसमाजापेक्षया अल्पतरापीयं सभा महती जाता। कुतः ? अभितः पावकोपमं तत्सभायां समीपस्थस्य सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् । पृथिव्याः सागरान्ताया भर्तारं धर्मचारिणम् ॥ 27 ॥ उपविष्टं महाबाह ब्रह्माणमिव शाश्वतम् । स्थण्डिले दर्भसंस्तीणे सीतया लक्ष्मणेन च ॥ 28 ॥ तं दृष्ट्वा भरतः श्रीमान दुःखशोक प्रिप्लुत्ः। अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ 29 ॥ दृष्ट्वैव विल्लापातो बाष्पसन्दिग्धया गिरा । अशक्नुवन धारयितुं धैर्यादचनमब्रवीत् ॥ 30 ॥ यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् । वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥ 31 ॥ वासोभिर्बहुसाहौर्यो महात्मा पुरोचितः । मृगाजिने सोऽयमिह प्रवस्ते धर्म माचरन् ॥ 32 ॥ अधारयद्यो विविधाश्चित्राः सुमनसस्तदा । सोऽयं जटाभारमिमं वहते राघवः कथम् ॥ 33 ॥ धातुरपि यत्र समीपमागन्तुं न शक्यते, न हि ज्वलत्यनले कस्यापि समीपमागन्तुं शक्यम् । यद्धा उटजे राममित्यत्र रामं श्यामम् । अधोरामौ सावित्रा वित्यत्र त्थाप्र्योगात्। यदा पावकोपमं durdrshmityrthH| अतएव पूर्वश्लोके निरीक्ष्य स्मूह्र्त्मित्युक्त्म्॥26॥27॥ब्र्ह्मापेक्स्स्यास्य् वैलक्षण्यमुच्यते शाश्वत मिति । स्थण्डिले भूमौ ॥ 28 ॥ तमिति । द्वितीयो भरतशब्द उत्तरश्लोकेन सम्बध्यते ॥ 29 ॥ दृष्ट्वेति । दृष्ट्वैव drshnmaatrennetyrthH| आर्तः खिन्न्ः। तामार्ति |धारयितुमशक्नुवन् । बाष्पसन्दिग्धया शोकोष्मणा सन्दिग्धवर्णया गिरा उपलक्षितः ॥ 30 ॥ य इति । संसदि सभायाम् । युक्तः अहः ॥ 31 ॥ वासोभिरिति । बहुसाहौः bhushsrmuulyaiH| उचितः,अलङ्कर्तुमिति shessH। षष्ठ्यर्थे तृतीया वा। मृगाजिने मृग्च्र्म्न्नी। प्रवस्ते आच्छादयति ॥ 32 ॥ 33 ॥ यमित्यर्थः ॥ 26 ॥ 27 ॥ स्थण्डिले भूमौ ॥ 28 ॥ तं दृष्ट्रेति । द्वितीयो भरतशब्दः उत्तरलोकेन सम्बध्यते ॥ 29-31 ॥ वासोभिरिति । बहुसाहौः bhshn। मूल्यैः वासोभिरुचितः अलङ्कर्तुमिति शेषः । सोऽयं मृगाजिने मृगचर्मणी । द्वितीयाद्विवचनमेतत् । प्रवस्ते आच्छादयति । मृगाजिनेरिति पाठे मृगाजिनेराच्छादन सबसहना ॥ 29 ॥ For Private And Personal Use Only
Page #587
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir yasyeti / यथोद्दिष्टेः यथाविहितः । यथादृष्टैरिति पाठे-शास्त्रेष्विति शेषः । युक्तः योग्यः ॥ 34-38 ॥ वक्तुमशक्यत्वे हेतुमाह-वाष्पापिहितकण्ठ इत्या दिना । बाष्पापिहितकण्ठः बाष्पनिरुद्धकण्ठः ॥ 39 ॥ 10 ॥ तत इति । राजसुतौ रामलक्ष्मणौ ॥ 11 ॥ तानिति । तान् तादृशसुखयुक्तान । समाग! यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चयः । शरीरक्लेशसम्भूतं स धर्म परिमार्गते ॥ 34 ॥ चन्दनेन महाहण यस्याङ्गमुपसेवितम् । मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ 35 ॥ मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखो चित्ः। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ 36 ॥ इत्येवं विलपन दीनः प्रस्विन्नमुखपङ्कजः । पादा वप्राप्य रामस्य पपात भरतो रुदन ॥ 37 ॥ दुःखाभितप्तो भरतो राजपुत्रो म्हाब्ल्ः। उक्कार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ 38 ॥ बाष्पापिहितकण्ठश्च प्रेक्ष्य राम यशस्विनम् । आर्येत्येवाथ संक्रुश्य व्याहतु नाशकत्तदा ॥ 39 ॥ शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् । तावुभौ स समालिङ्गय रामश्चाश्रूण्यवर्तयत् ॥ 40 ॥ ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये । दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ 41 ॥ तान् पार्थिवान वारणयूथपाभान समागतांस्तत्र महत्यरण्ये । वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुश्चन प्रविहाय हर्षम् ॥ 42 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततमः सर्गः ॥ 99 ॥ शतान् सङ्गतान् ॥ 42 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनशततमः सर्गः ॥ 99 ॥ करोतीत्यर्थः ॥ 32 ॥ 33 ॥ यस्येति । यथादिष्टैर्यथाविहितैर्यज्ञैर्धर्मस्य सञ्चयो यस्य युक्तः स रामः शरीरलेशसम्भूतं धर्म परिमार्गते करोतीति सम्बन्धः । यथा दृष्टैरिति पाठे शास्त्रेष्विति शेषः ॥ 34-40 ॥ राजसुतौ रामलक्ष्मणौ । समागतान सङ्गतान ॥ 41 ॥ 42 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायो अयोध्याकाण्डव्याख्यायामेकोनशततमः सर्गः ॥ 99 ॥ For Private And Personal Use Only
Page #588
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kailassagarsur Gyanmandie zA.rA.भू. दर्शनमात्रेण भरतो राज्यं पालयतीति कृत्वा राज्यनीतिं पृच्छति शततमे-जटिलमिति । यदा अयभगवान् रामः प्रश्नव्याजेन राज्यरक्षणनीतिप्रकारान् TI.a.kAM. लाशिक्षयति, पश्चाद्दशरथात्ययश्रवणभरतस्थण्डिलायनादिव्यापारेण तदुपदेशावकाशाभावात् । जटिलमित्यादि । जटिलं समीचीनमालिका दृष्टा चेदियं ........ भरतस्य केशाईत्येवं दशरथो वदति स एव जटां बहा तिष्ठतीति रामो विस्म्य्ते। चीरवसनं श्लाघ्यचीनाम्बरं दृष्टं चेद्वालस्य भरतस्य वसनाईमिद मिति पिता वदति स एवेदानी वल्कलधारी तिष्ठति । प्राञ्जलिं पिता याचनापूर्वकं दिशति चेत् यःस्वीकरोति स सम्प्रति स्वाभिमतस्य स्वयम भवति । जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्श युगान्ते भास्करं यथा ॥ 1 ॥ शपतितं भुवि अङ्के भरतमारोप्येति स्थितिर्न लब्धा । कुसुमशय्यापि कठिनीभवेदितिमत्ता उत्सङ्गे एव पित्रा शायितःससम्प्रति स्थले प्तित्ः। ददर्श रामोप दुर्दर्श दत्ता दृष्टिमनाकृष्य स्थितस्य रामस्य दर्शनायोग्यतया स्थितम् । यद्वा दुर्दशै जटिलत्वादिवेषेण स्नेहितजनस्य दुष्प्रेक्षम् । दुर्दर्श दुःखेन द्रष्टुं योग्यम्, IA कृच्छ्रेणाप्यभिज्ञातुमयोग्यमिति यावत् । युगान्ते भास्करं यथा न केवलं रामस्य सर्वस्यापि जनस्य दुर्दर्शतया स्थितमिति भावः । यद्धा युगान्ते भास्कर यथा युगान्ते भुवि पतितं भास्करमिव स्थितम्, अनेन पूर्ववन्महत्तरतेजोराहित्यं तादृशावस्थानईत्वं च व्यज्यते । (युगान्ते भुवि पतितं भास्करं य्थे। त्यनेन महत्तरतेजोराशित्वं तादृशावस्थानहत्वं चोच्यते । ) ननु गङ्गातीरे ऽअद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा । फलमूलाशनो नित्यं जटाचीराणि धारयन् ' इति जटावल्कलधारणं प्रतिज्ञातम् । पुनर्नवतितमे भरद्वाजदर्शनसमये 'वसानो वाससी क्षौमे' इति क्षोमवस्त्रं धृतवानित्युच्यते । अब तु जटिलमिति । दुर्दर्श दुःखेन द्रष्टुं योग्यम् । नन्वष्टाशीतितमे सर्गे ऽजटाचीराणि धारयन् ' इति भरतस्य जटाधारणादिकं श्रूयते । नवतितमे सर्गे तु 'वसानो वाससी क्षौमे' इति भरद्वाजदर्शनवेलायां क्षोमधारणं श्रूयते । अत्र जटिलं चीरवसनमिति जटावल्कलधारणं सिद्धबदनूद्यत इति चेत् ! उच्यते-प्रतिज्ञायाः रात्रौ गुहपुरे कृतत्वात् अपरेशुभरद्वाजदर्शनानन्तरं जटावल्कलधारणं करिष्यामीत्यभिप्रायेणागतः, तत्र भरद्वाजेनातिथ्येन निमन्त्रितत्वादवकाशाभावात भरद्वाजाश्रमनिर्गमनानन्तरं जटावल्कलधारणं कृतवानित्येतत्सर्वमुपपद्यत एवं ॥ 1-3 ॥ स-जटिलमिति । ननु" अपयति भूमौ तु शविष्ये " "जटाचीराणि धारयन् " इति गुहसानिधी भरतेन जटाधारणे प्रतिज्ञामानं कृतम् नतु तद्वारणम् । " सानो वाससी धीमे " इति भरवाजाव ॥ 29 ॥ लोकनप्रकरणे तथोक्तेः । तस्मात्कयमिति चेत् । सत्यन; महायपुरतस्ससैम्पेन सपिचर्या न प्रदर्शनीति तापूर्वमकृत्वा अनन्तरं जटादिदर्शने रामरूपा भवेदिति तवृतमानिति कात्र कथन्ता । भुवि पतितमित्युमवत्रा वेति । दुर्दर्श द्रष्टुमयोग्यम् ॥ 1 ॥ For Private And Personal Use Only
Page #589
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir जटिलं चीरवसनमिति सिद्धवदनूद्यते । कथमेतत्सङ्गच्छत इतिचेत् ? अत्राहुः-प्रतिज्ञाया रात्रौ कृतत्वात् परेशुभरद्वाजदर्शनानन्तरं जटावल्कले धृतवा नित्यविरोध इति । अयं च परिहारः पुरैवास्माभिः प्रतिपादितः ॥ 1 ॥ कथञ्चिदिति । कथंचिदभिविज्ञानत्वे हेतुद्वयम्-विवर्णवदनं कृशमिति ॥ 2 ॥ 3 ॥ अतिदुःखितस्य भरतस्य दुःखमपनेतुं प्रश्नव्याजेन धर्मानुपदिशति-क वित्यादि । ते पिता कन्वभूत् इति प्रश्नभङ्गया लोकान्तरं गतः किमिति कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । भ्रातरं भरतं रामः परिजग्राह बाहुना ॥ 2 ॥ आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः । अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ 3 ॥ व नु तेऽभूत् पिता तात यदरण्यं त्व मागतः । न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ 4 ॥ चिरस्य बत पश्यामि दूराद्भरतमागतम् । दुष्प्रतीक मरण्येऽस्मिन कि तात वनमागतः ॥ 5 ॥ कच्चिद्धारयते तात राजा यत्त्वमिहागतः । कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥ 6 ॥ कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ 7 ॥ सिद्धयति । तत्र हेतुः यदिति । तदुपपादयति नहीति । जीवतः जीवति । अनादरे षष्ठी । वनं नागन्तुमर्हसि, शुश्रूषणपरत्वादिति भावः । यद्वा तस्य त्वहिरहासहिष्णुत्वादिति रामस्य प्रश्नान्तरसम्बन्धदर्शनेन भरतो नोत्तरमुक्तवानिति बोध्यम् ॥ 4 ॥ चिरस्यति । बतेत्यद्भते । "खेदानुकम्पासन्तोष विस्मयामन्त्रणे बत" इत्यमरः । दूरात् दूरावस्थितकेकयनगरात् । दुष्प्रतीकं वैवण्यादिना dui~yAvayavam । "अङ्गं प्रतीकोऽवयवः" इत्य्म्र्ः। किं किमर्थम् ॥5॥अस्मिन्न्र्न्न्ये तव किं प्रयोजनम् । प्रयोजनं देधा सम्भवति । राजनि जीवति तदाज्ञया मम दर्शनम्, राजनि मृते स्वबाल्येन बलवद्भि पहतराज्यत्वं वा । आद्यमाह-कचिदिति । धारयत इति,प्राणानिति shessH। यस्मात्त्वमिहागतः तस्माद्राजा प्राणान् धारयते कञ्चित् ? राजा जीवतिचेत् त्वामत्रागच्छन्तं न सहेतेति भाव्ः। कच्चिन धरत इति पाठान्तरम् । तदा देहं धारयितुं न शक्नोति कचिदित्यर्थः ॥ 6 ॥ द्वितीयं पक्षं प्रश्रद्वयेन दर्शयतिअतिदुखितस्य भरतस्य दुःखमपनतु प्रश्नव्याजेन रामो धर्ममुपदिशति-कन्वित्पादिना । तस्य जीवत इत्यनादरे षष्ठी ॥ 4 ॥ चिरस्येति । बतेत्यद्धते । दूरात दूरा वस्थितकेकयनगरात । दुष्प्रतीकं कार्यवेवण्यादिना दुज्ञेयावयवम् ॥ 5 ॥ कच्चिन धरते तात इति पाठः । न धरते कच्चित् देहं धारयितुं na zaknoti kaccit // 6-8 // For Private And Personal Use Only
Page #590
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir SA.rA.भू. कच्चिदित्यादि । राज्यं भ्रष्टं न कच्चित्, प्रजानुरागो विद्यते कच्चिदित्यर्थः ॥ 7 ॥ कच्चिच्छुथूषस इति पितृशुश्रूषानादरेण किमागतोऽसीति पक्षान्तरम् TI.a.kA. In8 ॥ अथ राज्ञः आरोग्यं पृच्छति-कच्चिद्दशरथ इति । कुशली अनाम्य्ः। राज्ञो व्याधिपरिभूतत्वात् तत्कथनाय किमागतोसीति पक्षान्तरम् । सत्य णसङ्गरः स्त्य्प्र्तिज्ञ्य्ः। सत्यप्रतिज्ञा प्रेक्ष्य पश्चात्तापेन किमकुशलं प्राप्त इति हादों भाव्ः। आहर्ता सम्पादयिता, कर्तेति यावत् । धर्मे निश्चयो यस्य स धर्म कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ 8 ॥ कच्चिद्दशरथो राजा कुशली stysnggrH। राजसूयाश्वमेधाना माहर्ता dhrmnishcyH॥ 9 // स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो म्हाद्युतिः। इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ 10॥सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चिदार्या च देवी नन्दति कैकयी ॥ 11 ॥ कच्चिद्विनयसम्पन्नः कुलपुत्रो bhushrutH। अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ 12 ॥ कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । हुतं च होष्यमाणं च काले वेदयते सदा ॥ 13 ॥ निश्चयः ॥ 9 ॥ स कच्चिदिति । सः प्र्सिद्ध्ः। ब्राह्मणः ब्रह्मवित् । "तीते तद्वेद" इत्यण् । विद्वान् सर्वविद्यासु कुशलः । धर्मनित्यः ज्ञानानुगुण मनुष्टातेत्यर्थः । महाद्युतिः तत्कृतब्रह्मवर्चसयुक्तः । इचाकूणामुपाध्यायः कुलगुरुः वसिष्ठः । यथावत् यथापूर्वम् । तातवत्संपूज्यते बहुमन्यते ॥ 10 ॥ वल्सा तातेति । सा पूर्व दुःखिततया अनुभूता कौसल्पा सुखिनी कच्चित् । प्रजावती सुरजा: सुमित्रा च सुखिनी कचि दित्य्न्व्य्ः। आर्येति स्वमातुरपि भु। मानोक्तिः। कैकेयी नन्दति कच्चित्, राज्यलाभेनति shessH॥7॥ कच्चिदिनयसम्पन्न इति । विनयसम्पन्नः निर्ह्न्ग्कार्ः। कुलपुत्रः सत्कुलप्रसूतः बहुश्रुतमवधारणं यस्य स तथा । अनसूयुः छान्दस उप्रत्ययः । अनुद्रष्टा वसिष्ठोपदिष्टानामुपद्रष्टा । ते पुरोहित इत्यनेन रामस्य सुयज्ञ इव भरत स्यापि प्रातिस्विकः कश्चित्पुरोहितोऽस्तीति गम्यते । सुयज्ञ एवोच्यत इत्यप्याहुः । सत्कृतः पूजितः क्चिदित्य्न्व्य्ः। अनेन पुरोहितः सदा सत्कर्तव्य इति शिक्षितम् । एवमुत्तरत्रापि योजनीयम् ॥ 12 ॥ "पितृव्यपुत्रे सापत्ने परनारीसुतेषु च । विवाहदानयज्ञादौ परिवेदो न दूषणम् ॥ " इति स्मरणात्ला द्वैमातुरेष्वधिवेदनदोषाभावाद्यज्ञोऽपि कृत इत्यारोप्य पृच्छति-कच्चिदग्निष्विति । अथवा अनिषु अग्निकार्येषु युक्तः सावधानः नियुक्तो वा,अग्निशुश्रूषण 292 ॥ आहर्ता कर्तेत्यर्थः । धर्मनिश्चयः धर्मबुद्धिरित्यर्थः ॥ 9 ॥ उपाध्यायो व्सिस्स्त्थ्ः॥ 10 ॥ 11 ॥ कुलपुत्रः सत्कुलपस्तः । अनुद्रष्टा अनन्तद्रष्टा । ते पुरोहित इत्यनेन । ईंवसिष्ठपुत्रस्यज्ञोऽभिप्रेतः ॥ 12 ॥ अग्निषु अग्निकार्येषु । युक्तो नियुक्तः ॥ 13 ॥ For Private And Personal Use Only
Page #591
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir para इत्यर्थः । विधिज्ञः agnihotraadyshvmedhaantsklyaagvidhijnyH| मतिमान् ऊहापोहादिक्ल्प्न्च्तुर्ः। ऋजुः प्रत्यक्षपरोक्षयोरेकरूपानुष्ठानवान् एकरूपकरणत्रय इतिवार्थः । पुरोहित इति shessH। काले तत्तदोमकाले । वेदयते तुभ्यं ज्ञापयति कच्चित् ॥ 13 ॥ कच्चिद्देवानिति । अभिमन्यसे भुम्न्य्से। देवेषु बहुमतिर्यज्ञादिभिराराधनम्,पितृषु मातृषु च वचनकरणशुश्रूषणे । भृत्यानितिपाठे-तत्र बहुमतिःदानं । गुरुष्वनुवर्तनाभिमतकरणादि, कच्चिद्देवान् पितृन् मातृर्गुरून् पितृसमानपि । वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ 14 ॥ इष्वस्त्रवर सम्पन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ 15 ॥ कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः। कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ 16 ॥ मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ 17 ॥ कचिनिद्रावशं नैषीः कच्चित्काले प्रबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ 18 ॥ . पितृसमेषु ज्ञातिष्वर्थदानम्, वृद्धादिषु नमस्कारादि । वृद्धाः ज्ञानशीलवयोभिः । विद्या येषां सन्तीति वैद्याः विद्वांसः तान् । ब्राह्मणान् ब्रह्मविदः । यदा विद्यान् भिषजः तेषां बहुमतिश्च धनादिना परितोषणम् । ब्राह्मणानिति जातिमात्रपरो वा । तदा विद्याशीलादिकमपरीक्ष्य ब्राह्मणत्वमात्रेण यथायोग्यं । बहुमानं विवक्षितम् ॥ 14 ॥ इष्यत्रवरसम्पन्नमिति-इषवः अमन्त्रका बाणाः, अत्राणि समन्त्रकाः, वरशब्दः प्रत्येकमभिसम्बध्यते । अर्थशास्त्रं नीति शास्त्रम् । सुधन्वानं सुधन्वनामकम् उपाध्यायं धनुर्वेदाचार्यम् । मन्यसे बहुमन्यसे ॥ 15 ॥ आत्मसमाः विश्वसनीया इति यावत् । शूराः धीरा पाइति यावत् । श्रुतवन्तः नीतिशास्त्रज्ञाः । " श्रुतं शास्त्रावधृतयोः" इत्यमरः । जितेन्द्रियाः परैरलोभनीया इति यावत् । कुलीनाः प्रामाणिककुलो मात्प्न्नाः। ते त्वया ॥ 16 ॥ एतादृशमन्त्रिकरणे किं कारणम् । तत्राह-मन्त्र इति । मुसंवृतः सुतरांगुप्तः । शास्त्रकोविदः नीतिशास्त्रनिपुणेः । मन्त्रधरैः अमात्यैः। सुसंवृतो मन्त्रो हि विजयमूलं भ्व्तीत्य्न्व्य्ः॥ 17 ॥ कञ्चिदिति । अर्थने पुणम् अर्थविषयसामथ्यमिति यावत् ॥ 18 ॥ अभिमन्यसे यथावद्वहुमन्यस इत्यर्थः ॥ 14 ॥ इविति । इण्वस्त्रवरसम्पन्नम् इषवः अमन्त्रकाः, अत्राणि समन्त्रकाणि, वरशब्दः प्रत्येकमभिसम्बध्यते । सुधन्वान सुधन्वनामानमुपाध्यायं धतुर्वेदाचार्यम् ॥ 15 ॥ 16 ॥ मन्त्र इति । सुसंवृतः सुतरीगुप्तः ॥ 17 ॥ 18 ॥ For Private And Personal Use Only
Page #592
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir vA.rA.भू. ॥ 29 ॥ कच्चिन्मन्त्रयस इति। एकोन मन्त्रयसे कच्चित्, एकेन मन्त्रे क्रियमाणे तस्य कुत्रचिदभिनिवेशेन गुणागुणयोर्याथार्थ्यग्रहणं न सिद्धयेदिति भाव्ः। बहुभिः TI.a.kA. सह न मन्त्रसये कच्चित् बहुभिस्सह मन्त्रणेपि प्रथमंतावदेकमत्यं न घटते, मन्त्रभेदश्च भवेदिति भाव्ः। राष्ट्र जनपदंन परिधावतिन व्यानोति । स. 100 पूर्व मन्त्रसंवरणमन्यहेतुतयोक्तम्, अब तु स्वतन्त्रतयोच्यत इति न पुन्रूक्तिः॥19॥ कच्चिदर्थमिति । लघुमूलं लघुसाधनम् । महोदयं महाफलम् । अथै। कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । कच्चित्ते मन्त्रितो मन्त्रो राष्ट्र न परिधावति ॥ 19 ॥ कच्चिदथै विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ॥ 20 ॥ कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः । विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः॥21॥ कच्चिन्न तर्केर्युक्त्या वा ये चाप्य्प्रिकीर्तिताः। त्वया वा तव वाऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ 22 ॥ कार्य विनिश्चित्य क्षिप्रमारभसे कच्चित्, न दीर्घयसि न विलम्बसे कच्चित् । एवमन्वयव्यतिरेकाभ्यामुक्तम् "क्षिप्रमक्रियमाणस्य कालः पिबति तत्फ लम्" इतिभाव्ः॥20॥ कच्चित्ते सुकृतानीति। पार्थिवाः साम्न्त्नृपाः। ते सर्वकार्याणि मन्त्रितसर्वकार्याणि । सुकृतान्येव सुनिष्पन्नान्येव विदुः कचित् कृतरूपाणि कृतप्रायाणि वा क्षिप्रमेव फलोन्मुखानीति यावत् । कर्तव्यानि न विदुः मन्त्रेण कर्त्तव्यतया निश्चितानि करणात पूर्व न विदुरित्यर्थः ॥ 23 ॥ कञ्चिन्नेति । मन्त्रितं कार्य त्वया वा तवामात्यैर्वा हेतुभिस्तः ऊहैः युक्त्या वा अनुमानेन वा ये चाप्यपरिकीर्तिताः अनुक्ताः इङ्गितादयः तैर्वा न बुद्धयते कञ्चित्, परेरिति शेषः । भवान् भवदीयामात्याश्च मन्त्रितार्थविषयपराभ्यूह्यस्थानानि सूक्ष्माण्यपि स्थगयन्ति कच्चिदित्यर्थः ॥ 22 ॥ एको न मन्त्रयसे कच्चित् एकेन मन्त्रे क्रियमाणे स्वकार्याभिनिवेशेन गुणागुणयोर्याधार्यग्रहणं न सियतीति भावः । बहुभिस्सह मन्त्रणे प्रथमं तावदेकमत्यं न घटते मन्त्रभेदश्च भवेदिति भावः । न परिधावति न म्यामोति ॥ 19 ॥ लघुमूलं लचुसाधनम् । महोदयं महाफलम् । न दीर्घयसि विलम्ब न कार्षीः ॥ 20 ॥ पार्थिवाः सामन्तपृथिवीश्वराः ते सर्वकार्याणि सुकृतान्येव सुनिष्पन्नान्येव विदुः कञ्चित् कृतप्रायाणि वा क्षिप्रमेव फलोन्मुखानीति यावत् । कर्तव्यानि न विदुः293॥ मन्त्रेण कर्तग्यतया निश्चितानि करणात्पूर्व न विदुरित्यर्थः ॥ 21 ॥ तर्कः उहः युक्तिकारणम् अर्थापत्तिर्वा । ये चापरिकीर्तिताः अनुक्का इङ्गितादयः तैर्युक्त्या वा पङ्गितादिभिर्षा त्वया वा तष अमात्यैर्वा सावधानभूतैर्मन्त्रितं मन्वं न बुद्धचते कञ्चित् । अन्यैरिति शेषः ॥ 22 ॥ For Private And Personal Use Only
Page #593
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsun Gyarmandir www.kabatirth.org मूर्खाणां सहस्त्रात मूर्खसहस्रं परित्यज्यापि । ल्यब्लोपे पञ्चमी । पण्डितं विमृश्यकारिणमेकमिच्छसि कच्चित् । पण्डितपारिग्रहे हेतुमाह पण्डित इति । अर्थकृच्छ्रेषु कार्यसङ्कटेषु (पाठान्तरम् । अर्थकृच्छ्रेषु अर्थसङ्कटेषु) महनिःश्रेयसं महदैश्वर्य प्राप्येदित्य्र्थ्ः। (महनिःश्रेयसम् अव्यभिचारितफल साधनोपायम्) कुर्यात् उपदिशेदित्यर्थः ॥ 23 ॥ एवमन्वयेनोपपाद्य व्यतिरेकमुखेनोपपादयति-सहस्राणीति । उपास्ते आश्रयति, स्ण्गृह्न्नातीत्य्र्थ्ः। कच्चित् सहस्रान मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ 23 ॥ सहस्रा ण्यपि मूर्खाणां यद्युपास्ते म्हीप्तिः। अथवाप्ययुतान्येव नास्ति तेषु shaaytaa॥ 24 ॥ एकोप्यमात्यो मेधावी शूरो दक्षो विच्क्स्स्न्न्ः|राजान्ण् राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ 25 ॥ कच्चिन्मुख्या महत्स्वेव मध्यमेषु च म्ध्य्माः। जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ 26 ॥ अमात्यानुपधातीतान् पितृपैतामहा छुचीन् । श्रेष्ठान श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ 27 ॥ नास्तीत्यस्मात्पूर्व तथापीत्युपस्कार्यम् । सहायता मन्त्रोपायसहायत्वम् ॥ 24 ॥ पण्डितशब्दार्थ विवृण्वन्नाह-एक इति । मेधाऽस्यास्तीति मेधावी । "अस्मायामेधास्रजोविनिः" इति विनिः । झटिति प्रोप्न्य्स्तार्थ्ग्र्ह्न्न्प्त्तुरित्य्र्थ्ः। शूरः स्थिखुद्धिः। दक्षः विचार्स्म्र्थ्ः। विचक्षणः अभ्यस्तनीतिशास्त्रः ॥ 25 ॥ कच्चिन्मुख्या इति । मुख्याः भृत्याः महत्सु मुख्येष्वेव कार्येषु वचनपरिवेषणादिषु कञ्चिनियोजिताः न तु हीनेषु कार्येषु । मध्यमाः जात्यादिना मध्यमा भृत्याः मध्यमेष्वेव कार्येषु शय्यासनानयनादिषु नियोजिताः न तूत्तमाधमकायेषु । जघन्याः जात्यादिहीनाः भृत्याः जघन्येष्वेव कार्येषु पाद प्रक्षालनपादुकानयनपादसंवाहनादिषु नियोजिताः नतूत्तममध्यमषु कार्येषु योजिताः कच्चिद, अन्यथा महदेशसं भवेदिति भाव ॥ 26 ॥ भृत्येषूक्तं न्याय ममात्येष्वतिदिशति-अमात्यानिति । उपधातीताच स्वव्यतिरिक्तवर्धाधुपाधिरहितान् । यद्वा सुपरीक्षातीतान् "उपधा सुपरीक्षा स्यात" इति मूर्खाणां सहस्राव अविमृश्यकारिणां सहस्रात पण्डितं सम्पग्विमृश्यकारिणमेकामिच्छसि कश्चित् । पाण्डितग्रहणे हेतुमाह पण्डित इति । अर्थकुच्छ्रेषु अर्थसङ्कटेषु महनिःश्रेयस कुर्यात् महदैश्वर्य प्रापयेदित्यर्थः ॥ 23 ॥ 24 ॥ एक इति । विचक्षणः अभ्यस्तनीतिशास्त्र इत्य्र्थ्ः॥ 25 ॥ 25 ॥ अमात्यानिति । उपधातीतान उपधा परीक्षा " उपधा वा परीक्षा स्यात" इति हलायुधः । अनर्धवस्त्राभरणादिकं पुरुषमुखेन सम्प्रेष्य राजनीप्रेषितमिति प्रबोध्य परीक्षा कुर्वते राजानः,M For Private And Personal Use Only
Page #594
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. वैजयन्ती । वाध्यवस्त्राभरणादिकं पुरुषमुखेन सम्प्रेष्य अन्तःपुरप्रेपितं परराजप्रेपितमिति प्रलोभ्य परीक्षां कुर्वन्ति राजानः, तामतीतानित्यर्थः । पितृ.| ॥ 29 ॥ पितामहान् कुलक्रमागतान् । शुचीन करणत्रयशुद्धियुक्ताम् ॥ 27 ॥ कच्चिन्नोग्रेणेति । तव उग्रेण दण्डेन उद्वेजितप्रजं पीडितप्रजायुक्तं राष्ट्र राज्य स.100 मन्त्रिणः नानुजानन्ति नानुमन्यन्ते कच्चित्, राजानं त्वामुग्रदण्डात निवर्तयन्ति कच्चिदित्यर्थः ॥ 28 ॥ कञ्चित्वामिति । उपप्रतिग्रहीतारमित्युपमानी कच्चिन्नोग्रेण दण्डेन भृशमुद्धेजितप्रजम् । राष्ट्र तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥ 28 ॥ कच्चित्त्वां नावजानन्ति याजकाः पतितं य्था। उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ 29 ॥ उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ 30 ॥ पमेययोः साधारणविशेषणम् । उग्रेण दण्डोपायेनादण्ज्येभ्यो धनग्रहणं कुर्वन्तं त्वाम् उग्रप्रतिग्रहीतारम् उग्रेण दुर्दानेन धनप्रतिग्रहीतारं पतितं यष्टुकाम पतितं याजका ऋत्विज इव, उग्रेण कर्मणा बलात्कारेण प्रतिग्रहीतारं कामयानं पुरुषं स्त्रिय इव वचनाजानन्ति कच्चित्, प्रजा इति shessH। प्रजावमान हेतुभूतं न्यायातिकमेण उग्रकरग्रहणं त्वयि नास्ति कच्चिदिति भावः ॥ 29 ॥ उपायेति । उपायेषु सामायुपायेषु । कुशलं निपुणं वैद्यं कणिकोक्तकुटिल नीतिविद्याविदम् (चाणक्यायुक्तकुटिलनीतिशास्त्रविदम् ) भृत्यसन्दूपणे रतम् अन्तरङ्गभृत्यानां सन्दूषणे असदोषोद्घाटनेन तद्विघटने रतम् । शूरं राज हिंसनेपि निर्भयम् । ऐश्वर्यकामं क्रमेण राजेश्वर्याक्रमणकामं च पुरुषं यो न हन्ति स राजा तेनैव वध्यते, राज्यादभ्रष्टो भ्व्तीत्य्र्थ्ः। एवंविधः पुरुषः तो परीक्षामतीतान् तबालोलुपानित्यर्थः । अत एव शुचीन करणत्रयशुद्धियुक्तान । पितृपैतामहान् कुलक्रमागतान ॥ 27 ॥ राज्यमनुजानन्ति रक्ष्यत्वेनानुमन्यन्ते कञ्चित् ॥ 28 ॥ पतितं यष्टुकामं पतितम् । याजका यथा ऋत्विज इव उम्रप्रतिग्रहीतारम् उप्रेण कर्मणा प्रतिग्रहीतारम, बलात्प्रतिग्रहीतारमिति यावत् । कामयानं कामुकं स्त्रिय इव च त्वा नावजानन्ति कचित, प्रजा इति शेषः । प्रजातिक्रमणमुप्रकरग्रहणं च त्वयि नास्ति कचिदित्यर्थः ॥ 29 ॥ उपायकुशलमिति । सामा छापायचतुरम् वैद्यं विद्याविदं नीतिशास्त्रज्ञमिति यावत् । भृत्यसन्दूषणे रतं येन केनापि हेतुना आप्तभृत्यविघटने रतं शूरं मरणनिर्भयम् ऐश्वर्यकामं राज्या भिलाषिणमितियावत् । यो न हन्ति न वध्यते, एवंविधपुरुषस्त्वत्सन्निधौ न वर्तते ॥ 30 ॥ कतक0-पाजकाः किश्चित्पाषानुसन्धानेन पतितमिव स्वामयाज्योऽयमिति मत्वा नावजानन्ति किल । तत्र दृष्टान्तः-उप्रेत्यादि । खिषः कुलत्रियः । उमापहीनजातीयत्रीप्रतिमहीताई तां च कामपानं कामयमान तस्यामत्यन्तासक्तं तथाऽवजानन्तीत्यर्थः । परेतु उपप्रतिग्रहीतारम् उमः शिवः तस्यतिग्रहीतारं अल्पपुस्वम्, तत्प्रतिग्रहीतुरीशषण्डतायाः कर्मविपाकशाने उक्तरित्याः ॥ 29 ॥ pa ॥ 294 For Private And Personal Use Only
Page #595
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir tvatsannidhau na vartate कच्चिदित्यर्थः ॥ 30 ॥ सङ्ग्राह्यसेनापतिगुणानाह-कच्चिद्दष्ट इति । दृष्यतीति हृष्टः राजकृतसत्कारेण सन्तुष्टः । यद्वा धृष्ट इति च्छेद्ः। धृष्टः व्यवहारेषु प्र्ग्ल्भ्ः। शूरः प्र्निग्र्ह्प्र्ः। मतिमान् त्त्त्त्स्म्यानुगुन्न्व्प्र्सेनाव्यूह्त्द्भेद्न्सेनान्य्नादिच्तुर्खुद्धियुक्त्ः। धृतिमान् विपदि प्रशस्तधैर्यः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । यद्वा शुचिः स्वामिनि सविश्वासः । कुलीनः सत्कुलप्रसूतः । अनुरक्तः स्वस्मिनिरवधिकप्रीतिमान् । कच्चिद्धृष्टश्च शूरश्च मतिमान धृतिमान्य्छुचिः। कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ 31 ॥ बलवन्तश्च कच्चित्ते मुख्या yuddhvishaardaaH| दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ 32 ॥ कच्चिद्वलस्य भक्तं च वेतनं च यथो चितम् । सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ 33 ॥ कालातिक्रमणाच्चैव भक्तवेतनयो ताः। भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थःसुमहान स्मृत्ः॥34॥ कच्चित् सर्वेऽनुरक्तास्त्वां कुल्पुत्राःप्र्धान्त्ः। कच्चित्प्राणांस्तवार्थेषु सन्त्य जन्ति स्माहिताः॥35॥ कच्चिज्जानपदो विद्वान दक्षिणःप्रतिभानवान् । यथोक्तवादी दूतस्ते कृतोभरत प्न्न्द्दित्ः॥36॥ दक्ष कार्यकुशलः एवंविधः सेनापतिः कृतः कच्चित्, तादृशं पूर्वसेनापतिं विहायातादृशमन्यं न परिगृहीतवानसि कचिदित्यर्थः ॥ 31 ॥ बलवन्त इति । बलवन्तः अत्य्न्त्ब्लाः। ते प्र्सिद्धाः। मुख्याः ग्न्न्मुख्याः। युद्धविशारदाः युद्धे स्म्र्थाः। दृष्टं साक्षास्कृतम् अपदानं पूर्ववृत्तं पौरुषं येषां ते त्थोक्ताः। विक्रान्ताः shuuraaH|"shuuro वीरश्च विक्रान्तः" इत्यमरः । सत्कृत्य मानिताः पारितोषिकदानपूर्वकं श्लाषिताः कच्चित् ॥ 32 ॥ कच्चिद् बलस्येति । बलस्य सैन्यस्य । सम्प्राप्तकालं काल्प्राप्त्म्|दात्व्य्ण् तत्तत्काले देयम् । भक्तमन्नं वेतनं प्रतिमासं देयां भृतिं च । यथोचितं तत्तकार्योंचित ददासि । न विलम्बसे कच्चित् कालातिक्रमणं विना ददासि कच्चित् ॥ 33 ॥ विलम्बे दोषमाह-कालातिक्रमणादिति । भृताः भृतिजीविनः, भटा इतियावत् । भर्तुः कुप्यन्ति भर्तारं प्रति कुप्यन्ति । दुष्यन्ति कोपेन विकृता भवन्ति, स विकारः सुमहाननर्थः स्मृतः अनर्थकरो भवेदित्यर्थः ॥ 34 ॥ कच्चित् सर्व इति । कुलपुत्राः क्षत्रियकुलप्रसूताःज्ञातय इति वा। प्रधानतः प्र्धानाः। सार्वविभक्तिकस्तसिः ॥ 35 ॥ कच्चिजानपद इति । जानपदः धृतिमान् विपदि प्रशस्तधैर्यः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । दक्षः चतुरः ॥ 31 ॥ मुख्या ग्न्न्मुख्याः। दृष्टापदानाः दृष्टमपदानं पूर्ववृत्तं पौरुषं कर्म येषां ते त्था। विक्रान्ताः शूराः ॥ 32 ॥ भक्तमन्त्रम् एतद्रीह्यादीनामुपलक्षणम् । वेतनं भूतिः ॥ 33 ॥ भूताः भृत्युपजीविनः ॥ 34 ॥ कुलपुत्राः ज्ञातयः । प्रधानतः प्रधानाः ॥ 35 / / जानपद: जनपदे भ्व्ः। विद्वान पराभिप्रायज्ञः । प्रतिभागवान प्रत्युत्पन्नमतिः । पण्डितः परिच्छेसा ॥ 36 ॥ For Private And Personal Use Only
Page #596
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू. shaasvjnpdbhvH| परजनपदभवश्चत्पक्षपातमाचरेत् । विद्वान् प्राभिप्राय्ज्ञ्य्ः। द्क्स्सिन्न्ःस्म्र्थ्ः। प्रतिभानवान् प्रत्युत्पन्नमतिः, परोक्तस्याविलम्बमुचितोटी .a.kA. 1295त्तरज्ञ इति याव्त्। यथोक्तवादी उक्तमनतिक्रम्य सन्देशप्रतिसन्देशवदनशीलः कार्योंपयोगितया बहमुखं व्याहरनपिस्वाम्युक्तमजहदेव व्यवहत्तेति यावत् ॥ 10 ॥ पापण्डितः परिच्छेत्ता । " परिच्छेदो हि पाण्डित्यम्" इत्युक्तेः ॥ 36 ॥ कच्चिदष्टादशान्येष्विति । अन्येषु परपक्षेषु । अष्टादश तीर्थानि स्वपक्षे पञ्च ला कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैवेत्सि तीर्थानि चारकैः ॥ 37 ॥ दशतीर्थानि च । अविज्ञातैः prsprmnyaishcaavijnyaataiH| विज्ञातत्वे तेषां साङ्केतिकव्यवहारः प्रादुष्यात् । एकस्मिन् तीर्थे विभित्रिभिः चारकैः वेषान्तर dhaaribhishcaaraiH| कृत्रिमाणे क्प्र्त्य्य्ः। वेत्सि कच्चित, एतानि न्यायतोऽन्यायतो वा प्रवर्तन्त इति जानासि कच्चिदित्यर्थः । तानीमानि assttaadsh। नीतिशास्त्रोक्तानि तीर्थानि-मन्त्रिपुरोहितयुवराजसेनापतिदोवारिकान्तर्वशिककारागाराधिकृतार्थसञ्चयकृत्कायनियोजकपार्3इवाकसेनानायकनगराध्यक्ष कान्तिकसभ्यधर्माध्यक्षदण्डपालदुर्गपालराष्ट्रान्तपालाः । एष्वेव मन्त्रिपुरोहितयुवराजव्यतिरिक्तानि स्वपक्षे पञ्चदशतीथानि । मन्त्रिपुरोहितयुवराज सेनापतयः प्रसिद्धाः । दौवारिक: अन्तःपुरादिद्वाररक्षणाधिकृतजननिर्वाहकः । अन्तर्वशिकः अन्तःपुरकार्यनिर्वाहकः । कारागारम् अपराधिना । बन्धनगृहम्, तत्राधिकृतः कारागाराधिकृतः । अर्थसञ्चयकृत् ध्नाध्य्क्स्स्ः। कार्यनियोजकः राजाज्ञाया बहिः प्रचारकर्ता । प्राझिवाका व्यवहारप्रष्ट तल्लक्षणमुक्तम्-"विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्व प्राग्वदति प्राडिवाकस्ततः स्मृत्ः॥" इति । सेनानायकः सेनायाः भृतिजीवनादि पादानाध्य्क्स्स्ः। नगराध्यक्षः रात्रौ नगरशोधननगरद्वारप्राकारादिरक्षणसंविधानादिकर्ता कान्तिकः कार्यान्ते वेतनग्राहिणां सैनिकव्यतिरिक्तानां सर्वपाल राज्ञस्सकाशात् एकधा स्वयं वेतनं गृहीत्वा प्रत्येकं तद्यो दापयति सः । सभ्यः प्रतिदिनं स्भाल्न्ग्क्र्न्न्राज्म्न्त्रिप्र्भृतिस्मुचितास्न्विधान्स्भ्या। अन्येषु परपक्षेषु मन्त्रादीन्यष्टादशतीर्थानि स्वपक्षे पञ्चदशतीर्थानि च परस्परमविज्ञातैरन्योन्यमविज्ञातैखिभित्रिभिश्चारकैर्वेषान्तरधारिभिः चारैवेत्सि कञ्चिदिति सम्बन्धः । "चारान्विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पाषण्डादीनविज्ञातानन्योन्यमितरेष्वपि ॥ मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् । " इति । णष्टादशतीथान्येतानि-मन्त्रिपुरोहितयुवराजसेनापतिदोवारिकान्तर्वशिककारागाराधिकृतार्थसञ्चयकृत्कृत्याकृत्यनियोजकपार्3इवाकसेनानायकनगराध्यक्षदण्डपाल 295 ॥ दुर्गपालराट्रान्तपालका इति नीतिशास्त्रोक्तान्यष्टादश तीर्थानि । प्रादिवाकलक्षणम्-"विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्व प्राग्वदति प्रार्3इवाकस्ततः कास्मृत्ः॥" इति । एतेषां तीर्थशब्दवाच्यत्वे हलायुधः "योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्र तथा पाने तीर्थ स्यादर्शनेष्वपि ॥ " iti ॥ 37 // For Private And Personal Use Only
Page #597
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsuri Gyarmandir www.kabatirth.org नयनासभ्यनिरोधनयथोचितनिवेशनसभानिश्शब्दीकरणसभारक्षणादिविधायिजननिर्वाहकः । धर्माध्यक्षः दायभागादिविषये विवादं कुर्वतां विवाद पदविशोधनपूर्वकं यथाधर्मशास्त्रं विवादशमनकर्ता । दण्डपालः परस्वापहरणाद्यपराधकारिणां राजाज्ञाप्रकारेण करशिरश्छेदादिविधायिजननियो ज्क्ः। दुर्गपालः गिरिजलवनादिदुर्गसन्ततरक्षकजननिर्वाहकः । राधान्तपालः स्वराष्ट्रप्सीमान्ते सर्वासु दिक्षु परराजाक्रमणादिनिवारणाय सदा तदक्षणं कच्चिद्यपास्तानहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्त्तसे रिपुमूदन ॥ 38 ॥ कचिन्न लोकायतिकान् ब्राह्मणांस्तात सेव्से। अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ 39 ॥ कुर्वतां निर्वाहकः । स्वकीयमन्त्रिपुरोहितयुवराजा न परीक्ष्याः, तेषां सदा स्वसमीपवर्तित्वेन तत्स्वभावस्य स्वेनैव ज्ञातत्वात् । तथोक्तं nItizAstre"cArAn विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पापण्डादीनविज्ञातानन्योन्यमितरैपि । मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् ॥ " इति । स्वेस्सु॥ मन्त्रिणं युवराज पुरोहितं च हित्वेत्यन्वयः । एषां तीर्थशब्दवाच्यत्वमुक्तं हलायुधे-"योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्र तथा पात्र तीर्थ syaadrshnessvpi||" इति ॥ 37 ॥ कच्चिद्यपास्तानिति । व्यपास्तान् निष्कासितान् । प्रतियातान् पुनरागतान् । अहितान् शत्रून् दुर्बलाननव ज्ञाय वर्तसे कच्चित्, दुर्बला इत्यवां कृत्वा न वर्तसे कच्चिदिति भाव्ः। प्रतियानमवष्टम्भमन्तरेण न सम्भवतीति मत्वा तेषु सावधानतया स्थातव्य भावः ॥ 38 ॥ कच्चिन्नेति । लोकायतिकान् लोकेष्वायतं विस्तृतं लोकायतं प्रत्यक्षप्रमाणम् । यद्वा लोकायतशब्दाभ्यां प्रत्यक्षमनुमान चोच्य्ते|लोक्य्ते साक्षाक्रियतेऽननेति लोकः प्रत्यक्षप्रमाणम्, आ समन्ताव्याप्य धूमादिसमीपवर्ती वह्नयादिर्यत्यते गृह्यतेऽनेनेति आयतमनुमानं तदेषा मस्तीति लोकाय्तिकाः। "अत इनिठनौ" इति ठन् प्रत्ययः । नास्तिका बौद्धचार्वाकादयः तान् ब्राह्मणान् न सेवसे कच्चित् । असेवाया~ हेतुमाह अनर्थेति । अर्थेषु तत्त्वार्थेषु कुशलाः यथावज्ज्ञानवन्तः ते न bhvntiitynrthkushlaaH| यद्रा अनर्थः धर्मानुष्ठानश्रद्धाकल्यतन्मूलकसज्जनबहिष्कार नरकपतनादिः तत्र कुशलाः, दुर्बोधनेन तत्सम्पादका इत्यर्थः । बालाः तत्त्वज्ञानविरोध्यज्ञानयुक्ताः । अथ च पण्डितमानिनः अपण्डितमात्मानं व्यपास्तान निष्कासितान । प्रतियातान पुनरागतान् अहितान् शबून दुर्बलाननवज्ञाय वर्तसे कश्चित् ॥ 38 ॥ लोकायतिकान चार्वाकान् । बालाः बालिशाः । anartha For Private And Personal Use Only
Page #598
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.ko // 296 // sa.100 पण्डितं मन्वानाः । एते अनर्थकुशला हि ॥ 39 ॥ अनर्थकुशलत्वमेवोपपादयति-धर्मशास्रष्विति । दुर्बुधाः वेदमार्गविपरीतबुद्धयः । ते मुख्येषु तामसस्मृतिपुराणादिव्यावृत्तेषु सात्त्विकमहर्षिप्रणीतेषु सज्जनादरणीयेषु । धर्मशास्त्रेषु धर्मप्रमापकशास्त्रेषु विद्यमानेषु तत्सम्प्रदायपरम्परया पठ्यमा नेषु सत्सु । आन्वीक्षिकी बुद्धि प्राप्य शुष्कतर्कविषयां बुद्धिमास्थाय । निरर्थ निष्प्रयोजनं प्रवदन्ति । " आर्ष धर्मोपदेशं च vedshaastraavirodhinaa| धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकी प्राप्य निरर्थ प्रवदन्ति ते ॥ 40 ॥ वीरैरध्यषितां पूर्वमस्माकं तात पूर्वकैः । सत्यनामां दृढद्वारा हस्त्यश्वरथसङ्कुलाम् ॥ 41 ॥ ब्राह्मणैः क्षत्रियैवैश्यैः स्वकर्मनिरतैः सदा । जितेन्द्रियैर्महोत्साहैर्वृतामार्यः सहस्रशः ॥ 42 ॥ प्रासादैविविधाकारैर्वृतां वैद्यजनाकुलाम् । कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ 43 ॥ कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः । देवस्थानः प्रपाभिश्च तटाकैश्चोप शोभितः ॥ 44 ॥ प्रहृष्टनरनारीकः समाजोत्सवशोभितः । सुकृष्टसीमा पशुमान हिंसाभिः परिवर्जितः ॥ 45 ॥ यस्तकणानुसन्धत्ते स धर्म वेद नेतरः ॥ " इति स्मृतेः॥ 40 ॥ वीररित्यादिश्लोकत्रयमेकं वाक्यम् । अयोध्या सत्यनामा परिरक्षसि कच्चित्, सत्य नामा "डाबुभाभ्यामन्यतरस्याम्" इति डाप् । अयोध्येति नाम सत्यं यथा भवति तथा रक्षसि कच्चिदित्यर्थः । सत्यनामात्वमूलं वीरैरध्युषिता मित्यादि । तत्फलानि सत्यनामावादीनि । आर्यैः पूज्यैः। तत्र हेतवः स्वकर्मनिरतत्वादयः |वैद्य्ज्ञाकुला वैद्यजनाः विद्वज्जनाः तैरावृताम् । सुमुदिता सुसन्तुष्टजनामित्यर्थः । स्फीतां समृद्धाम् ॥ 11-13 ॥ कच्चिच्चित्यशतैरित्यादिश्लोकचतुष्टयमेकं वाक्यम् । चित्यशतैः चैत्यशतेरिति च पाठः । उभयत्रापि अश्वमेधान्तमहायज्ञचयनप्रदेशसमूहैरित्यर्थः । सुनिविष्टजनाकुलः सुप्र्तिस्स्त्थित्ज्ञ्व्याप्त्ः। सुप्रतिष्ठितत्वं च राजन्यत्वसुवृष्टयारोग्यादिदेश गुणाकृष्टचित्ततया देशान्तरजिगमिषाराहित्येन तत्रैवासक्तत्वम् । देवस्थानः देवालयैः । प्रपाभिः पानीयशालाभिः, मार्गप्रवर्तिताभिरिति शेषः । "प्रपा पानीयशालिका" इत्यमरः । तटाकैः सस्यादिवृद्धिनिमित्तैर्महाजलाशयैः । समाजोत्सवशोभितः समाजैः धर्मनिर्णयार्थसभाभिः शोभितः कुशलाः अनर्थसम्पादने चतुराः ॥ 39 ॥ धर्मशास्त्रेविति । दुर्बुधाः वेदमार्गविपरीतधुद्धयः । आन्वीक्षिकी बुद्धिं प्राप्य शुष्कतर्कविषयो बुद्धिमास्थाय ॥ 40 ॥ वीररित्यादि । अयोध्या सत्यनामा परिरक्षसि कश्चित् अयोध्येति नाम सत्यं यथा तथा रक्षसे कश्चित् ॥ 41-43 ॥ प्रपाभिः पानीयशालाभिः ॥ 45 ॥ 45 ॥ // 29 // For Private And Personal Use Only
Page #599
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir यद्वा नदीतटाकादितीरवनेषु समस्तवस्तुविक्रयसौकर्याय निखिलजनविदिततया कृतवारसङ्केतः । कृतापणो वणिजा समूहः समाज इत्युच्यते । यदा समाजयुक्तोत्सवशोभितः । सुकृष्टसीमा अकृष्टा ईषत्कृष्टा च भूमिर्न तत्रास्तीत्यर्थः । यदा सर्वदा सुकृष्टप्रायसीमा, अकृष्टपच्यभूमियुक्त इत्यर्थः । पशुमान गवाजादिपशुसमृद्धः । हिंसाभिः ईतिभिः पभिः " अतिवृष्टिरनावृष्टिमूषिकाः शलभाः खगाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः॥" इत्युक्ताभिः परिवर्जितः । यद्वा परस्परहिंसारहित इत्यर्थः । अदेवमातृकः देवमातृकदेशरहितः, वृष्टयेकनिष्पाद्यसस्यकदेशरहित अदेवमातृको रम्यः श्वापदैः प्रिव्र्जित्ः। परित्यक्तो भयैः सर्वेः खनिभिश्चोपशोभितः ॥ 46 ॥ विवर्जितो नरैः पापैर्मम पूर्वेः surkssitH। कच्चिजनपदः स्फीतः सुखं वसति राघव ॥ 47 ॥ कञ्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः । वार्तायां संश्रितस्तात लोको हि सुखमेधते ॥ 48 ॥ इत्यर्थः । सरयूतीरस्थत्वेन सर्वतो नदीमातृक इति यावत् । "नद्यम्बुजीवनो देशो नदीमातृक उच्यते । वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देव्मातृक्ः॥' इति हलायुधः । रम्यः आरामादिशोभितत्वेन र्म्न्नीय्ः। श्वापदैः व्याघ्रादिहिंस्रपशुभिः प्रिव्र्जित्ः। भयैः सर्वैः भयहेतुभिश्चोरादिभिः सर्वैः परित्यक्तः परित स्त्यक्तः, तत्समीपदेशेपि चोरादिभयं नास्तीत्यर्थः । खनिभिः र्त्न्सुव्र्न्न्र्ज्ताद्याक्रैः। "खनिः स्त्रियामाकरः स्यात्" इत्यमरः । पुनः कच्चिच्छन्देन प्रतिविशेषणं प्रश्ना इति गम्यते "आद्यन्तयोः प्रयुक्तोऽयं कुतो नान्वेति mdhytH। प्रष्टव्यतायां तुल्यायां केनार्ध्ज्र्तीक्र्म्ः। आदरातिशयोऽनेन श्रीमत् कोसलगोचरः । गम्यते रघुनाथस्य मुक्तियेनापिपीलिकम् ॥ " ॥ 44-47 ॥ कच्चित्ते दयिता इति । कृपिगोरक्षजीविनः vaishyaaH। दयिताः कश्चित् अर्थ सम्पादनद्वारा अभिमताः । वार्तायां क्रयविक्रयात्मकवाणिज्ये स्ति। "वार्ता वागिङ्गितोदन्तवाणिज्यादिषु वर्तते" इतिवैजयन्ती । संश्रितोलोकः त्वत्सं अदेवमातृका वृष्टिनिष्पाद्यसस्यो देशो देवमातृकः स न भवतीत्यदेवमातृकः, नदीमातृक इत्यर्थः । तथा च हलायुधः "नद्यम्पुजीवनो देशो नदीमातृक उच्यते । वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातकः ॥ " इति । खनिभिः रत्नसुवर्णरजताद्याकः, एतादृशजनपदः सर्भयैः परित्यक्तः कच्चित् सुखं वसति कच्चिदिति कञ्चिच्छब्दद्वयस्य निर्वाहः ॥ 46 ॥ 47 ॥ कृषिगोरक्षजीविनः वैश्यादयः । दयिताः अर्थसम्पादनद्वारा अभिमताः । वार्तायां क्रयविक्रयादिरूपवाणिज्ये सति संश्रितः For Private And Personal Use Only
Page #600
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TI.a.kA. vA.rA.भू. श्रितो जनः सुखमेधते हि ॥ 48 ॥ तेषामिति । गुप्तिपरीहारैः इष्टप्रापणानिष्टनिवारणैः । ते त्व SAM भरणं पोषणं कृतं कच्चित् । तस्थावर्जनीयत्वमाह स. 100 ॥ 297 ॥ रक्ष्या हीति ॥ 19 ॥ कचित्रिय इति । स्त्रियः स्व्स्त्रिय्ः। सान्त्वयसि तदनुकूलतया वर्तसे । सुरक्षिताः अन्यपुरुषसम्भापणादिभ्य इतिशेषः । आसां स्त्रीणाम्, वचनमिति shessH। न श्रद्धधासि आदरेण यथार्थबुद्धया न shRnnossiityrthH| गुह्यं न भाषसे ताभ्य इति शेषः । स्त्रीणामतिचञ्चलमतित्वेन रहस्यभेद प्रसङ्गादिति भाव्ः॥50॥ क्च्चिन्नाग्व्न्मिति। नागवनं गजोत्पत्तिस्थानभूतं वनम् । तदरक्षणे परैर्गजग्रहणप्रसङ्ग इति भाव्ः। धेनुकाः गजग्रहणसाधन तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् । रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ 19 ॥ कच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुर्क्स्सिताः। कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ 50 ॥ कच्चिन्नागवनं गुप्तं कञ्चित्ते सन्ति धेनुकाः । कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ 51 ॥ कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । उत्थायोत्थाय पूर्वाहे राजपुत्र महापथे ॥ 52 ॥ कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया । सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ 53 ॥ भूताः करिण्यः । "करिणी धेनुका वशा" इत्यमरः । गणिकाश्वानां गणिकाः कारण्यः "वेश्याकरिण्योगणिका " इति वैजयन्ती । गणिकाश्चाश्वाश्च गणिकाश्वाः तेषां गणिकाश्वानां कुञ्जराणां च न तृप्यसि कच्चित् । तत्सम्पादनविषये तृप्तिं न प्राप्नोषि क्च्चिदित्य्र्थ्ः। "पूरणगुण-" इत्यादिना समासप्रतिषेधेन सूचिता पष्ठी ॥ 51 ॥ कच्चिदर्शयस इति । विभूषितम्, आत्मानमितिशेषः । महापथे सभायामिति यावत् । प्रातः सभायां स्थित्वा मनुष्याणां विभूपितमात्मानं दर्शयसे कचिदिति सम्बन्धः । अन्यथा राजारोग्ये तेषां शङ्का स्यादितिभावः ॥ 52 ॥ कच्चिन्न सर्व इति । कर्मान्ताः आश्रितः लोको जनः मुखमेधते सुखं प्रामोति हि ॥ 48 ॥ तेषामिति । गुप्तिपरीहारैः गुप्तिरिष्टप्रापणम्, परीहारः अनिष्ट निवारणं तैस्तेषां कृषिगोरक्षजीविना भरणं NIRen कृतं कश्चिदिति सम्बन्धः ॥ 49 ॥ आसां न श्रदधासि वचन मिति शेषः । 50 ॥ नागवनं गजोत्पत्तिस्थानभूतं बनम् । धेनुकाः करिण्यः "करिणी धेनुका वशा" इत्यमरः । गणिकाश्वानां गणिकाः करिण्यः " वेश्याकरिण्योगणिका" इति वैज्य्न्ती। गणिकाश्वानां कुञ्जराणां च न तृप्यसे कचित । तत्सम्पादनविषये तृप्ति नाप्नोषि कञ्चिदित्यर्थः ॥ 51 ॥ विभूषितम्, आत्मानमिति शेषः । / 52 ॥ कान्ताः विस्स्त्तिप्र्भृतिनीच्क्र्म्क्राः। अविशड्या विनम्भेण ते न प्रत्यक्षाः kazcita For Private And Personal Use Only
Page #601
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कर्मान्तिकाः, कर्मकरा इति यावत् । अविशङ्कया ते न प्रत्यक्षाः कञ्चित्, निर्भयतया त्वत्सन्निधिं प्राप्ता न कच्चिदित्यर्थः । अथवा ते सर्वे पुनः उत्सृष्टा न कञ्चित् दर्शनाप्रदानेन परित्यक्ता न कञ्चिदित्यर्थः । अविशङ्कया प्रवेशे अवज्ञादिकं सम्भदेव । दर्शनाभावे कार्यहानिः स्यात् अतः अत्र कर्मान्तिकविषये मध्यमेव कारणम् । अतिदर्शनादर्शनयोर्मध्यमरीत्याश्रयणमेवार्थसिद्धिकारणम् । अतिदर्शने दृप्तानां तेषां स्वामि कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरैः ॥ 54 ॥ आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः । अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ 55 ॥ देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेषु कच्चिद्रच्छति ते व्ययः ॥ 56 ॥ चिदा विशुद्धात्माऽऽक्षारितश्चोरकर्मणा । अष्टष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ 57 ॥ Acharya Shri Kailassagarsuri Gyanmandir न्यनादरः स्यात् । अत्यदर्शने स्वकार्यविज्ञापनावसराला भात्किमनेनेति कोपः स्यात् राजकार्यहानिश्च तस्माद्यथोचित समये दर्शनप्रदानमेवोचित मिति भावः ॥ 53 ॥ कञ्चित्सर्वाणीति । दुर्गाणि औदकपार्वतवारिणधान्यनानि । धनधान्यायुधोदकैः यन्त्रैः शिल्पिभिर्धनुर्द्धरैश्च परिपूर्णानि कञ्चित् । अत्र कामन्दक:-" औदकं पार्वतं वाक्षमेरिणं धान्वनं तथा । जलान्नायुधयन्त्राब्धं वीरयोधैरधिष्ठितम् । गुप्तिप्रधानमाचार्या दुर्गे समनुमेनिरे ॥ " इति । ॥ 54 ॥ आय इति । आयः धनागमः कोशः सञ्चितधनम् । अपात्रेषु नटविटगायकेषु न गच्छति कञ्चित् । तेभ्योपरिमितं न देयमितिभावः ॥ 55 ॥ धन व्ययस्योचितविषयमाह - देवतार्थ इत्यादिना ॥ 56 ॥ कच्चिदार्य इति । विशुद्धात्मा vishuddhsvbhaavH| शुचिः करणत्रयशुद्धियुक्तः । आर्य्यः सज्जनः । यह च्छया चोरकर्मणा । आक्षारितः अभिशस्तः । "आक्षारितः क्षारितोभिशस्तः" इत्यमरः । शास्त्रकुशलैः अपृष्टः प्रश्न अशोधितः सन् । लोभादन सर्वे पुनरुत्सृष्टा न कच्चित् । निश्शङ्कया प्रवेशे अवज्ञादिकं सम्भवेत । दर्शनाभावे कार्यहानिः स्यात् । तत्र दर्शनादर्शनयोः मध्यमेव यथोचितसमय निरीक्षण प्रदान मेव कारणम्, प्रयोजनमित्यर्थः । एवं करोषि कञ्चिदित्यर्थः ॥ 53 ॥ सर्वाणि दुर्गाणि औदक पार्वतवाक्षैरिणधान्वनानि । धनधान्यायुधोदकेर्यन्वेश्च शिल्पिधनुर्धरैश्च परिपूर्णानि कञ्चित् ॥ 54 ॥ आय इति । आयो धनागमः, अपात्रषु नडावटगाय कादषु विषये । कोशः अर्थसमूहः ॥ 55 ॥ 56 ॥ विशुद्धात्मा शुद्धस्वभावः शुचिः करणत्रयशुद्धियुक्तः आर्यः सज्जनः । यदृच्छया चौरकर्मणा आक्षारितः आमेशस्तः शाखकुशलैरपृष्टः प्रश्नेनाशोधितस्सन लोभात्तदानीन्तनतदीयधन For Private And Personal Use Only
Page #602
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra jA.rA.bhU. // 298 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोभात् न वध्यते कच्चित् ॥ 57 ॥ गृहीत इति । पृष्टः प्रश्नैः shodhitH। काले कालविशेषे । दृष्टः सकारणः चौर्यलब्धद्रव्यवत्तया वा दृष्टः । लोभात् मुषितं धनं तव दास्यामीति तद्दत्तधनलोभान्न मुच्यते कच्चित् ॥ 58 ॥ व्यसन इति । आढयस्य दुर्गतस्य दरिद्रस्य च । व्यसने विवादरूपसङ्कटे प्राप्ते । अर्थ व्यवहारम् । "अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तु हेतुनिवृत्तिषु ॥ " इति वैजयन्ती । विरागाः विगतधनरागाः । पश्यन्ति गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः । कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ 58 ॥ व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । अर्थ विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ 69 ॥ यानि मिथ्याभिशस्तानां पतन्त्यस्त्राणि राघव । तानि पुत्रपशून घ्नन्ति प्रीत्यर्थमनुशासतः ॥ 60 ॥ कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ 61 ॥ कच्चिदगुरूंश्च वृद्धांश्च तापसान देवतातिथीन् । चैत्यश्च सर्वान सिद्धार्थान ब्राह्मणांश्च नमस्यसि ॥ 62 ॥ कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः । उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ 63 ॥ परीक्षन्ते कञ्चित् ॥ 69 ॥ यानीति । मिथ्याभिशस्तानां राज्ञाम् अविचार्यप्रवर्तितमिथ्याभियोगानां प्रजानां यानि अत्राणि अश्रूणि पतन्ति तानि प्रीत्यर्थमनुशासतः राज्ये न्यायान्यायावविचार्य्यं केवलभोगार्थं राज्यं कुर्वत इत्यर्थः ॥ 60 ॥ कच्चिदृद्धानिति । दानेन अभिमतवस्तुप्रदानेन, मनसा खेर्3एन, वाचा सान्त्ववचनेन एतैस्त्रिभिर्बुभूषसे, प्रातुमिच्छसि वशीकर्त्तुमिच्छसि कचिदिति यावत् । भू प्राप्तावात्मनेपदी इति गणपाठे पठितत्वादात्मनेपदी ॥ 61 ॥ कच्चिद्रूनिति । चैत्यान् देवतावासभूतचतुष्पथस्थमहावृक्षान् । सिद्धार्थान् निष्पन्नप्रयोजनान् । यागादिना लब्धामुष्मिक प्रयोजनानिति यावत् ॥ 62 ॥ कच्चिदर्थेनेति । अर्थेन धर्मे न बाधसे कच्चित् । धर्मार्जनयोग्ये पूर्वाह्णे अर्थार्जनं कृत्वा धर्मे न बाधसे कञ्चिदित्यर्थः । धर्मेणार्थे न लोभात् न वध्यते न दण्डयते कच्चित्, धर्माधिकृतैरिति शेषः ॥ 57 ॥ गृहीत इति । पृष्टः प्रश्नेन शोधितः काले द्रव्यापहरणकाले दृष्टः सकारणचौर्यलब्धद्रव्य सहितः ॥ 58 ॥ व्यसन इति । आहचस्य दुर्गतस्य दरिद्रस्य च व्यसने निवातरूपसङ्कटे प्राप्ते अर्थ व्यवहारं विरागाः पश्यन्ति परीक्षन्ति कश्चित् ॥ 59 ॥ यानीति । प्रीत्यर्थमनुशासतः भोगार्थ राज्यं कुर्वतः ॥ 60 ॥ दानेन अभिमतवस्तुप्रदानेन मनसा स्नेहेन वाचा सान्त्ववचनेन च त्रिभिरेतैः बुभूषसे कश्चित् । प्राप्तुमिच्छसि वशीकर्तुमिच्छसि कञ्चिदिति यावत् ॥ 61 ॥ चैत्यान् देवतावास भूतचतुप्पयस्यमहावृक्षान् । सिद्धार्थान् निष्पन्नामुष्मिकप्रयोजनान् ॥ 62 ॥ अर्थेन धर्मे न बाधसे For Private And Personal Use Only TI.a.kAM. sa0 [100 // 298 //
Page #603
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाधसे अर्थार्जनयोग्ये अपराह्ने धर्मार्जनं कृत्वा अर्थं न नाशयसि कच्चिदित्यर्थः । प्रीतिलोभेन सुखाभिलाषेण हेतुना । कामेन सायंकाल विहितेन कामेन उभौ वा न बाधसे कच्चित् । यद्वा अर्थेन हेतुना धर्म न बाघसे कञ्चित् धर्मे हित्वा अर्थ न गृह्णातीत्यर्थः । तथा धर्मेण हेतुना कुटुम्बनिर्वाहा द्यपेक्षितमर्थे न बाधसे । धर्मार्थावुभावपि प्रीतिलोभेन सुखेच्छया कामेन च हेतुना न बाघसे, गणिकादिसक्ताबुभयमपिहि नश्यति ॥ 63 ॥ कच्चिदर्थं च धर्मे च कामं च जयतां वर । विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ 64 ॥ आ ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ 65 ॥ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ 66 ॥ एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ 67 ॥ Acharya Shri Kailassagarsuri Gyanmandir | उक्तमर्थं सविशेषमाह-कञ्चिदिति । अर्थ च धर्मे च कामं च सर्वान् काले विभज्य सेवसे । प्रातदर्शनादिधर्मकालः, तदनन्तरम् आस्थाम्यां राज्यविचारणार्थ कालः, रात्रौ कामकाल इत्येवं विभज्य सेवस इत्यर्थः । जयतां वर । तेषां कालान्तरे प्रवृत्तिनिवर्तनसमर्थेत्यर्थः ॥ 64 ॥ कञ्चित्त इति । शर्म सुखम् । | आशंसन्ते प्रार्थयन्ते ॥ 65 ॥ नास्तिक्यमित्यादि । नास्ति परलोक इति मतिर्यस्य स नास्तिकः "अस्ति नास्ति दिष्टं मतिः " इति ठञ् । तस्य भावः नास्तिक्यम् । अनृत्म्स्त्य्व्च्न्म्। क्रोधं मातापित्राचार्यत्राह्मणदुर्बलादिषु कृतापराधेष्वपि तद्विषयकं क्रोधम् । प्रमादम् अनवधानत्वम् । दीर्घसूत्रतां चिरक्रियत्वम् । "दीर्घसूत्रश्विरकियः " इत्यमरः । ज्ञानवतां स्ज्ज्ञानाम्। अदर्शनं दर्शनाकरणम्, ज्ञानिनां दर्शनं हि निखिल श्रेयोमूलम् । आलस्यं OM मदकरवस्तुसेवाजनितं कार्यापटुकरणकत्वमित्यर्थः । पञ्चवृत्तितां पञ्चेन्द्रियपरवशताम् ॥ 66 ॥ अर्थानामेकचिन्तनं राज्यकार्याणां मन्त्रयनादरेण स्वयमेक एव स्थित्वा पर्यालोचनम् । अनर्थज्ञैः विपरीतार्थदर्शिभिः ॥ 67 ॥ OM कश्चित् धर्मार्जनयोग्यपूर्वाह्णे त्वर्थार्जनं कृत्वा धर्मान्न बाधसे धमार्जनं करोषि कथित धर्मेणार्यान न बाधसे कचित अर्थार्जनयोग्ये मध्याह्ने धर्मार्जनं कृत्वा अर्थात्र बाधसे कच्चिदित्यर्थः । प्रीतिलोभेन सुखाभिलाषेण हेतुना कामेन उभ धर्मार्थी न बाधसे कच्चिदित्यर्थः ॥ 63-65 ॥ नास्तिक्यमित्यादि । प्रमादम् अनवधानत्वम् । दीर्घसूत्रताम् चिरक्रियत्वम् । पञ्चवृत्तितां पञ्चेन्द्रियपरवशताम् अर्थानां प्रयोजनानाम् । एकचिन्तनम् एकेन चिन्तनम् । अनर्थज्ञः For Private And Personal Use Only
Page #604
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie bA.rA.bha. // 29 // मङ्गलस्य प्रातर्दर्पणाद्यवलोकनस्य । अप्रयोगम् अननुष्ठानम् । मङ्गलाद्यप्रयोगमितिपाठे-अमङ्गलाचरणमित्यर्थः । सर्वतः प्रत्युत्थानं नीच , TI.a.kA. स्यानीचस्याप्यागमने प्रत्युत्थानमित्यर्थः । यदा सर्वदिगवस्थितशबूद्देशेन युगपदण्डयात्रामिति वा। एतांश्चतुर्दशेत्यनेन अन्येषामपि बहूनां सा दोषाणां विद्यमानत्वम्, तेषु सर्वेषूक्तानामवश्यहेयत्वं च ज्ञायते ॥ 68 ॥ दशेत्यादि । दशवर्गादिकान् चुहा यथावदनुमन्यसे कच्चित् दशवर्गादिकान त्याज्यत्वेनोपादेयत्वेन च ज्ञात्वा यथावदनुतिष्ठसि कच्चिदिति वाक्यार्थः । puurvoktsnggrho'ymupdeshH| दशवर्गस्तावत्-"मृगयाक्षो दिवास्वापः परि । मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः । कच्चित्तं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ 68 ॥ दश पञ्च चतुर्वर्गान सप्तवर्ग च त्त्त्व्त्ः। अष्टवर्ग त्रिवर्ग च विद्यास्तिस्रश्च राघव ॥ 69 ॥ वादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गुन्न्ः॥" इति मनुनोक्तः । तौर्यत्रिकं नृत्यगीतवाद्यम् । वृथाट्या वृथापर्यटनम् । / कामन्दकस्तु प्रकारान्तरेण लोभकोधालस्यासत्यवचनत्वप्रमादभीरुत्वास्थिरत्वमाढयानयावमन्तृत्वानि दशवर्ग इत्याशयेनाह-" लुब्धः कुरोऽलसो सत्यः प्रमादी भीरुर्स्थिर्ः। मूढोऽनयोऽवमन्ता ca sukhacchedyo ripurmtH||" iti / पञ्चवर्गः पञ्च दुर्गाणि । तथाह मनुः-"औदकं पार्वतं वार्शमेरिणं धान्व्न्ण्। तथा । शस्तं प्रशस्तमतिभिर्दुर्ग दुर्गोप्चिन्त्कैः॥" इति । यद्वा पञ्चवर्गः पञ्चविधवैराणि । अत्रापि कामन्दक:-"सापत्नं वस्तुजं स्त्रीजं वाग्जातमपराध जम् । वैरप्रभेदनिपुणवैरं पञ्चविध स्मृतम् ॥ " इति। चतुर्वर्गः सामदानभेददण्डाः । यथा कामन्दकीये "साम दानं च भेदश्च दण्डश्चेति चतुर्विधम्" इति। यद्वा चतुर्विधमित्राणि वा । यथाह कामन्दक:-"औरसं तन्तुसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ " इति । यद्वा विपरीतार्थदर्शिभिः । मङ्गलस्याप्रयोगम् अननुष्ठानम् । मङ्गलाद्यप्रयोगमिति च पाठः । प्रत्युत्थानं च सर्वतः सर्वदिगवस्थितशत्रुद्देशेन युगपदण्डयात्राम् ॥ 66-68 ॥ दशपञ्चेत्यादि । दशवर्गादिकं बुद्धा यथावदनुमन्यसे कश्चित् । दशवर्गादिकं त्याज्यत्वेनोपादेयत्वेन च ज्ञात्वा यथावदनुतिष्ठसि कच्चिदिति वाक्यार्थः । दश वर्गस्तावत्-लोभक्रोधालस्यासत्यममादमीरुत्वास्थिरत्वमूढत्वानयावमन्तृत्वानि । यद्वा मृगयायूतदिवास्वप्रपरिवादस्त्रीमदत्तगीतवाद्यवृधापर्यटनानि । अथ पञ्चवर्गः कामन्दकः " सापत्नं वस्तुजं स्त्रीजं वाग्जातमपराधजम् । वैरप्रभेदनिपुणेर पञ्चविधं स्मृतम् ॥ " इति । औदकपार्वतवारिणधान्वनानि वा। अथ चतुर्वर्गः-सामदानभेददण्डाः चतुर्विधमित्राणि वा । " औरसं तन्तुसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ " इति । ॥ 29 ॥ अथ सप्तवर्ग:-" स्वाम्यमात्याश्च रा; च दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं राज्यं सप्ताङ्गमुच्यते । इति । अथाष्टवर्ग:-कृषिवाणिज्यदुर्गसेतुकुन्नर बन्धनखन्याकरकरादानशून्यनिवेशनानि । अब त्रिवर्ग:-असाध्यवस्तुयु समुद्यनः साध्यवस्तुष्वनुद्यमः शक्यवस्तुष्वकाले समुद्यमश्च । तथाह-"वस्तुष्वशक्येषु For Private And Personal Use Only
Page #605
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabalirth.org धनानां न्यायार्जनादिपर्मचतुष्टयं वा । तदपि तत्रैवोक्तम्-" न्यायेनार्जनमर्थस्य रक्षणं वर्धन तथा । सत्पात्रे प्रतिपत्तिश्च राज्यवृत्तं चतुर्विधम् ॥ " इति। सप्तवर्गः स्वाम्प्मात्यादि। यथोक्तम्-"स्वाम्यमात्याश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं राज्य स्प्तान्ग्ग्मुच्य्ते॥" इति । यदा स्वपक्षस्थ ंजनावान्तरभेदसप्तकं वा । यथाद-"निजोऽथ मैत्रश्च समाश्रितश्च सुबन्धुजः कार्यसमुद्भवश्च । भृत्यो गृहीतो विविधोपचारैः पक्षं बुधाः सप्तविध वदन्ति ॥ " इति । यद्वा प्रधानव्यूहाः सप्त वा स्प्त्व्र्ग्ः। यथा-"श्येनः सूची च वज्रश्च शकटो मकरस्तथा । दण्डाख्यः पद्मनामा च व्यूहाः सप्त प्र्धान्त्ः॥" इन्द्रियाणां जयं बुद्धा पाडण्यं दैवमानुषम् । कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ 7 ॥ इति । अष्टवर्गमाह कामन्दकः-"कृषिवाणिज्यदुर्गाणि सेतुः कुञ्जरबन्धनम् । खन्याकरः करादानं शून्यानां च निवेशनम् । अष्टवर्गमिमं साधु स्वस्थ वृत्तो न लोपयेत् ॥ " इति । यद्वा पैशुन्याद्यष्टकं vA assttvrgH। यथा-"पैशुन्यं साहसं द्रोहमी सूयार्थदूषणम् । वाग्दण्डयोश्च पारुष्यं क्रोधजोऽपि आङीगुणोऽष्टकः ॥ " इति । ईर्ष्या क्षान्त्यभावः क्षान्तिविरोधी वा कश्चिद्गणः, अज्ञदुर्बलकृतापराधासहिष्णुत्वमिति यावत् । असूया तु गुणेष्वपि दोस्सारोप्ः। वाक्पारुष्यं दण्डपारुष्यं च गुणद्वयम् । अथ त्रिवर्गः धर्मार्थकामाः । यदा उत्साहप्रभुत्वमन्वशक्तयनिवर्गः । यद्वा परेषां क्स्स्य्स्थान्वृद्ध्य्ः। "क्षयःस्थान ंच वृद्धिश्च त्रिवर्गों नीतिवेदिनाम्" इत्यमरः । यद्धा अशक्यसमुद्यमादिकार्यव्यसनत्रयं वा । यथाह कामन्दक:-"वस्तुष्वशक्येषु समुद्यमश्च शक्येषु ंमोहादसमुद्यमश्च । शक्येष्वकालेषु समुद्यमश्च विधेव काय्ये व्यसनं बदन्ति ॥ " इति । तिम्रो विद्या त्रयीवार्तादण्डनीतयः " आन्वीक्षिकी त्रयी वाता दण्डनीतिश्च" इति विद्यायाश्चतुर्विधत्वेपि आन्वीक्स्सिक्याख्य्याम्न्त्र्भाव्ः। तथाई कामन्दकः "त्रयी वार्ता दण्डनीतिरिति विद्या हि मानवाः । त्रय्या एव विशेषोऽयमियमान्वीक्षिकी म्ता॥"इति । त्रयी वेदः, वार्ता कृपिगोरक्षवाणिज्यम् दण्डनीतिः niitishaastrm॥69|| इन्द्रियाणां जयं ज्योपाय्म्|स्स्द्द्गुन्ना समुद्यमश्च शक्येषु मोहादसमुद्यमश्च । शक्येष्वकालेषु समुद्यमश्च विधैव कार्य व्यसनं वदन्ति ॥ " यद्वा prbhumntrotsaahshktyH| अथ तिम्रो विद्याः-त्रयीवार्तादण्ड M नीतयः । आन्वीक्षिक्यानय्यामन्तर्भावात् त्रित्वोक्तिः ॥ 69 ॥ इन्द्रियाणां जयं जयोपायम् बुध्वा प्रजापालनस्य मूलमिन्द्रियजयं प्रथमं बुवा पाइगुण्यं षडगुणा एवं पाडगुण्यम् । स्वार्थे ष्यन् । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः स्स्द्द्गुन्नाः। देवमानुषं देविकं मानुषं च व्य्स्न्म्। तत्र देवव्यसनं पञ्चविधम्, मानुषं च पञ्चविधम् । ंतथा कामन्दकीये-" हताशनो जल च्याधिई भिक्षं मरणं तथा । इति पथविधं देवं मानुषं व्यसनं परम् ॥ " मानुषव्यसनं तु कामन्दकीये-"क्षायुक्तेभ्यश्च चोरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम्" इति । कृत्यम् अलब्धवेतनावमानिनकोपितभीषितवर्गेषु शत्रुसम्बन्धिषु अभिमतवस्तुप्रदानेन For Private And Personal Use Only
Page #606
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir pA.rA.भू. 3. एव पाइगुण्यम् । सायेभ्यम् । ते य सन्धिवित्रहयानानवी भावसमात्रयः । देवमानुपं देवननुपम आगतं यानित्यः । देवं गाडरसन प्रत्येकं पञ्चविधम् । यथाह कामन्दकीये-"हुताशनो जलं व्याधिभिक्षं मरणं तथा । इति पञ्चविषं देवं मानुषं व्यसनं परम् ॥ आयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् पृथिवीपतिलोभाच व्यसनं पञ्चधा भ्वेत्॥" इति । आयुक्तकाः अधिकारिणः कृत्यम् अलब्धवेतनावमानितकोपितभीपितेषु शत्रु सम्बन्धिष्वभिमतवस्तुप्रदानेन कर्त्तव्यं भेदनम् । अत्राप्याह कामन्दक:-"अलब्धवेतनो लुब्धो मानी चप्यवमानितः । क्रुद्धश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः । यथाभिलपितेः कामभिन्द्यादेतांश्चतुर्विधान् ॥ " इति । असन्धेयाः विग्राह्याः बालवृद्धादयो vishtividhaaH। प्रतिपक्षनृपतयो विंशतिवर्ग इत्युच्यते । यथाह कामन्दकीये-"बालो वुद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा । विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देव्ब्राह्म्न्न्निन्द्क्ः। देवोपहतकश्चैव देवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः । अदेशस्थो बहुरिपुर्युक्तोऽकालेन यश्च सः । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी । एतैः सन्धि न कुर्वीत विगृह्णीयात्तु केवलम् ॥ " इति । ज्ञातिबहिष्कृतः बन्धुजनबहिष्कृतः । भीरवः जनाः मन्त्रिसेनापतियोधाः यस्य सः भीरुजनकः । एवमेव लुब्धजन इत्यत्रापि । लुब्धाः अत्यन्तधनाशापराः । देवोप इतकः महर्षिशापाद्यभिहतः देवचिन्तकः देवमेव सर्वं कुर्यादिति मत्वा पुरुषव्यापारमकुर्वाणः । बलव्यसनं सेनाविल्य्ः। अदेशस्थः प्रोषितः अकालेन युक्तः क्रूरग्रहदशाभागादियुक्तः । यद्वा विग्रहकारणभूतो राज्यापहारादिविंशतिवर्गः । अत्र च कामन्दक:-"राज्यस्त्रीस्थानदेशानां ज्ञातीनां च धनस्य च । अपहारो मदो मानः पीडा वैषयिकी तथा । ज्ञानार्थशक्तिधर्माणां विधातो देवमेव च । मित्रार्थयोश्चावमानस्तथा बन्धु विनाशनम् । भूतानुग्रहविच्छेदस्तथा मण्डलदूषणम् । एकार्थाभिनिवेशित्वमिति विग्र्ह्योन्य्ः॥" इति । अत्रापहारशन्दः पूर्वः पइभिः सम्बध्यते । / वैषयिकी पीडा विषयपारवश्यम् । विघातशब्दो ज्ञानादिभिश्चतुर्भिरन्वेति । देवशब्देन देवा इन्द्रादय उच्यन्ते । तेषां विरोध्यपि विग्राह्य्ः। यथा दशरथस्य कर्तव्यं भेदनं कृत्यशब्देनोच्यते । तथा च कामन्दकीये "अलब्धवेतनो लुब्धो मानी चाप्यवमानितः । कुश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः । यथामिल पितः kaambhiNdyaadetaashcturvidhaan|" इति । असन्धेया विग्राह्यो विंशतिवर्गः । तथा च कामन्दकीये "बालो वृद्धो दीर्घरोगी तथा ज्ञ्यातिभिस्स्कृत्ः। भीरुको भीरुज नको लुब्धो लुग्धजनस्तथा । विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणानिन्दकः । देवोपहतकश्चैव देवचिन्तक एव च । दुर्भिक्षव्यस । कतक0-राज्यस्त्रीस्थानदेशानां ज्ञातिधनवाच यस्यापहारस्ते षट् । मदमानदेशपीटावन्तस्त्रपः । ज्ञानार्यशक्तिधर्माणी येषा विधातस्ते चत्वारः । देवचिन्तकः रिपुमित्रावमन्तारी बन्धुविनाशनं यस्य लोकानुग्रह रहितः दूषितमण्डलः एका मिनिवेशित्वं यस्य एते विमाया एवं ॥ ॥ 30 ॥ For Private And Personal Use Only
Page #607
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ंइन्द्रविरोधी शम्बरः । मित्रार्थयोरित्यत्र मित्रं मित्रार्थस्तदनुबन्धी चेत्यर्थः । यद्वा मित्रं मित्रस्यार्थः तदनम् । अर्थस्यावमानो हरणमेव । भूतानु। ग्रहविच्छेदः लोकानुग्रहराहित्यम् । मण्डलदूषणं मण्डलशब्देन स्वमन्त्रिसेनापतिसुहृदादिरुच्यते, तस्य दूषणं तद्विषटनम् । एकाभिनिवेशित्वं स्वाभिमतविषयाभिलाषित्वम् । प्रकृतयश्च मण्डलं च प्रकृतिमण्डलम् । प्रकृतयस्तावत्-"अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च प्न्य्च्म्ः। एताः प्र्कृत्य्। स्त्ज्ज्ञ्यैर्विजिगीस्सोरुदाहृताः॥" इति कामन्दकोक्ताः । मण्डलं द्वादशविधराजात्मकम्-मध्यतो विजिगीषुः तस्य शत्रुः मित्रं शत्रोमित्रं मित्रमित्रं शत्रुमित्रमित्रं चेति पुरोवर्तिनः प्न्य्च्। पाणिग्राहः आनन्दः पाणिग्राहासारः आकन्दासारश्चेति पृष्ठभागस्थाश्चत्वारः । पार्श्वस्थोमध्यमः तेषां बहिरव स्थित उदासीनश्चेति । तथाच कामन्दकः-"सम्पन्नस्तु प्रकृतिभिर्महोत्साहः kRtshrmH। जेतुमेषणशीलश्च विजिगीषुरिति स्मृत्ः॥ अगिर्मित्रममित्र मित्र पमित्रमतःपरम् । तथारिमित्रमित्रं च विजिगीषोः पुर्स्स्राः॥पान्निग्राह्स्त्त्ः pshcaadaakndstdnntrH| आसारावनयोश्चैव विजिगीषोस्तु पृस्स्त्थ्त्ः॥areshv विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्व्यस्तयोनिग्रहे प्र्भुः॥ मण्डलादहिरेतेषामुदासीनो ब्लाधिक्ः। अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः" इति अत्र शत्रुमित्रशब्दी पुरस्ताव्यवहितानन्तरराष्ट्राधिपतिमेकव्यवहितानन्तरराष्ट्राधिपतिं चक्रमेण vdtH। पाणिग्राहाकन्दशब्दावपि पृष्ठत यस्तादृशौ क्रमेण वदतः नतु प्रसिद्धशत्रुमित्रपरौ । "विषयानन्तरो राजा शर्मित्रमतःपरम् । उदासीनः परतरः पाणिग्राहस्तु पृस्स्त्थ्त्ः|"इत्य्म्र्ः। आसारः सुहवलम् । "आसारः स्यान्मित्रबले" इति रत्नमाला । मध्यमशब्देन च arivijigISoya'stayoH समस्तयोश्च निग्र्हानुग्र्ह्स्म्र्थ्ः। पार्श्वदेशस्थः कश्चिदुक्तेभ्योऽन्यो राजोच्यते न तु मध्यवर्ती । उदासीनशब्देन च एतेषां सर्वेषामपि व्यस्तानां समस्तानां च निग्रहानुग्रहसमर्थः कश्चिद्विप्रकृष्टदेशस्थो नोपेतो बलव्यसनसङ्कलः । अदेशस्थो बहुरिपुर्युक्तोऽकालेन यश्च सः । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी । एतैस्सन्धि न कुर्वीत विग्रहीयानु केवलम् । अथ प्रकृतिमण्डलम्-प्रकृतयश्च मण्डलं च प्रकृतिमण्डलम् । प्रकृतयस्तावकामन्दकीये " अमात्या राष्ट्रदुर्गाणि कोशो दण्डव पक्षमः । एताः प्र्कृत्य्स्त्ज्जइविजिगीस्सो। रुदाहताः" इति । मण्डलं द्वादशविधराजात्मकम् । तेच मध्यतो विजिगीषुः तस्यारिः मित्रं अरेमित्र मित्रशत्रुः शत्रुमित्रमित्रं चेति पुरोवर्तिनः पञ्च । पाणिग्राहः आक्रन्दस्तयोरासाराविति पाणिग्राहासारः आक्रन्दासार इति पृष्ठभागस्थाश्चत्वारः एवं नव भवन्ति, विजिगीषुर्दशमः, पार्थस्थो मध्यमः तेषां बहिरवस्थित उदासीनश्चेति मध्यमोदासीनाभ्यां साकं द्वादशविधाः । तथा कामन्दः "सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतनमः । जेतुमेषणशीलश्च विजिगीषुरिति स्मृत्ः। अरिमित्रमरेमि मित्रामित्रमतःपरम् । अथारिमित्रमित्रं च विजिगीषोः पुर्स्स्राः। पाणिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृस्स्त्थ्त्ः। अरेश्व विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्यस्तयोनिग्रहे प्रभुः । मण्डलाइहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्ताना OM For Private And Personal Use Only
Page #608
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandir bA.rA.भू. ॥ 30 ॥ राजोच्य्ते॥70।यात्रा दण्डविधानं यात्रा यानं दण्डस्य सैन्यस्य विधानं संविधानं व्यूहभेदविधानम् । यद्वा दण्डः शत्रुनिरसनं तस्य विधानं प्रकार यात्रा च TI .a.kA. दण्डविधानं च यात्रादण्डविधानम् । प्र्कृतिम्न्न्द्द्ल्मित्य्त्रात्र्चैक्व्द्भाव्ः। सेनाव्यूइभेदाः पूर्वमुक्ताः शत्रुनिरसनप्रकाराश्च स्फुटाःसुज्ञेया इति यात्राशब्दितं यानं प्रदश्यते । तच्च पञ्चविधम्-बलातिशयेन पाणिग्राहादिभिर्विगृह्य शत्रूद्देशेन यानं विगृह्ययानम्, पाणिग्राहादिभिः सन्धि कृत्वा शत्रूद्देशेन यानं सन्धाययानम्, सामन्त समेत्य यानं सम्भूययानम्, अन्योद्देशेन यात्राप्रसङ्गमुत्पाद्य अन्यप्रति यानं प्रसङ्गतोयानम्, अन्यप्रसङ्गं कृत्वा बलवत्तया तमुपेक्ष्य यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ । कच्चिदेतान महाप्राज्ञ यथावदनुमन्यसे । / 71 ॥ तन्मित्रोद्देशेन यान्मुपेक्स्स्य्यान्मिति। यथा कामन्दकीये-"विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः । उपेक्ष्य चेति निपुणैर्यानं पञ्चविधं स्मृतम् ॥ " इति॥ द्वियोनी इति । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः पडणाः पृथक पृथकू प्रतिपादिताः । इदानी द्वैगुण्यमतावलम्बनेन यानादीन् सन्धिविग्रहयोरन्त ॥ भाव्य वदति । यानासने विग्रहस्य स्वरूपं द्वैधीभावसमाश्रयो सन्धे रूपम् । तत्र विजिगीषोरि प्रति यात्रायानं तयोमिथः प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम् । दुर्बलस्य प्रबलयोपितोर्वाचिकमात्मसमर्पणं द्वैधीभाव्ः। तथाह-" बलिनोदिपतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन । वर्तेत काकाक्षिवदलक्षितः ॥ " इति । अरिणा पीड्यमानस्य बलवदाश्रयणं समाश्रय इति विवेकः । तदुक्तं कामन्दकेन-" यानासने विग्रहस्य रूपं सद्भिरिति स्मृतम् । सन्धेश्च sndhimaargdvdhiibhaavsmaashryo||" इति । एतान् पूर्वोक्तान् यथावदनुमन्यसे अनुतिष्ठसि कच्चिदित्यर्थः । उक्तदश च बधे प्रभुः" इति ॥ 70 ॥ अथ याबादण्डविधान सैन्यसंविधानं शत्रुनिरसनप्रकारस्य यानं पञ्चविधम् । तथा च कामन्दकीये " विगृह्य सन्धाय तथा सम्भूयाय - prsnggtH। उपेक्ष्य चेति निपुणैर्यानं पञ्चविधं स्मृतम् ॥ " इति । बलातिशयेन पाणिग्राहादिभिविगृह्य शत्रूदेशेन यानं विगृह्ययानम् । पाणिप्राहादिभिस्सन्धिं कृत्वा शत्र. देशेन यानं सन्धाययानम् । सामन्तैस्समेत्य यानं सम्भूययानम् । अन्योद्देशेन यात्राप्रसङ्गमुत्पाद्य अन्य प्रति यानं प्रसङ्गयानम् । शत्रूदेशेन यात्रां कृत्वा तमुपेक्ष्य तन्मित्रोद्देशेन यान्मुपेक्स्स्य्यान्मिति। पाइगुन्न्य्मिति। सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः पूर्व पृथक्प्रतिपादिताः, इदानी द्वैगुण्यमतावलम्बनेन यानादीन सन्धि विग्रहयोरन्तर्भाग्य वदति द्वियोनी इति । सन्धिविग्रहो द्वियोनी प्रत्येकं तयोर्द्वयोः कारणभूतौ । तथाह कामन्दः "सन्धेश्च विग्रहस्यैतद्वैगुण्यमिति चक्षते" इति । ॥ 30 ॥ " यानासने विग्रहस्य रूपं सन्धेः पदं द्वयम्" इति च । तत्र विजिगीषोरारे प्रति यात्रा यानं तयोर्मियः प्रतिबद्धशत्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम् । दुर्बलस्य प्रबलयोविद्विषोः वाचिकमात्मनस्समर्पणं द्वैधीभावः । तथाह " बलिनोविद्विषोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत काकाक्स्सीब्द्ल्क्स्सित्ः॥" S For Private And Personal Use Only
Page #609
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वर्गादीनां तत्त्वं ज्ञात्वा हेयान् जहासि ग्राह्यान् गृह्णासि कञ्चिदिति यावत् ॥ 7 ॥ मन्त्रिभिरिति । यथोद्दिष्टेः shaastroktmntrilkssnnlkssitaiH| यथाद्दिष्टमितिपाठे-नीतिशास्त्रोक्तमन्त्रविचारमार्गमनतिक्रम्येत्यर्थः । बहुभिर्मन्त्रकरणे मन्त्रभिन्नत्वसम्भवादैकमत्याभावाच्च 'चतुर्भिस्त्रिभिरेववा' इत्युक्तम् । व्यस्तैस्तत्तन्मतं परिज्ञाय समस्तैश्चतुर्भिस्त्रिभिर्वा परिगणितेमन्त्रिभिः मिथः रहसि मन्त्र मन्त्रयसे कच्चित् ॥ 72 ॥ राज्ञामवश्यं सम्पादनीया मन्त्रिभिस्त्वं यथोद्दिष्टश्चतुर्भिस्त्रिभिरेव वा । कच्चित् समस्तैयस्तैश्च मन्त्रं मन्त्रयसे मिथः ॥ 72 ॥ कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः। कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ 73 ॥ कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ 7 ॥ यां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः । तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ 75 ॥ नर्थान् पृच्छति-कञ्चित्ते सफला वेदा इति । ते वेदाः त्वदधीता वेदाः सफलाः कश्चित् । अग्निहोत्राद्यनुष्ठानेन सफलीकृताः कच्चित् । क्रियन्ते । साध्यन्त इति क्रियाः धनानि । धनानि त्वत्सम्पादितानि दानभोगाभ्यां सफलीकृतानि कच्चित् । ते दाराः सफलाः कचित् रतिपुत्राभ्यां सफलाः कच्चित् । ते श्रुतं शास्त्रश्रवणं सफलं कच्चित् शीलवृत्ताभ्यां सफलं कच्चित् । तथा च महाभारते-" अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ " इति ॥ 73 ॥ कच्चिदेवति । आयुष्या यशस्या धर्मकामार्थसंहिता उक्ता एषा बुद्धिर्मम यथा तथैव ते तव वर्तते कच्चित ॥ 7 ॥ अथ उक्तानुक्तं सकलं साहेण drshyti-यामित्यादिना। वृत्तिमाचरन् वर्तते अवर्तिष्ट । यद्वा दशरथमरणास्याज्ञातत्वात! इति । अरिणा पीयमानम्य बलवदाश्रयणं समाश्रय इति विवेकः । एतान् पूर्वोक्तदशवर्गादीन यथावदनुमन्यसे कञ्चित् ग्राह्यणाहकत्वेन जानासि कञ्चित् ॥ 7 ॥ मन्त्रिभिरिति । यथोद्दिष्टेः shaastroktmntrilkssnnlkssitaiH| बहुभिर्मन्त्रकरणे मन्त्रभिन्नत्वसम्भवादैकमत्याभावाञ्च च्तुर्भिस्त्रिभिरेवेत्युक्तिः|vystairmntrkrnne tattanmatapari ज्ञानं भ्व्तीत्य्र्थ्ः॥ 72 ॥ राज्ञामवश्यसम्पादनीयानि पृच्छति-कञ्चिदिति । ते वेदाः त्वदधीता बेदाः सफलाः कच्चित् त्वद्विहिताग्रिहोत्राद्यनुष्ठानेन सफली कृताः कच्चित् ! क्रियाः क्रियन्ते साध्यन्त इति व्युत्पत्या क्रियाशब्देन धनधान्यान्युच्यन्ते, त्वत्सम्पादितानि धनादीनि दानभोगाभ्यां सफलानि कच्चित । ते दारा सफलाः रतिपुत्रफलाः कच्चित् ? ने श्रुतं शास्त्रश्रवणं शीलवृत्तोत्पादनेन सफलं कश्चित् ? तथा च भारते "अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ " इति ॥ 73 ॥ पषा धर्मकामार्थसंहिता तत्परा उक्ता एषा ते बुद्धिः मम यथा तथैव तवापि बईते kaccit ॥ 74-75 / / For Private And Personal Use Only
Page #610
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.ma. // 30 // TON TI.a.kA. sa.101 vartata इत्युक्तिः। पितामहस्य अजस्य चिरं राज्यपारीपालनाभावात् प्रपितामहा इत्युक्तम् । प्रपितामहाः प्रपितामहप्रभृतयः । यथा "सप्तमी शौण्डेः" इत्यत्र " शौण्डादिभिः" इतिवृत्तिकारः । अत्र अवर्तन्तेत्यध्याहार्यम् । पित्राद्यननुष्ठितस्याननुष्ठाने प्राप्ते आह-या च सत्पथगा शुभेति । स्त्प्थ्गा। सन्मार्गानुसारिणी । शुभा अनिन्दिता ॥ 79 ॥ कच्चिदिति । स्वादुकृतं मधुरतया सिद्धम् । आशंसमानेभ्यः, धनमिति shessH॥76॥ एवमाचरतो राज्ञःणि कच्चित् स्वादु कृतं भोज्यमेको नानासि राघव । कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ 76 ॥ राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् । अवाप्य कृत्स्ना वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान् ॥ 77 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततमः सर्गः ॥ 10 ॥ रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ 1 ॥ ऐहिकामुष्मिकफले दर्शयति-राजा वित्यादिना । तुशब्देन राजवेलक्षण्यमुच्यते । हिः प्रसिद्धी । पालयित्वा, महीमिति शेषः । महामतिः उक्तनीति धर्मज्ञः । दण्डधरः युक्तदण्डधरः । यथावत् पूर्वराजवत् । इतः अस्माल्लोकात् च्युतः प्रारब्धकविसाने मृत इत्यर्थः । विद्वान् शरीरभिन्त्रात्मज्ञान वान् ॥ 77 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने शततमः सर्गः ॥ 10 ॥ रामस्य वचनं श्रुत्वा भरतः प्रत्युवाचह इत्यादि अयं सर्गएवात्र लेख्नीय्ः। तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम्' इत्यादिसर्गस्तु लेखक प्र्मादाल्लिखित्ः। तस्योक्तप्रश्नोत्तरत्वाभावात् । अत्र भरतोच्यमानपितृमरणश्रवणानन्तरं रामस्य दुःखितत्वाश्रवणात् । अत्र महेश्वरतीर्थेन सर्गपौर्वापर्य विपरीत्यमनालोच्य स्वदृष्टकोशमात्रप्रामाण्येन तंतु रामः समाज्ञाय' इत्यादिकं सर्गमेवैकोत्तरशततमं मन्दानेन तत्सर्गव्याख्यानान्ते तत्रत्यार्थविरोधात मालोच्यैव्माक्स्सेप्प्रिहारावुक्तो। " ननु-आयें तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः ॥ इति । इमाः प्रकृतयः सर्वा विधवा मातरश्च याः। tvtskaashmnupraaptaaH| इति च भरतेनोक्ते रामस्तदानीमशोचन् तदुल्लङ्घयाभिषेकप्रत्याख्यानमेव किमिति कृतवान् निष दोषः । तस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुपङ्गिकत्वेनोक्तं राज्यस्वीकरणमेव प्राधान्येनोक्तम् । अतो रामस्तदेवं मन्यते । पिता पुत्रशोकेन ॥ 76 ॥ 77 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायां शततमः सर्गः ॥ 10 ॥ रामस्येत्यादि । किमिति धर्मात् ॥ 302 ॥ For Private And Personal Use Only
Page #611
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir मृतकल्पो न पुनर्जीविष्यतीति मृत इत्युच्यते । मातरश्च विधवाकल्पा इति विधवा इत्युच्यन्ते । अनेन ममाभिषेचनमेव प्राधान्येनोच्यत इत्य शोचनभिषेकप्रत्याख्यानं कृतवान् । स्ववाक्ये पितृमरणानुवादस्य चायमेवार्थः" इति । अत्रायं परिहारो न युज्यते । यदि च पिता मृत्क्ल्प्त्वेन्। मृत इत्युच्यत इति रामो गृह्णीयात् तदा 'व्यादिश्य च महातेजा दिवं दशरथो गतः' इति नानुवदेत् । यस्तु स्वाशयं स्वयमेवैवमिति वदति तस्यान्येन गत्यन्तरे सति तद्विरुद्धाभिप्रायकल्पनं कथं कर्तुं शक्यम् ? अतोऽनेनैवानुवादेन रामेण पिता मृत इत्येव गृहीतमिति भाति। किञ्च प्रकृतीनां मातृणां शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ । ज्येष्टपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ 2 ॥ च समागमनात्पूवम् "इमाः प्रकृतयः सर्वा विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमहसि" इत्यङ्गुल्यादिनिर्देशानुपपत्तेश्च । अतः 'तं तु रामः समाज्ञाय" इत्यादिसर्गः वसिष्ठं पुरतः कृत्वेति व्युत्तरशततमसर्गानन्तरं चतुरुत्तरशततमसर्गत्वेन लेखनीयः पठनीयश्च । तथा चेत्सङ्गतः स्यात् । अतोऽव रामस्य वचनं श्रुत्वेत्ययं सर्ग एवं व्याख्यायते-रामस्य वचनं श्रुत्वेत्यादि । धर्मात् त्वत्सेवारूपमुख्यधर्मात् । यदा धर्मात त्वदुक्तराज धर्मानुष्ठानहेतुभूतराजभावात् । राजधर्मः त्वदुक्तनीतिस्थः ॥ 1 ॥ रामा-रामस्थेत्यादि । राजनीतिप्रतिपादकपूर्वसर्गस्थानन्तरम्-"रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच । / कि मे धर्मादिहीनस्य राजधर्मः करिष्यतीति प्रश्नोत्तरपरस्यास्य सर्गस्य स्थाने तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा मष्टुं समुपचक्रमे । इत्ययं सर्गः केषु चित्कोशेषु दृश्यते । तत्तु न संगच्छते, पूर्वसर्गकृतप्रश्नस्योत्तराश्रवणान् । आर्य तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः " इत्युक्तपितृमरणश्रवणानन्तरं दुःखितत्वाश्रवणात् । प्रकृतीनां मातृणां च समागमनात्पूर्वम् " इमाः प्रकृतयः सर्वा विधवा मातरश्च याः । त्वत्सकाशमनुप्राप्ताः प्रसाद कर्तुमर्हसि " इत्यङ्कलिनिर्देशानुपपत्तेश्च । तं तु राम इत्यादिसर्गस्य स्थान तु-वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च । अभिचकाम तं देश रामदर्शनतर्षितः । इत्यादिसर्गस्यानन्तरम् ॥ 1 ॥ कुतस्ते राजभावाभाव इत्यत्राह-शाश्वत इति । अस्मासु अस्मत्पूर्वेषु ॥ 2 ॥ तनिक-कि मे धर्माद्विहीनस्प राजधर्मः करिष्यति । शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ ॥ धर्मात् रामकैडूर्यरूपपरमै कान्तिधर्मात् । स्वरूपनिरूपकशेषत्वधर्मादा । विहीनस्य राजधर्मः तद्विरोधिसामान्यधर्मः । अयं पूर्वोक्तः शाश्वतो नित्यसिद्धः अस्मासु सदा स्थितः । शत्रुघ्नलक्ष्मणा पेक्षया बहुवचनम् । नरर्षभ पुरुषोत्तम ॥ 1 ॥ 2 ॥ त्वत्सेवारूपमुख्यधर्मात् ॥ 1 ॥ शाश्वतः कुल्क्र्माग्त्ः। अस्मासु अस्मात्पूर्वेषु । तदेवाह ज्येष्ठपुत्र iti ॥ 2 ॥ For Private And Personal Use Only
Page #612
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bA.rA.भू. स समृद्धामिति । भवाय भद्राय । " भवो भद्रे हरे प्राप्तो सत्ता संसारजन्मसु " इति वैजयन्ती ॥ 3 ॥ न सर्वसुलभं राजत्वमित्याह - राजानमिति । ॥ 303 ॥ प्राहुः प्राकृता जना इति शेषः । स राजा मम देवत्वे मतः । देवत्वेन सम्मत इत्यर्थः ॥ 4 ॥ तनि0- ये लोकाः राजानं मानुषं प्राहुः त एव यस्य ते धर्मार्थ स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ 3 ॥ राजानं मानुषं प्राहुर्देवत्वे समतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ 4 ॥ केकयस्थे च मयि तु त्वयि चारण्य माश्रिते । दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ 5 ॥ निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दुःख शोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ 6 ॥ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः । अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ 7 ॥ प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवश्चैव पितुः प्रियः ॥ 8 ॥ त्वामेव शोचंस्तव दर्शनेप्युस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मर न्नस्तमितः पिता ते ॥ 9 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकोत्तरशततमः सर्गः ॥ 101 ॥ सहितं वृत्तममानुषं प्राहुः । मनुष्यसंस्थानत्वेपि अतिमानुषशील वृत्तवेपेर तिलङ्घितसर्वलोक साम्पत्वेन देवत्वे नारायणत्वे मम संमत इत्यर्थः ॥ 4 ॥ एवं सन्निहितनीति प्रश्नस्योत्तरमुक्त्वा प्राथमिकराजविषय प्रश्नस्योत्तरमाह- केकयस्थ इति । यायजूकः इज्याशीलः । " इज्याशीलो यायजूकः " इत्यमरः ॥ 5 ॥ मन्नि गमनानन्तरं कृति दिवसेषु राजा दिवं गत इत्यत्राह - निष्क्रान्तमात्र इति ॥ 6 ॥ 7 ॥ भवद्भयां दत्ते किं मयापि दातव्यमित्यत्राह - प्रियेणेति ॥ 8 ॥ अप्रियत्वमेव दर्शयति-त्वामेवेति । रुग्णः पीडित इति यावत् ॥ 9 ॥ इति श्रीगोविन्दराजविरचिते श्रीरा0 पीता* ayo0 एकोत्तरशततमः सर्गः 10 1 | भवाय भद्राय ॥ 3 ॥ देवत्वप्रापकतपश्चरणं विहाय मम राज्याभिषेकेण किमित्यत आह- राजानमिति । यद्यपि राजानं मानुषं प्राहुः तथापि मम देवत्वे सम्मतः । कुतः ? यस्य वृत्तममानुषं दिव्यं देवत्वसम्पादकमित्यर्थः । तपश्चरणेन क्रेशद्वारा देवत्वं राज्यपरिपालनेन भोगद्वारा देवत्वमिति भावः ॥ 4 ॥ नतु पितरि जीवति कुतो मम राज्याधिकारः ? इत्यत आह केकयस्थ इति । यायजूकः इज्याशीलः ॥ 5-8 ॥ त्वामेवेति । त्वामेव शोचन्नित्युक्त्वा पुनस्तव शोकमग्र इत्युक्तिः स एव शोकस्तस्यावसादहेतुरिति प्रतिपादयितुमिति ज्ञेयम् ॥ 9 ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपि0 अयोध्याकाण्डव्याख्यायाम् एकोत्तरशततमः सर्गः ॥ 101 ॥ For Private And Personal Use Only TI.a.kAM. ma0 101 // 303 //
Page #613
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin तामित्यादि । करुणां शोकावद्दाम् । यद्वा अकरुणां करुणारहिताम्, क्रूरामिति यावत् ॥ 1 ॥ तं त्वित्यादिश्लोकद्वयमेकं वाक्यम् । दानवारिणा इन्द्रेण । बाहू प्रगृह्य पाणिना पाणि निष्पीड्य उद्धृत्य वा । वाग्वज्रमित्यस्य पूर्वश्लोकादनुपक्तेन श्रुत्वेत्यनेनान्वयः ॥ 2 ॥ 3 ॥ तथेत्यादिश्लोकद्वयम् । कूल घातेन मदेन दन्तकण्डा च कृतेन कूलप्रहारेण परिश्रान्तम् अतएव प्रसुप्तं कुञ्जरमिव स्थितम्, मूर्च्छितमित्यर्थः । सलिलेन सर्वतः सिषिचुः सर्व श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतनः ॥ 1 ॥ तं तु वज्रमिवोत्सृष्ट माहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः ॥ 2 ॥ प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः । वने परशुना कृत्तस्तथा भुवि पपात ह ॥ 3 ॥ तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्त मिव कुञ्जरम् ॥ 4 ॥ भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् । रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥ 5 ॥ स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामात्रमुत्सृजन् । उपाक्रामत काकुत्स्थः कृपणं बहु भाषितम् ॥ 6 ॥ स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ 7 ॥ किं करिष्याम्ययोध्यायां तादिष्टां गतिं गते । कस्तां राजवरादीनामयोध्यां पालयिष्यति ॥ 8 ॥ किं नु तस्य मया कार्य्यं दुर्जातेन महात्मनः । यो मृतो मम शोकेन मया चापि न संस्कृतः ॥ 9 ॥ गात्राणि मोहशान्तये सिक्तवन्तः । यतः "अमृतं वा आपस्तस्मादद्भिवतांतमभिषिञ्चन्ति " इति श्रुतिरपि हि वदति ॥ 4 ॥ 5 ॥ स त्विति । उपा कामत उपाक्र्म्त्। दीर्घ आर्पः ॥ 6 ॥ 7 ॥ किमिति । दिष्टां कालकल्पिताम् । " कालो दिष्टोप्यनेहापि " इत्यमरः । यद्वा दिष्टां दैवकल्पिताम् । "देवं दिष्टं भागधेयम्" इत्यमरः । राज्व्रात्। तृतीयार्थे पञ्चमी । (पाठान्तरं । किं करिष्यामीत्यस्य भावमुद्घाटयति राजवरेति । राजवराधीनां तद्रक्षणा धीनामित्यर्थः ) ॥ 8 ॥ पितृमरणहेतुभूतत्वात्तत्संस्कारानुपयोगाच्चात्मानं विगर्हते किं नु तस्येति ॥ 9 ॥ तामिति । अकरुणां क्रूराम् ॥ 1 ॥ तमित्यादिश्लोकद्वयमेकं वाक्यम् । दानवारिणा इन्द्रेण । वाग्वज्रं श्रुत्वेत्यनुषज्यते । बाहू प्रगृह्य पाणिना पाणि निष्पीडय, बाहू उद्धृत्य या ॥ 30 ॥ दिष्टां गतिं कालकल्पितां गतिम् मरणमित्यर्थः । राजवरात् । तृतीयार्थे पञ्चमी ॥ 8-10 ॥ For Private And Personal Use Only
Page #614
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.kA. sa0102 vA.rA.भू. अहो इति । अनघ."पुत्रमन्त्ये तु कर्मणि" इत्युक्तपितृसंस्काररूपभाग्यविघटकपापरहित ! अहं हि तादृशपापवानिति भावः । येन कारणेन त्वया शडनेन च सर्वेषु प्रेतकृत्येषु प्राप्तेषु राजा सत्कृतः ॥ 10 ॥ निष्प्रधानामिति । एकाग्रा अनाकुला । "अनाकुलेपि चैकाग्रः" इत्यमरः । सा णीन भवतीत्यनेकाया । ताम् आकुलामिति यावत् ॥ 11 ॥ समाप्तेति । शासिष्यति कार्येषु नियोक्स्स्य्तीत्य्र्थ्ः॥12॥ पुरेति । सुवृत्तं शोभनं नियोगा। अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ । शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु स्त्कृत्ः॥10॥ निष्प्रधानामनेकारां नरेन्द्रेण विना कृताम् । निवृत्तवनवासोपिनायोध्यां गन्तुमुत्सहे ॥ 11 ॥ समाप्तवनवासं मामयोध्यायां परन्तप । को नु शासिष्यति पुनस्ताते लोकान्तरंगते ॥ 12 ॥ पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् । वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥ 13 ॥ एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः । उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥ 14 ॥ सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण । भरतो दुःखमाचष्टे स्वर्गतं पृथिवी पतिम् ॥ 15 ॥ ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ 16 ॥ ततस्ते भ्रातरःसर्वे भृशमाश्वास्य राघवम् । अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः॥17॥ सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ 18 ॥ सान्त्वयित्वा तु तां रामो रुदन्ती जनकात्मजाम् । उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ 19 ॥ चरणरूपं वृत्तं यस्य तम् । कुतः कस्मात् पुरुषात् ॥ 13 ॥ एवमिति । अभ्येत्य अभिमुखो भूत्वा ॥ 14 ॥ सीत इति । दुःखमित्येतत् किया विशेषणम् । इत्युवाचेति पूर्वेणान्वयः ॥ 15 ॥ तनि0-ते श्वशुरः त्वम्पत्यन्तप्रीतियुक्तः श्वशुरः । पित्रा हीनोसि लक्ष्मणेत्यनेन त्वमेव पित्रा हीनः नाहमिति गम्यते । "न संवृत्तः पिता मम " इति वक्ष्यमाणत्वात् ॥ 15 ॥ 16 ॥ तत इति । कियतामित्यतिकरणं द्रष्टव्यम् ॥ 17-19 ॥ निष्प्रधानां नायरहिताम् । अनेकाग्राम आकुलामित्यर्थः ॥ 11 ॥ शासिष्यति कार्येषु नियोक्ष्यतीत्यर्थः ॥ 12 ॥ सुवृत्तं शोभननियोगाचरणम् । कुतः कस्मात्पुरुषात ism13 ॥ अभ्येत्य अभिमुखो भूत्वा ॥ 14 ॥ दुःखमित्येतक्रियाविशेषणम् ॥ 15 ॥ 16 ॥ तत इति । क्रिपतामित्यतिकरणं द्रष्टव्यम् ॥ 17-19 ॥ HAMIT // 3-4 // For Private And Personal Use Only
Page #615
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir Anayeti / इङ्गुदिपिण्याकं तपस्विभोज्यं नापसतरुवीजपिण्याकम् । अनिस्सारिततेल पिष्वा चूर्णीकृत्य पिण्डीकृतमिङ्दीबीजमेव पिण्याकत्वेनो पापचय्यते । "इड्दी तापसतरुः" इत्यमरः । चीरं वास उदकदानार्थम् । (चीरं मानार्थ परिधानम् ) उत्तरम् उत्तरीयं च ॥ 20 ॥ सीतेति । अभित्ः॥ पश्चात् " अभितः परितः" इत्यादिना एनामिति द्वितीया । सुदारुणा सुतरां दुस्सहा । गतिः दुःखिनां गतिः । एषा हि नानाद्यर्थ स्त्रीबालपुर आनयेदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ 20 ॥ सीता पुरस्ताव्रजतु त्वमेनामभितो वजा अहं पश्चाद्गमिष्यामि गतिर्खेषा सुदारुन्ना॥21॥ ततो नित्यानुगस्तेषां विदितात्मा म्हाम्तिः। मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ 22 ॥ सुमन्त्रस्तैर्नृपसुतैःसार्द्धमाश्वास्य राघवम् । अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ 23 ॥ ते सुतीर्थी ततः कृच्छ्रादुपागम्य yshsvinH। नदीं मन्दाकिनी रम्यां सदा पुष्पित काननाम् ॥ 24 ॥ शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् । सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ 25 ॥ स्सरा खल्वित्यर्थः । तथा च सूत्रम् " सर्वे कनिष्ठप्रथमा अनुपूर्व इतरे स्त्रियोऽये" इति ॥21॥त्त् इति । नित्यानुगः कुल्क्मानुग्तानुच्र्ः। विदितात्मा ज्ञ्यातात्म्स्व्रूप्ः॥22॥23॥ त इति । ते सीतालक्ष्मणरामाः । नियोपि उदकं दिशन्तीति शास्त्रसिद्धम् । शीघ्रस्रोतसं नदीमुपागम्य अकर्दमं तीर्थम् avtaarprdeshmaasaady|त्त् हे तात ! ते तुभ्यमेतद्भववित्युच्चार्य उदकं सिषिचुः, ददुरित्यर्थः । नान्मात्सिद्ध्म्। सीतायाः स्नानमात्रे इन्वयो वा । कृच्छादित्यनेन तेषां दुःखातिशयात् स्खलितगमनमुच्यते । सुतीर्थामित्यनेन पुण्यतीर्थत्वमुक्तम् । उपगम्येत्यनेन नदीतीरेपि कश्चित्कालं रोदनाचार उक्त्ः। यशसिन इत्यनेन शास्त्रानतिकम उक्त्ः। रम्यामित्यनेन दुःखशान्तिहेतुत्वमुक्तम् । पुष्पितकाननामित्येन उदकदानसमाप्तिपर्यन्त सामनातपत्वमुक्तम् । शीघ्रस्रोतसमित्यनेन खानकाले स्रोतोभिमुखत्तमुक्तम् । शिवं शुद्धम् । अकस्मं तीर्थमासाद्येत्यनेन तीरे सेचनमुक्तम् ॥ 24 ॥ 25 ॥ आनयेति । इङ्गदिपिण्याकं तपस्विभोज्यं तापसतरूपिण्याकम् । उत्तरं चीरम् उत्तरीय वस्त्रम् । आहर देहीत्यर्थः ॥ 20 ॥ अभितः पश्चात सुदारुणा सुतरी dusshaa। गतिः दुःखिना ग्तिः। एषा हि स्नाना स्त्रीवालपुरस्सरेति । तथा च पितृमेधसूत्रे "सर्वे कनिष्ठप्रथमा अनुपूर्व इतरे स्त्रियोऽने" इति ॥ 21 ॥ नित्यानुगः कुलक्रमा ग्तानुच्र्ः। विदितात्मा ज्ञातात्मस्वरूपः ॥ 22 ॥ 23 ॥ त इत्यादिश्लोकद्वयमेकं वाक्यम् । ते सीतालक्ष्मणरामाः । शीघ्रस्रोतसं नदीमुपागम्य । विकर्दमें तीर्थम् ava । For Private And Personal Use Only
Page #616
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 205 // bA.rA.भू.दानप्रकारमाह-प्रगृह्येत्यादिना ॥ 26 ॥ दानमन्त्रमाह-एतदित्यादिना ॥ 27 ॥ तत इति । भ्रातृभिः सह मन्दाकिनीतीरात् प्रत्युत्तीर्य्य पितुर्निवापं पिण्डप्रदानं चकार मन्दाकिनीती रात्समुत्तीय्यैत्युदकदानदेशात् किंचित्प्रदेशान्तरगमनवचनात् सपिण्डीकरणमेत्र कृतमित्यवगम्यते । दशाहात्यये OM उदकदानं विना पिण्डदानस्याचोदितत्वात् । उदकसेचनवत् कनिष्टेन लक्ष्मणेन पिण्डदानानुकेश्व ॥ 28-32 / / तेषामिति । प्रतिश्रुत्कः प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ 26 ॥ एतत्ते राजशार्दूल विमलं तोयमक्षयम् । पितृलोकगतस्याद्य मद्दत्तमुत्तिष्ठतु ॥ 27 ॥ ततो मन्दाकिनीतीरात प्रत्युत्तीर्य्यं स राघवः । पितुश्चकार तेजस्वी निवार्षं भ्रातृभिः सह ॥ 28 ॥ ऐडदं वदरीमिश्रं पिण्याकं दर्भसंस्तरे । न्यस्य रामः सुदुःखार्त्तो रुदन् वचनमब्रवीत् ॥ 29 ॥ इदं मुङ्क्ष्व महाराज प्रीतो यदशना वयम् । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ 30 ॥ ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् । आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ 31 ॥ ततः पर्णकुटीद्वारमासाद्य जगतीपतिः । परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ 32 ॥ तेषां तु रुदतां शब्दात् प्रतिश्रुत्कोऽभवद्भिरौ । भ्रातॄणां सह वैदेह्याः सिंहानामिव नर्दताम् ॥ 33 ॥ महाबलानां रुदतां कुर्वतामुदकं पितुः । विज्ञाय तुमुलं शब्द त्रस्ता भरतसैनिकाः ॥ 34 ॥ अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम् । तेषामेव महा ञ्छन्दः शोचतां पितरं मृतम् ॥ 35 ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रतिध्वनिः ॥ 33 ॥ महाबलानामित्यादिश्लोकद्वयमेकं वाक्यम् । त्रस्ताः किं भविष्यतीति घिया उद्विग्नाः । उद्वेगानन्तरं निश्चित्य वदन्ति स्मेत्याह 7 अनुवन्नित्यादिना । मृतं पितरमुद्दिश्येति शेषः ॥ 34 ॥ 35 ॥ OM तरणप्रदेशं समासाद्य ततः तात एतत्ते भवत्विति उच्चार्य राज्ञे उदकं सिषिचुः ददुरित्यर्थः ॥ 24-27 ॥ तत इति । स राघवः भ्रातृभिस्सह मन्दाकिनीतीरात्प्रत्यु तीर्य पितुर्निवार्षं पिण्डप्रदानं चकारेति सम्बन्धः ॥ 28-32 ॥ प्रतिश्रुत्कः प्रतिध्वनिः ॥ 33 ॥ महाबलानामित्यादिश्लोकद्वयमेकं वाक्यम् ॥ 33-35 / / For Private And Personal Use Only TI.a.kaoN. sa0 102 // 305 //
Page #617
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir atheti / स्वनमभिमुखाः स्वनोत्पत्तिदिगभिमुखा इत्यर्थः । यथास्थानं शब्दोत्पत्तिप्रदेशमनतिक्रम्य । प्रषाविताः shiighrgtiyuktaaH||36|| सुकुमारा इति । हयैरित्यादिभिरुक्तानां त्रयाणां विशेषणम् । सुकुमारत्वाभावे दुःखितं रामं प्रति पयामेव गन्तव्यत्वात् ॥ 37 ॥ 38 ॥ भ्रातृणामिति । एषां अथ वासान् परित्यज्य तं सर्वेऽभिमुखाःस्वनम् । अप्येकमनसो जग्मुर्यथास्थानं प्र्धाविताः॥ 36 ॥ हयैरन्ये गजैरन्ये स्थैरन्ये स्वलंकृतैः । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ 37 ॥ अचिरप्रोषितं रामं चिरविप्रोषितं यथा । द्रष्ट्रकामो जनः सर्वो जगाम सहसाश्रमम् ॥ 38 ॥ भ्रातृणां त्वरितास्तत्र द्रष्टकामाः समागमम् । ययु बहुविधैर्यानः खुरनेमिस्वनाकुलैः ॥ 39 ॥ सा भूमिर्वहुभिर्यानैः खुर्नेमिस्माह्ता। मुमोच तुमुलं शब्दं द्यौरिवाभ्र समागमे ॥ 40 ॥ तेन वित्रासिता नागाः क्रेन्नुप्रिवारिताः। आवासयन्तो गन्धेन जग्मुरन्यदनं त्त्ः॥4॥व्राः वृकसङ्घाश्च महिषाः स्र्प्वान्राः। व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह ॥ 42 ॥ रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्ल्वाः। तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे dishH॥43॥ तेन शब्देन वित्रस्तैराकाशं पक्षिभि वृतम् । मनुष्यैरावृता भूमिरुभयं प्र्ब्भउत्दा॥44॥त्त्स्त्ण् पुरुषव्याघ्रं यशस्विनमारन्दमम् । आसीनं स्थण्डिले रामं ददर्श सहसा ज्ञ्ः॥45॥ यानैर्गमनं दर्शनत्वरया । ययुर्वहुविधैर्यानः खुरनेमिसमाहताः इति पाठः । ययुर्बहुविधैर्युक्तरिति पाठे-युक्तैः सजैः, यानेरिति शेषः ॥ 39 ॥ 40 ॥ तेनेति । आवासयन्तः मदगन्धेनावासयन्तः । एतेन वनगजानामपि रामदर्शनहर्षों द्योत्यते ॥ 11 ॥ वराहेति । गोकर्णः गोरिख करें यस्य स गोकर्णः । / महापृषतविशेषः ॥ 12 ॥ रथाङ्गेति । नत्यूहाः जलरङ्गवः । "नत्यूहो जलरङ्कः स्यात्" इतिहलायुधः । पूवाः स्थूलबकविशेषाः ॥ 43-15 ॥ तं स्वनमभिमुखाः स्वनोत्पत्तिदिगभिमुखाः । यथास्थानं शब्दोत्पत्तिप्रदेशमनतिक्रम्य ॥ 36 ॥ हयैरिति । सुकुमारा इत्येतदम्पशब्दब्रयेण प्रत्येकमभिसम्बध्यते । युक्तैः सजे, यानैरिति shessH॥ 37-10 // तेन शब्देन मदगन्धेन आवासयन्तः आ समन्ताद्वासयन्तः ॥ 41 ॥ वराहेति । गोरिव कर्णावस्य गोकर्णः, हरिण चाविशेषः ॥ 42 ॥ प्रवाः स्थूलबकविशेषाः । नत्यूहाः जलकुकुटम् ॥ 43-45 / / - For Private And Personal Use Only
Page #618
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.भू. TI.a.ko sa0103 विगर्हमाण इति । सहितः anyonytnggtH॥46||47|| sa iti / चकार सम्मानमितिशेषः ॥ 48 ॥ 49 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वयुत्तरशततमः सर्गः ॥ 102 ॥ अथ मातृसमागमस्व्युत्तरशततमे-पसिष्ठ इति । रामदर्शनतर्षितः विगर्हमाणः कैकेयीं सहितो मन्थरामपि । अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत् ॥ 46 ॥ तान्नरान बाष्प पूर्णाक्षान समीक्ष्याथ सुदुःखितान् । पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ 47 ॥ स तत्र कांश्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् । चकार सर्वान् सवयस्यबान्धवान् यथार्हमासाद्य तदा नृपात्म्ज्ः॥48॥ स तत्र तेषां रुदतां महात्मनांभुवं च खं चानुनिनादयन् स्व्न्ः। गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः prshushruve॥49|| इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे व्युत्तरशततमःसर्गः ॥ 102 ॥ वसिष्ठः पुरतः कृत्वा दारान दशरथस्य च |अभिच्क्राम् तं देशं raamdrshntrssitH|| 1 // राजपन्यश्च गच्छन्त्यो मन्दं मन्दाकिनी प्रति । ददृशुस्तत्र तत्तीर्थ रामलक्ष्मणसेवितम् ॥ 2 ॥ कौसल्या बाष्पपूर्णेन मुखेन prishussytaa। सुमित्रामब्रवीदीना याश्चान्या राजयोषितः ॥ 3 ॥ इदं तेषामनाथानां क्लिष्टमाक्लिष्टकर्मणाम् । वने प्राक्केवलं तीर्थं ये ते निर्विस्स्यीकृताः॥4॥इत्ः सुमित्रे पुत्रस्ते सदा ज्ल्म्त्न्द्रित्ः। स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ 5 ॥ सारामदर्शने साताभिलापः । "कामोऽभिलापस्तषश्च" इत्यमरः ॥ 1-3 ॥ इदमिति । ते प्रसिद्धाः रामादयः । ये प्राकू निर्विषयीकृताः राज्यानिष्का सिताः। वने तेषां क्लिष्टम् उपमर्दितम् इदं तीर्थमवतरणम् । केवलं निश्चितम् । "केवलं निश्चिते डीबे वाच्यवत्त्वेककृत्स्त्रयोः" इति वैज्य्न्ती॥4॥5॥ विगईमाण इति । सहितः anyonya snggtH॥ 46 // 47 // sa iti / चकार, सम्माममिति शेषः ॥ 48 ॥ 49 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व । दीपिकाख्यायामयोध्याकाण्डव्यारुपायो गुत्तरशततमः सर्गः ॥ 102 ॥ वसिष्ठ इति । रामदर्शनतर्षितः रामदर्शने सामिलापः ॥ 1-3 ॥ ते प्रसिद्धा ये रामादयः प्राक निर्विषयीकृताः राज्यानिष्कासिताः निराश्रयीकृता वा । बने तेषां लिष्टम् उपदितं तीर्थम् अवतरणस्थलमित्यर्थः । केवलं निश्चितम् "केवलं निश्चिते कीवे sa0-ष्ट हुःखरोह प्राकलनम् बहुदिनमारभ्य स्नानाद्यर्थ परिगृहीतम् । तीर्थम् अवातारप्रदेशः । इति निश्चय इति शेषः ॥ 4 ॥ वक्ष्यमाणसौमित्रिपदव्याख्यानं sumitre putraste iti // 5 // // 306 // For Private And Personal Use Only
Page #619
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir jaghanyamiti / jaghanya हीनम् । जलाहरणादिकर्म कृतवानपि न ग्र्हित्ः। कुत इत्यत्राह भ्रातुरिति । धातुज्येष्ठधातुः । अर्थसहितं pryojnshit। यत्कर्म तत्सर्व गुणैर्विहितम् । " ज्येष्ठनाता पितृसमः" इति वचनात पितृशुश्रुषावत् गुणाय कल्पत इत्यर्थः ॥ 6 ॥ अद्येति । क्लेशानामतयोचितः जघन्यमपि ते पुत्रः कृतवान्न तुगर्हितः । भ्रातुर्यदर्थसहितं सर्व तद्विहितं गुन्नैः॥ 6 ॥ अद्यायमपि ते पुत्रः क्लेशाना म्त्थोचित्ः। नीचानर्थसमाचारं सज्जं कर्म प्र्मुन्य्च्तु॥7॥ दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । पितुरिङ्गुदि पिण्याकं न्यस्तमायतलोचना ॥ 8 ॥ तं भूमौ पितुरातेन न्यस्तं रामेण वीक्ष्य सा। उवाच देवी कौसल्या सर्वा dshrthstriyH॥9|| इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः । राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ 10 ॥ तस्य देवसमानस्य पार्थिवस्य महात्मनः । नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ 11 ॥ चतुरन्तां महीं भुक्त्ता महेन्द्रसदृशो विभुः । कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥ 12 ॥ अतो दुःखतरं लोके न किञ्चित् प्रतिभाति मा। यत्र रामः पितुदेद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ 13 ॥ इदानीं यादृशक्लेशानुभवस्तादृशक्लेशानामनुचितः । ते अयं पुत्रः नीचानर्थसमाचारं निकृष्टदुःखप्रचुरसमाचारसहितम् । सज्जम् उद्युक्तं कर्म अद्य प्रमुञ्चत्वपि । अपिशब्दः सम्भावनायाम् "अपिः सम्भावनाप्रश्नगर्दाशङ्कासमुच्चये" इति वैजयन्ती । भरतप्रार्थनया रामण स्वराज्ये स्वीकृते लक्ष्मणस्य नीचकर्मप्रमोचनं सम्भवेदिति भावः । / 7 / / दक्षिणायेष्विति । पितुरिति चतुर्थ्यर्थे षष्ठी ॥ 8-10 ॥ तस्येति । औपयिक प्राप्तम् । "युक्तं स्यादुचितं न्याय्यं प्राप्तमोपयिकं तथा" इति हलायुधः ॥ 11 ॥ 12 ॥ राज्यैश्वर्ययोग्यतया ऋद्धिमान् इत्यक्तिः ॥ 13 ॥ वाच्यवत्त्वेककृत्स्नयोः" इति वैज्य्न्ती। इदं रामादीनां स्नानादिभिर्व्यवहितस्थलं नूनमिति भावः ॥ 4 ॥ 5 ॥ ते पुत्र: जघन्य जलाहरणादिनिकृष्ट कर्म कृतवा नपि न तु गर्हितः । कुत इत्यत आह भ्रातुः ज्येष्ठधातुः । अर्थसहितं प्रयोजनसहितं bhraatRshushruussaaruupmityrthH| यत्कर्म तत्सर्व गुणैर्विहितं ज्येष्ठधातुः पितृसम पात्वात पिताश्रषणं लक्ष्मणस्य गुणाय कल्पत इत्य्र्थ्ः॥6॥shaanaamtthocitH यथेदानी केशानामुचितो भवति तथा केशानामतचितस्ते अयं पुत्रः, नीचानर्थ समाचारं नीचो निकृष्टः अनर्थों दुःखम् समाचारोऽनुष्ठानं यस्य तत, जलाहरणादिरूपमित्यर्थः । सज कर्म उद्युक्तं कर्म अद्य प्रसुवेदपि । अपिशब्दः सम्भावना याम् । भरतप्रार्थनया रामेण राज्ये स्वीकृते लक्ष्मणस्थ नीचकर्मप्रमोचनं सम्भवेदिति भावः । / 7-11 ॥ चतुरन्तां चतुर्दिगन्तान् ॥ 12 ॥ यत्र यदा बुद्धिमान् r For Private And Personal Use Only
Page #620
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir // 307 // स्फोटति स्फुटति ॥ 34 ॥ सत्या सत्यार्था । लौकिकी लोकविदिता, लोकप्रसिद्धेति यावत् । देवता इति श्रुतिः सत्येत्यन्वयः ॥ 15-18 ॥ ई .a.kA. रामेणेदिपिण्याकं पितुर्दत्तं समीक्ष्य मे। कथंदुःखेन हृदयं न स्फोटति सहस्रधा ॥ 14 ॥ श्रुतिस्तु खल्वियं स. 103 सत्या लौकिकी प्रतिभाति मा। यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ 15 ॥ एवमात्ती सपत्न्यस्ता जग्मु राश्वास्य तां तदा । ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ 16 ॥ सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मात्र्ः। आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ 17 ॥ तासां रामः समुत्थाय जग्राह चरणान् शुभान् । मातृणां मनुजव्याघ्रः सर्वासां stysnggrH॥18॥ ताः पाणिभिः सुखस्पर्शेर्मुद्रङ्कुलितलैः शुभैः । प्रममा रजः पृष्ठा द्रामस्यायतलोचनाः ॥ 19 ॥ सौमित्रिरपि ताः सर्वाः मातः सम्प्रेक्ष्य दुःखितः । अभ्यवादयतासक्तं शनै रामा दनन्तरम् ॥ 20 ॥ यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः । वृत्तिं दशरथाजाते लक्ष्मणे शुभलक्षणे ॥ 21 ॥ सीतापि चरणांस्तासामुपसंगृह्य दुःखिता। श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ 22 ॥ तां परिष्वज्य दुःखार्ती माता दुहितरं यथा । वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ 23 ॥ विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥ 24 ॥ ता इति। रामस्यायतलोचना इति पाठः ॥ 19 ॥ असक्तम् अविरतम् । "अविरतमनवरतं स्यादेकार्थमनारतमसक्तमपि " इति हलायुधः ॥ 20 ॥ ववृतिरे । / राज्यैश्वर्ययुक्तः । क्षोदं पिण्याकम् ॥ 13 ॥ न स्फोटति न स्फुटति ॥ 14 ॥ अतिरिति । सत्या सत्यार्था । लौकिकी लोके प्रसिद्धेति यावत् ॥ 15-19 ॥ सौमित्रि रिति । असक्तमनवरतम् ॥ 20 ॥ ववृतिरे चरित्यर्थः ॥ 21-25 ॥ sa0-सत्यसङ्गरः सत्या कैकेय्या सह न विद्यते सङ्गरः कलहो यस्य सः । satyaprati iti vA // 18 // 5 // 30 // For Private And Personal Use Only
Page #621
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रचारित्यर्थः ॥ 21-24 ॥ ते मुखं प्रेक्ष्य स्थितामिति शेषः । मां मनसि स्थितः सन्निति शेषः । आश्रयमाश्रयभूतं काष्ठादिकम् ॥ 25-28 ॥ पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्त क्लिष्टं चन्द्रमिवाम्बुदैः ॥ 25 ॥ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् । भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥ 26 ॥ ब्रुवन्त्यामेवमार्त्तायां जनन्यां भ्र्ताग्र्ज्ः। पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ 27 ॥ पुरोहितस्यानिसमस्य वै तदा बृहस्पतेरिन्द्र इवाम्राधिप्ः। प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥ 28 ॥ ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः । जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ 29 ॥ उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजा पतिम् ॥ 30 ॥ किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ 31 ॥ स राघवः सत्यधृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः । वृताः सुहाद्भिश्च विरेजुरध्वरे यथा सदस्यः सहितास्त्रयोऽग्नयः ॥ 32 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे व्युत्तरशततमः सर्गः ॥ 103 ॥ ततो जघन्यं वसिष्ठरामोपवेशादनन्तरसुपोपविष्टः । "प्रसमुपोदः पादपूरणे" इति द्विवचनम् ॥ 29 ॥ कृताञलिः अभूदिति शेषः ॥ 30 ॥ इतीवेत्यत्र इवशब्दो वाक्यालङ्कारे ॥ 31 ॥ 32 ॥ इति श्रीगोविन्द श्रीरामायणभू. पीताम्बरा. अयोध्याकाण्ड युत्तरशततमस्ससर्गः ॥ 103 ॥ मुखमिति । प्रेक्ष्य स्थितायाः, ममेति शेषः । शोको मनसि स्थितस्सन्निति शेषः । आश्रयम् आश्रयभूतकाष्ठादिकम् ॥ 26-28 ॥ तत इति । जघन्यं वसिष्ठरामो पवेशनानन्तरम् । उपोपविष्टः कृताञ्जलिः, अभूदिति शेषः ॥ 29-32 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकान्न्द्द्व्याख्याया। व्युत्तरशततमः सर्गः ॥ 103 ॥ For Private And Personal Use Only
Page #622
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir vA.rA.bha. // 308 // atha रामभरतयोरुक्तिप्रत्युक्ती चतुरुत्तरशततमे-तं वित्यादिना । गुरुवत्सलं गुरो स्वस्मिन् भक्तम्, समाज्ञाय ज्ञात्वा प्राप्तराज्यपरित्यागेन जटावल्कल TI.a.kA. धारणादिनाच स्वस्मिन् भाक्तयुक्तं ज्ञात्वेत्यर्थः । समाश्वास्यति पाठे-प्रियवचनादिभिः smygaashvaasyetyrthH||1|| यस्मात् कारणात् त्वं चीरजटा तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ 1 ॥ किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ 2 ॥ किंनिमित्तामिमं देशं कृष्णाजिनजटा धरः । हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ 3 ॥ इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना । प्रगृह्य बलवद्भूयःप्राञ्जलिवाक्यमब्रवीत् ॥ 4 ॥ आर्य तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्ग महाबाहुः putrshokaabhipiidditH||5|| स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप । चकार सुमहत्पापमिदमात्मयशोहरम् ॥ 6 ॥ सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोरे निरये जननी मम ॥ 7 ॥ तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि । अभिषिञ्चस्व चाचैव राज्येन मघवानिव ॥ 8 ॥ इमाः प्रकृतयः सर्वा विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि ॥ 9 ॥ जिनी सन् इमं देशमागतः एतत् एतत्कारणं किम् ? अहं त्वया प्रव्याहृतं श्रोतुमिच्छेयं श्रोतुमिच्छामि, न तु ऊहेयेति भावः ॥ 2 ॥ एवमुक्तेपि शोकेन तूष्णीस्थितं पुनः पृच्छति-किंनिमित्तमित्यादिश्वोकद्वयेन । काकुत्स्थेन बलवत्प्रगृह्य गाढं परिष्वज्य तत्सर्वे वक्तुमैसीति भूय उकः केक्यी। पुत्रः प्रान्य्लिवाक्य्म्त्र्वीदित्य्न्व्य्ः॥3॥4॥ आर्यमिति । सुदुष्करं कर्म कृत्वा ज्येष्ठाई राज्यं स्वीनियोगात् कनिष्ठसात्कृत्येत्यर्थः । आर्य त्वां परि त्यय विवास्य ॥ 5 ॥ नियेति । सुमहत्पापं सुपुत्रस्य बने प्रव्राजनरूपम् ॥ 6॥सा एवंरूपपापप्रेरणकीं ॥ 7 ॥ तस्य कैकेयीसम्बन्धात् प्राप्तापवा तमिति । गुरुवत्सलं समाज्ञाय प्राप्तराज्यपरित्यागेन जटावल्कलधारणादिना गुरुभूते स्वस्मिन् भक्तियुक्तं ज्ञ्यात्वेत्य्र्थ्ः। समाश्वास्येति पाठे-प्रियवचनादिमिस्सम्य गावास्येत्य्र्थ्ः॥1॥ किमेतदिति । यस्मात्कारणात्वं चीरजटाजिनस्सन इभ देशमागतः एतत्कारणं किम अहं त्वया प्रव्याहृतं श्रोतुमिच्छेयमिति स्म्ब्न्ध्ः। ॥ 2 ॥ 3 ॥ काकुत्स्थेन बलवत्यगृहा गाई परिप्वज्य तत्सर्व वकुमर्हसीति भूय उक्तः कैकयीपुत्रः प्राञ्जलिर्वाक्यमब्रवीदिति सम्बन्धः ॥ 4 ॥ सुदुष्करं कर्म कृत्वा । IN ॥ 3.8 ॥ ज्येष्ठाई राज्य स्त्रीनियोगात्कनिष्ठसात्कृत्येत्यर्थः । परित्यज्य विवास्य पुत्रशोकाभिपीडितः स्वर्ग गत इति सम्बन्धः ॥ 5-7 ॥ तस्येति तस्य मे कैकेयीसम्बन्धात For Private And Personal Use Only
Page #623
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir सदस्येत्यर्थः । राज्येन हेतुना ॥ 8 ॥ 9 ॥ आनुपूर्व्या युक्तं ज्येष्ठानुक्रमेण सङ्गतम् आत्मनि युक्तं च । भरणसमर्थे त्वय्येव प्राप्तम् ॥ 10 ॥ भवत्विति । पतिनेति नाभाव आर्स्स्ः। रजनी यया रजनीव । भूमिः शशिनेव त्वया अविधवा भवतु ॥ 11 ॥ ममेकस्य शोकाश्रपातमसर्3अमानः कथमेषामणि सहिष्यत । / तदानुपूर्त्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥ 10 ॥ भवत्वविधवा भूमिः समग्रा पतिना त्व्या। शशिना विमलेनेव शारदी रजनी यथा ॥ 11 ॥ एभिश्च सचिवैः सार्द्ध शिरसा याचितो मया । भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥ 12 ॥ तदिदं शाश्वतं पित्र्यं सर्व प्रकृतिमण्डलम् । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ 13 ॥ एवमुक्त्वा महाबाहुः सबाप्पः कैक्यीसुत्ः। रामस्य शिरसा पादौ । जग्राह विधिवत्पुनः ॥ 14 ॥ तं मत्तमिव मातङ्ग निःश्वसन्तं पुनःपुनः । भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ 15 ॥ इति मत्वा युद्धाय संनद्धैरिव रथगजतुरगपदातिभिः सामागतोऽस्मि । सचिवैः मम हि याचनमुपेक्ष्यमस्मद्राज्यानेदिकैः पूजनीयः सचिवैयांचित । तवानतिकमणीयं हि । याचितः ममाग्रतः स्थितिरेखालं तव कार्यकरणाय किंपुनर्याचनेपि कृते । शिरसा याचितः "शिरसा याचतस्तस्य वचनं । न कृतं मया" इति खलु तव हृदयमनुशेते । मया एतावत्पर्यन्तं त्वमेव मां याचित्वा मम मनोरथं पूरितवानसि । भ्रातुः किमर्थ याचितव्यं तवानुजो न भवामि किम् । शिष्यस्य अनुजो भूत्वा भवता सह किमंशभाक् तिष्टामि मन्त्रसम्बन्धोऽपि त्वत्तः खलु । दासस्य शिष्यो भूत्वा क्रयविक्रयाहों न भवामि किम् अतः प्रसादं कर्तुमर्हसि उक्तैरमोघेः हेतुभिर्मम याच्न सफलां कुरुष्व ॥ 12 ॥ एभिश्च सचिवरित्यस्य विवक्षितं दर्शयति-तदिति । तत्पुरवर्तनदशायामसन्निहितमिदम्, इदानीं सन्निहितम् । शाश्वतं सनातनम्, परम्पराप्राप्तमिति यावत् । पूजितं पूजाईम् । प्रकृतीना मन्त्रिपृभृतीनां मण्डलं समूहम् नाविक्रमितुमर्हसि, तद्वचनं नातिक्रमणीयमित्यर्थः ॥ 13 ॥ एवमिति । महाबाहुः प्रसारितबाहुरिति यावत् । कैकयीसुतः मातुर दोषादियमवस्थेति भावः । पुनरिति पूर्व याचितवान् ततः शरणागतिमकरोदित्यर्थः ॥ 14 ॥ 15 ॥ प्राप्तापवादस्य । राज्येन । हेतो तृतीया ॥ 8 ॥ 9 ॥ आनुपूआ युक्तं ज्येष्ठक्रमेण प्राप्तम् युक्तं च आत्मनि योग्यम् ॥ 20 ॥ पतिना । नाभाव आर्षः । शशिनेव त्वया पतिना रजनी यथा रजनीव चेति यथेवशब्दयोरन्वयः ॥ 11 ॥ 12 ॥ शाश्वतं परम्पराप्राप्तमित्यर्थः ॥ 13-15 ॥ For Private And Personal Use Only
Page #624
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TI.a.kA. ma. कुलीन इति । कुलीनः म्हाकुल्प्र्मूत्ः। सत्त्वसम्पन्नः sttvgunnsmpnnH। पापं ज्येष्ठविषयप्रातिकूल्यरूपम् ॥ 16 ॥ नेति । बाल्यात् अज्ञानादित्यर्थः ॥ 17 ॥ कामेति । कामकारः स्वच्छन्दकरणम् । उपपन्नेषु शिष्यदासादिषु ॥ 18 ॥ वयमिति । लोके भार्यादयः साधुभिर्यथा सङ्ख्याताः कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितवतः । राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥ 16 ॥ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननीं बाल्यात्त्वं विगल्तुइमर्हसि ॥ 17 ॥ कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ । उपपन्नेषु दारेषु पुत्रेषु च विधीय्ते॥18॥ वयमस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः। भार्याः पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ 19 ॥ वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥ 20 ॥ यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ 21 ॥ एताभ्यां धर्मशीलाभ्यां वनं गच्छति राघव । मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे ॥ 22 ॥ त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ 23 ॥ एवं कृत्वा महाराजो विभागं लोकसन्निधौ । व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ 24 ॥ नियाम्यत्वेन परिगणिताः, वयमपि तथा दशरथस्यति त्वं ज्ञातुमर्हसि । अनुनिरर्थकः ॥ 19 ॥ वन इति । चीरं दुमवल्कलं वसनमुत्तरीयं यस्य तम् । कृष्णाजिनम् अम्बरम् अपराम्बरं यस्य तम् । ईश्वरः नियन्ता ॥ 20 ॥ यावदिति । पितरि यावत् यत्परिमाणकं गौरवं जनन्यामपि तावत् तत्परिमाणकं गौरवम्, कर्तव्यमिति शेषः । यत्तच्छब्दाभ्यां " यत्तदेतेभ्यः परिमाणे वतुप्" इति व्तु॥23॥ फलितमाह-एताभ्यामिति । समाचरे राज्यहेतोः राज्यार्थम् । पापं ज्येष्ठाविषयप्रातिकूल्यरूपम् ॥ 16 ॥ 17 ॥ कामकारः स्वच्छन्दकरणं गुरूणां महताम् । उपपन्नेषु युक्तेषु सम्मतेचित्यर्थः । दारादिषु विधीयत इति सम्बन्धः । महान्तोपि अभिमतदारादिषु स्नेहं कुर्वन्तीति भावः ॥ 18 ॥ वयमिति । लोके भार्यादयः साधुभिर्यथा सङ्ख्याताः नियाम्यत्वेन परिगणिताः । वयमप्यस्य दशरथस्य तथा नियाम्या इति त्वं ज्ञातुमर्हसीति सम्बन्धः ॥ 19-21 ॥ मातापितृभ्यां कैकेयीदशरथाभ्याम् ॥ 22-26 ॥ ॥ 309 // For Private And Personal Use Only
Page #625
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir समाचरामि, कथं समाचराणीत्यर्थः ॥ 22-24 ॥ सचेति । पित्रा दत्तं भागं यथा यथावत् उपभोक्तुमित्यन्वयः ॥ 25 ॥ 26 ॥ यदिति परमात्मनो हितम् आत्मनः परं हितम् ॥ 27 ॥ इति श्रीगोवि0 श्रीरामायणभूषणे पीता0 अयोध्याकाण्डव्याख्नाने cturucrshttmssrgH||10|| स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ 25 ॥ चतुर्दशसमाः सौम्य dnnddkaarnnymaashritH| उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ 26 ॥ यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः । तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ 27 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततमः सर्गः ॥ 104 ॥ ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः । शोचतामेव रजनी दुःखेन व्यत्यवर्त्तत ॥ 1 ॥ रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्व्ताः। मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ 2 ॥ तूष्णीं ते समुपासीना न कश्चित्किश्चिदब्रवीत् । भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ 3 ॥ अथ पुनर्भरतस्य कैकेयीनिर्बन्धकृतपितृनियोगपरिहारोचितवचनपूर्वकं प्रार्थनम्, रामस्य च तत्समाश्वासनं तत्त्वोपदेशेनेत्येतत्पश्चोत्तरशततमेततः पुरुषसिंहानामित्यादि ॥ 1 ॥ रजन्यामिति । हुतं होमम् ॥ 2 ॥ 3 ॥ यदिति । सर्बलोकेश्वरभावं सर्वलोकेश्वरत्वम् । ननु "आर्य तातः परित्यज्य, इमाः प्रकृतयः, त्वत्सकाशमनुप्राप्ताः" इति भरतेनोक्ते रामस्तदानीमशोचन तदुल्लचाभिषेकप्रत्याख्यानमेव किमिति कृतवान ! नेष दोषः । तस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुषङ्गिकत्वेनोक्तम्, प्राधान्येन राज्यस्वीकरणमेवोच्यते, अतो रामस्तदेवं मन्यते पिता पुत्रशोकेन मृतकल्पो न पुनर्जीविष्यतीति मृत इत्युच्यते । मातरश्च विधवाकल्पा इति विधवा इत्युच्यन्ते । अनेन ममाभिषेकवचनमेव प्राधान्येनोच्यत इत्यशोचन अभिषकप्रत्याख्यानं कृतवान् । स्ववाक्ये पितृमरणानुवादस्य चायमेवार्थ इति परिहारः ॥ 27 ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकीख्यायाम् अयोध्याकाण्डव्याख्यायां चतुरुत्तरशततमः सर्गः ॥ 104 ॥ 1 ॥ रजन्यामिति । हुतं होमम् ॥ 2 ॥ 3 ॥ अ तिलक-मनु पितृमरणश्रवणोत्तरं शोकमुलाय अभिषेकप्रत्याख्यानमेव कृतमिति चेच्छृणु-भरतस्य रामो राज्यं स्वीकारण्यतीति प्रत्याशावारणाय कैकेय्या लोकानां च अन्यथासम्भावनावारणाय शोक VAkAlepi धर्यमवलम्ब्य वर्तनं शोककालेप्येव धैर्य कर्तव्यमिति लोकोपदेशाष वेति मम प्रतिभाति । करा- राक्षेपेणावादानुक्याने विस्तरेण पदतीति प्रायः कवेः स्वभावोऽयमिति ॥ 27 ॥ For Private And Personal Use Only
Page #626
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir pA.rA.भू.. दत्तमन्यथयितुमशक्तोऽहमिति रामो वदेदिति मत्वा तस्य परिहारानुगुणं वचनमाह-सान्त्वितेति । ममेयं मामिका । शैषिकोऽण । "तवकममकावेक moTI.a.kA. ॥ 31 // वने" इत्यण् । सन्नियोगेनास्मच्छब्दस्य ममकादेशः आदिवृद्धिश्च । " प्रत्ययस्थात्-" इत्यत्र "मामकनरकयोः-" इत्युपसंख्यानात सान्विता मामिकामाता दत्तं राज्यांमदं मम । तद्ददामि तवैवाहं भुझ्व राज्यमकण्टकम् ॥ 4 ॥ महतेवाम्बु वेगेन भिन्नः सेतुर्जलागमे । दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ 5 ॥ गतिं खर इवाश्वस्य tAya'syeva पतत्त्रिणः । अनुगन्तुं न शक्तिमें गतिं तव महीपते ॥ 6॥सुजीव्ण् नित्यशस्तस्य यः परैरुपजीव्यते । राम तेन तु दुर्जीवं यः परानुपजीवति ॥ 7 ॥ यथा तु रोपितो वृक्षः पुरुषेण विवद्धितः । द्वस्वकेन दुरारोहो रूढस्कन्धो म्हाद्रुम्ः॥8॥ स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् । स तां नानुभवेत्प्रीतिं यस्य हेतोःप्र्रोपित्ः॥9॥ ककारात्पूर्वस्याकारस्य इकार्ः। मातृविरोधे न स्वीकुर्यादिति मत्वाह सान्वितेति । दत्तस्यान्यथाकरणमनुचितमिति रामो वदेदिति परिहरति । दत्तमिति । त्रय एवाधना इति न्यायेन दासस्य स्वं त्वदीयमिति द्दामीत्य्र्थ्ः॥4॥ त्वमेव राज्यं रक्षेत्याशयाइ-महतेति । जलागमे वर्षाकाले दुरावारम् आवरीतुमशक्यं राज्यखण्डं नवखण्डेषु भरतखण्डाख्यं राज्यं कोसलराज्यखण्डं वा ॥5॥राज्य्स्य् दुरावारत्वमुक्त्वा स्वस्याशक्तिमाहगतिमिति । खरेत्यविभक्तिकनिर्देशः । खरस्येत्यर्थः । प्रकृतिभाव आपः पतत्रिणः पक्षिमात्रस्य । अश्वस्य गतिमनुगन्तुं खरस्य यथा न शक्तिः गरुडस्य गतिमनुगन्तुं केवलपक्षिणो यथा च शक्तिनास्ति तथेत्यर्थः ॥ 6 ॥ तव शक्तिनास्ति चेदन्यः कश्चिद्राज्यं रक्षत्वित्यत्राह-सुजीवमिति । सनित्यशः नित्यम् ॥ 7 ॥ उचितं च त्वक्षणमेवेत्याइ-पथेत्यादिना । shloktrymekaanvym| यथावितिनिपातसमुदायोयमुदाहरणोपक्रमद्योतनार्थः । saantvitaaaashvaasitaa||4|| जलागमे वर्षाकाले । दुरावारम् आवरीतुमशक्यं राज्यखण्डं नवखण्डेषु भरतखण्डाख्यराज्यम् ॥ 5-7 ॥ लोकरक्षणार्थ दशरथेनोत्पाद्य वधि |तस्सकलसद्गुणसम्पन्नस्त्वं यदि लोकरक्षणं न कुर्यास्तदा तस्य लोकस्य दशरथस्य च त्वया न प्रयोजनमित्यस्योपदेशमुखेन फलादर्शनवृक्षौपम्यमाह-ययात्वित्यादि 310 ॥ लोकत्रयेण । उदाहरणोपक्रमद्योतनार्थो यथा निपात्स्मुदाय्ः। पुरुषेण रोपितो वद्धितः । इस्वकेन वामनेन दुरारोहः दुखापः अतो रुढस्कन्धः अतो महाद्रुमो I स-पः पररुपजीयते तस्य जीव सुजीवन् । दुर्जी "ईषद्बुस्सुषु-" इत्यादिना खल् । तादृशं दुर्जीव ते तब न तु माभूत् ॥ 7 ॥ For Private And Personal Use Only
Page #627
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir केनचित्पुरुषेण रोपितः बीजावापेनोत्पादितः यो वृक्षः पुनः संवर्द्धितः हस्तकेन वामनेन दुरारोहः क्रमेण सूटस्कन्धः महाद्रुमो जातः स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् स रोपयिता यस्य फलस्य हेतो हेतुना तं वृक्षं रोपितवान तां फलविषयिणी प्रीतिं नानुभवेत् । विनयेन । प्रत्येकं वक्तुमशक्तः समुदायरूपेण दर्शयति-भर्ता त्वम् अस्मान् भृत्यान् न शाघि यदि एषोपमेति एषा पूओक्तमर्थजातमुपमा । उपमाशब्दापेक्षया एपोपमा महाबाहो तमर्थ वेत्तुमर्हसि । यदि त्वमस्मान वृषभो भर्ता भृत्यान्न शाधि हि॥10॥shrennystvaaN महाराज पश्यन्त्वय्याश्च srvshH। प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ 11 ॥ तवाऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुन्य्ज्राः। अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥ 12 ॥ तस्य साध्वित्यमन्यन्त नागरा विविधा ज्ञाः|भ्र्त्स्य् वचः श्रुत्वारामं प्र्त्य्नुयाच्त्ः॥13॥ तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् । रामः कृतात्मा भरतं समाश्वासय दात्मवान् ॥ 14 ॥ नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः । इतश्चेतरतश्चैनं कृतान्तः प्रिक्र्स्स्ति॥ 15 ॥ स्त्रीलिङ्गत्वम् । रोपयिता अभिवृद्धो वृक्षः पुष्पदर्शनं फलादर्शनं चोपमेत्यर्थः । तमर्थमुपमेयमर्थजातं वेत्तुमर्हसि । भावज्ञानकुशलः खल्व सीत्य्र्थ्ः। रोपयितुर्दशरथ उपमेयः । वर्द्धितमहावृक्षस्य भवान् पुष्पदर्शनस्याभिषेचनौन्मुख्यं फलाननुभवस्य भवतो राज्यापरिपालनमित्ये तत् सर्व त्वं जानासीत्यर्थः । एतत्सर्व महाबाहो इत्यनेन सुचितम् ॥ 8-10 ॥ श्रेणय इति । श्रेणयः पौरश्रेणयः । अय्याः प्रधानाः V ॥ 11-13 ॥ तमिति । दुःखितं स्वप्रार्थनानङ्गीकारेण दुःखितम् । विलपन्तं मम हेतोरायविवासनं पितुर्मरणमित्यादिजातमिति प्रलपन्तम् । कृतात्मा म सुशिक्षितबुद्धिः धैर्यवान् वा ॥ 14 ॥ कैकेयीप्रेरितो राजा भवांश्च न मदनवासहेतुः किन्तु देवमेवेति तत्त्वदृष्टया भरतं दुःखान्निवर्तयितुमुपक्रमतेनात्मन इत्यादि । आत्मनः पुरुषस्य कामकारः ऐच्छिकव्यापारो नास्ति । यतोऽयं पुरुषः अनीश्वरः, अस्वतन्त्र इत्य्र्थ्ः। इतश्च एतस्माद्देशाव जात इति शेषः । स वृक्षो यथा पुग्वितो भूत्वा फलानि न विदर्शयेत् न फलेन । यस्य फलस्य हेतोच रोपितः ता फलविषयां प्रीतिं सः रोपयिता पुरुषो नान भवेत । त्वं भर्ता सन भत्यानस्मान शाधि यदि एपोपमा, अतस्तमर्थ अस्मत्पालनरूपधर्म वेनुमईसीति सम्बन्धः ॥ 8-10 ॥ श्रेणय इति । श्रेणयः पौर श्रेणयः । अम्याः प्रधानाः ॥ 11-13 ॥ कृतात्मा शिक्षितमनाः । आत्मवान धैर्यवान् ॥ 14 ॥ कैकेयीप्रेरितो राजा च भवांश्च मदनवासादी heturna bhavati kintu devameva For Private And Personal Use Only
Page #628
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 105 धा.रा.भ.वासा देशान्तरम् । इतरतः अन्यद्देशाच्च एनं देशं कृतान्तः स्वतन्त्रदेवमेव परिकर्षति आक्र्स्स्ति। "देवे कृतान्तः सिद्धान्ते यमाकुशलकर्मणोः" इति । shivjyntii। यथोक्तं भगवता गीताचार्येण-"ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ " इति ॥ 15 ॥ अपरिहरणीयवस्तुस्वभावपालोचनायां पितृमरणेनापि शोकस्यावकाशो नास्तीत्यमुमर्थमाह-सर्व इति । निचयाः धनसञ्चयाः । सर्वे बहुशः सर्व क्षयान्ता निचयाः पतनान्ताः स्मुच्छ्र्याः। संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ 16 ॥ यथा फलानां पक्कानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ 17 ॥ यथागारं दृढस्थूणं जीर्ण भूत्वाऽवसीदति । तथैव सीदन्ति नरा जरामृत्युवराङ्गताः ॥ 18 ॥ अत्येति रजनी या तु सा न प्रति निवर्त्तते । यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ 19 ॥ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ 20 ॥ सम्पादिता अपि क्षयान्ताःक्षयपर्यवसायिनः, चोरेग कामेन राज्ञा वा नश्यन्तीत्यर्थः । समुच्छ्रयाः अत्यन्तसमुन्नता अपि पतनान्ताः अत्युन्नतपद KalsthitAH ब्रह्मेन्द्रादयोपि स्वस्वाधिकारसमाप्तिदशायां तत्पदभ्रंशपर्यवसायिन इति यावत् । संयोगाः पुत्रमित्रकलबादिसम्बन्धा अपि विप्रयोगान्ताः विरहपर्य्यवसायिनः । जीवितं च उत्कृष्टजीवनमपि मरणान्तम् अपरिहार्यमरणाधीनभङ्गशालीत्यर्थः । पितृमरणशोकेनैवमुच्यते भरतेनेत्यारोप्य तदपनोदनं कृतमस्मिन् श्लोके पादत्रयोक्तार्थत्रयं दृष्टान्तार्थम् । तुरीयपादश्च दार्शन्तिकं दशरथमरणमभिप्रेति । अतः अपरिहार्यकालकृतत्वात पितृमरणमपि न शोचनीयमिति भाव्ः॥ 16 ॥ प्रथमश्लोके वनगमनं न मया स्वतन्त्रेण कृतम् अपित्वीश्वरकृतमित्युक्तम्, द्वितीयश्लोके दशरथमरणंच कालकृतमतस्तत्रापि न शोचनीयमित्युक्तम् । अथ द्वितीयश्लोकोक्तं सदृष्टान्तं प्रपञ्चयति-यथेत्यादिना ॥ 17 ॥ 18 ॥ अत्यतीति । समुद्रस्योदका कुलत्वविशेषणम् । यमुनायाः सर्वथा अनिव्य्त्वाय्॥ 19 ॥ रामानु0-अत्येतीति । समुदं लवणार्णवमिति पाठः सम्यक ॥ 19 ॥ अहोरात्राणीति । गच्छन्तीति कारणमित्यन्यापदेशमुखेन भरतदुःख निवर्तयितुमुपक्रमते-नात्मम इत्यादि । आत्मनः पुरुषस्य । कामकारः ऐच्छिकव्यापारः । अनीश्वरः अस्वतन्त्रः । कृताम्तः पा देवर ॥ 15 ॥ अपरिहरणीयवस्तुस्वभावपर्यालोचनया शोकस्यावकाशो नास्तीत्याह-सर्व इति । निचयाः वस्तुसमूहाः ॥ 16-18 ॥ अत्येतीति । उदकार्णवम् उदकाधारम् ॥ 19 ॥ (समुद्रमुदकार्णवमितिपाठः) गच्छन्तीति शत्रन्सम् । आयूंषि क्षपयन्ति । अंशवः सूर्यकिरणाः ॥ 20 ॥ For Private And Personal Use Only
Page #629
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रथमाबहुवचनमहोरात्रविशेषणम् । अंशवः सूर्यस्येति shessH॥20॥ शोकविषयं निआरयति-आत्मानमिति । आयुस्ते यतो हीयते अतः परलोक चिन्तामेव कुर्वित्य्र्थ्ः॥21॥ मृत्युः सर्वथा दुष्परिहर इत्याह-सहैवेति ॥ 22 ॥ कालान्तरे तथैव कारिष्यामीत्यत्राह-गात्रेष्वित्यादिना । तस्मात् वाल्य एव आत्मज्ञानाय यतेतेत्युक्तं भवति । किं हि कृत्वा पूर्वोक्तोपद्रवपरिहारत्वेन कमुपायं कृत्वा आत्मानं प्रभुं कुर्यादित्यर्थः ॥ 23 ॥ बाल्येपिं आत्मानमनुशोच त्वं kimnymnushocsi। आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ 21 ॥ सहैव मृत्युर्वजति सह मृत्युनिषीदति । गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ 22 ॥ गात्रेषु वलयः प्राप्ताः श्वेताश्चैव shiroruhaaH। जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ 23 ॥ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते खौ। आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ 24 ॥ hRSyantya'tumukhaM दृष्ट्वा नवनवमिहागतम् । ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः । / 25 ॥ यथा काष्टं च काष्टं च समेयातां महाणवे । समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ 26 ॥ एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ 27 ॥ पुरुषाणां विवेको दुर्लभ इत्याः-न्न्द्न्तीत्यादिना। आदित्ये उदिते नन्दन्ति, अर्थार्जनकालोऽयमागत इति । खो अस्तमितेपि नन्दन्ति, कामोपभोग कालोऽयमागत इति । आत्मनो जीवितक्षयं नावबुध्यन्ते सच्छिद्रघटे गृहीतं जलमिव प्रतिक्षणमायुःक्षीयत इति न जानन्ति । जीवितकाल एव परलोक हितं कर्तुं नेच्छन्तीत्यर्थः ॥ 24 ॥ हृष्यन्तीति । तत्तदृत्वागमं दृष्ट्वा नानाभोगहेतुरिति दृष्यन्ति, प्रत्युत ऋत्वागमोऽनर्थहेतुरित्याह-ऋतूनां परिवत्तें पानति ॥ 25 ॥ श्लिष्टानां विश्वेपस्यावश्यम्भावित्वात्तदपि न शोचनीयमित्यभिप्रायेणाह-यथा काष्ठमितिश्लोकदयेन । विनाभवः वियोगः ॥ 26 ॥ 27 ॥ आत्मानमनुशोच नश्वरफलसाधनेषु व्यापूतं त्वामेवानुशोचेत्यर्थः ॥ 21 ॥ सहेवेति । सहेव मृत्युव्रजति ईश्वरलिखितललाटरेखाया एव मृत्युरूपत्वादिति भावः ॥ 22 ॥ किंवा कृत्वा प्रभावयेत् एतत्सर्वपरिहारत्वेन कमुशायं कृत्वा पुरुषस्समयों भवेत् ॥ 23 ॥ आयु-क्षयकरादित्योदयाद्यनिष्टसाधने इष्टसाधनत्वबुद्धिं कुर्वन्तः स्वहितं न जानन्तीत्याह-नन्दन्तीत्यादिना ॥ 24 ॥ हृष्यन्तीति । येषां ऋतूनां परिवर्तनेन प्राणिनां प्राणक्षयो भवति तादृशम् ऋतुमुखं दृष्ट्वा हृष्यन्तीति यत्तच्छब्दाध्याहारेण सम्बन्धः ॥ 25 ॥ संश्लिष्टानां विशेषस्यावश्यम्भावित्वाननिमित्तमनश्शोको न कार्य इत्यभिप्रायेणाह-यथाकाष्ठमित्यादि । विनाभवः विनाभावः, वियोग इत्यर्थः । एषां वियोगो ध्रुव इत्यर्थः ॥ 26 ॥ 27 ॥ For Private And Personal Use Only
Page #630
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vA.rA.bha. 24 नात्रेति । अस्मिल्लोके कश्चिदपि प्राणी यथाभावं न समभिवर्त्तते यथाभिलाषं बन्धुभिः सह न वर्त्तते तेन कारणेन प्रेतस्य मृतस्य हेतोः अनुशो ॥ 312 ॥ चतः पुरुषस्य तस्मिन् मरणनिवारणे सामर्थ्यं नास्ति । (अस्मिन लोके कश्चिदपि ब्रह्मादिस्तम्बपर्यन्तेषु कोऽपि जन्तुः यथाभावं यथाभिलाषम् अप्रतिहतसङ्कल्पतयेत्यर्थः । न समभिवर्तते कश्विदित्यनेन मानुषाद्यपेक्षया चिरकालवर्तिनां शक्त्यतिशयभाजामपि ब्रह्मादीनामधिकारावसाने मरणं नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते । तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ 28 ॥ यथा हि सा गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः । अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ 29 ॥ एवं पूर्वेर्गतो मार्गः पितृपैतामहो ध्रुवः । तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ 30 ॥ वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः । आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥ 31 ॥ Acharya Shri Kailassagarsuri Gyanmandir दुर्निवारमेवेत्याशयः । तेन एवम प्रतिहतसङ्कल्पत्वाभावेन प्रेतस्य मृतस्य हेतोः अनुशोचतः पुरुषस्य तस्मिन्मरणनिवारणे सामर्थ्य नास्ति, अतः ब्रह्मादीनामप्यपरिहार्ये शोकं विहाय सर्वानर्थनिवृत्तये प्रयतेतेति भावः) ॥ 28 ॥ यथेत्यादिश्लोकद्वयम् । गच्छन्तं सार्थे पथिकसमूहं पथि स्थितः पुरुषो यथा अहमप्यागमिष्यामीति ब्रूयादनुगच्छति च एवं पूर्वैर्वश्यैः गतः प्राप्तो मार्गः पितृपैतामहः पितृपितामहसम्बन्धी तैरपि प्राप्त इति यावत् ध्रुवः पुत्रादिभिरपि तव्यत्वेन निश्चितः ॥ 29 ॥ 30 ॥ उक्तमर्थमुपसंहरति-वयस इत्यादिना । " यस्य च भावेन भावलक्षणम् " इति सप्तम्यर्थे षष्ठी । / वाशब्द इवार्थः । अनिवर्तिनि स्रोतसीव वयसि पतमाने अनिवर्तितया गच्छति सति आत्मा सुखे सुखहेतो धर्मे नियोक्तव्यः । परलोकहितचिन्तयेति अत्र अस्मिलोके करि पि प्राणी यथाभावं न समभिवर्तते यथाभिलाषं बन्धुभिस्सद् न वर्तते अपि तु विप्रयुज्यत एव्। तेन कारणेन प्रेतस्य मृतस्य हेतोरनुशोचत: पुरुषस्य तस्मिन् विप्रयोगे मरणनिवारणे वा सामर्थ्य परिहारशक्तिर्नास्तीति सम्बन्धः ॥ 28 ॥ यथा हीत्यादिश्लोकद्वयमेकं वाक्यम् । गच्छन्तं सार्थं पथिकस पथि स्थितः पुरुषो यथा ब्रूयादनुसृत्य गच्छति च एवं पूर्वैराद्यैरन्यैर्गतः प्राप्तः मार्गः मृतिरूपः पितृपैतामहः पितृपितामहसम्बन्धी ध्रुवः पुत्रादिभिरप्युपगन्तव्य त्वेन निश्चितः ॥ 29 ॥ 30 ॥ स इति सप्तम्यर्थे षष्ठी । वाशब्द इवार्थे । अनिवर्तिनि स्रोतसीव वयसि आयुषि पतमानें गच्छति सति आत्मा सुखे धर्मे योक्तव्यः । For Private And Personal Use Only TI.a sa0 [105 // 3127
Page #631
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शेषः । यतः प्रजाः सुखभाजः धर्मसाध्यसुखासक्ताः स्मृता इति योज्यम् ॥ 31 ॥ एवं लोकस्थितिः, अस्मत्पितरं प्रति तु न शोकगन्धोपि कार्य्। इत्याशयेनाह-धर्मात्मेत्यादिना ॥ 32 ॥ भृत्यानामिति । धर्मेण अर्थादानात् धर्मेण करादिग्रहणात् ॥ 33 ॥ कर्मभिरिति । इष्टैः जनानां स्व्स्य्। धर्मात्मा स शुभैः कृत्स्नः क्रतुभिश्चाप्तदक्षिणैः । धूतपापो गतः स्वर्ग पिता नः पृथिवीपतिः ॥ 32 ॥ भृत्यानां भरणात् सम्यक प्रजानां परिपालनात् । अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं gtH॥ 33 ॥ karmabhistu शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः । स्वर्ग दशरथः प्राप्तः पिता नः पृथिवीप्तिः॥ 34 ॥ इवा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्क लान् । उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ 35 ॥ आयुरुत्तममासाद्य भोगानपि च राघ्व्ः। सन शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥ 36 ॥ स जीर्ण मानुषं देहं परित्यज्य पिता हि नः । दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ 37 ॥ तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति । तद्विधो यद्विधश्चापि श्रुतवान बुद्धि मत्तरः ॥ 38 ॥ एते बहुविधाः शोका विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ 39 ॥ ईंचाभिमतैः शुभैः कर्मभिः महापथेषु तटाकनिर्माणादिभिः ॥ 34 ॥ 35 ॥ आयुरिति । उत्तमं तत्पूर्वराजायुरपेक्षया अधिकतमम् । आयुः भोगा नपि चासाद्य स्वर्गतः सतां सस्कृतः स पिता म शोच्य इत्यन्वयः ॥ 36 ॥ स जीर्णमिति । देवीमृद्धिं देवसम्बन्धिसम्पदं दिव्यदेहादिलाभरूपा मित्यर्थः ॥ 37 ॥ तं त्विति । एवंविधः प्राज्ञ इति भरतगुणं प्रत्यक्षेण निर्दिशति-वविध इत्युक्तमुहाटयति तद्विध इति । श्रुतवान् बुद्धिमत्तरश्च य्ति। धोरि तद्विध इत्यर्थः ॥ 38 ॥ एत इति । बहुविधाः दशरथमरणमद्विवासनादिभेदेन बहुप्रकाराः । विलापरुदिते प्रलापाश्रुमोचने च वर्जनीये इति। कतः सुखभाजः प्रजाः स्मृताः धर्मसाध्ये सुखे सक्ताः खलु जना इत्यर्थः ॥ 21-34 ॥ इष्ट्वेति । उत्तम पापप्रसङ्गरहितम् ॥ 35 ॥ 36 ॥ देवीमृद्धिं देवसम्बन्धि सम्पदम् ॥ 27 ॥ एवं मिथः कश्चित् प्राज्ञः तं दशरथं शोचितुं नार्हति । एवंविधा को वेत्याकालायामाह तद्विध इति । श्रुतवान बुद्धिमत्तरश्च यद्विधोसि, तद्विध इति योजना ॥ 38 ॥ एत इति । बहुविधाः दशरथमरणमद्विवासनादिविषयभेदेन भुप्र्काराः। तथा विलापरुदिते प्रलापाश्रुविमोचने च वर्जनीये ॥ 39 ॥ M For Private And Personal Use Only
Page #632
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir .raa.bhuu.लाविप्रिन्नामेनान्व्य्ः॥39॥ मदिवासनं त्वयापि मान्यमित्याह-स स्वस्थ इत्यादिना । यात्वा गत्वा । तां पुरीम् । आवस अधितिष्ठ ॥ 10 ॥ यत्रेति । / TI.a.kA. ॥ 313 // लायत्र वनरूपे स्थाने ॥ 41-44 ॥ आत्मानमिति । स्वभावेनात्मानमनुतिष्ठ राजभावेन भवन्तं योजयेत्यर्थः । निझाम्य दृष्ट्वा, ज्ञात्वेति यावत् ॥ 15 ॥ स.106 स स्वस्थो भव माशोचीत्वा चावस तां पुरीम् । तथा पित्रा नियुक्तोऽसि वशिना वदतां व्र्॥40॥ यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ 41 ॥ न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । तत् त्वयापि सदा मान्य सवै बन्धुः स नः पिता॥42॥ तद्वचः पितुरेवाहं सम्मतं ध्र्म्चारिन्न्ः। कर्मणा पालयिष्यामि वनवासेन राघव ॥ 43 ॥ धार्मिकेणानृशंसेन नरेण गुरुवर्तिना । भवितव्यं नरव्याघ्र पर लोकं जिगीषता ॥ 44 ॥ आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न्ः॥45॥ इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् । यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ 46 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततमः सर्गः ॥ 105 ॥ एवमुक्त्वा तु विरते रामे वचनमर्थवत् । ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् । उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥ 1 ॥ को हि स्यादीदृशो लोके yaadRshstvmrindm| न त्वां प्रव्यथयेदुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ 2 ॥ इतीति । यवीयसं यवीयांसम् ॥ 46 ॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीता* अयोध्याकाण्डव्याख्याने पञ्चोत्तरशततमः सर्गः ॥ 105 ॥ अथ रामं प्रति भरतस्य श्लाघ्यतरोचितोत्तरं पदशततमे-एवमुक्त्वेत्यादि । अस्मिन् सर्गे श्लोकव्यत्यासःसर्गभेदश्च दृश्यते तच्छुद्धयेक्रमेण व्याक्रिय्ते। स इति । यात्वा ग्त्वा। ता पुरीम् आवस अधितिष्ठेत्यर्थः ॥ 40-44 ॥ आत्मानमिति । स्वभावेनात्मानमनुतिष्ठस्त्र । स्वभावेन भवन्तं योज्येत्य्र्थ्ः। निशाम्य दृष्ट्वा ॥ 313 ॥ ज्ञात्वेत्यर्थः ॥ 45 ॥ इत्येवमिति । यवीयसम् । नुमभाव आर्चः ॥ 46 ॥ इति श्रीमहे श्रीरामायण अयोध्याकाण्डव्याख्यायो पक्षोत्तरशततमः सर्गः ॥ 105 ॥ 1 ॥ 2 For Private And Personal Use Only
Page #633
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir % % % % % एवमुक्त्वा विति । निरुत्तरमुक्तवन्तं रामं प्रति मुखान्तरेण उत्तरस्योच्यमानत्वाञ्चित्रमित्युक्तम् ॥ 1 ॥ 2 ॥ सम्मत इति । वृद्धानां विद्यवृद्धानाम् । सम्मतः सर्वज्ञत्वेन सम्मतः तथापि तान् संशयान पृच्छसीति सम्बन्धः ॥ 3 ॥ पितृवियोगादिजनितदुःखेन मया कथितमिति हि भवतोक्तम्, मम तादृशदुःख सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ 3 ॥ यथा मृतस्तथा जीवन यथाऽसति तथा सति । यस्यैष बुद्धिलाभः स्यात्परितप्येत केन स्ः॥4॥ परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप । स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ 5 ॥ अमरोपम सत्त्वस्त्वं महात्मा stysnggrH। सर्वज्ञः सर्वदर्शी च बुद्धिमाश्चासि राघव ॥ 6 ॥ न त्वामेवगुणैर्युक्तं प्रभवाभवकोविदम् । अविषह्यतमं दुःखमासादयितुमर्हति ॥ 7 ॥ प्रसङ्ग एव नास्तीत्याह-यथा मृत इति । मृतः पुरुषो यथा द्वेषविषयो न भवति जीवनपि त्था। यथा असति तथा सति अविद्यमाने वस्तुनि यथा परागो नास्ति विद्यमाने वस्तुन्यपि त्था। इत्येष बुद्धिलाभो यस्य स केन हेतुना परितप्येत, न केनापीत्यर्थः । भवदुक्तप्रकारेण मम दुःखलेशोपि नास्तीति भावः ॥ 4 ॥ किमर्थं तर्हि शोकमूलवचनं त्वयोक्तमित्याशय भवब्यसनासहतयेत्याह-परावरज्ञ इति । यः परावरज्ञः त्रिकालज्ञः आत्मानात्मज्ञो वा परमात्मजीवात्मस्वरूपज्ञो वा । सः एवं व्यसनं प्राप्यापि व्यथितुं नाईति तथा त्वमपीति स्म्ब्न्ध्ः। अथापि तव राज्यभ्रंशवनवास रूपव्यसनं त्वद्विश्लेषं चाहं कथं सहेयेति भावः ॥5॥अम्रेति । अपरोपमेति पृथक्पदम् । सत्त्वः सत्त्वगुणसम्पन्नः । अर्श आद्यच् । स्वाश्रितानां सत्त्वगुणकार्यतत्त्वज्ञानप्रवर्तकत्वाद्वा सत्त्व इत्युच्यते । "सत्त्वस्यैष प्रवर्तकः" इतिहि श्रुतिः । महात्मा महाधैर्यः अतएव सत्यसगरः स्त्य्प्र्तिज्ञ्य्ः। सर्वज्ञ इत्यादिभिस्त्रिभिर्भूतवर्तमानभावियावदस्तुज्ञानवत्त्वमुक्तम् ॥ 6 ॥ न वामिति । प्रभवाभवकोविदम् उत्पत्तिविनाशज्ञमित्यर्थः । भूताना सम्मत इति । सम्मतः सर्वज्ञत्वेन सम्मतः तथापि तान पृच्छसि ॥ 3 ॥ यथा मृतस्तथा जीवन यथा मृतः पुरुषो द्वेषविषयो न भवतीति शेषः । जीवन्नपि तथा। यथा असति अविद्यमाने वस्तुनि यथा रागो नास्ति, तथा सति विद्यमानेपि वस्तुनि तथा इत्येष बुद्धिलाभो यस्य पुरुषस्य स्यात् स हि केन हेतुना परितप्येत, न केनापीत्य्र्थ्ः॥4॥ परावरज्ञो यः स एवं व्यसनंप्राप्यापि विषीदितुं व्यथितुं नाहेति तथा त्वमपीति सम्बन्धः ॥5॥अम्रेति । सत्त्वः sttvgunnsmpnnH॥6|| na त्वामिति । सा-व्यसनं व्यसनावस्थां प्राप्यापि विधीदितुं विषादं प्राप्तुं नाहति । तत्र दृष्टान्तः यथा त्वमिति । विषादितुमित्यत्र सौदादेश इडागमश्वार्षः ॥ 5 ॥ अमरोपमसत्त्वः देवसमचलः । बुद्धयारोहाथमेतत् । सर्वशः सामान्यज्ञानवान् । सर्वदर्शी सर्वसाक्षी । बुद्धिमान् सर्वविषयकविशेषज्ञानवान् । मतुपायम labhyate ॥ 1 ॥ % % % % % For Private And Personal Use Only
Page #634
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir AAN vA.rA.भू. ॥ 314 ॥ मिति शेषः । अविषह्यतममपि अस्मदादीनामिति शेषः । दुःखं राज्यभ्रंशवनवासादिहेतुकम् । नासादयितुमईति नाभिभवितुमईति ॥ 7 ॥ 8 ॥ TI.a.ko. धर्मबन्धेन धर्मपाशेन ॥ 9 ॥ जुगुप्सितं लोकगर्हितम् ॥ 10 ॥ कियावान् यज्ञादिक्रियावान् । संसदि सभायाम् ॥ 11 ॥ धर्मार्थयोहीन प्रोषिते मयि यत्पापं मात्रामत्कारणात्कृतम् । क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥8॥ध्र्म्ब्न्धेन् बद्धोऽस्मि तेनेमां नेह मातरम् । हन्मि तीवेण दण्डेन दण्डाहा~ पापकारिणीम् ॥ 9 ॥ कथं दशरथाज्जातः shuddhaabhijnkrmnnH| जानन् धर्ममधर्मिष्ठं कुया कर्म जुगुप्सितम् ॥ 10 ॥ गुरुः क्रियावान वृद्धश्च राजा प्रेतः पितेति c। तातं न परिगर्हेयं दैवतं चेति संसदि ॥ 11 ॥ को हि धर्मार्थयोहीनमीदृशं कर्म किल्बिषम् । स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ 12 ॥ अन्तकाले हि भूतानि मुह्यन्तीति puraashrutiH। राज्ञवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥ 13 ॥ साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् । तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ 14 ॥ पितुर्हि यदतिक्रान्तं पुत्रोयःसाधुमन्यते । तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ 15 ॥ धर्मार्थाभ्यां हीनम्, कामप्रधानमिति यावत् ॥ 12 ॥ अन्तकाले विनाशकाले । मुह्यन्ति मोहं प्राप्नुवन्ति, विपरीतबुद्धि प्राप्नुवन्तीति यावत् । पुरा श्रुतिः पुरातनी गाथेत्यर्थः ॥ 13 ॥ साध्वर्थमिति । कोधात् विषमद्यैव पास्यामीत्युक्तकैकेयीकोधात् । मोहात् कैकेयीविषयमोहात् । साइसात् साहसकरणात्, अविमृश्यकारित्वादिति यावत् । तातस्य यदविक्रान्तं यद्धर्मातिकमणं तत्साध्वर्थमभिसन्धाय समीचीनाथै स्मृत्वा भवान् प्रत्या हरतु निवर्तयतु ॥ 14 ॥ पितुरिति । साधुमन्यते साधुकर्तुं मन्यत इत्यर्थः । तदपत्यं मतं पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ 15 ॥ प्रभवाभवकोविदम् उत्पत्तिनाशज्ञमित्यर्थः । दुःखमासादयितुमभिभवितुम् ॥ 7॥8॥ध्र्म्ब्न्धेन् धर्मपाशेन । अधर्मिष्ठम् अधर्मप्रचुरत्वाद्राज्यापहरणरूपमित्यर्थः । / ॥ 9 ॥ 10 // क्रियावान यज्ञादिक्रियावान् ॥ 11 ॥ धर्मार्थयोः धर्मार्थाभ्यां विहीनं कामप्रधानमिति यावत् ॥ 12 ॥ अन्तकाले मुह्यन्ति विपरीतबुद्धिं प्राप्नुवन्ती त्यर्थः । पराश्रुतिः गायेत्यर्थः ॥ 13 ॥ क्रोधात विषमद्येव पास्यामीत्युक्तकैकेयीक्रोधात् । मोहात कैकेयीविषयमोहात । साहसात अविमृश्यकारित्वात तातस्य यद ॥ 314 ॥ तिक्रान्तं यद्धर्मातिक्रमणं तत्साध्वर्थमभिसन्धाय समीचानार्थ स्मृत्वा भवान् प्रत्याहरत निवर्तयत्विति सम्बन्धः ॥ 14 ॥ पितुरिति । साधु मन्यते साधुकर्तु स-यः पुत्रः साधु मन्यते तदेवापत्यम् । विधेयापेक्षया तच्छन्दे नपुंसकता । अतोन्यथा चेत् पितृकृतातिक्रमणस्य साधुत्वेन ज्ञानाभावे विपरीतम् , अनपन्यमेव तदिति मावः । नपूर्वात " pallu patane " For Private And Personal Use Only
Page #635
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir % % तदपत्यं भवानस्तु तादृशमपत्यमस्तु । माभिपत्ता प्राप्तुं नाहतीत्यर्थः ॥ 16-18 ॥ तापसधर्मावलम्बनं क्षत्रियाणामप्यस्तीत्याशङ्कयाह-एष हीत्या दिना ॥ 19 ॥ क इति । प्रत्यक्षं परिदृश्यमानत्यागभोगयुक्तं धर्म परलोकश्रेयःसाधनं प्रजापालनरूपं धर्ममुत्सृज्य संशयस्थमप्रत्यक्षम् अङ्ग तदपत्यं भवानस्तु मा भवान दुष्कृतं पितुः। अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ 16 ॥ कैकेयीं मां च तातं च सुहदी बान्धवांश्च न्ः। पारजानपदान् सवस्त्रिआत सर्वमिदं भवान् ॥ 17 ॥ वचारण्यं वच क्षात्त्र क्क जटाः क्व च पालनम् । ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ 18 ॥ एष हि प्रथमो धर्मः क्षत्रियस्यामि षेचनम् । येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ 19 ॥ कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् । आय तिस्थं चरेद्धर्म ksstrbndhurnishcitm||20|| अथ क्लेशजमेव त्वं धर्म च्रितुमिच्छ्सि। धर्मेण चतुरो वर्णान् पालयन क्लेशमाप्नुहि ॥ 21 ॥ चतुर्णामाश्रमाणां हि गार्हस्थ्यं shresstthmaashrmm| प्राहुर्धर्मज्ञ धर्मशास्तं कथं त्यक्तमर्हसि ॥ 22 ॥ लोपादिसम्भावनया संशयितफलसिद्धिकमित्यर्थः । अलक्षणं लक्षणरहितम् । कियाशक्तिरपूर्व वा इति दुर्निरूप्मित्य्र्थ्ः। आयातस्थं कालान्तरभावि फलम् । अनिश्चितं क्षत्रियेण प्रथममिदमनुष्टेयमिति केनापि प्रमाणेनानिश्चितम् । तापसधर्म कःक्षत्रियः चरेत्, न कोपीत्य्र्थ्ः॥20॥ अथ क्लेशजमेव त्वं धर्म चरितुमिच्छसि तथापि चातुर्वर्ण्यपालनतत्तद्धर्मस्थापनादिक्केशयुक्तत्वाद्राज्यपालनमेवाचरेत्याह-अथेति ॥ 21 ॥ सर्वाश्रमधर्मापेक्षया श्रेष्ठतमो मन्यते । तदपत्यं पितुरपतनहेतु धात्तदपत्यत्वेनाभिमतम् ॥ 15 ॥ तदिति । तदपत्यं भवानस्तु तादृशपुत्रो भवान् भवतु । धीरबिगर्हितं पितुः कृतं दुष्कृत माभिपत्ता प्राप्तुं नाहतीत्यर्थः ॥ 15-18 ॥ तापसधर्मावलम्बनं क्षत्रियाणामप्यस्तीत्याशङ्कयाह-एष इति ॥ 19 ॥ प्रत्यक्ष परिदृश्यमानत्यागभोगयुक्तम् प्रजापरि 7 पालनं धर्ममुत्सृज्य संशयस्थम् अप्रत्यक्षम् अलक्षणं लक्षणरहितं दुर्निरूपमिति यावत् । आयतिस्पं कालान्तरभावि फलं अनिश्चितं क्षत्रियेण प्रथममिदमेवानुष्ठेय मिति केनापि प्रमाणेनानिधितं धर्म परलोकश्रेयस्साधनं तव धर्म का क्षत्रबन्धुश्चरेत न कोपीत्यर्थः ॥ 20-22 ॥ इत्यस्मात्करणे यत्प्रत्यये रूपम् । अपतनहेतुरपत्पमि युक्तं मवाते ॥ 15 ॥ तदपत्यम् अन्वर्थकापत्यशब्दवाच्यः । पितुर्युकृतं भवान् नानुमन्यतामिति शेषः ॥ 19 ॥ % % 4 For Private And Personal Use Only
Page #636
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.भू. गार्हस्थ्यधर्मः कथं त्यज्यत इत्याह-चतुणीमिति ॥ 22 ॥ स्वशत्यापि भवतैव राज्यं पालयितव्यमित्याह-श्रुतेनेति । श्रुतेन विद्यया । sthAnenazaTI.a.kA. पदेन, प्राप्तिक्रमेणेति यावत् ॥ 23 ॥ कथमेवमुच्यते बालत्वस्य ममापि तुल्यत्वात् भवदपेक्षया अहं कियान्वृद्ध इत्यत आह-हीनेति । हीनबुद्धिम. 106 श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् । स कथं पालयिष्यामि भूमि भवति तिष्ठति ॥ 23 ॥ हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् । भवता च विनाभूतो न वर्तयितुमुत्सहे ॥ 24 ॥ इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् । अनुशाधिस्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ 25 ॥ इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह । ऋत्विजः सवसिष्ठाश्च म्न्त्र्व्न्म्न्त्र्कोविदाः॥26॥ अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्ज्। विजित्य तरसा लोकान् मरुद्भिरिव वास्व्ः॥ 27 ॥ ऋणानि त्रीण्यपाकुर्वन् दुहृदः साधु निर्दहन् । सुहृदस्तर्पयन् कामैस्त्वमेवा त्रानुशाधि माम् ॥ 28 ॥ अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने । अद्य भीताः पलायन्तां दुर्लदस्ते दिशो दश ॥ 29 ॥ आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ । अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ 30 ॥ शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि । बान्धवेषु च सर्वेषु भूतेष्विव mheshvrH॥31॥ गुणः सद्गणबुद्धिरहितः वर्तयितुं स्थातुं भवता विना तूष्णी स्थातुमपि नोत्सहे, किंपुना राज्यं कर्तुमिति भावः ॥ 24 ॥ 25 ॥ इहेति । सह संभूय ॥ 26 ॥ अभिषिक्त इति । विजित्य स्थित इति शेषः । म्रुद्भिदेवैः॥27॥ रामं राज्याङ्गीकरणाय प्रोत्साहयति-ऋणानीत्यादिना । दुर्हदः शन ॥ 28 ॥ 29 ॥ आक्रोशमिति । आकोशं शापम् । "शाप आक्रोश आक्षेपः" इति हलायुधः । जनकर्तृकमिति shessH। तत्रभवन्तं पूज्यम् । तत्रभवा नत्रभवानितिशब्दो वृद्धः पूज्ये प्रयुज्यते ॥ 30 ॥ शिरसेति । मयि बान्धवेषु च करुणां कुर्विति सम्बन्धः । महेश्वरो विष्णुः । "यझेदादी स्वरः प्रोक्तो श्रुतेनेति । श्रुतेन विद्यया । स्थानेन स्थित्या च बालः ॥ 23 ॥ ममापि तथात्वादित्यत आह-हीनेति । हीनवुद्धिगुणः सद्गुणबुद्धिरहितः । वर्तयितुं स्थातुं भवता ॥ 315 ॥ विना तूष्णीं स्थातुमपि नोत्सहे किंपुनः राज्यं कर्तुमिति योजना ॥ 24 ॥ 25 ॥ इहेति । सह सम्भूय ॥ 26 ॥ विजित्य स्थित इति शेषः । / 27 ॥ राज्याङ्गीकर णाय प्रोत्साहयति-ऋणानीत्यादिना ॥ 28 ॥ 29 ॥ आक्रोशं शापम् । तत्रभवन्तं पूज्यम् । किल्बिषात् अपवादजन्यदुरितात् ॥ 30 ॥ मयि बान्धवेषु च करुणां SA For Private And Personal Use Only
Page #637
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir %3D वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः" इति पूर्वप्रकृतदहरविद्याकरणमन्त्रप्रणवप्रकृतिभूताकारवाच्यो महेश्वरः । इत्युक्तेः । दहरोपास्यश्चापहतपाप्मत्वादिगुणकः पुरुषोत्तमः "स उत्तमः पुरुषः" इति तत्समानप्रकरणे छान्दोग्ये श्रवणात् । अपहतपाप्मत्वं च अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः । गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ 32 ॥ तथाहि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा म्हीप्तिः|n चैव चके गमनाय सत्त्ववान मतिं पितुस्तद्वचने व्यवस्थितः ॥ 33 ॥ तदद्भुतं स्थयमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखित्ः। न यात्ययोध्यामिति दुःखितोऽभवत् स्थिर प्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ 34 ॥ तमृत्विजो नैगमयूथवल्लभास्तदा विसंज्ञाश्रुकलाश्च मात्र्ः। तथा ब्रुवाणं भरतं प्रतुष्टवुः प्रणम्य रामं च ययाचिरे सह ॥ 35 ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततमः सर्गः ॥ 106 ॥ - रुद्रस्य नास्ति "अनपर्3हतपाप्मा वा अहमस्मि" इति रुद्रेन्नेवोक्तेः। भूतसंहाराधिकृतस्य रुद्रस्य भूतेषु करुणा च ग्ग्न्कुसुम्तुल्या। अतः "s। एकाकी न रमते । न ततो विजुगुप्तितः" इत्यादिश्रुतिस्मृत्यादिभिः सुप्रसिद्धापारकारुण्यवात्सल्यादिगुणगणः पुरुषोत्तम एव महेश्वर इतिदिक्॥31॥NI 32 ॥ तथेति । गमनाय अयोध्या प्रतीति शेषः । तद्वचने तस्मिन् वचने । / 33 ॥ तदद्भुतमिति । समं युगपत् ॥ 34 ॥ तमिति । नेगमयूथवल्लभाः निगमः पुरंतत्र भवाः नैग्माः। "निगमो निश्चये वेदे पुरे पथि वणिक्पथे" इति वैज्य्न्ती। यूथवल्लभा गणमुख्याः । विसंज्ञाश्रुकलाः विगतसंज्ञाः अश्रु किनाश्चेत्यर्थः ॥ 35 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥ 106 ॥ विति सम्बन्धः ॥ 31 ॥ 32 ॥ तथाहीति । गमनाय, अयोध्या प्रतीति शेषः । तद्वचने तस्मिन्वचने ॥ 33 ॥ तदिति । समं युगपत् ॥ 34 ॥ नैगमयूषवल्लभाः । इसिनिममः पुरं तत्र भवाः नैगमा, पौरा इति यावत । " निगमो निश्चये वेदे पुरे चैव वणिक्पथे" इति वैजयन्ती । यूथ वल्लभाः गणमुख्याः । विसंज्ञाश्रुकलाः विगतसंज्ञाः अश्रुक्तिन्नाश्चेत्यर्थः ॥ 35 ॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्षायां षडुत्तरशततमः srgH॥106॥ For Private And Personal Use Only
Page #638
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyarmander pA.rA.bha. पुनरित्यादि । अभिसत्कृतः भरतेन स्तोत्रादिना सम्यगभिपूजितः ॥ 1 ॥ 2 ॥ काममोहेन पित्रा कृतमिति पितरं निन्दन्तं भरतं प्रति रामो मोटी .a.kA. हेतुप्रसक्तिरेव नास्तीति दुष्परिहरं हेत्वन्तरमाह-पुरेत्यादिना । राज्यशुल्कं समाश्रौषीत् तव पुत्रिकायां योजनिष्यते तस्मै राज्यं दास्यामीति प्रतिज्ञा कृतवान् ॥ 3 ॥ दैवासुर इति । देवासुरे देवासुरसम्बन्धिनि । वरं वरद्वयम् ॥ 4 ॥ तत इति । तव माता सम्प्रतिश्राव्य शपथं कार्यित्वा। ततः द्वौ पुनरेवं ब्रवाणं तं भरतं ल्क्स्स्म्न्नाग्र्ज्ः। प्रत्युवाच ततः श्रीमान ज्ञ्यातिम्ध्येऽभिस्त्कृत्ः॥1॥ उपपन्नामिदं वाक्यं य्त्त्व्मेव्म्भास्स्थाः। जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ 2 ॥ पुरा भ्रातः पिता नः स मातरं ते समुद्ध हन् । मातामहे समाश्रीषीद्राज्यशुल्कमनुत्तमम् ॥ 3 ॥ देवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव्ः। सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ 4 ॥ ततः सा सम्प्रतिश्राव्य तव माता yshsvinii। अयाचत नरश्रेष्ठं द्वौ वरौ वर वर्णिनी ॥5॥त्व् राज्यं नरव्याघ्र मम प्रवाजनं त्था। तो च राजा तदा तस्यै नियुक्तःप्रददौ वरौ ॥ 6 ॥ लावरी अयाचतेति सम्बन्धः ॥ 5 ॥ याच्भाप्रकारमाह-तवेत्यादिना । ननु कैकेयी स्वोराहकाले कन्याशुल्कत्वेन भरतस्य प्राप्तं राज्यं वरविषयत्वेन KokathamayAcata ? उच्यते-बाल्यवृत्तान्तत्वाचिरकालान्तरितत्वाच् सन्निहितं वरद्वयमेव याचितवतीति न दोस्स्ः। मध्येप्राप्तस्यापि वरदयस्य " किंन स्मरसि कैकेयि" इति मन्थरया स्मारितत्वात् चिरकालवृत्तान्तस्य विस्मरणमुपपन्नमेव । ननु दशरथ उदाहकाले कैकेयीपुत्राय प्रतिश्रुतं राज्यं रामाय । पुनरिति । अभिसत्कृतः भरतेन स्तोत्रादिना सम्यक्प्रपूजितः ॥ 1 ॥ 2 ॥ को हि धर्मार्थयोहीनं कर्म स्त्रियाः प्रियचिकीर्षुस्सन कुर्यादित्यनेन कामुकेन तातेनोक्तं न कर्तव्यमित्युक्तम् । तत्तथा भवतु, अकामुकेन तेन स्वस्थावस्थायां कृतमवर्जनीयं हेत्वन्तरमप्यस्तीत्याह-पुरा भ्रातरित्यादिना । राज्यशुल्क समाश्रोषीत् ते तव पुत्रिकायां यो जनिष्यते तस्मै राज्यं दास्थामीति प्रतिज्ञां कृतवानित्यर्थः ॥ 3 ॥ देवासुरे देवासुरसम्बन्धिनि । बरं वरद्वयम् ॥ 4 ॥ संमतिश्राव्य शपथं कारयित्वा ततो द्वौ वरी अयाचतेति सम्बन्धः । ननु दशरथ उद्वाहकाले कैकेयीपुत्राय प्रतिश्रुतं राज्यं कथं रामाय दातुमुद्युक्तवानिति चेत्, सत्यम्, "उद्वाह काले। रतिसम्प्रयोगे प्राणात्यये सर्वधनापदारे । विप्रस्य चार्थे ह्यन्तं वदेषुः पचानृतान्याहुरपातकानि । " इति न्यायेन दोषाभावं हदि निधाय तथाकृतवानित्यदोषः 15 ॥ तथा च उमासंहितायां पार्वती प्रति शिववचनम् " पट्टाभिषेकसमये भवेयं स्मारितो ह्यहम् । त्वया धान्येन भूपाल तथा चेत्करवाण्यहम् । इत्वं प्रतिज्ञामकरोदा M हिताग्न्य्प्र्न्नीनृप्ः|" इति कैकेयीविवाहसमये केकमदशरथसङ्केत्तस्य विद्यमानत्वाच्चादोषः । याचनाप्रकारमाह-तव राज्य्मिति। नियुक्त कैकेय्येति शेषः ॥ 5 ॥ 6 ॥ For Private And Personal Use Only
Page #639
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir दातुं कथमुयुक्तवान् ? सत्यम्-"उदाइकाले रतिसम्प्रयोगे प्राणात्यये स्र्व्ध्नाफारे। विप्रस्य चार्थेप्यनृतं वदेयुः प्न्य्चानृतान्याहुर्पात्कानि|" इतिन्यायेन दोषाभावं हृदि निधाय तथाकृतवानिति न दोषः । केकयोपि रामगुणानुविद्धतया राज्यं न दौहित्राय याचितवान् । रामोपि सुमन्त्रादिभ्य इदं रहस्य तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ । चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ 7 ॥ सोऽहं वनमिदं प्राप्तो निर्जनं ल्क्स्स्म्न्नान्वित्ः। सीतया चाप्रतिद्वन्द्रःसत्यवादे स्थितः पितुः॥8॥ भवानपि तथेत्येव पितरं सत्यवादिनम् । कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ 9 ॥ ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् । पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ 10 ॥ श्रूयते हि पुरा तात श्रुतिर्गीता yshsvinaa। गयेन यजमानेन गयेष्वेव पितृन् प्रति ॥ 1 ॥ पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत्ः। तस्मात् पुत्र इति प्रोक्तः पितृन् यत्पाति वा सुत्ः॥12॥ एष्टव्या बहवः पुत्रा गुणवन्तो bhushrutaaH। तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ 13 ॥ एवं राजर्षयःसर्वे प्रतीता राज नन्दन । तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ 14 ॥ श्रुतवान् अतएव हि ते शृण्वन्तोऽनुमान्य स्थितवन्त इति द्रष्टव्यम् ॥ 6 ॥ तेन कैकेय्यै प्रतिश्रुतराज्येन । अत्र वने दण्डकारण्ये । वरदानिकं व्र्दान्निमि। तकं वासं नियुक्त इति स्म्ब्न्ध्ः॥7॥ अप्रतिद्वन्द्वः केनापि वारयितुमशक्य इति यावत् ॥ 8॥9॥ऋन्नान्मोच्य् राजानं स्वाभिषेचनेन कैकेय्या ऋणादाजानं मोच्येत्य्र्थ्ः॥10॥ स्वोक्तार्थस्यावश्यकर्त्तव्यत्वे सम्मतिमाह-श्रूयत इत्यादिना । गयेन गयाख्येन । गयेषु गयाख्येष प्रदेशेष ॥ 11 ॥ णेल्पुन्नाम्रो नरकात्रायत इति पुत्रः । पितून पाति तदुद्देशकृतेष्टापूर्तादिना स्वल्र्लोकं प्रापय्य र्क्स्स्तीत्य्र्थ्ः॥ 12 ॥ एव्याः कातितव्याः ॥ 13 ॥ एवम् अत्र वने दण्डकारण्ये वरदानिकं वरदाननिमित्तक वासं नियुक्त इति स्म्ब्न्ध्ः॥7॥ अप्रतिद्वन्द्वः अप्रतिबन्धः केनापि निवर्तयितुमशक्य इत्य्र्थ्ः॥8॥9॥ ऋणान्मोचय राजानं स्वाभिषेचनेन कैकेय्या ऋणाद्राजानं मोचयेत्यर्थः ॥ 10 ॥ स्वोक्तस्थावश्यकत्वे सम्मतिमाह-श्रूयत इति । गयेन गयाख्येन । गयेषु गयाख्यप्रदेशेषु ॥ 11 ॥ पुन्नाम्रो नरकात् त्रायत इति पुत्रः पितॄन पाति पितृनुद्दिश्य कृतेष्टापूर्तादिना स्वर्लोकं प्रापय्य रक्षतीत्यर्थः ॥ 12 ॥ पष्टव्या इतिं । बहवः पुत्रा पष्टव्याः प्राप्त्व्याः। कुतः ! तेषामिति ॥ 13 ॥ अत एव सर्वे राज्र्स्स्य्ः। एवं प्रतीताः एवमुक्तप्रकारेण निश्चितवन्तः ॥ 14-16 ॥ For Private And Personal Use Only
Page #640
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie rA.bha. 317 उक्तप्रकारेण । प्रतीताः निश्चितवन्तः ॥ 14-16 ॥ मृगाणां राजराट् भवामि मृगाणां रञ्जकः शिक्षकश्च भवामीत्यर्थः । अब मृगशब्देन । TI.a.kA. तत्तुल्या मुनयो लक्ष्यन्ते । यदा भाविसुग्रीवरानवालिवधादीनां बीजन्यासोयम् ॥ 17 ॥ छायामिति । वर्षवं छत्रम् । सुखी श्रयिष्य इतिपाठः ॥ 18 ॥ स. 108 अयोध्यां गच्छ भरत प्र्कृतीर्नुर्न्य्ज्य्। शत्रुघ्नसहितो वीर सह सर्वेदिजातिभिः ॥ 15 ॥ प्रवेक्ष्ये दण्डकारण्य महमप्यविलम्बयन । आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ 16 ॥ त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् । गच्छ त्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ 17 ॥ छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । एतेषामहमपि काननद्रुमाणां छायां तामति शयिनी सुखी श्रयिष्ये ॥ 18 ॥ शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् । चत्वार स्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ 19 ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततमः सर्गः ॥ 107 ॥ आश्वासयन्तं भरत जाबालिआह्मणोत्तमः । उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ 1 ॥ शत्रुघ्न इति । चराम क्र्वामेत्य्र्थ्ः॥19॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता. अयोध्याकाण्ड सप्तोत्तरशततमः सर्गः ॥ 107 ॥ एवं रामेणोक्ते निरुत्तरतया स्थितं भरतमालोक्य हितपरतया जाबालिश्चार्वाकमतमाश्रित्योत्तरमाह अष्टोत्तरशततमे-आश्वासयन्तमित्यादिना । ब्राह्म भरतस्य राज्याधिपत्यमिव स्वस्य वनाधिपत्वं सम्पादयति-त्वमित्यादि । मृगाणां राजराट भवामि मृगाणां रञ्जका शिक्षकश्च भवामीत्यर्थः । एतद्भाविसुग्रीव रञ्जनवालिषधादीनां वीजत्वेन प्रतिभाति ॥ 17 ॥ छायामिति । वर्षत्रं छत्रम् । दिनकरभा इति द्वियीयावहुवचनम् । शीता छायामित्यन्वयः ॥ 18 ॥ शत्रुघ्न इति । M317 ॥ चराम करवामेत्यर्थः ॥ 19 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां सप्तोत्तरशततमः सर्गः ॥ 107 ॥ आश्वासयन्तमिति । धर्मापेतं vaidikadharmaviruddham // 1 // For Private And Personal Use Only
Page #641
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir ंणोत्तम इत्यनेन वक्ष्यमाणं नास्तिकवचनमहृदयमिति द्योत्यते । धर्मापेतं वैदिकधर्मापेतम् ॥ 1 ॥ साध्विति । बुद्धिः साधु माभूत् सम्यक निवर्त्यता मित्यर्थः ॥ 2 ॥ क इति । कस्य पुरुषस्य केनचित्साधनेन किमाप्यम्, न किमपीत्यर्थः ॥ 3 ॥ 4 ॥ यथेत्यादि । आवासमात्रमिति मार्गस्थसत्र साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥ 2 ॥ कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् । यदेको जायते जन्तुरेक एव विनश्यति ॥ 3 ॥ तस्मान्माता पिता चेति राम सज्जेत यो न्र्ः। उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ 4 ॥ यथा ग्रामान्तरंगच्छन् नरः कश्चित् क्वचिद्रसेत् । उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥ 5 ॥ एवमेव मनुष्याणां पिता माता गृहं वसु । आवासमात्रं काकुत्स्थ सजन्ते नात्र सज्जनाः ॥ 6 ॥ पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम । आस्थातु कापथं दुःखं विषमं बहु कण्टकम् ॥ 7 ॥ समृद्धायामयोध्यायामात्मानमभिषेचय । एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥8॥राज् भोगाननुभवन् महानि पार्थिवात्मज । विहर त्वमयोध्यायां यथा shkrstrivissttpe||9|| न ते कश्चिदशरथस्त्वं च तस्य न कश्चन । अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ॥ 10 ॥ बीजमात्रं पिता जन्तोः शुक् रुधिर मेव च । संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ 11 ॥ शालायां विश्रमार्थ क्षणं निवासेपि तद्विसृज्य गच्छतः पथिकस्य तच्चिन्ताननुवृत्तिवत् यावत्संश्लेषमेव मातापित्रादयोऽनुवर्तनीयाः । विश्शेषे तत्स्मृति रपि विफला, किमुत तत्प्रीत्यर्थकार्याचरणमिति भावः ॥ 5 ॥ 6 ॥ पित्र्यमिति । रामाभिप्रायेणेदं परप्रतीत्या परो बोधनीय इति न्यायात् । कापथं कुत्सितमार्गम् । दुःखं दुःख्प्र्द्म्। विषम योदनानुचितम् |भुक्न्न्त्त्क्म् अनेकोपप्लवसहितम् । कापथमित्यनेनानुचितवानप्रस्थमार्ग एवोच्यते ॥ 7 ॥ समृ छायामिति । एकवेणी धरा व्रतपरायणेत्यर्थः । नगरी तदाधिदेवता ॥ 8 ॥ 9 ॥ नेति । यदुच्यते मयेति shessH॥ 10 ॥ बीजमात्रमिति । पिता जन्तो साधु माभूत सम्यनिवर्ततामित्यर्थः ॥ 2 ॥ कस्यचित्पुरुषस्य केनचित्सम्बन्धेन किमान्य प्राप्यं किम् ? न किमपीत्यर्थः । तत्र हेतुः यदेक इति ॥ 3-6 ॥ पित्र्यं राज्यमिति रामाभिप्रायेणोक्तिः । पराभिप्रायेण परो बोधनीय इति न्यायादित्याशयः । कापथं कुत्सितमार्गम् । दुःखं दुःखप्रदम् ॥ 7-10 ॥ पिता जन्तो/जमात्रम् For Private And Personal Use Only
Page #642
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir vA.rA.bha. sa. 108 जिमात्रम् अल्पकारणम् । प्रधानकारणं तु ऋतुमन्मात्रा संयुक्तं धृतं शुक्षं रुधिरमेव च शुक्लशोणितमेव । तत् शुक्लशोणितं पुरुषस्य जन्मकारणम् ॥ 1 ॥ गत इति । तेन नृपेण यत्र येषु भूतेषु गन्तव्यं स नृपतिस्तत्र गतः, पञ्चभूतेषु लयं प्राप्त इत्यर्थः । पञ्चभूतमयत्वानरपतिशरीरस्य तदातार गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा मानां त्वं तु मिथ्या विहन्यसे ॥ 12 ॥ अर्थधर्मपरा ये ये तांस्तान शोचामि नेतरान् । ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ 13 ॥ अष्टका पितृदेवत्य मित्ययं प्रसृतो ज्ञ्ः। अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ 14 ॥ यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ 15 ॥ तस्य आत्मनोभावात् । मर्त्यांना मरणशीलानामपा प्रवृत्तिः, अयं स्वभाव इत्यर्थः । त्वं तु मिथ्या विहन्यसे मिथ्याभूतेन sambandhena piiddyse|| 12"M atheti / अर्थधर्मपराः प्रत्यक्षसौख्यं विहाय केवलार्थसम्पादनपराः । धर्मपराश्च इतरान् केवलप्रत्यक्षसुखानुभवपरान् । अर्थधर्मपरविषयशोक हेतुमाह ते हीति । प्रेत्यापि विनाशं दुःखं भेजिर इति स्म्ब्न्ध्ः॥13॥ध्र्म्स्याफ्ल्त्वेस्थालीपुलाक्न्यायेन् किश्चिदुदाहरणमाह-अष्टकति । अयजनः अष्टका अष्टकाश्राद्धम् पितृदेवत्यं प्रतिसांवत्सरिकमिति यत्कर्म कर्तुमिति shessH। प्रभूतः प्रवृत्तः अत्र तत्सर्वमिति शेष अन्नस्य उपद्रवं क्षयं पश्य तत्सर्व स्वभाज्यानस्य निरर्थकक्षयहेतुम् आलोचयेत्यर्थः । तत्र हेतुमाह मृतोहि किमशिष्यतीति ॥ 14 ॥ उक्तमेवार्थ तमुखेन द्रव्यति-पदीति । अन्यन अल्पकारणम्, प्रधानकारणं तु तुमन्मात्रा संयुक्तं धृतं शुक्लं रुधिरमेव च तच्छुकशोणितमिह पुरुषस्य जन्मकारणं भवतीत्यर्थः ॥ 11 ॥ गत इति । तेन यत्र येषु भूतेषु गन्तव्यं स नृपतिस्तब गतः, तेषु भूतेषु लयं प्राप्त इत्य्र्थ्ः। मानां मरणशीलानां एषा प्रतिः अब स्वभाव इत्यर्थः । त्वं तु मिथ्याविहन्यसे मिच्या भूतेन पिपुत्रादिसम्बन्धेन पीडचस इत्यर्थः ॥ 12 ॥ अर्थधर्मपरा: प्रत्यक्षसौख्यं विहाय केव्लार्व्ध्र्म्स्म्पाद्न्प्राः। इतरान केवलप्रत्यक्षप्सुखानुभवपरायणान् न शोचामीत्यर्थः । अर्थसम्पादनविषये शोकहेतुमाह ते हीति । प्रेत्यापि विनाशं दुःखं भेजिर इति सम्बन्धः ॥ 13 ॥ अष्टकाश्राद्धं पितृदेवत्यं प्रतिसांवत्सरिकमित्यपि M प्रसृतः प्रवृत्तः योऽयं ज्ञ्ः। तस्यान्नस्योपद्रवं क्षयं पश्य । तत्र हेतुः मुतो हीति ॥ 18 ॥ उक्तमेवार्थ तर्कमुखेन द्रढयति-पदि भुक्तमिति । अन्येन भुक्तमन्त्र sa0-अर्थधर्मपराः अर्थशब्दो निवृत्तिपरः । भर्येन निया, प्राप्तराज्यपरित्यागेनेति यावत् । धर्मपराः ते इह दुःखें प्रार्ब्ध्म्। प्रेय मूत्वा विनाशम बदर्शनं लेमिरे प्राप्तवन्तः । "गश अदशेने " इति धातुः ॥ 13 ॥ अशिष्यति भक्षयिष्यति ॥ 14 ॥ ॥ 318 For Private And Personal Use Only
Page #643
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ka bhavet / नचैवं दृश्यते अतः श्राद्धादिकं मृतस्याशनं न भवतीति भावः ॥ 15 ॥ एवमेकत्र वैदिककर्मणि फलव्यभिचारदर्शनात्सर्वत्रापि वैदिके न दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः । यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ 16 ॥ स नास्ति पर मित्येव कुरु बुद्धिं महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ 17 ॥ स तां बुद्धिं पुरस्कृत्य सर्वलोक निदर्शिनीम् । राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ 18 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये । श्रीमदयोध्याकाण्डे अष्टोत्तरशततमः सर्गः ॥ 108 ॥ फलप्रसक्तिरित्याह-दानसंवनना इत्यादिना । दानसंवननाः दानाय वशीकरणोपायाः "संवननं कर्मणा वशीकरणम्" इति हलायुधः । मेधाविभिः पर VIdravyagrahaNakuzalabuddhibhiH / यजस्व देवताराधनं कुरुस्स्व्। सन्त्यज अर्थेषणादीन् सम्यक् त्यज । अत्रेतिकरणं दृष्टव्यम् । यजस्वेत्यादिरूपा ग्रन्थाः मेधा पाविभिः कृता इत्यन्वयः ॥ 16 ॥ स इति । सः पितृवचनं परिपालनीयमितिमन्यमानः त्वं परं परलोकानुभाव्यं यत्प्रत्यक्षं प्रत्यक्षसिद्धं राज्यभोगादिकम् । / तदातिष्ठ प्रतिगृह्णीष्व परोक्षं परोक्षसुखफलकं पितृवचनपरिपालनादिकम् ॥ 17 ॥ स इति । तां बुद्धिं प्रत्यक्षादन्यं नास्तीतिबुद्धिम् । सर्वलोकनिदर्शिनी स्र्व्ज्ञ्स्म्म्तामित्य्र्थ्ः॥ 18 ॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बरा0 अयोध्याकाण्डव्याख्याने अष्टोत्तरशततमः सर्गः ॥ 18 ॥ अन्यस्य देहं गच्छति यदि तदा प्रवसतः श्राद्धं दद्यात् पथि गच्छन्तमुद्दिश्यानं भोजयेत् अन्यभुक्तमन्नं पथ्यशनं भवेत, पथिकस्य पायेयं भवेदित्यर्थः । नवं दृश्यते अतो न भवतीति भावः ॥ 15 ॥ वैदिकाचार सन्दप्य तद्विधायक शास्त्रं दूषयति-दानेति । दानसंवननाः दानाय vshiikrnnopaayaa| मेधाविभिः द्रव्यग्रहण ंइकुशलबुद्धिभिः । यजस्व देवताराधनं कुरुष्व । अर्थादीन सन्त्यज सम्यक्त्यज । अत्रेतिकरणं द्रष्टव्यम् ॥ 16 ॥ स इति । सः पितृवचनं परिपालनीयमिति मन्य मानस्त्वम् । परलोकं नास्तीति बुद्धिं कुरु । प्रत्यक्षं प्रत्यक्षसिद्धं राज्यभोगादिकं यत्तदातिष्ठ प्रतिगृहीष्व परोक्षसुखफलकं पितृवचनपरिपालनादिकम् । पृष्ठतः कुरु नानुतिष्ठ ॥ 17 ॥ तो बुद्धिं सर्वलोकनिदर्शिनी सर्वजनसम्मतामित्यर्थः ॥ 18 ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायाम अयोध्याकाण्ड व्याख्यायाम् अष्टोत्तरशततमः सर्गः ॥ 108 ॥ - For Private And Personal Use Only
Page #644
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 319 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha जाबालिमतनिरासपूर्वकं वैदिकमतस्थापनं नवोत्तरशततमे सर्गे - जाबालेरित्यादिना । सत्यात्मनां सत्यबुद्धीनां भक्त्या वैदिक धर्मश्रद्धया । अविपन्नया जावालिवचनैः सदृष्टिकैरप्यचलितया ॥3॥ भवानिति । प्रियकामार्थं प्रियविषयेच्छासिद्ध्यर्थे यद्वचनमुक्तवान् तत् कार्य्यसङ्काशं कार्यवत्प्रतीयमानम् । जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः । उवाच परया भक्त्या स्वबुद्धया चाविपन्नया ॥ 1 ॥ भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ 2 ॥ निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः । मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ 3 ॥ कुलीनमकुलीनं वा वीरं पुरुषमानिनम् । चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम् ॥ 4 ॥ अनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः । लक्ष ण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ 5 ॥ अधर्मे धर्मवेषेण यदीमं लोकसङ्करम् । अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ 6 ॥ कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः । बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ 7 ॥ अकायै पृथ्यसम्मितं पथ्यवदवभासमानम् । अपथ्यम्, दुःखोदर्कमिति यावत् । एवं वचनं दूषितम् ॥ 2 ॥ अथ वक्तारं दूषयति-निर्मर्याद इत्यादिना । निर्म र्यादः मर्यादारहितः । अतएव पापाचारसमन्वितः । तत्र हेतुः भिन्नचारित्रदर्शन इति । दर्शनं मतं वेदविहितात् भिन्नाचारप्रतिपादक मतप्रवर्त्तक इत्यर्थः । एवम्भूतः पुरुषः सत्सु मानं पूजां न लभते प्रत्युत निन्दामेव लभत इत्यर्थः ॥ 3 ॥ पापाचारत्वे किं प्रमाणमित्याशङ्कय तदुक्तिरेव प्रमाणमित्याह- कुलीन मित्यादिना । पुरुषमानिनम् अतिधीरमित्यर्थः । चारित्रम् उक्त्रूपाचार्ः॥ 4 ॥ एतादृशपुरुपोपदेशश्रवणे स्वस्यानर्थं दर्शयति श्लोकत्रयेण - अनार्य इत्या जावालेरिति । सत्यात्मनां सत्यमवणस्वभावानाम् । अविपन्नया विपदमप्राप्तया, धर्मांचलितयेति यावत् ॥ 1 ॥ प्रियकामार्थं प्रियाभिलाषनिमित्तम् यद्वचनमुक्तवान् अकार्य सत् कार्यसङ्काशं कार्यत्वेन प्रतीयमानम् । पथ्यसम्मितं पथ्यवदवभासमानम् । अपथ्यं दुःखोदर्कमिति यावत् ॥ 2 ॥ निर्मर्यादमिति । निर्मर्यादः उत्पथे वर्तमानः । मानं पूजाम् । भिन्नचारित्रदर्शनः वेदविहिताचाराद्भिन्नाचारप्रतिपादकमतप्रवर्तक इत्यर्थः ॥ 3 ॥ सज्जनासज्जनस्वरूपं केन कारणेन ज्ञायत इत्यत आहकुलीनमिति ॥ 4 ॥ अनार्यमित्यादिश्लोकत्रयमेकं वाक्यम् । आर्यसङ्काशः शुचिः । लक्षण्यः लक्षणयुक्तः शीलवांश्चाहम् । अनार्यः शौचाद्धीनः अलक्षण्यः दुश्शील इव शुभं हित्वा शुभसाधनवैदिकधर्मं हित्वा । लोकसङ्करं लोकसङ्करकारकम् । क्रियाविधिवर्जितं वैदिकक्रियया वेदविधिना च वर्जितम् । इदं त्वदुक्तम धर्मम् । धर्मवेषेण धर्मत्वेनाभिपत्स्ये यदि तदा दुर्वृत्तं मां चेतयानः चेतनः पुरुषः कः लोके बहुमंस्थति न कोपीत्यर्यः ॥ 5-7 ॥ For Private And Personal Use Only TI. a. kA. 0 109 // 319 //
Page #645
--------------------------------------------------------------------------
________________ She Malavi Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir दिना । अनार्य एव snnaarysngkaashH| शौचादीन एवं सन् शुचिरिख । लक्षण्यवत् शिष्टलक्षणयुक्ततुल्य एव सन् अलक्षण्यः ल्क्स्स्न्न्हीन्ः। शीलवानिव सन् duHshiilH। अहं शुभं हित्वा शुभसाधनं वैदिकधर्म हित्वा । लोकसङ्करं लोकसङ्करकारकम् । क्रियाविधिविवर्जितं वैदिकक्रियया वेदविधिना च वर्जितम् । इमं त्वदुक्तमधर्म धर्मवेषेण धर्मत्वेनाभिपत्स्ये स्वीकरिष्यामि यदि दुर्वृत्तं मां चेतयानः ज्ञानवान् कः पुरुषः लोके बहुमंस्यति न कोपीत्यर्थः ॥ 5-7 ॥ कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् । अनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ 8 ॥ कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्त्तते । यद्वत्ताः सन्ति राजानस्तद्वत्ताः सन्ति हि प्रजाः ॥ 9 ॥ सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् । तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ 10 ॥ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । सत्यवादी हि लोकस्मिन् परमं गच्छति क्षयम् ॥ 11 ॥ न केवलं बहुमानहानिः परलोकहानिश्चेत्याह-कस्येत्यादिना । अहं हीनप्रतिज्ञया वनवासप्रतिज्ञारहितया अनया वृत्त्या परोक्षं पृष्ठतः कुर्विति। त्वदुक्तया वृत्त्या वर्तमानःसन्, वृत्तं त्वदुक्ताचरणम् । कस्य धास्यामि आधास्यामि, उप्देक्स्स्यामीत्य्र्थ्ः। दास्यामीति पाठान्तरम् । केन वा साधनेन स्वर्ग माप्नुयामिति योजना ॥ 8 ॥ त्वदुक्ताचरणे सर्वलोकस्यापि परलोकहानिः स्यादित्याह-कामवृत्त इत्यादिना ॥ 9 ॥ सत्यप्रशंसापूर्वकं सत्यनिष्ठां दर्श यन् सत्यपरत्वरूपस्वमतं स्थापयति-सत्यमेवेत्यादिना । अनृशंसं भूतानुकम्पाप्रधानं सनातनं च राजवृत्तं सत्यमेव सत्यरूपमेव । तस्माद्राजवृत्तस्य सत्यरूपत्वात् । राज्यं राज्यस्यजनजातं सत्यात्मकं सत्यरूपम्, सत्यप्रधानमिति यावत् । लोक इति जात्येकवचनम् ॥ 10 ॥ ऋषय इति । मेनिरे। कस्येति । अहं हीनप्रतिज्ञया चतुर्दशवर्षावधि वनवासप्रतिज्ञारहितया अनया वृत्या "प्रत्यक्ष यत्तदातिष्ठ परोक्ष पृष्ठतः कुरु" इति त्वदुक्तया वृत्त्या । वर्तमान ंस्सन् । वृत्तं त्वदुक्ताचरणम् । कस्य दास्यामि कस्योपदेष्यामीत्यर्थः । केन साधनेन वा स्वर्गमाप्नुयामिति योजना ॥ 8 ॥ त्वदुक्काचरणे सर्व जनस्यापि परलोकहानिः स्पादित्यत आह-कामवृत्त इति ॥ 9 ॥ सत्यप्रशंसापूर्वकं सत्यनिष्ठां दर्शयन सत्यरूपं स्वमतं स्थापयति-सत्यमेवेत्यादिना । अनुशंसं भूतानुकम्पाप्रधानं सनातन च राजवृत्तं च सत्यमेव सत्यरूपमेव । तस्माद्राजवृत्तस्य सत्यरूपत्वात राज्य राज्यस्थजनजातम् । सत्यात्मकं सत्यरूपम् सत्यप्रधानमित्यर्थः । लोक इति जात्येक वचनम् ॥ 10 ॥ परमं क्षयम् उत्कृष्टस्थानम् ॥ 11-13 ॥ For Private And Personal Use Only
Page #646
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rA.bha.pA. // 32 // TI.a.kA. उत्कृष्टमिति शेषः । परमं क्षयं परमं धाम "धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं च वास्तु क्षयः" इति वैजयन्ती ॥ 11 ॥ उद्विजन्त इति । उद्विजन्ते जना इति शेषः ॥ 12 ॥ सत्यमिति । ईश्वरः नियन्ता, व्यवस्थापक इति यावत् ॥ 13 ॥ दत्तमिति । सत्यप्रतिष्ठानाः सत्याधाराः सत्यप्रतिष्ठानानीति उदिजन्ते यथा सप्पन्निरादनृतवादिनः । धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ 12 ॥ सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ 13 ॥ दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ 14 ॥ एकः पालयते लोकमेकः पालयते कुलम् । मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ 15 ॥ सोऽहं पितुर्नियोगन्तु किमर्थं नानुपालये । सत्यप्रति श्रवः सत्यं सत्येन समयीकृतः ॥ 16 ॥ नैव लोभान मोहाद्वान ह्यज्ञानात्तमोन्वितः । सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ 17 ॥ असत्यसन्धस्य stshclsyaasthircetsH| नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ 18 ॥ विपरिणम्य पूर्वान योज्यम् ॥ 14 ॥ प्रस्तुतसत्यनिष्णातस्य ऐहिकासुष्मिकफलं तदहितस्प निरयप्राप्तिं च दर्शयति-एक इत्यादिना ॥ 15 ॥ इत्यादि । सत्यप्रतिश्रवः stysndhH॥16॥ navati / लोभात् राज्यलोभात् । मोहात् विप्रलम्भवाक्यजनितचित्तविभ्रमात् । अज्ञानात् तमोन्वितः तमोगुणयुक्तः सत्यस्य "करिष्यामि तव प्रीति सुकृतेनापि ते शपे" इत्यस्य सत्यवचनस्य । सेतुं मर्यादाम् ॥ 17 ॥ असत्यसन्धस्यति । चलस्य सत्यप्रतिष्ठानाः सत्याधारा: दत्तादीन्यपि सत्यप्रतिष्ठानानीति वचनव्यत्ययेन योजनीयानि ॥ 14 ॥ प्रस्तुतसत्यनिष्णानस्य ऐहिकामुप्मिकं फलं तद्रहितस्य निरयप्राप्तिं च दर्शयति-पक इति ॥ 15 ॥ सोहमिति । सत्यप्रतिश्रवः सत्यमन्धः । समयीकृतः तद्वहि वचनं देवि राज्ञो यदभिकाशितम् । करिष्ये प्रति जाने च" इति शपथेन प्रतिज्ञावान कृत्ः। सोहं सत्यं पितुर्निदेश किमर्थ नानुपालये पालयिष्याम्येव ॥ 15 ॥ नैवेति । लोभात् राज्यलोभात । मोहात विप्रलम्भ वाक्यश्रवणजनितचित्तविभ्रमात् । अज्ञानात ज्ञानाभावात् । तमोऽन्वितः तमोगुणयुक्तः । सत्यस्य सेतुं 'करिष्यामि तव प्रीतिं सुकृतेनापि ते शपेऽइत्युक्त सत्यवचनस्य मर्यादाम् ॥ 10 ॥ असत्यसन्धस्येति । चपलस्य चपलस्वभावस्य । न प्रतीच्छन्ति न स्वीकुर्वन्ति । हव्यकव्यादिकमिति शेषः । नः अस्माभिः ____sa-सत्येन शपधेन समयीकृतः कैकेरपा प्रतिज्ञावान् कृतः यतः आतः कथं भानुपालये । कतामे यांप पाठः ॥ 16 ॥ तमः तत्काय कोपादि । गुरोः पितुः ॥ 14 ॥ उपासकस्य चबलस्वादेव तैपि देवाद्याः अस्थिरचेतसस्सन्तः न प्रतीच्छन्ति न गृहन्ति, हव्यादिकमिति शेषः ॥ 18 ॥ ॥ 320 // For Private And Personal Use Only
Page #647
--------------------------------------------------------------------------
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmande चलस्वभावस्य । प्रतीच्छन्ति हव्यकव्यादिकमिति शेषः । नः अस्माभिः श्रुतम् ॥ 18 ॥ प्रत्यगात्ममिति । अहं सत्यं सत्यरूपमिमं धर्म प्रत्यगात्म स्वयं पश्यामि आत्मानं प्रत्यविनाभूतत्वेन प्रवृत्तं पश्यामीत्यर्थः । सत्पुरुषाचीर्णः सत्पुरुषैराचरितः, सम्पादित इति यावत् । भारः जटावल्कलादि । प्रत्यगात्ममिमं धर्म सत्यं पश्याम्यहं स्वयम् । भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ 19 ॥ क्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्म धर्मसंहितम् । क्षुदैर्नृशंसैलुब्धैश्च सेवितं पापकर्मभिः ॥ 20 ॥ कायेन कुरुते पापं मनसा सम्प्रधार्य च । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ 21 ॥ भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि । स्वर्गस्थं चानु पश्यन्ति सत्यमेव भजेत तत् ॥ 22 ॥ श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् । आह युक्तिकरैर्वाक्यरिदं भद्रं कुरुष्व ह ॥ 23 ॥ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ । भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ 24 ॥ ंभारः । तदर्थं सत्यरूपधर्मार्थम् । अभिमन्यते अभिमतो भवति ॥ 19 ॥ पूर्वैराचरितं सत्यं परित्यज्य त्वदुक्तरीत्या राज्यं नाङ्गीकरिष्यामीत्याहसाक्षात्रमित्यादिना । अधर्मम् अधर्मप्रचुरम् । धर्मसंहितं धर्मलेशसहितम्, अधर्मप्रचुरधर्मलेशयुक्तक्षत्रियधर्ममहं त्यक्ष्य इत्यर्थः ॥ 20 ॥ 21 ॥ भूमिरिति । / कीर्तिः वितरणजनिता प्रथा । यशः पौरुषनिबन्धनम् । पुरुष करणत्रयेण सत्यनिष्णातम् अनुपश्यन्ति अनुसृत्य पश्यन्ति, अनुबधन्तीति यावत् ॥ 22 ॥ श्रेष्ठमिति । श्रेष्ठमित्यवधायं निश्चित्य । इदं भद्रं कुरुष्वेति भवान् युक्तिकरैक्यिः यदाह तदनार्यमेव स्यात् ॥ 23 ॥ 'प्रत्यक्षं यत्तदातिष्ठ श्रुतम् ॥ 18 ॥ प्रत्यगात्ममिति । अहं सत्यं सत्यरूपमिमं धर्मम् । प्रत्यगात्मम् आत्मनि प्रत्यक्षीकृतम् आत्मनि प्रतिमुखीकृतं स्वयं पश्यामि आत्मानं प्रत्य विनाभूतत्वेनावृतं pshyaamiityrthH| सत्पुरुषाचीर्णः सत्पुरुपैराचरिता, सम्पादित इत्यर्थः । भारः जटावल्कलादिभारः, तदर्धसत्यरूपधर्मार्थमभिनन्द्यत इत्यर्थः । ओलु 19 / पूर्वराचरितं सत्यं परित्यय त्वदुक्तरीत्या राज्यं नाङ्गीकरिष्यामीत्याह-क्षात्रमिति । अधर्ममधर्मप्रचुरम् । धर्मसंहितं धर्मलेशसहितम् अधर्मप्रचुरधर्म लेशयुक्तक्षत्रियधर्ममहं त्यक्ष्य इत्यर्थः ॥ 20 ॥ 21 ॥ भूमिरिति । पुरुष प्रार्थयन्ति, सत्यभागिनमिति शेषः । कीर्तिः वितरणजनिता प्रथा ॥ 22 ॥ अवधार्य निश्चित्य । इदं भद्रं कुरुष्वेति भवान् युक्तिकरैर्वाक्यैर्मा यदाह तदकार्यमेव स्यात् ॥ 23 ॥ 'प्रत्यक्ष यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु' इत्येतस्य जाबालिवाक्यस्योत्तर MI स-प्रत्यगात्मम् अवन्ति गगठन्ति नानायोनिवित्यशः । ते च ते भामानः अगात्मानो जीवाः । अगात्मनः प्रति विद्यमान प्रत्यगात्मम् । वीप्सायामध्ययीभावः । "अनध" इति टन् । साप सायपरि KApAlanam धुर्व मुख्य धर्म पश्यामि । भारः जहाभारः यतः धर्मार्थ स-पुरुषवीर्णः atastadartham abhinandyate Adriyate // 19 // For Private And Personal Use Only
Page #648
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir INR109 // 32 // परोक्षं पृष्ठतः कुरु' इत्यन्तस्य जाबालिवाक्यजातस्योत्तरमभिधाय 'राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः' इत्यस्याप्युत्तरमाद-कथमित्यादी TI.a.ko. दिना ॥ 24 ॥ स्थिरेति । प्रतिज्ञा, प्रतिज्ञाता कृतेत्यर्थः ॥ 25 ॥ वनवासमित्यादिश्लोकद्वयमेकं वाक्यम् । वनवासं वसन् कुर्वन्नित्यर्थः । नियतभोजन स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ । प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ 25 ॥ वनवासं वसन्नेवं शुचिनियतभोजनः । मूलैः पुष्पैः फलैः पुण्यैः पितॄन देवांश्च तर्पयन् ॥ 26 ॥ सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रव तये । अकुहः श्रद्दधानस्सन कार्याकार्यविचक्षणः ॥ 27 ॥ कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् । अनिर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ 28 ॥ शतं क्रतूनामाहृत्य देवराट् tridivnggtH। तपास्युग्राणि चास्थाय दिवं याता महर्षयः ॥ 29 ॥ अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् । अथाब्रवीत्तं नृपते स्तनूजो विगर्हमाणो वचनानि तस्य ॥ 30 ॥ निय्त्व्न्याहार्ः। सन्तुष्टपञ्चवर्गः pritussttpnycendriyvrgH|लोक्यात्रां पितृवचनपरिपालनरूपलोकवर्तनम् । "गमने वर्तने यात्रा" इति वैज्य्न्ती। अकुहः अकृत्रिमः ॥ 26 ॥ 27 ॥ अष्टकादाहरणेन वैदिककर्मणां निष्फलत्वं यदुक्तं तत्र प्रिहार्माइ-क्र्म्भूमिमित्यादिना। यत् शुभं कर्म तत् कर्त्तव्यम्, जनै रिति शेषः । तत्र फलवदनुष्ठानं दर्शयति अग्निरित्यादि । कर्मणां कर्मभूमिकृतस्वस्वकर्मणाम् । फलभागिनः अग्नित्वादिफलं प्राप्तवन्तः ॥28॥ऋतूनां शतम् आहृत्य कृत्वेत्य्र्थ्ः। प्रवासिनं प्रति श्राद्धकरणविधेरभावात् विहितस्थले कुत्रापि न व्यभिचार इति भाव्ः॥29॥ अमृष्यमाण इति । नास्तिक मभिधाय 'राज्यं त्वं प्रतिगृहीप्व भरतेन प्रसादितः' इत्यस्योत्तरमाह कथमिति ॥ 24 ॥ 25 ॥ वनवासमित्यादिश्लोकद्वयमेकं वाक्यम् । वसन कुर्वन् । नियत भोजनः नियतवन्याहारः तेन सन्तुष्टपञ्चवर्गः सन्तुष्टेन्द्रियवर्गः । लोकयात्रां पितृवचनपरिपालनरूपलोकादिवर्तनं प्रवर्तये । अकुहः अकृत्रिमः अमायावी सन d ॥ 26 ॥ 27 ॥ कर्मभूमिमित्यादिश्लोकद्वयमेकं वाक्यम् । यच्छुभं कर्म तत्कर्तव्यम्, जनैरिति शेषः । शुभकर्मकर्तव्यमित्यत्र हेतुमाः-अग्निरित्यादिना। कर्मणां कर्म भूमौ कृतस्वस्वकर्मणां फलभागिनः अग्नित्वादिकं कर्मफलत्वेन प्राप्तवन्तः । अग्न्यादयस्तु जन्मान्तरे कर्मभूमौ शुभकर्म कृत्वा इदानीमग्नित्ववायुत्वसामत्वा दिकं प्राप्ताः, अतस्सर्वैरपि शुभकर्मैव कर्तव्यमिति भावः ॥ 28 ॥ 29 ॥ अमृष्यमाण इति । नास्तिकवाक्यहेतुं 'यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । Kall विष0-फलमागिन: अग्निवादिकं कर्मफलत्वेन प्राप्तवन्तः । अतः सरिपि शुभकाव कर्तव्य मिति भावः । स-कर्मणां फलमागिन: अस्मिन् वर्षे कमें कृत्व प्रश्नपदाः । / 28 ॥ ॥ 32 // For Private And Personal Use Only
Page #649
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वाक्यहेतुं 'यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् ॥ ' इत्यादिनास्तिकवाक्यरूपतर्क विगर्हमाणः । मनसि विगईमाणः ॥ 30 ॥ 31 ॥ तेनेति । तेन हेतुना । विप्राः एवमर्थ यथावत् आज्ञाय ज्ञात्वा । एकोदयं सम्प्रतिपद्य ऐककण्ठ्यं प्राप्य सकलं धर्मी सत्यं च धर्म च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च । द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य स्न्त्ः॥31॥ तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः। धर्म चरन्तः सकलं यथावत् कांक्षन्ति लोका गममप्रमत्ताः । / 32 ॥ निन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृहाद्विषमस्थबुद्धिम् । बुद्ध्यानयेवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ 33 ॥ यथा हि चोरःस तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि । तस्माद्धि यः शङ्कयतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥ 34 ॥ स्ववर्णाश्रमोचितधर्मम् । अप्रमत्ताः सावधानाः यथावच्चरन्तः अनुतिष्ठन्तः लोकागमं स्वर्गादिलोकप्राप्ति कासन्तीति ॥ 32 ॥ निन्दामीति । विषमस्थबुद्धिम् अवैदिकमार्गनिष्णातबुद्धिम् । अनया बुद्धया चरन्तं चार्वाकमतानुसारिणी बुद्धि परान् प्रत्युपदिश्याचरम्तमित्यर्थः । सुनास्तिकं परलोको नास्तीति बुद्धियुक्तम् । सुशब्देन वैदिकवस्थित्वा चार्वाकमतप्रवर्तक इत्युच्यते । निन्दामि वैदिककर्मभ्यो बहिष्करोमि ॥ 33 ॥ प्रत्य क्षेकप्रमाणवादी यदि कश्चिद्राज्ये स्यात् सोपि बहिष्करणीय इत्याह-यवेत्यादिना । चोरो यथा निराकरणीयः सः वेदबाह्यत्वेन प्रसिद्धोपि । तथाहि । तथैव । अत्र अस्मिन् लोके । नास्तिकं चार्वाकं तथागतं बुद्धतुल्यं विद्धि तस्माद्यः प्रजानां शङ्कयतमः अवैदिकत्वेन shngkniiyH। तेन नास्तिकेन दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् " इत्यादिनास्तिकवाक्यरूपतर्क विगर्हमाणः ॥ 30 ॥ 31 ॥ तेनेति । येन त्रिदिवस्य पन्थानमाहुः तेन हेतुना विप्राः पवमर्थ यथावदाज्ञाय श्रुत्वा एकोदयं सम्प्रतिपद्य एकमुखं प्राप्य एकमनसो भूत्वा सकलं धर्म स्ववर्णाश्रमोचितं धर्मम् । अप्रमत्ताः सावधानाः यथावञ्चरन्तः अनुतिष्ठन्तः । लोकागमं परलोकप्राति कांक्षन्तीति योजना ॥ 32 ॥ निन्दामीति । विषमस्थबुद्धिम् अवैदिकमार्गनिष्णातबुद्धिम् । अनया बुद्ध्या चार्वाकमतानुसारिण्या बुद्ध्या । / 33 ॥ प्रत्यक्षैकप्रमाणवादी चार्वाकमतानुसारी जावालिरिव प्रत्यक्षमात्रप्रमाणवादी बुद्धमतावलम्बी राज्ये यदि कश्चित्सम्भवेत्सोपि। निराकरणीय इत्याह-यथाहीति । चोरो यथा निराकरणीयः स वेदबाह्यत्वेन प्रसिद्धा बुद्धः तथैव निराकरणीयः । अत्र अस्मिल्लोके नास्तिकं चार्वाकमपि तथागतं For Private And Personal Use Only
Page #650
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir budho'bhimukho na स्यात् ॥ 34 ॥ ऐहिकामुष्मिकफलसाधने धर्म शिष्टाचार प्रमाणयति-खत्त इत्यादिना । त्वत्तः पूर्वतरे पुरातनाश्च वराश्च ज्ञानतःश्रेष्ठाश्च लाटी. जनाः बहूनि शुभानि कर्माणि च्क्रुः। ते इमं परं च लोकं जित्वा सदा वर्तन्त इति शेषः । सदावर्तमानत्वं च ग्रहनक्षत्रादिरूपेण dRshymaantvaat। "सुकृतास. 200 त्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहनि च्क्रुः। जित्वा सदेमं च परञ्च लोकं तस्मादद्विजाः स्वस्ति हुतं कृतं च ॥ 35 ॥ धर्मे रताः सत्पुरुषः समेतास्तेजस्विनो दानगुणप्रधानाः । अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ 36 ॥ इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च सत्यं वचःसानुनयं च विप्र्ः॥ 37 ॥ न नास्तिकानां वचनं ब्रवीम्यहं न चास्तिकोऽहं न च नास्ति किञ्चन । समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः ॥ 38 ॥ वा एतानि ज्योतिषि यन्नक्षत्राणि" इति shruteH। तस्मात् कर्मानुष्ठानस्यैहिकामुष्मिकसकलफलसाधनत्वात् । द्विजाः स्वस्ति मङ्गलात्मकं कर्म हुतं यज्ञा पादिकृतं च सपोदानादिकं च कुर्वन्तीति shepH। एवं प्रत्यक्षमेव न प्रमाणं तदतिरिक्तानां वेदानामपि प्रमाणत्वात् । तत्त्वं च तेषां महाजनपरिग्रहात् । / स चापौरुषेयत्वेन तच्चाविच्छिन्नसम्प्रदायत्वे सति अस्मयमाणकर्तृकत्वात् । वैदिकानि च कर्माणि सफलानि अग्निरविसोमनक्षत्रेन्द्रादिफलभोगस्याबाधित प्रत्यक्षसिद्धत्रात् । अन्यकृतभोजनस्य पथिकाशनलाभावस्तु अदर्शनादविहितत्वाचेत्युक्तम् ॥35॥36॥इतीति । तथ्यं यथार्थम् । सत्यं सयो हितम् । M॥37॥ध्र्म्स्न्ग्क्त्ते प्राप्ते सर्वमतज्ञेन विदुपा यत्किञ्चिन्मतमवलम्ब्यापि तस्य परिहरणीयत्वात् महतोराज्यस्यानायकत्वरूपसङ्कटपरिहाराय त्वां निवर्तयितुं मया नास्तिकमतमुपन्यस्तम्, न वह वस्तुतो नास्तिक इत्याह-नेत्यादिना । किञ्चन परलोकादिकं नास्तीति न, अस्त्येव । समीक्ष्य कालं पुन विद्धि बुद्धतुल्यं विद्धि, तस्मात्प्रजानां यः शचतमः अवैदिकत्वेन परिहर्तव्यः । तेन नास्तिकेन बुधः अभिमुखो न स्यात् । शक्यतम इति पाठे बहिष्कर्तु च योग्य इत्यर्थः ॥ 34 ॥ ऐहिकामुष्मिकफलसाधने धर्मे शिष्टाचारं प्रमाणयति-त्वत्त इति । स्वतः पूर्वतरे पुरातनाः बराच ज्ञानतः श्रेष्ठजनाः बहूनि कर्माणि शुभानि कर्माणि चक्रुः । ते इमं च परलोकं च जित्वा सदा वर्तन्त इति शेषः । सदावर्तमानत्वं ग्रहनक्षत्रादिरूपेण दृश्यमानत्वात् कर्मानुष्ठानस्यैहिकामुष्मिकफलसाधन त्वात् । द्विजाः स्वस्ति मङ्गलात्मकं कर्म । हुतं यज्ञादिकम् कृतं तपो दानादिच कुर्वन्तीति शेषः ॥ 35-30 ॥ धर्मसङ्कटे प्राप्ते सर्वमतज्ञेन विदुषा यत्किञ्चिन्मत ॥ 322 ॥ For Private And Personal Use Only
Page #651
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रास्तिकोऽभवं यदा वादिनान्येन नास्तिकमतमवलम्ब्यते तं कालं समीक्ष्य अहं पुनरास्तिकमतावलम्ज्यभवम् । अन्यैर्वादिभिर्नास्तिकमतमवलम्ब्य कुत कौदाटने तदानीमहमेव त्वदुक्तरीत्या शतशस्तत्खण्डनमकार्षमित्यर्थः । तहींदानी नास्तिकमतं कुतोऽवलम्बितवानसीत्यत्राह-भवेय काले पुन स चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता । निवर्त्तनाथ तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ 39 ॥ इत्यारे श्रीरामायणे वाल्मीकीये. श्रीमदयोध्याकाण्डे नवोत्तरशततमः सर्गः ॥ 109 ॥ क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ 1 ॥ निवर्तयितु कामस्तु त्वामेतद्वाक्यमुक्तवान् । इमां लोकसमुत्पत्ति लोकनाथ निबोध मे ॥ 2 ॥ ख नास्तिक इति । तादृशोऽहमेव पुनः काले धर्मसङ्कटकाले नास्तिको भवेय, धर्मसङ्कटकालप्रयुक्तोऽयं मम नास्तिकवाद इत्य्र्थ्ः। भवेयेत्यनेन । पाइतःपरमपि कस्मिंश्चिद्धर्मसङ्कटकाले नास्तिकमतमवलम्बनीयमेव नच तावता वस्तुतो नास्तिकत्वं मम भवेदिति भावः ॥ 38 ॥ तादृशधर्मस इटली कालएवायमित्याह-स चापोति । एवमपि परमवैदिकस्य तव न युक्तमेतादृशं वचनमित्याशङ्कयाह-निवर्त्तनार्थमित्यादिना । निवर्त्तनाथ तव निवृत्तिज्ञापनार्थ तव वेदमार्गादविचाल्यत्वस्य लोकानां प्रकटीकरणार्थमित्यर्थः । कारणात् भरतकारणात् भरतमुखोल्लासाय तव प्रसादनार्थ चेत्यर्थः ॥ 39 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने नयोत्तरशततमः सर्गः ॥ 109 ॥ अथ वसिष्टो जाबालिवचनयाथार्थ्यप्रदर्शनेन तद्विषयकोपं निवर्त्य स्वाभिमतं ज्येष्ठस्यैव राज्याहतारूपं निवर्तनोपायं प्रतिपादयति-क्रुद्धमित्या दिना । लोकस्य जनस्य गतं गमनम् । भावे निष्ठा । परलोकप्राप्तिं तत इहागतिं च जानीते, नासौ नास्तिक इत्यर्थः ॥ 1 ॥ निवर्तनार्थमिति त्दुक्त्। मवलम्ब्यापि तत्य परिहरणीयत्वात् महतो राज्यस्यानायकत्वरूपधर्मसङ्कट परिहाराय त्वा निवर्तयितुं नास्तिकमतमुपन्यस्तम्, न त्वहं वस्तुतो नास्तिक इत्याहनेति । कञ्चन परलोकादिकम् नास्तीति न, अस्न्येव समीक्ष्य कालं पुनरास्तिकोऽभवम् । यदा वादिना नास्तिकमतमवलम्च्यते तत्कालं समीक्ष्य पुनरास्तिको भवेयम् पुनः धर्मसङ्कटे काले नास्तिकः नास्तिकमतावलम्बी भवेयमित्यर्थः ॥ 38 ॥ स चेति । कारणात् तादृशकालागमनकारणात् ॥ 39 ॥ इति श्रीमहेश्वरतीर्थ धाविरचितायां श्रीरामायणतत्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायो नवोत्तरशततमः सर्गः ॥ 109 ॥ 1 ॥ ज्येष्ठस्य राज्यप्राप्ति वक्तुमादिकारणमारभ्य राजं सत्य-पथा नास्तिकवायुदाहृता तथा कारणात् तब कोपरूपनिमित्तात् वप्रसादनार्थम् । एतत् आस्तिकवचनम् ॥ 39 ॥ कुवं जायालये ॥ 1 ॥ For Private And Personal Use Only
Page #652
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.ga. bha 13. mapi सत्यमित्याह निवर्तयितुकाम इत्यादिना । ज्येष्ठस्यैव राज्याहतां वक्तुमारभते इमामित्यादि । लोकनाथ ! तवैव तत्प्रत्यक्षं हीति भावः ॥ 2 ॥ 3 ॥ TI.a.ko. अमृजदिति । आकाशप्रभव इत्यत्राकाशशब्दः प्र्ब्र्ह्म्प्र्ः। "आकाशो ह वै नामरूपयोनिवहिता ते यदन्तरा तद्ब्रह्म" इति श्रुतेः । इत्थमेव "अव्यक्त .स. 110 सर्व सलिलमेवासीत् पृथिवी यत्र निर्मिता । ततः समभवदब्रह्मा स्वयम्भूर्दैवतैः सह । सवराहस्ततो भूत्वा प्रोजहार वसुन्धराम् ॥ 3 ॥ अमृजच्च जगत् सर्व सह पुत्रैः कृतात्मभिः । आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥ 4 ॥ तस्मान्मरीचिः संजज्ञे मरीचेः काश्यपः सुत्ः॥5॥ विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः । स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ 6 ॥ यस्येयं प्रथमं दत्ता समृद्धा मनुना म्ही। तमिवाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ 7 ॥ इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः । कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ 8 ॥ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् । बाणस्य तु महावाहुरनरण्यो महायशाः ॥ 9 ॥ नानावृष्टि बभूवास्मिन्न दुर्भिक्षं सतां वरे । अनरण्ये महाराजे तस्करी नापि कश्चन ॥ 10 ॥ प्रभवो ब्रह्म" इति बालकाण्डोक्तमपि । शाश्वतःप्रवाहरूपेण नित्य्ः। नित्यः इतरापेक्षया चिरकालस्थायी, अन्यथा आकाशप्रभव इति विरुध्यते । अव्ययः तस्मात् स्थानात्तस्य मोक्षसिद्धेः ॥ 4 ॥ 5 ॥ विवस्वानिति । वैवस्वतः विवस्वत्सम्बन्धी तस्येक्ष्वाकुवंशकूटस्थत्वं च दर्शयति स वित्यादिना । परम्परामाह इमामित्यादिना ॥ 2 ॥ सर्वमिति । यत्र यस्मिन्नधिकरणे सर्व सलिलमासीत् सलिलव्याप्तमासीत् तत्र पृथिवी निर्मितेति सम्बन्धः । ततस्सलिलात सः प्रसिद्धो नारायणः वराहो भूत्वा ततस्सलिलाद्वसुन्धरा प्रोजहारेत्यर्थः ॥ 3 ॥ असृजदिति । आकाशप्रभवः आकाशशब्देन तत्कारणमव्यक्तं लक्ष्यते, ब्रह्मा जगद सजदिति स्म्ब्न्ध्ः। त्स्माद्र्ह्म्न्न्ः॥4॥5॥ मनोः सुतः इक्ष्वाकु: पूर्व प्रजापतिः, जनेश्वर इत्यर्थः ॥ 6-14 ॥ / sa0-सर्व सर्वत्र । सलिलं लक्ष्म्यात्मकम् । तत्र स्लिले। vi0-सलिलमेव एकार्णवोदकमेवासीत् । नारायणाधिष्ठितमित्ति शेषः । ततो नारायणात् स्वयम्भूमा समभवत, नाभिपने इति शेषः । ननु सर्वनान्नः प्रधानपरामशिरवारकथमिह नारायणपरामर्श इति चेन्न । "दशैते राजमातङ्गास्तस्पइजामी तुरङ्गमाः " इत्पादाव प्रधानपरामशिवदर्शनेन तस्पोलफित्वात् ॥ 3 ॥ स-सः वराहो भगवान् चतुर्मुखान्तर्यामितया पाप्रसक्तः । वसुन्धरा रसारालगतामिति दोषः । कृतात्मभिः शिक्षितमनस्कैः ॥ विषम-गनु पृथिव्यारसलिले निमग्नावात क दैवतान्यभवन्नित्वाकांक्षायामाह-स वराह इति । सः नारायणः । ततो नमनासारमा ॥ 323 ॥ राहो भूत्वा वसुन्धरा प्रोजहार, सलिलादुदृस्य तदुपार स्थापयामासेत्यर्थः । स एव नारायणो ब्रह्मतिः पुस्तह सर्वमसूजत् । वक्ष्यत्युत्तरकाण्डे-" संक्षिप्य हि पुरा लोकान् मायया स्वयमेव हि । महार्णवे शया ंनोऽप्यु मा वं पूर्वमजीजनः । यो दिव्येऽर्कसङ्काशे नाभ्यामुत्पाप मामपि । प्राजापत्य त्वया karma mathi sarva mivezitam // " iti // 4 // Tal For Private And Personal Use Only
Page #653
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie "मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्" इति त्स्यायोध्यानिर्मातृत्वोक्तिः॥6-11॥ विशनोरिति । युवनाश्व एव महातेजाः महातजम्प्रभावेन महाबलधुन्धुनामकासुरमारणाअन्धुमारसंज्ञामलभतेत्यर्थः ॥ 12 ॥ 13 ॥ सुसन्धेरिति । ज्येष्ठस्य ध्रुवसन्धेः । वंशकथनाज्ज्येष्ठस्यैव राज्ये अनरण्यान्महाबाहुः पृथू राजा बभूव ह । तस्मात् पृथोर्महाराजस्त्रिशङ्करुदपद्यत । स सत्यवचनादीरः सशरीरो दिवङ्गतः ॥ 11 ॥ त्रिशङ्कोरभवत्सूनुर्धन्धुमारो mhaayshaaH। धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ 12 ॥ युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत । मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ॥ 13 ॥ सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् । यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ॥ 14 ॥ भरतात्तु महाबाहोरसितो नाम जायत । यस्यैते प्रतिराजान उदपद्यन्तु शत्रवः । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ 15 ॥ तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्र्वासित्ः। स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ 16 ॥ द्वे चास्य भायें गर्भिण्यौ बभूवतुरिति shrutiH। एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ 17 ॥ भार्गवश्यवनो नाम himvntmupaashritH| तमृषि समुपा गम्य कालिन्दी त्वभ्यवादयत् ॥ 18 ॥ स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि । पुत्रस्ते भविता देवि महात्मा lokvishrutH। धार्मिकश्च सुशीलश्च वंशकर्ताऽरिसूदनः ॥ 19 ॥ स्थापितत्वमुक्तम् ॥ 14 ॥ भरतादिति । जायतेत्यत्राडभावः अनित्यत्वात् । प्रतिराजानः सामन्ताः शत्रवः । उदपद्यन्त आसन्नित्यर्थः । hyaayaastttddshodhiptyH|| 15 // तानिति । प्रतिव्यूह्य युद्धं कृत्वा राजा असितः शैलवरे हिमवति रम्ये निर्भयतया स्थातुं योग्ये मुनिः। सन्नभिरतो बभूव अन्यथा तस्मादपि शेलारप्रवासयेयुरिति भाव्ः॥ 16 ॥ द्वे इति । श्रूयत इति श्रुतिः, जनवाद इत्य्र्थ्ः॥ 17 ॥ 18 ॥ स इति । उदपद्यन्त अभवन् ॥ 15 ॥ तास्त्विति । प्रतिष्पा चक्रादिव्यूहं कृत्वा । शैलवरे हिमवति मुनिर्बभूव वानप्रस्थो बभूवेत्यर्थः ॥ 15 ॥ श्रुतिः जनवादः ॥ 17 ॥ उपाश्रितः, अभूदिति शेषः ॥ 18 ॥ 19 ॥ vi0-धुन्धुमारायुक्नाच इति । विशङ्कसुतो युवनाश्व इत्पन्यन्त्र भूयमाणे कल्पान्तरविषयम् । यहा युवनाश्च एव महातेजःप्रभवत्वाकुन्धुमावसंज्ञा लमते । यहा अन्यत्र त्रिशसुत इत्यस्य तत्पौत्र पर्थः ॥ 12 ॥ For Private And Personal Use Only
Page #654
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir मानाम.10 jaminaTI.a.kAH .रा.भू. सः अभिवादनप्रसन्नो विप्रः । पुत्रजन्मनि विषये वरप्सुं तामभ्यवदत् उताच । महात्मा महामतिः । लोकविश्रुतः सर्वलोकप्रसिद्धः । पुत्रा भविते त्यभ्यवददित्यन्वयः ॥ 19 ॥ कृत्येति । सा देवी तं मुनि अनुमान्य सम्पूज्य ततो गृहमागम्य पद्मपत्रसमानाझं पद्मगर्भसमप्रभं पुत्रं व्यजायत कृत्वा प्रदक्षिणं हृष्टा मुनि तमनुमान्य च । पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ 20 ॥ सपत्न्या तु गरस्तस्यै दत्तो ग्र्भ्जिघाण्स्या। गरेण सह तेनैव जातः स सगरोऽभवत् ॥ 21 ॥ स राजा सगरो नाम यः समुद्रमखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ 22 ॥ असमञ्जस्तु पुत्री भूत् सगरस्येति नः श्रुतम् । जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ 23 ॥ अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्यवान् । दिलीपोशुमतः पुत्रो दिलीपस्य भगीरथः ॥ 24 ॥ भगीरथात् ककुत्स्थस्तु काकुत्स्था येन vishrutaaH। ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन तु राघवाः ॥ 25 ॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः । कल्माषुपादः सौदास इत्येवं प्रथितो भुवि ॥ 26 ॥ कल्माषपादपुत्रोऽभूच्छङ्गणस्त्विति vishrutH। यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ 27 ॥ शङ्गणस्य च पुत्रोऽभूच्छूरः श्रीमान् sudrshnH। सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ॥ 28 ॥ शीघ्रगस्य मरुः पुत्रो मरोः putrHprshushrukH| प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो म्हाद्युतिः॥29॥ व्यजीजनत् ॥ 20 ॥ 21 ॥ स राजेति । यः इष्ट्वा दीक्षां कृत्वा पर्वणि वेगेन अम्बुवेगेन इमाः प्रजाः त्रासयन्तं समुद्रम् अखानयत् ॥ 22 ॥ असमन इति । नः श्रुतम् अस्माभिः श्रुतमित्यर्थः ॥ 23-26 ॥ कल्माषपादेति । तदीयं वसिष्टशापाद्राक्षसत्वं प्राप्तस्य क्ल्मास्स्पाद्स्य्। घसा देवी तमृषिमनुमान्य सम्पज्य ततो गृहमागम्ये पद्मपत्रसमानाक्षं पुर्व व्यजायत व्यजनयत् ॥ 20 ॥ 21 ॥ इष्ट्वा दीक्षां कृत्वा। पर्वणिं वेगेन अम्बुवेगेन । इमाःप्रजाः ॥ 324 ॥ वासयन्तं समुद्रमखानयत, पुरिति शेषः ॥ 2-26 ॥ तद्वीर्य वसिष्ठशापाद्राक्षसत्वं प्राप्तस्य कल्माषपादस्य पराक्रममासाद्य व्यनीनशत् नाशं प्राप्तवानित्यर्थः IN sa0-पापकर्मकृत् tdvtprdrshkH। श्रीमद्भागवत स्थ पुनयोगेन kumaarprdrshktvokteH|| 23 // कतक-यः शङ्खणस्तु तत्प्रसिद्ध वीर्य पराक्रमम् । युद्धे प्राय देवात्सहसैन्यो व्यनीमशत् नष्टोऽभूत् । स्वार्थेन्निः॥27॥ For Private And Personal Use Only
Page #655
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पराक्रमम् । आसाद्य व्यनीनशत् विनाशं प्राप्तवानित्यर्थः । राक्षसत्वात् कल्माषपादेन स्वपुत्रएव विनाशित इत्यर्थः ॥ 27-31 ॥ तस्येति । दायादः सुतः । " दायादो सुतबान्धवो " इत्यमरः ॥ 32 ॥ इक्ष्वाकूणामिति । पूर्वजे विद्यमाने अवरः कनिष्ठपुत्रो राज्ये नाभिषिच्यते अम्बरीषस्य पुत्रोऽभून्हुस्स्ःस्त्य्विक्र्म्ः। नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ 30 ॥ अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ । अजस्य चैवधर्मात्मा राजा दशरथः सुतः ॥ 31 ॥ तस्य ज्येष्ठोऽसि दायादो राम इत्यभि vishrutH। तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप्॥32॥ इक्ष्वाकूणां हि सर्वेषां राजाभवति पूर्व्ज्ः। पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ 33 ॥ स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि । प्रभूतरत्नामनु शाधि मेदिनी प्रभूतराष्ट्रां pitRvnmhaayshH॥34|| इत्या. श्रीमदयोध्याकाण्डे दशोत्तरशततमः सर्गः ॥ 11 ॥ वसिष्ठस्तु तदा राममुक्त्वा राज्पुरोहित्ः। अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ 3 ॥ पुरुषस्येह जातस्य भवन्ति गुर्व्स्त्र्य्ः। आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥ 2 ॥ किंतु ज्येष्ठ एवति अन्वयः ॥ 33 ॥ स राघवाणामिति । स त्वं आत्मनः सम्बन्धिनां राघवाणां सनातन परम्परयागतं कुलधर्म ज्येष्ठाभिपेचनरूपम् अद्य भवन्तमारभ्य न विहन्तुमर्हसि । अन्येन रक्षितुं चाशक्यमित्याह प्रभूतेति । रत्नानि श्रेष्ठवस्तूनि । प्रभूतराष्ट्रा बहुविधावान्तरजनपदयुक्ताम् ॥ 34 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याव्याख्याने दशोत्तरशततमः सर्गः ॥ 11 ॥ अथ रामनिवर्त्तनोपायान् पुनरुपन्यस्य निरस्यति एकादशोत्तरशततमे-वसिष्ठस्त्वित्यादिना ॥ 1 ॥ एवं कुलधर्मोपपादनेपि सर्व तत्पितनियोग कल्माषपादः राक्षसभावेन स्वसैन्यं स्वपुत्रं शवणमपि भाक्षितवानिति कथा ॥ 27-31 ॥ दायादः सुतः ॥ 32 ॥ पूर्वजे विद्यमाने अवरः कनिष्ठः पुत्रः राज्ये नाभिषिच्यते किन्तु ज्येष्ठ एवाभिषिच्यते ॥ 33 ॥ 34 ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीराम आयोध्याकाण्डव्याख्यायां दशोत्तरशततमः सर्गः ॥ 11 ॥ मन्वादीनारभ्यैतावत्पर्यन्तं ज्येष्ठेनैव राज्य परिपाल्यत इति श्रुतेऽपि तदनङ्गीकारमालोच्य पितृवचनादपि पितुस्तद च गुरोर्मम वचनं करणीयमिति vaktamupakramate For Private And Personal Use Only
Page #656
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pA.rA.भू. व्यतिरिक्तविषयमिति मत्वा तूष्णीस्थितस्य रामस्याशयं जानन् वसिष्ठः पुनर्निवर्तनैत्वन्तरमाह-पुरुषस्येत्यादिना ॥ 2 ॥ पितेति mAturapyupATI.a.kA. लक्षणम्, शरीरमेव मातापितरौ जनयत इत्यर्थः । तस्मात्प्रज्ञादानात् गुरुःमातापितृभ्यां गरीयानित्यर्थः । "स हि विद्यातस्तं जनयति तच्छे स . 111 पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञा ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ 3 ॥ सोऽहं ते पितुराचार्य स्तव चैव परन्तप । ममत्वं वचनं कुर्वन् नातिवर्तेः सताङ्गतिम् ॥ 4 ॥ इमा हि ते परिषदः श्रेणयश्च द्विजास्त्था। एषु तात चरन् धर्म नातिवर्तेः सताङ्गतिम् ॥ 5 ॥ वृद्धाया धर्मशीलाया मातुर्हिस्यवर्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्तेः सताङ्गतिम् ॥ 6 ॥ भरतस्य वचः कुर्वन् याचमानस्य राघव । आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम ॥ 7 ॥ एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥ 8 ॥ यन्मातापितरौ वृत्तं तनये कुरुतः सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ 9 ॥ जन्म" इति वचनादिति भावः ॥ 3 ॥ 4 ॥ इमा इति । परिषदः ब्राह्मणसमूहाः श्रेणयः पौरजनाः क्षत्रियाः वैश्याश्च ते त्वत्सम्बन्धिनः येषु विषये धर्म परिपालनरूपं चरन् सतां गति सतां पूर्वषां राज्ञा मार्ग नातिवर्तेः नातिवर्तेथाः ॥ 5 ॥ वृद्धाया इति । अवर्तितुं शुश्रूषामकर्तुं नाईसि । / asyAstu"pituH शतगुणं माता" इत्युक्तायाः ॥ 6 ॥ भरतस्येति । 'सान्त्विता मामिका माता' इत्यादिप्रार्थयमानस्य । आत्मानम् आत्मभूतं भरतं नातिवलेंथा इत्युदार्ः। सत्यधर्मनिष्णातत्वस्वभावमित्यपरे । स्वसाधारणधर्मत्वादाश्रितपारतन्त्र्यं नातिवतेंथा इत्याचार्याः । स एव हि सर्वे श्वरस्य स्वभावः स्व्त्ःसिद्ध्ः। सत्यधर्मपराक्रमेति दृष्टान्तार्थम् । यथा सत्यवचनमनतिक्रमणीयं यथा च धर्मों नातिकमणीयः तथा आश्रितपारतन्त्र्य । मपीत्यर्थः । सत्यधर्मयोः पराक्रमः अनुष्ठानशूरत्वं यस्येति बहुव्रीहिः ॥ 7 ॥ 8 ॥ 'सति धर्मिणि धर्माश्चिन्त्यन्ते' इतिन्यायेन सर्वधर्मसम्पा वसिष्ठ इत्यादिना|राज्पुरोहित्ः राज्ञः पुरोहितं चिन्तयतीति राजपुरोहितः । तस्मात्प्रज्ञादानाद्धेतोराचार्यों गुरुरुच्यते, पितुरपि गरीयानित्यर्थः ॥ 1-3 ॥ नातिवतः सतां गतिम् सता वर्तनं नातिवर्तेः नातिकामे, पितृस्वगुरुवचनपरिपालनरूपवर्तनं नातिवर्तेथा इत्यर्थः ॥ 4 ॥ इमा इति । परिषदः ब्राह्मणसमूहः । श्रेणयः परि अल् ॥ 325 ॥ जनाः द्विजाश्च क्षत्रियवैश्याश्च ते त्वत्सम्बन्धिनः । धर्म प्रजापालनरूपम् ॥ 5 ॥ अवर्तितुम् अशुश्रूषितुम् नाईसि ॥ 6 ॥ भरतस्येति । याचमानस्य ' सान्विता मामिका माता' इत्यादिना प्रार्थयमानस्येत्यर्थः । आत्मानं सत्यधर्मनिष्णातत्वस्वभावम् ॥ 7 ॥ 8 ॥ 'सति धर्मिणि धर्माश्चिन्त्यन्ते' इति न्यायेन सर्वधर्मसम्पादने For Private And Personal Use Only
Page #657
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दनबीजभूत शरीरोत्पादकत्वात् अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणणेन बहुविधोपकारकत्वाच्चाचार्यवचनादपि पितृवचनमवश्यं कर्तव्यम् अतएव " मातृदेवो भव पितृदेवो भव आचार्य देवो भव" इति चरमपर्वण्याचार्य उपात्त इत्यभिप्रायेणाह - यन्मातेत्यादिना श्लोकद्वयेन । तनये यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ 10 ॥ स हि राजा जनयिता पिता दशरथ मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ 11 ॥ एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् । उवाच परमोदारः स्रुतं परमदुर्मनाः ॥ 12 ॥ इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ 13 ॥ अनाहारो निरालोको धनहीनो यथा द्विजः । शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ 14 ॥ तनयसम्पादननिमित्तं यद्वृत्तं व्रतोपवासदेवताराघनादिकं कुरुतः, तन्न सुप्रतिकरं सुतरामशक्यप्रत्युपक्रियम् । मात्रा पित्रा च उत्पत्त्यनन्तरं यथाशक्ति प्रदानेन स्तन्यान्नादिप्रदानेन खापनाच्छादनेन नित्यं प्रियवादेन सदा संवर्धनेन च यत्कृतं तच्च सुप्रतिकरम् ॥ 9 ॥ 10 ॥ स हीति । जनयिता पितेति गौणपितृव्यावृत्तिः । आज्ञातम् प्रतिज्ञातम् । एवं प्रथमं प्रतिज्ञातत्वात् मातृवचनं भ्रातृवचनं च कर्तुं नामीति भावः ॥ 11 ॥ एवमिति । प्रत्यनन्तरं समीपस्थं परमोदारः सान्त्वितामामिकेत्यादिना दत्तराज्यनिर्वाहकः ॥ 12 ॥ इहेति । इह स्थण्डिले भूमौ कुशानास्तर आस्तृणीहि, पावनत्वार्थमित्यर्थः । अतएव वक्ष्यति 'कुशानास्तीर्य राघवः ' इति । प्रत्युपवेक्ष्यामि प्रतिरोत्स्यामीत्यर्थः ॥ 13 ॥ प्रत्युपवेशप्रकारमाह-अनाहार ॥ इति । निरालोकः अवकुण्ठिताननः । धनहीनः वृद्ध्यर्थम् ऋणप्रदानान्निर्धनः । शेष्ये शयिष्ये । इडभाव आर्षः ॥ 14 ॥ प्रधानसाधनभूतस्य शरीरस्योत्पादकत्वात् अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणेन बहुश उपकारकत्वाच्च आचार्यवचनादपि पितृवचनमवश्यं कर्तव्यमित्य भिप्रायेणाह यन्मातापितरावित्यादिश्लोकद्वयेन । तनये तनयसम्पादननिमित्तम् । यद्वृत्तं बद्धनम् । व्रतोपवासदेवताराधनादिकं मातापितरौ कुरुतः तन्त्र सुमतिकरं सुतरामशक्यप्रतिक्रियम् । मात्रा पित्रा च उत्पत्त्यनन्तरं यथाशक्ति प्रदानेन स्तन्यान्नाच्छादनादिमदानेन प्रियवादेन संबर्द्धनेन च यत्कृतं तच्च न सुप्रतिकरमिति सम्बन्धः ॥ 9 ॥ 10 ॥ स हीति । जनयिता पिता गौणः पिता न भवतीत्यर्थः । आज्ञातं चतुर्दशवर्षावधिवनवासरूपमाज्ञापनम् । मयेति हेतौ तृतीया ॥ 11 ॥ प्रत्यनन्तरं समीपवर्तिनम् ॥ 12 ॥ उपवेक्ष्यामि उपरोत्स्यामीत्यर्थः ॥ 13 ॥ निरालोकः अवकुण्ठिताननः । धनहीनः वृद्धयर्थमृणं दत्वा तद्ग्रहणार्थमधमर्णावरोध स- शालायाः पुरस्तान्मामुदिश्य प्रतियास्यति खद्विधानं करोमीत्यायास्यति ॥ 14 ॥ For Private And Personal Use Only
Page #658
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir sa0111 rA.भू. वा.राममवेक्षन्तं रामानुज्ञा कासन्तमित्यर्थः । कुशोत्तरं कुशास्तरणम् । उपस्थाप्य आनीय स्वयमेवास्तरत् आस्तृणात्, शयनं कृतवानित्यर्थः ॥ 15 ॥ TI.a.ko. // 32 // तमिति । किं कुर्वाणं किमपकारं कुर्वाणम् । तात इति सान्त्वनार्थमुक्तम् ॥ 16 ॥ ब्राह्मण इति । एकपाधैन एकपार्श्वशयनेन । मूर्दाभिषिक्तानाम् । स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः । कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ 15 ॥ तमुवाच महातेजा रामो राज्र्स्सिस्त्त्म्ः। किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ 16 ॥ ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्भुमिहार्हति । न तु मूर्द्धाभिषिक्तानां विधिःप्रत्युपवेशने ॥ 17 ॥ उत्तिष्ठ नरशार्दूल हित्वैतदारुणं व्रतम् । पुरवामितः क्षिप्र मयोध्यां याहि राघव ॥ 18 ॥ आसीनस्त्वेव भरतः पौरजानपदं जनम् । उवाच सर्वतः प्रेक्ष्य किमार्य नानुशासथ ॥ 19 ॥ ते तमूचुर्महात्मानं पौरजानपदा ज्ञाः। काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥ 20 ॥ एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति । अतएव न शक्ताः स्मो व्यावर्त्तयितुमञ्जसा ॥ 21 ॥ तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ 22 ॥ अभिषिक्तक्षत्रियाणाम् ॥ 17 ॥ 18 ॥ आसीन इति । नानुशासयेत्यत्र इतिकरणं बोध्यम् ॥ 19 ॥ त इति । काकुत्स्थं रामम् अभिजानीमः अभितो जानीमः, सत्यसन्धं जानीम इत्यर्थः ॥ 20 ॥ सम्यग्बदतीत्येतदुपपादयति-एष इत्यादिना । अञ्जसा शीघ्रं व्यावर्त्तयितुं न शक्ता स्म इति तं भरतमूचुर कोत्तमों धनहीन इत्यर्थः ॥ 14 ॥ स विति । स्वयमेव कुशोत्तरं कुशास्तरणम् । भूमावुपस्थाप्य आस्तरत शयनं कृतवानित्यर्थः ॥ 15 ॥ किं कुर्वाणं किमपकार । कुर्वाणम् ॥ 16 ॥ एकपान एकपार्थशयनेन । ब्राह्मणो हि अधमर्णाद्वृद्धिसहितऋणगृहीतोत्तमर्ण इत्यर्थः । तादृशः खलु नरान रोडमर्हति । मुर्दाभिषिक्ताना राज। म्याना प्रत्युपवेशने विरोधने विधिः न राज्ञामेताहशनिर्बन्धो योग्यो न भवतीत्यर्थः ॥ 17 ॥ 18 ॥ आसीन इति । नानुशासयेत्यतिकरणं द्रष्टव्यम् ॥ 19 ॥ तेषा इति लोकद्वयमेकं वाक्यम् । काकुत्स्थ रामम् अमिजानीमः सत्यसन्धं जानीम इत्यर्थः । व्यावर्तयितुं निवर्तयितुम् । न शक्ताः स्म इति तं भरतमंचुरिति सम्राम तन्मुखम् । सः भरत. / दुर्मनाः माचनं न शृणोतीति दुःखितमनाः ॥ 15 ॥ IN ॥ 326 // For Private And Personal Use Only
Page #659
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin रित्यन्वयः ॥ 21 ॥ 22 ॥ एतदिति । एतदुभयं मद्वचनं पौरजनवचनं चेत्यर्थः । सम्यक्सम्पश्य कर्त्तव्यं सम्यक् निरूपय । मां च स्पृश तथोदक मिति क्षत्रियाविहितप्रत्युपवेशनप्रायश्चित्तार्थमित्यर्थः । वसिष्ठादिषु विद्यमानेषु स्वस्पर्शनविधेः इतः परमेवंविधं न क्रियत इति शपथार्थ जलं स्पृष्ट्वा एतचैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथादकम् ॥ 23 ॥ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥ 24 ॥ न याचे पितरं राज्यं नानु शासामि मातरम् । आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ 25 ॥ यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वचः । अहमेव निवत्स्यामि चतुर्दश समा वने ॥ 26 ॥ धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः । उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥ 27 ॥ विक्रीत माहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ 28 ॥ उपधिर्न मया कार्यों वनवासे जुगुप्सितः । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ 29 ॥ मां स्पृशेत्यपि सिद्धम् ॥ 23 ॥ अथेत्यादि । न याचे न याचितवान् । नानुशासामि नानुशास्मि एवं कुर्विति नानुशिष्टवानस्मीत्यर्थः । नानुजानामि वनवासाय नानुज्ञातवानस्मीत्यर्थः ॥ 24 ॥ 25 ॥ यदीति । अवश्यं पितुर्वचः कर्तव्यं वने वस्तव्यं चेति यदि मन्यसे तार्ह अहमेव त्वत्प्रतिनिधित्वेन वने वत्स्यामि । त्वं तु मत्प्रतिनिधित्वेनाऽयोध्यां पालय, एवंच सत्युभाभ्यां सम्यक् पितृवचनं कृतं भवेदिति भावः । इति भरतो वाक्यमब्रवीदित्य न्वयः । / 26 / / 27 / / विक्रीतमिति । आहितम् आधिरूपेण न्यस्तं विक्रयरुत्यागः क्रयः स्वीकार इति भेदः । मह्यं वनवासं दत्त्वा तन्मूल्यत्वेन राज्यं स्वीकृतवान् । यद्वा मम वनवासमाधिं कृत्वा तव राज्यं दापितवान् तल्लोपयितुं न शक्यमित्यर्थः ॥ 28 ॥ वारुणस्रानाशक्तस्य मान्त्रनानवदशक्तस्यैव सम्बन्धः ॥ 20-22 ॥ एतदिति । एतदुभयं ' पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ' इति मद्वचनं 'एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति' इत्यादिमहद्वचनं चोभयं श्रुत्वा सम्यक्संपश्य सम्यक परिगृहाण मां च स्पृश तथादकमित्युक्तिः क्षत्रिया विद्दित्तप्रत्युपवेशनप्रायश्चित्तार्थम् ॥ 23 ॥ 24 ॥ न याचे न याचितवानस्मि नानुशासामि एवं कुर्विति नानुशिष्टवानित्यर्थः । परमधर्मज्ञं नानुजानामि । नाभिजानामीतिपाठे आर्य बनबासोद्युक्तं न ज्ञातवानस्मीत्यर्थः । अवश्यं पितृवचनं कर्तव्यं वने वस्तव्यं चेति यदि मन्यसे अहमेव त्वत्प्रतिनिधित्वेन वने वत्स्यामि त्वं मत्प्रतिनिधित्वन अयोध्यां पालय, एवं च सत्युभाभ्यां पितृवचनं कृतं भवेदि त्यर्थः ॥ 25-27 ॥ विक्रीतं द्रव्यं गृहीत्वा दत्तं वस्तु, आहितम् आधिरूपत्वेन न्यस्तं क्रीतम् द्रव्यं दत्त्वा गृहीतं वस्तु । उपधिः प्रतिनिधिः । मया वनवासकरण For Private And Personal Use Only
Page #660
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir TI.a.kA. vA.rA.bha. // 327 // प्र्तिनिधिस्वीकार्ः। अहं तु वनवासे शक्तः अतः प्रतिनिध्याचरणं न पितॄणमोचनमित्याइ-उपधिरित्यादिना । उपधिः प्रतिनिधिरित्पर्यः । मया । / शक्तेन जुगुप्सितः हीनकल्पत्वेन निन्दित्ः। "हीनकल्पं न सेवेत पुरुषो विभवे सति" इति वचनादिति भास्स्ः। कैकेय्या युक्तं योग्यमेवोक्तं पित्रा च ma0 111 जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ 30 ॥ अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः । भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ 31 ॥ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतान्मोचयानेन पितरं तं महीपतिम् ॥ 32 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततमः srgH॥ 111 ॥ तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिताःसङ्गमं प्रेक्ष्य समवेता म्ह्र्स्स्य्ः॥1॥ अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः । तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ 2 ॥ सुकृतं धये कृतम् आवाभ्यां तदकरणे हीनकल्पकरणे च पितुरनृतं स्यात् ॥ 29-31 ॥ वृत इति । पितरम् अनेन राज्यपरिपालनेन अनृतात मोचयेत्यर्थः ॥ 32 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकादशोत्तरशततमः सर्गः ॥ 11 ॥ अथ भरतस्य समाधानं कृता प्रस्थापनं द्वादशोत्तरशततमे-तमित्यादि । भातृभ्यां सङ्गम भातृभ्यामन्योन्यसौहार्दैन कृतं सङ्गम प्रेक्ष्य विस्मिता अभूव नितिशेषः ॥ 1 ॥ अन्तर्हिता इति । अन्तर्हिताः पूर्वमेवान्तर्धानं प्राप्ताः ऋषिगणाः राजर्षिगणाः सिद्धाः देवजातिविशेषाः । परमर्षयः देवर्षयः । इद शाक्तिमता । वनवासे वनवासविषये न कार्यः ॥ 28 ॥ 29 ॥ जानामीति । अत्रास्मिन भरते भरतविषये सर्व कल्याण भविष्यतीति शेषः ॥ 30 ॥ 31 ॥ विक्रीत मित्यादिना पौरजनमाश्चास्य पुनर्भरतं प्रत्याह-वृत इति । तद्वचनं तस्याः कैकेय्याः वचनं मया कृतं त्वमपि अनेन मद्वचनकरणेन पितरमनृतान्मोचयेति सम्बन्धः ॥ 32 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायामकादशोत्तरशततमः सर्गः ॥ 111 ॥ तमिति । भ्रातृभ्यां सङ्गमं भ्रातृभ्यामन्योन्यमतिशयितसौहार्देन कृतं सङ्गमं प्रेक्ष्य विस्मिताः, अभवनितिशेषः ॥ 1 ॥ अन्तर्दिताः पूर्वमेवान्तर्धानं 227 ॥ SS For Private And Personal Use Only
Page #661
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suttaratra " एतावदुक्त्वा वचनं गन्धर्वाः सहमर्षयः । राजर्षयश्चैव " इत्यत्र व्यक्तीभविष्यति ॥ 2 ॥ स धन्य इति । धर्मविक्रमौ धर्मशूरौ । वयमुभयोः सम्भाषां श्रुत्वा स्पृहयामदे पुनःपुनः श्रोतुं वाञ्छाम इत्यर्थः । वयं ययोरुभयोः सम्भाषां श्रुत्वा स्पृहयामदे तादृशौ धर्मज्ञो घर्मविकमौ द्वौ पुत्रौ यस्म सधन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । श्रुत्वा वयं हि सम्भाषामुभयोः स्ष्टहयामहे ॥ 3 ॥ ततस्त्वृषिगणाः क्षिप्रं दशग्रीववषिणः । भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥ 4 ॥ कुले जात महाप्राज्ञ महावृत्त महायशः । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ 5 ॥ सृदानृणमिमं रामं वयमिच्छामहे पितुः । अनृणत्वाच्च कैकेय्याः स्वर्ग दशरथो गतः ॥ 6 ॥ एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः । राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः ॥ 7 ॥ बादितस्तेन वाक्येन शुभेन शुभदर्शनः । रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ 8 ॥ स्रुस्तगात्रस्तु भरतः स वाचा सज्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ 9 ॥ राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् । कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ 10 ॥ रक्षितुं सुमहद्राज्य महमेकस्तु notshe। पौरजानपदांश्चापि रक्तान रञ्जयितुं तथा ॥ 11 ॥ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः । त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षकाः ॥ 12 ॥ स धन्य इत्यन्वयः ॥ 3 ॥ तत इति । सङ्गताः ऐककण्ठ्यं प्राप्ताः ॥ 4 ॥ कुल इति । पितरं यद्यवेक्षसे पितरं सुखास्थितं यदि मन्यस इत्यर्थः ॥ 5-8 ॥ | स्रस्तगात्र इति । सज्जमानया स्खलन्त्या स्वमनोरथस्य सर्वथा असिद्धत्वात् शिथिलगात्रत्वं सज्जमानवात्तत्वं च ॥ 9 ॥ राजधर्ममिति । राजधर्मे राज्यपरि पालनधर्मम् । कुलधर्मानुसन्ततिं ज्येष्ठाभिषेकरूपकुलधर्मस्यानुस्यूतिम् ॥ 10 ॥ 11 ॥ ज्ञातय इति । सुहृदः शोभनहृदयाः । पर्जन्यं रसदन्दम् इन्द्रं वा प्राप्ताः । ऋषिगणाः राजर्षिगणाः, सिद्धा देवजातिविशेषाः । परमर्षयः देवर्षयः ॥ 2 ॥ स धन्य इति । धर्मविक्रमों धर्ममार्गवर्तिनावित्यर्यः । वयमुभयोः सम्भाषां श्रुत्वा स्पृहयामहे पुनःपुनः श्रोतुं वाञ्छाम इत्यर्थः ॥ 3 ॥ तत इति । सङ्गताः ऐक्यं प्राप्ताः ॥ 4 ॥ पितरं यद्यवेक्षसे पितरं सुखावस्थितं मन्यस |इत्यर्थः ॥ 58 ॥ स्रस्तगात्र इति । सज्जमानया स्खलन्त्या ॥ 9 राजधर्म प्रजापालनरूपम् । कुलधर्मानुसन्ततिं ज्येष्ठाभिषेकरूपकुलधर्मस्यानुक्रमणम् ॥ 10 ॥ For Private And Personal Use Only
Page #662
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir // 328|| "parjanyau rasadabdendrau" इत्यमरः ॥ 12 ॥ 13 ॥ एवं स्वबुद्धिशक्त्युपन्यस्तोपायान्तरवैफल्यदर्शनेन गत्यन्तराभावात् भरतो राममेव प्रपद्यत इत्याह-deI.a.kA इत्युक्त्वेति ॥ 14 ॥ तमङ्क इति । स्वप्रपदनस्यामोषत्वात् तदानीं पूर्वकृतदेवसङ्घशरणागतिफलप्रदानप्रवृत्त्यनुकूलपितृवचनपरिपालनावरुद्धावसरतया स. इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ 13 ॥ इत्युक्त्वा न्यपतद् भ्रातुः पादयोर्भरतस्तदा । भृशं सम्प्रार्थयामास राममेव priyNvdH॥ 14 ॥ तमः भ्रातरं कृत्वा रामो वचनमब वीत् । श्याम नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ 15 ॥ आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या। भृशमुत्सहसेतात रक्षितुं पृथिवीमपि ॥ 16 ॥ अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च म्न्त्रिभिः। सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कार्य्॥ 17 ॥ लक्ष्मीश्चन्द्रादपेयादा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः॥18॥ कामाद्वा तात लोभादा मात्रा तुभ्यमिदं कृतम् । न तन्मनसि कर्त्तव्यं वर्तितव्यं च मारपत् ॥ 19 ॥ तन्निर्वर्तनानन्तरं फलपदित्सुस्तावद्विलम्बसहनाय सान्त्वपूर्वमङ्कमारोपयति । रामदिव्यदेहसंस्पर्शकृतपुष्टयतिशयद्योतनाय श्याममित्यादिविशेषणम् । मत्तहंसस्वरत्वमादरातिशयं द्योतयति । किञ्च स्वररामणीयकेन पूर्वहंसभूतावस्थासूचकेन सदा त्वत्करपुष्करहंसभूतमपि मां कथं वियोजयितुमिच्छ सीति च मूच्यते । स्वयमकेकृत्वेत्यन्वयः ॥ 15 ॥ आगतेति । स्वजा सहजा । वैनयिकी बिनयो गुरुशिक्षा ततः प्राप्ता इयमुभयाकारा बुद्धिः। त्वामागता त्वां पूर्वमेव प्राप्तवती, अतो भृशमुत्सहसे शक्रोषि ॥ 16 ॥ अमात्यैरिति । अमात्यैः प्रधानसचिवैः । मन्त्रिभिः उपमन्त्रिभिः ॥ 17 ॥ मया देवर्षिसझैश्च पुनःपुनरुच्यमानोप्ययं निवर्त्तनेच्छां न त्यजेदिति तदिच्छा सवासना त्याजयितव्येति स्वप्रतिज्ञादाढ्य दर्शयति-लक्ष्मीरित्यादिना । न प्रतिज्ञाम् अतीयामितिशेषः ॥ 18 ॥ तनि0-लक्ष्मीः कान्तिः चन्द्रादपेयात् इन्दुक्षयादिषु तथादर्शनात् । उदाहरणान्तरमाह-हिमवान्वेति । ग्रीष्मकाले हिम वतोपि हिमपरिक्षयसंभवात् । सागरोप्यतीयावेलां प्रलये वेलोलचनसम्भवात् ॥ 18 ॥ स्त्रिया कामकृतत्वात्त्यक्तुमियं प्रतिज्ञाईत्याशङ्कयाह-कामादित्यादिना । M326 ॥ रक्तानु अनुरक्तान् ॥ 11-15 / / आगतेति । स्वजा सहजा । वैनयिकी विनयो गुरुशिक्षा ततः प्राप्ता । इयमुभयाकारा बुद्धिस्त्वामागता त्यो पूर्वमेव प्राप्तवती, अतो भृशमुत्सहसे नितरां शक्नोषि ॥ 16 ॥ अमात्यैः प्रधानसचिवैः । मन्विभिः उपमन्विभिः ॥ 17 ॥ लक्ष्मीरिति । पितुः प्रतिज्ञा न त्यजेयमिति shessH॥18॥ कामादिति । For Private And Personal Use Only
Page #663
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कामात त्वद्विपयोहात् । लोभात् त्वब्याजेन राज्यकरणलोभात् । मातृवत् मातरीव ॥ 19 ॥ एवमिलि । तेजसादित्यसङ्काशमित्यनेनानिवर्त्यप्रतिज्ञत्व मुच्यते । प्रतिपञ्चन्द्रदर्शनमित्यनेन क्रमेण राज्ये पूर्णप्रतिष्ठत्वं सर्वैरपि पूज्यत्वं च द्योत्यते ॥ 20 ॥ अथ मध्यस्थेनोभयोहितपरेण वसिष्ठेन नियुक्तो। एवं बुवाणं भरतः कौस्ल्यासुत्म्ब्र्वीत्। तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ 20 ॥ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्य्त्ः॥21॥ सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च । प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ 22 ॥ स पादुके सम्प्रणम्य रामं वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ 23 ॥ फलमूलाशनो वीर भवेयं रघुनन्दन । तवागमनमाकांक्षन वसन वै नगराबहिः ॥ 24 ॥ तव पादुकयोयस्तराज्यतन्त्रः परन्तप । चतुर्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ 25 ॥ तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् । शत्रुघ्नं च परिष्वज्य भरतं चेदगबवीत् ॥ 26 ॥ मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति । मया च सीतया चैव शप्तोऽसि रघुसत्तम ॥ 27 ॥ इत्युक्त्वा 'श्रुपरीताक्षी भ्रातरं विससजे ह ॥ 28 ॥ भरतःप्रार्थयते-अधिरोहेत्यादिना । अतएव भरद्वाजं प्रति भरतो वसिष्ठोक्तिमनुवदिष्यति-"एते प्रयच्छ संहृष्टः पादुके हेमभूषिते" इति ॥ 21 ॥ अथ रामः स्वप्रतिज्ञा भरतकृतप्रपत्तिं च निर्वहन् तथाकरोति-स इति । प्रायच्छद्गृहाणेत्यन्वयुत ॥ 22 ॥ स इत्यादिसाधलोकत्रयमकान्वयम् । कामात् त्वद्विषयोहाव । लोभात्त्वद्याजेन राज्यकारणलोभात् । मातृवत् मातरीव ॥ 19 ॥ तेजसादित्यसङ्काशमित्यनेन परैरप्रधृष्यत्वम् , प्रतिपञ्चन्द्रमित्यनेन सर्वैरपि पूज्यतया दृश्यमानत्वं वर्द्धिष्णुत्वं च द्योत्यते ॥ 20 ॥ अत्र रामं प्रति भरतकृतपादुकाप्रार्थनं प्रातीयते । तत्र राम प्रति वसिष्ठनियोगानन्तर मेवेत्यवगन्तव्यम् । ' एते प्रयच्छ संहृष्टः पादुके हेमभूषिते' इत्युपरि भरद्वाजं प्रति भरतेनानूद्यमानत्वात् ॥ 21 ॥ 22 ॥ चतुर्दश हीत्यादि श्लोकद्वगमेक स-हे आर्य ! अधिरोह पादुकयोः पादौ स्थापयेत्यर्थः । एते च पादुके मरतेन सहानीते इति चोप्यम् । अन्यथा रामस्थ वस्त्राणि गृहीत्वाऽजिनानि दत्तक्त्याः कैकेय्या रामाय हेमपादुकादानस्थानुचितत्वात् ॥ 21 ॥ For Private And Personal Use Only
Page #664
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir sa.112 cA.rA.bha. caturdaze वर्षे सम्पूर्णे सति अहनि उत्त्र्व्दिम्दिने। प्रवक्ष्यामीत्यन्ते इतिकरणम् । इत्पन्नवीदिति पूर्वेन्नान्व्य्ः॥23-3॥ इति श्रीगोविन्दराजविरचितेरी .a.ko. ॥ 329 ॥ श्रीरामायणभूपणे पीताम्बरा0 अयोध्याकाकाण्डव्याख्याने द्वादशोत्तरशततमः सर्गः ॥ 112 ॥ अथ भरतस्यायोध्याप्रवेशः tryodshottrshttme-त्त्। स पादुके ते भरतःप्रतापवान् स्वलंकृते सम्परिपूज्य ध्र्म्वित्। प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनाग मूर्द्धनि ॥ 29 ॥ अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ । व्यसर्जयद्राघववंशवर्द्धनः स्थिरःस्वधर्मे हिमवानिवाचलः ॥ 30 ॥ तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः । स त्वेव मातृ राभिवाद्य सर्वा रुदन कुटी स्वां prviveshraamH॥31|| इत्या श्रीमदयोध्याकाण्डे द्वादशोत्तरशततमः srgH॥112॥ ततः शिरसि कृत्वा तु पादुके भ्र्त्स्त्दा। आरुरोह रथं हृष्टः शत्रुन्नेन स्म्न्वित्ः॥1॥ वसिष्ठो वामदेवश्च जाबालि श्च दृद्ध्व्र्त्ः|अग्र्त्ःप्र्य्युः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥ 2 ॥ मन्दाकिनी नदी रम्या प्राङ्मुखास्ते ययुस्तदा । प्रदक्षिणं च कुर्वाणाश्चित्रकूट महागिरिम् ॥ 3 ॥ इत्यादि । पादुके शिरसि कृत्वा शत्रुनयमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्व्माधायेत्य्र्थ्ः॥1॥ तनि-पादुके शिरसि कृत्वा हृष्टः " यावन्न च्र्न्नौ। भातः पार्थिवव्यञ्जनान्वितौ । शिरसा धारयिष्यामिन मे shaantirbhvissyti|" इति स्वप्रार्थितस्यानुगुणकिरीटधारणं कृत्वा दृस्स्त्त्ः। पूर्व स्वातन्त्र्यभीतः इदानी पादकापाप्या है। हृष्टः ॥ 1 ॥ वसिष्ठ इति । मन्त्रपूजिताः अमोध्कार्य्विचार्नेपुन्न्यात्पूजिताः॥2॥ मन्दाकिनीमिति । सीतारामयोर्जलक्रीडादिभिः रम्यां मन्दाकिनी के वाक्यम् । जटाचीरधरः फलमूलाशनः तव पादुकयोः न्यस्तराज्यतन्त्रम भवेयमिति सम्बन्धः । चतुर्दशे वर्षे सम्पूणे सति अहनि पक्षदशवर्षप्रादुर्भावप्रथमदिवसे त्वो न प्रध्यामि यदि हताशनं प्रवेक्ष्यामि ॥ 23-11 ॥ इति श्रीमहधरतीपविरचितार्या श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां द्वादशोत्तर Maren शततमः सर्गः ॥ 112 ॥ तत इति । पादुके शिरसि कृत्वा शत्रुनयनागमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्वमूधि निधायेत्यर्थः ॥ 1 ॥ मन्त्रपूजिताः अमोघ ईण्कार्यविचारनैपुण्येन पूजिताः ॥ 2 ॥ मन्दाकिनी उदिस्येति शेषः ॥ 1 ॥ For Private And Personal Use Only
Page #665
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रामनिवासत्वेन महाप्रभावं चित्रकूटं गिरं च प्रदक्षिणं कुर्वाणास्सन्तः प्राङ्मुखा य्युः॥3॥ पश्यन्निति । द्रुतगति विहाय नानाधातून दृग्भ्याला पिबन्निव पश्यन् तस्य चित्रकूटस्य पार्थेन य्यो॥ 4 ॥ अदूरादिति। चित्रकटौन्दर्यदर्शनाकृष्टचित्ततया अदूरादिव भासमानम् ॥ 5 ॥ स इति । / पश्यन् धातुसहस्राणि रम्याणि विविधानि च । प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ 4 ॥ अदूराच्चित्रकूटस्य ददर्श भ्र्त्स्त्दा। आश्रमं यत्रस मुनिर्भरद्वाजः कृताल्य्ः॥5॥ स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान । अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥6॥त्तो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् । अपि कृत्यं कृतं तात रामेण च समागतम् ॥ 7 ॥ एवमुक्तः स तु ततो भरद्वाजेन धीमता । प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ॥8॥s याच्यमानो गुरुणा मया च dRr3हविक्रमः । राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ 9 ॥ पितुः प्रतिज्ञा तामेव पालयिष्यामि त्त्त्व्त्ः। चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ 10 ॥ एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह । वाक्यज्ञो वाक्यकुशल राघवं वचनं महत् ॥ 11 ॥ एते प्रयच्छ संहृष्टः पादुके हेमभूषिते । अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ 12 ॥ एवमुक्तो वसिष्ठेन राघवःप्राङ्मुखः स्थित्ः। पादुके अधिरुह्येते मम राज्याय वै ददौ ॥ 13 ॥ भरद्वाजस्य पादौ ववन्द इत्यन्वयः ॥ 6 ॥ तत इति । अपिशब्दः prshne। रामेण किं समागतं सङ्गतम् । भवता रामेण कृत्यं भवत्प्रयोजनं किण्कृत्। मित्यर्थः ॥ 7 ॥ 8 ॥ गुरुणा वसिष्ठेन ॥ 9 ॥ चतुर्दशवर्षाणि वने वस्तव्यमिति कैकेयीनिमित्तं कृता पितुर्या प्रतिज्ञास्ति तामेव पितुःप्रतिज्ञा तत्त्वतःला KepAlayiSyAmItyabavIditi स्म्ब्न्ध्ः॥10॥ एवमित्यादि । हेमभूषिते इत्यनेन रामाय प्रीत्या समर्पयितुमभिनवतया निर्माय नगरात् भरतेनानीते तस्य चित्रकूटस्य ॥ 4-8 ॥ गुरुणा बसिष्ठेन ॥ 9 ॥ मम चतुर्दशवर्षाणि पितुर्या प्रतिज्ञा, अस्तीति शेषः । मया चतुर्दशवर्षाणि वने वस्तव्यमिति कैकेयीनिमित्त कृता पितुर्या प्रतिज्ञास्ति तामेव पालयिष्यामि तत्त्वत इति स्म्ब्न्ध्ः॥10॥ 11 ॥ एते इति । अश्यप्तस्य प्राप्तिर्योगा, प्राप्तस्य परिपालन kssemH॥ 12-15 // ALI For Private And Personal Use Only
Page #666
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra bA.rA.भू. ॥ 330 ॥ www.kobatirth.org इति गम्यते । योगक्षेमकरे अपूर्ववस्तुलाभो योगः, लब्धस्य परिपालनं क्षेमः, एते पादुके प्रयच्छेति वासष्ठः प्रत्युवाच देतिसम्बन्धः ॥ 11-15 ॥ 0 TI.a.kA~ आय्यै ज्येष्ठानुवर्त्तनरूपं श्रेयः । निम्ने तटाकादौ । सृष्टं धृतम् ॥ 16 ॥ " प्रजामनु प्रजायसे तदुते मर्त्यामृतम्" इतिश्रुत्युक्तरीत्या सत्पुत्रलाभात् sa0 113 निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना । अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ 14 ॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः । भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ॥ 15 ॥ नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर । या त्वयि तिष्ठेत् निम्ने सृष्टमिवोदकम् ॥ 16 ॥ अमृतः स महाबाहुः पिता दशरथस्तव । यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ 17 ॥ तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः । आमन्त्रयितुमारेभे चरणावुपगृह्य च ॥ 18 ॥ ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः । भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ 19 ॥ यानैश्च शकटेश्चैव हयैर्नागैश्च सा चमूः । पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ 20 ॥ ततस्ते यमुनां दिव्यां नदीं तीत्वोर्मिमालिनीम् । ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥ 21 ॥ तां रम्यजलसम्पूर्णी सन्तीर्य सहबान्धवः । शृङ्गिवेरपुरं रम्यं प्रविवेश ससैनिकः ॥ 22 ॥ Acharya Shri Kailassagarsuri Gyanmandir मृतोऽपि दशरथः अमृत इत्याह-अमृत इति ॥ 17 ॥ तमिति । आमन्त्रयितुमारेभे विनयेनामन्त्रणोद्युक्त इव स्थित इत्यर्थः ॥ 18 ॥ ततस्तदनुज्ञानन्तरम् । अत्र पुनः पुनरित्यनेन एक प्रदक्षिणं न कार्यमित्युक्तम् । प्रदक्षिणविशेषणेन प्रणामस्तु सकृदेवेत्युक्तं भवतीत्याचार्याः । केचित्तु एकहस्तप्रणामैकप्रद क्षिणयोरिव एकप्रणामस्यापि निषिद्धस्वात् पुनःपुनरिति विशेषणस्यात्रार्थिके वा पूर्वश्लोकोक्त (भिवादनवललब्धे वा प्रणामप्यन्वयेन न कोपि विरोध इत्याहुः । अयोध्यामुद्दिश्य ययावित्यन्वयः ॥ 19 ॥ भरतस्येव सेनायाश्चित्रकूटान्निवृत्तिमाह यानैरिति ॥ 20 ॥ भरतमनुसृत्य सेनानुयानप्रकार नैतदिति । आर्य ज्येष्ठानुवर्तनरूपं श्रेयः ॥ 16-20 ॥ भरद्वाजाश्रमागमनात्पूर्वमेव भरतस्य सेनायाश्च आगमनप्रकार माह-तत इति । यमुनां तीर्त्वा गच्छन्तः तिलक0 शुभजला - जलस्य शुमत्वं नाम दर्शनमात्रेण सफलपापापहतुत्वम्, रम्पत्वं tu madhuratvam // 21 // For Private And Personal Use Only // 3305
Page #667
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माह-तत इति । यमुनां तीर्त्वा गच्छन्तस्ते सर्वे गङ्गां ददृशुरिति सम्बन्धः ॥ 21-24 ॥ सारथ इति । निराकारा निर्गतशोभनाकारा ॥ 25 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड0 त्रयोदशोत्तरशततमः सर्गः ॥ 113 ॥ पूर्वसर्गान्तिमश्लोकोक्तं विस्तरेण शृङ्गिवेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ 23 ॥ अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । भरतो दुःख सन्तप्तः सारथिं चेदमब्रवीत् ॥ 24 ॥ साथै पश्य विध्वस्ता सायोध्या न प्रकाशते । निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ 25 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥ 113 ॥ त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान प्रभुः । अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ 1 ॥ विडालोलुक चरितामालीननरवारणाम् । तिमिराभ्याहतां कालीम प्रकाशां निशामिव ॥ 2 ॥ राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । ग्रहेणाभ्युत्थिते नैकां रोहिणीमित्र पीडिताम् ॥ 3 ॥ अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम् । लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ 4 ॥ विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् । हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ 5 ॥ विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् । हतप्रवीरामापन्नां चमूमिव महाहवे ॥ 6 ॥ सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । प्रशान्तमारुतोदघातां जलोर्मिमिव निस्वनाम् ॥ 7 ॥ दर्शयति चतुर्दशोत्तरशततमे - स्निग्धगम्भीरघोपेणेत्यादि । उपयान् समीपमागच्छन् ॥ 1 ॥ कालीं कृष्णपक्षसम्बन्धिनीम् ॥ 2 ॥ राहुशत्रोः चन्द्रस्य ॥ 3 । 4 ॥ हविरभ्युक्षितां दध्यादिहविषा अभ्युक्षिताम् । शिखां प्रवयत्थितज्वालाम् ॥ 5-7 ॥ ते सर्वे ततो गङ्गां ददृशुरिति सम्बन्धः ॥ 21-24 ॥ सारथ इति । विध्वस्ता रामवियोगजदुःखेन पीडितेत्यर्थः । निराकारा निर्गतशोभनाकारा ॥ 25 ॥ इति श्रीमहेश्वरतीर्थविरचितायां रामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रयोदशोत्तरशततमः सर्गः ॥ 113 ॥ स्निग्धेति । उपयान समीपं गच्छन् ॥ 1 ॥ कालीं कृष्णपक्षसम्बन्धिनीम् ॥ 2 ॥ राहुशत्रोः चन्द्रस्य ॥ 3 । 4 ॥ हविरभ्युक्षितां दध्यादिहविषाम्युक्षिताम् । शिखां प्रवग्यत्थितशिखाम् ॥ 5-7 ॥ For Private And Personal Use Only
Page #668
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir TI.a.kAM. स. 114 बा.रा.भू. यज्ञायुधैः स्फ्यादिभिः। सुत्याकाले सुत्यादिवसे ॥ 8 ॥ अचरन्तीम् अभक्षयन्तीम् ॥ 9 ॥ प्रभाकराद्यैः पद्मरागाद्यैः ॥ 10 ॥ 11 ॥ वसन्तान्ते ग्रीष्मे । द्रुत 133दावामिविप्लुष्टां वेगवदावाग्निना ईपद्दग्धाम् ॥ 12 ॥ संमूढनिगमा जनसञ्चाररहितमार्गाम् । "निगमो निश्वये वेदे पुरे पथि वणिक्पथे" इति वैज्य्न्ती। त्यक्तां यज्ञायुधैः सर्वेरभिरूपैश्च याज्कैः। सुत्याकाले विनिर्वृत्ते वेदि गतरवामिव ॥ 8 ॥ गोष्ठमध्ये स्थितामार्ता मचरन्तीं तृणं नवम् । मोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ 9 ॥ प्रभाकराद्यैः सुस्निग्धैः प्र्ज्व्ल्गिरिवोत्त्मैः। वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ 10 ॥ सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । संहृतद्युति विस्तार तारामिव दिवश्युताम् ॥ 11 ॥ पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ 12 ॥ सम्मूढनिगा स्तब्धां संक्षिप्तविपणापणाम् । प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ 13 ॥ क्षीणपानोत्तमैभिन्नैः शरावैरभिसंवृताम् । हतशौण्डामिवाकाशे पान्भूमिम्स्ण्स्कृताम्॥14॥ वृक्णभूमितला निम्नां वृक्णपात्रैः समावृताम् । उपयुक्तोदकां भग्नां प्रपां निपतितामिव । / 15 ॥ विपुलां विततां चैव युक्तपाशा तरस्विनाम् । भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ 16 ॥ संक्षिप्तविपणापणां सङ्कुचितविक्रयां सङ्कुचितनिषद्यां च ॥ 13 ॥ क्षीणपानोत्तमैः क्षीणमधूत्तमैः । शरावैः चषकाकारैः । हतशौण्डां हतमत्तजनाम् । / शाआकाशे अनावृतप्रदेशे ॥ 14 ॥ वृक्णभूमितला विदीर्णभूमितलाम् । वृक्णपात्रैः भिन्नपात्रः ॥ 15 ॥ वितताम् अटनीद्वयव्याप्ताम्, आरोपिता यज्ञायुधैः स्फ्यादिभिः । सुत्याकाले यागसमाप्तिदिवसे ॥ 8 ॥ अचरन्तीम् अभक्षयन्तीम् । गवा पत्तिं गवां पतिमिवेत्यर्थः ॥ 9 ॥ प्रभाकरः पद्मरागः आद्यो येषा तैः । मणिभिः नायकमणिभिः ॥ 10 ॥ संहतद्यतिविस्तारी उपसंहृतप्रकाशाम, क्षीणपुण्यत्वात् ॥ 11 ॥ वसन्तान्ते vsntmdhye। पुष्पना पुष्पोपेताम् । / इतदावाग्निविप्लुष्टी वेगवद्दावाग्निना ईषद्दग्धाम् ॥ 12 ॥ सम्मूहनिगमा सम्मूढः जनरहितः निगमः पन्था यस्यां ताम् । "निगमो निश्चये वेदे पुरे पथि वणिक्पथे" इति वैजयन्ती । संक्षिप्तविपणापणा सङ्कचितविक्रयां सङ्कुचितनिषद्यां च ॥ 13 ॥ क्षीणपानोत्तमैः क्षीणमद्योत्तमैः । हतज्ञोण्डा हतमत्तजनाम् । आकाशे अनावृत prdeshe। शरावैश्वषकाकारैः । वृणभूमितला विदीर्णभूमितलाम् । वृक्णपात्रैः भिन्नपात्रैः ॥ 14 ॥ 15 ॥ वितता धनुषि समारोपिताम् । युक्तपाशा बद्धरज्जुम् कोटि द्वयवन्धनार्थं ज्याया आद्यन्तयोः द्वौ पाशौ स्तः । तरस्विनां वीराणाम् । बाणैर्विनिष्कृता छिन्नाम् । आयुधात् धनुषः ॥ 16 ॥ ॥ 331 // For Private And Personal Use Only
Page #669
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie mitiyaavt| युक्तपाशा युक्त्र्ज्जुम्। तरस्विनां वीराणां बाणः विनिष्कृत्ताम्,छिन्नामिति याव्त्। आयुधात् ध्नुस्स्ः॥16॥yuddhshaunndden aahvsmrthen| निक्षिप्त भाण्डाम् अवरोपिताश्वभूषाम् । उत्सृष्टा वाहनानहीं किशोरी बाल्व्द्द्वाम्॥17-19॥प्र्विगाद्धायां प्रवृद्धायां भास्करस्य प्रभामिव स्थिताम् । उक्तविशे सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ 17 ॥ शुष्कतोयां महा मत्स्यैः कूर्मेश्च बहुभिर्वृताम् । प्रभिन्नतटविस्तीर्णी वापीमिव हृतोत्पलाम् ॥ 18 ॥ पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानु लेपनाम् । सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ 19 ॥ प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । प्रच्छन्ना नीलजीमूतैर्भास्करस्य प्रभामिव ॥ 20 ॥ भरतस्तु रथस्थः सन् श्रीमान dshrthaatmjH। वाहयन्त रथ श्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ 21 ॥ किं नु खल्वद्य गम्भीरो मूञ्छितो न निशम्यते । यथापुरमयोध्यायां गीतवादित्र निस्वनः ॥ 22 ॥ वारुणीमदगन्धश्च माल्यगन्धश्च muunychitH। धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥ 23 ॥ यान प्रवरघोषश्च snigdhazca hynisvnH| प्रमत्तगजनादश्च महांश्च रथनिस्वनः । नेदानीं श्रूयते पुर्यामस्यां रामे विवा सिते ॥ 24 ॥ चन्दनागरुगन्धांश्च महाहांश्च नवस्रजः । गते हिरामे तरुणाःसन्तप्ता नोपभुञ्जते ॥ 25 ॥ बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा न्राः। नोत्सवाः सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे॥26॥ सह नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता । नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ 27 ॥ पणविशिष्टामयोध्यां प्रविवेशेति पूर्वेन्नान्व्य्ः॥20॥21॥ किंनु खलु अहो कष्टं जातमित्यर्थः ॥ 22 ॥ वारुणीमद्गन्धः वारुण्याः मदोत्पादको गन्ध इत्यर्थः 23-26 ॥ सासारा vegvdRssttishitaa| "आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्धले" इति वैजयन्ती । अर्जुनी शुक्लपक्षसम्बन्धिनी ॥ 27 ॥ युद्धशौण्डेन निक्षिप्तभाण्डा अवरोपिताश्वभूषाम् । किशोरी बालाश्वाम् । प्रविगाढायां निविहायाम् । उक्तविशेषणविशिष्टामयोध्या प्रविवेशेति पूर्वेण सम्बन्धः M ॥ 17-22 ॥ वारुणीमदगन्धः वारुण्या मदोत्कटो गन्ध इत्यर्थः ॥ 23-26 ॥ सहेति । सासारा वेगवष्टिसहिता । अर्जुनी शुक्लपक्षसम्बन्धिनी । यद्वा arjuna For Private And Personal Use Only
Page #670
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 332 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महोत्सवः ग्रीष्मे अम्बुद इव च अयोध्यायां कदा मे भ्राता हर्षे जनयिष्यतीति स्म्ब्न्ध्ः॥ 28 ॥ तरुणैरिति । उन्नतगामिभिः स्ग्र्व्ग्म्नैरित्य्र्थ्ः। महापथाः राजमार्गाः ॥ 29 ॥ एवमिति । एवं बहुविधं जल्पन्नितिपाठः ॥ 30 ॥ तदेति । सुरैरुत्सृष्टमभास्करं दिनभित्र उज्झितप्रभम् अन्तःपुरं निरीक्ष्येति कदा नु खलु मे भ्राता महोत्सव इवागतः । जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥ 28 ॥ तरुणैश्चारुवषैश्च नरैरुन्नतगामिभिः । सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥ 29 ॥ एवं बहुविधं जल्पन विवेश वसतिं पितुः। तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ 30 ॥ तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् । निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः ॥ 31 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ 114 ॥ ततो निक्षिप्य मातृः स अयोध्यायां दृढव्रतः । भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ 1 ॥ नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः । तत्र दुःखमिदं सर्वे सहिष्ये राघवं विना ॥ 2 ॥ सम्बन्धः । विविक्तं विजनम् । "विविक्तौ पूतविजनौ " इत्यमरः । पुराकिल देवासुरयुद्धे असुरैर्देवाः पराजिताः, स्वर्भानुना च भानुः पातितस्तदानीं कियान् कालो दिवारात्रविभागरहितोऽभूत् । ततः परं ब्रह्मनियोगादत्रिः स्वतेजसा सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा । अग्निः स्वतेजसेति पाठान्तरम् ॥ 31 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशोत्तरशततमः सर्गः ॥ 114 ॥ अथ भरतस्य नन्दिग्रामे स्थित्वा राज्यपरिपालनं पञ्चदशोत्तरशततमे - तत इत्यादिना ॥ 1 ॥ नन्दिग्राममिति । राघवं विना दुःखं राघवं विना प्राप्तं शारदी ॥ 27 ॥ महोत्सवः ग्रीष्मे अम्बुद इव च अयोध्यां यदा मे भ्राता हर्षं जनयिष्यतीति सम्बन्धः ॥ 28 ॥ तरुणैरिति । उन्नतगामिभिः सगर्वगमनेरित्यर्थः । महापथाः राजमार्गाः ॥ 29 ॥ 30 ॥ उज्झितप्रभं अन्तःपुरं निरीक्ष्येति सम्बन्धः । सुरैरिवोत्सृष्टमभास्करं दिनमित्यत्रैवं श्रूयते-पुरा किल देवासुरयुद्धे असुरैर्देवाः पराजिताः, स्वर्भानुना च भानुः पातितः, तदानीं कियान् कालो दिवारात्रविभागरहितोऽभूत् । ततः परं ब्रह्मनियोगादत्रिः सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा ॥ 31 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपि काख्यायामयोध्याकाण्डव्याख्यायां चतुर्दशोत्तरशततमः सर्गः ॥ 114 ॥ 1 ॥ नन्दिग्राममिति For Private And Personal Use Only TI.a.kAM. sa0 [115 // 332 //
Page #671
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhara Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir दुःखम् ॥ 2-4 ॥ सुभृशं वाचनीयं चेतिपाठः । सदृशमिति पाठे कुलस्य सदृशमित्यर्थः ॥ 5 ॥ नित्यमिति । नानुमन्येत वचनमिति शेषः ॥ 6 ॥ ॥ 7 ॥ (प्रदृष्टवदन इति सम्यक् ॥ 8 ॥ 9 ॥ अग्रतो गुरखस्तत्र नन्दिग्रामो यतोऽभवत् इतिपाठः । / 10-12 ॥ नन्दियामं ययौ तूर्ण शिरस्याधाय गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥ 3 ॥ एतच्छुत्वा शुभं वाक्यं भरतस्य म्हात्म्न्ः। अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहित्ः॥4॥ सुभृशं श्लाघनीयं च यदुक्तं भरत त्व्या। वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ 5 ॥ नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । आर्यमार्ग प्रपन्नस्य नानुमन्येत कः पुमान् ॥ 6 ॥ मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ 7 ॥ प्रहृष्टवदनः सर्वा मातः समभिवाद्य सः । आरुरोह रथं श्रीमान शत्रुघ्नेन स्म्न्वित्ः॥8॥ आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ । ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ 9 ॥ अग्रतो गुरवस्तत्र वसिष्ठ प्रमुखा द्विजाः । प्रययः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् ॥ 10 ॥ बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । प्रययौ भरते याते सर्वे च पुरवासिनः ॥ 11 ॥ रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः । नन्दिग्रामं ययौ तूर्ण शिरस्याधाय पादुके ॥ 12 ॥ ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य स्ः। अवतीर्य रथातूर्ण गुरूनिदमुवाच ह ॥ 13 ॥ एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् । योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ 14 ॥ पादुके इत्यतःपरं ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः । अवतीर्य स्थाचूर्ण गुरूनिदमुवाचहेति श्लोकः ॥ 13 ॥ ) मातृवरव्याजेन पित्रा दत्तं राज्यं भरतः करोतीति जनवादो माभूदिति धिया वदति-एतदित्यादिना । संन्यासवत् सम्यनिक्षिप्तद्रव्यमिव अनेनान्यूनतया प्रत्यर्पणीयत्वं राघवं विना दुःखं राघवं बिना प्राप्तं दुःखम् । रामविश्लेषजनितदुःखमिति यावत् । सुभृशं श्लाघनीयं चेति पाठः । सरशं लाघनीयमिति पाठे कुलस्य सदृशमित्यर्थः ॥ 2-5 ॥ नित्यमिति : आर्य श्रेष्ठं नानुमन्येत, तव वचनमिति शेषः ॥ 6-13 ॥ मातृवरण्याजेन पित्रा दत्तं राज्यं भरतः करोतीति जनाप । 46 For Private And Personal Use Only
Page #672
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie www.kabatirth.org TI.a. kA ma0 115 vanyate / निक्षेपवद्दत्तस्य राज्यस्य रक्षणादिस्वातन्त्र्यमपि स्वस्य नास्तीति दर्शयति योगक्षेमवहे चेति ॥14॥भ्र्त् इति । संन्यासं पादके स्वप्रति निधित्वेन न्यस्ते पादुके ॥ 15 ॥ छत्रमित्येतच्चामरादीनामुपलक्षणम् । अतएव धारयतेति बहुवचनम् । आर्यपादाभेदभावनया पादुकयोरिमाविति शश भरतः शिरसा कृत्वा संन्यासं पादुके त्त्ः। अब्रवीदुःखसन्तप्तः सर्व प्रकृतिमण्डलम् ॥ 15 ॥ छत्रं धारयत क्षिप्रमार्यपादाविमौ म्तौ। आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥ 16 ॥ भ्रात्रा हि मयि संन्यासो निक्षिप्तः सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ॥ 17 ॥ क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ 18 ॥ ततो निक्षिप्तभारोऽहं राघवेण स्माग्त्ः। निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ 19 ॥ राघवाय च संन्यासं दत्त्वेमे वरपादुके । राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ 20 ॥ अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ 21 ॥ pullinggnirdeshH| पादुकाभ्यामिति हेतो तृतीया ॥ 16 ॥ अयं संन्यासः पादुकारूप्प्र्तिनिधिः। पालयिष्यामि रक्षिष्यामि ॥ 17 ॥ 18 ॥ राघवेण समागतः snggtH। gukhe राज्य निवेद्य रामाय राज्यं प्रत्यर्प्य |त्त्ः गुरुवृत्तितां भजिष्ये पितरीव शुश्रूषां क्रिस्स्यामीत्य्र्थ्ः॥19॥धूत्पाप् इत्यत्र पापशब्देन केकेयी लानिमित्तमयश उच्यते ॥ 20 ॥ प्रहृष्टमुदिते प्रहृष्टः पुलकितगात्रः, मुदितः सञ्जातमानसहर्षः ॥ 21-23 ॥ वादो माभूदित्याह-एतदिति । संन्यासवत् सम्यनिक्षिप्तद्रव्यमिव । अनेन अनृणतया प्रत्यर्पणीयत्वं ध्वन्यते । निक्षिप्तवदत्तस्य यस्य रक्षणादिस्वातन्क्रयमपि स्वस्य नास्तीति दर्शयति योगक्षेमवहे चेति॥14॥ संन्यासं पादुके स्वप्रतिनिधित्वेन न्यस्तपादुके । उपमित्येतच्चामरादीनामुपलक्षणम् । मम गुरोराभ्यां पादुकाभ्यां राज्ये धर्मः स्थित इति सम्बन्धः ॥ 15 ॥ 16 ॥ धात्रेति । अयं संन्यासः पादुकाप्रतिनिधिः । तं पादुकाप्रतिनिधि पालयिष्यामि रक्षिष्यामि ॥ 17 ॥ 18 ॥ राघवेण समागतस्सङ्गतः गुरवे रामाय राज्य निवेद्य प्रत्यर्थे गुरुवृत्तिता भजिष्ये पितरीव शुश्रूषां करिष्यामीत्यर्थः ॥ 19 ॥ राघवायेति । संन्यासं बरपादुके रामप्रतिनिधि रूपश्रेष्ठपादुक राज्यमयोध्या च दचा धूतपापो भवामीति सम्बन्धः ॥ 20 ॥ दृष्टे पुलकितगाने । मुदित सातमानसह ॥ 21-24 ॥ sa0-संन्यासं ममागमनपर्यन्तं त्वयि तिष्ठस्थिति संन्यस्यत इति संन्यासम् । कर्मणि पन्तः । "घन्ताः पुंस्येव " इति नियमो नास्तीति सम्बन्धममुवर्तिष्पत इति भाष्पादौ स्पष्टमुक्तेर्युक्तः पादुके इत्यनेनान्वयः ॥ 15 ॥ Ta ॥ 333 // For Private And Personal Use Only
Page #673
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsur Gyanmandir रामागमनमाकांक्षन्नित्यादि । पादुकाभ्यां न्यवेदयत् विज्ञापयामास ॥24॥25॥आर्य्पादुके अभिषिच्य राज्याभिषेकमार्यपादकयो कृत्वेत्य्र्थ्ः। तदधीनः पादुकाप्र्त्न्त्र्ः॥26॥ तदा पादुके पुरस्कृत्य राज्यपालनसमये । उपायनम् उपहारः । "उपायनमुपग्राह्यमुपहारः" इत्यमरः ॥ 27 ॥ एवं तु विलपन दीनो भरतः स mhaayshaaH। नन्दिग्रामेऽकरोदाज्यं दुःखितो मन्त्रिभिः सह ॥ 22 ॥ स वल्कलजटा धारी मुनिवेषधरः प्रभुः । nandiYAme'vasadIraH ससैन्यो भरतस्तदा ॥ 23 ॥ रामागमनमाकांक्षन् भरतो भ्रातृ वत्सलः । भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ 24 ॥ पादुके त्वभिषिच्याथ न्न्द्रिग्रामेऽव्स्त्त्दा। भरतः शासनं सर्व पादुकाभ्यां न्यवेदयत् ॥ 25 ॥ ततस्तु भरतः श्रीमानभिषिच्यार्यपादुके । तदधीनस्तदा राज्य कारयामास सर्वदा ॥ 26 ॥ तदा हि यत्कार्यमुपैति किञ्चिदुपायनं चोपहृतं महाहम् । स-पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो य्थाव्त्॥27॥ इत्यार्षे श्रीरामायणे वाल्मी-श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततमः srgH॥115॥ प्रतिप्रयाते भरते वसन रामस्तपोवने । लक्षयामास सोरेगमथौत्सुक्यं तपस्विनाम् ॥ 1 ॥ तनि0-यत्कार्य राज्यपरिपालनकत्यम् । उपायनमित्यत्र यदित्यनुवर्तते । उपायनं पत्रफलपुष्पादिकम् । पादुकाभ्यां प्रथम निवेद्यत्यनेन प्रतिदिनं पादुकार्चा तन्निवेदित स्वीकारश्च ध्वन्यते । यथावच्चकारेति हव्यकव्यादिषु विनियोगो व्यज्यते ॥ 27 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्या काण्डव्याख्याने पञ्चदशोत्तरशततमः सर्गः ॥ 115 ॥ अथ रामस्य चित्रकूटनिर्गमनं पोडशोत्तरशततमे-प्रतिप्रयात इत्यादि । सोद्वेगं सभयम् । औत्सुक्यम् आश्रमान्तरगमनाभिलापं लक्षयामास इङ्गिताकारादिभिरिति शेषः ॥ 1 ॥ सर्व शासनं सर्व कृत्पमित्यर्थः । न्यवदेयत् विज्ञापयामास ॥ 25 ॥ आर्यपादुके अभिषिच्य राज्याभिषेकमार्यपादुकयोः कृत्वेत्यर्थः । तदधीनः पादुकापरतन्त्रः ॥ 26 ॥ यत्कार्थ राज्यपरिपालनकृत्यं यदुपायनं वखपुष्पफलादिकं पादुकाभ्यां प्रथम निवेद्य पश्चाद्ययावञ्चकार, सर्व कृत्यमिति शेषः ॥ 27 ॥ इति श्रीमहेश्वरतीर्थ विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायो पञ्चदशोत्ताशततमः सर्गः ॥ 115. ॥ प्रतिप्रयात इति । सोद्वेग सभयम्, औत्सुक्य्म्। लाआश्रयान्तरगमनौत्सुक्यं लक्षयामास, इङ्गिताकारादिभिरिति shessH॥1॥ For Private And Personal Use Only
Page #674
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir za.rA.भू. ॥ 34 ॥ ... . य इति । पुरस्तात् पूर्व चित्रकूटस्य तापसाश्रमे राममाश्रित्य ये निरतास्तान् । उत्सुकान गमनोत्सुकान् । अलक्षयत् राम इत्यनुषङ्गः ॥ 2 ॥ TI.a.kA. रामं निर्दिश्य प्रदश्य । मिथः रहस्ये । "मिथोन्योन्यरहस्ययोः" इति वैजयन्ती ॥ 3 ॥ तेषामिति । आत्मनि शङ्कितः स्वस्मिन् सातशङ्कः ॥ 4 ॥ स.116 ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । राममाश्रित्य निरतास्तानलक्षयदुत्सुकान ॥ 2 ॥ नयनर्भृकुटीभिश्च राम निर्दिश्य shngkitaaH। अन्योन्यमुपजल्पन्तः शनैश्चक्रमिथः कथाः ॥ 3 ॥ तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि shngkitH। कृताञ्जलिरुवाचेदमृषि कुलपति त्त्ः॥4॥n कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि । दृश्यते विकृतं येन विक्रियन्ते त्प्स्विन्ः॥5॥ प्रमादाच्चरितं कञ्चित्किञ्चित्रावरजस्य मे । लक्ष्मणस्यर्षिभिदृष्टं नानुरूपमिवा त्मनः ॥ 6 ॥ कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि । प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ 7 ॥ अथर्षिर्जरया वृद्धस्तपसा च जरां गतः । वेपमान इवोवाच रामं भूतदयापरम् ॥ 8 ॥ हे भगवन् ! मयि पूर्ववृत्तं विकृतं न दृश्यते कञ्चित् । येन तपस्विनो विक्रियन्ते इदं किञ्चित् किमिदमित्यर्थः ॥ 5 ॥ प्रमादात् अनवधा । ंनात् । मे अवरजस्य लक्ष्मणस्य । आत्मनो नानुरूपमिव किञ्चिच्चरितम् ऋषिभिर्दष्टं न कच्चिदित्यन्वयः ॥ 6 ॥ 7 ॥ तपसा च जरां गतः य इति । पुरस्तात्पूर्व चित्रकूटस्य तापसाश्रमें राममाश्रित्य ये निरताः तानुत्सुकान् गमनोत्सुकानलक्षयत् राम इत्यनुषङ्गः ॥ 2 ॥ नयनेरिति । राम निर्दिश्य प्रदर्य । मिथ: रहस्ये ॥ 3 ॥ आत्मनि शङ्कितः स्वस्मिन् snaatshngkH॥4॥हे भगवन ! मयि पूर्ववृत्तं न दृश्यते कञ्चित् विकृतं दृश्यते कञ्चित् । येन विकृतेन विकारेण तपस्विनः विक्रियन्ते । इदं किश्चित किमिदमितियोजना ॥ 5 ॥ प्रमादात अनवधानात् । मे अवरजस्य लक्ष्मणस्यात्मनो नानुरूपमिह चरितं दृष्टं तिल-अत्रेद बोध्यम्-व्येष्टमासे मरतस्य चित्रकूट प्रति प्रस्थानम् भो वर्षासन्निहितत्वेन कार्तिक्यन्त चित्रकूटे वासो रामस्थ, तदनन्तरं तापसौ सुक्यलक्षणम् नतु भरतनिवृत्यनन्तरमेवेति, अत एवं पाये मरतस्यायोध्या प्रति निवृश्यनन्तरं " रायश्चित्रकूटादौ सानुजोडरमत खिया । कदाचिदङ्के वैदेवा निद्राणे रघुनन्दने । ऐन्द्रः काकः समागम्य जानकी वीक्ष्य कामुकः । इत्यादि-सपिछरः पादयोस्तस्य युयुजे चाथ जानकी । तमुत्थाष्प करेणाथ कृपापियूषसागरः । ररक्षासो0-उवास चित्रकूटानी सूपमानो महर्षिभिः " इत्यन्तमन्थसन्दर्भेण निवळूटे चिरकालवास एसोक्तः ॥ 2 ॥ ॥ 33 ॥ For Private And Personal Use Only
Page #675
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir |सुदीर्घतपा इत्यर्थः ॥ 8 ॥ कल्याणसत्त्वायाः क्ल्यान्न्स्व्भावायाः। "सत्त्वोऽस्त्री जन्तुषु कीबोऽध्यवसाये पराक्रमे । आत्मभावे पिशाचादी द्रव्ये स्त्तास्व्भाव्योः॥" इति वैज्य्न्ती॥9॥ त्वनिमित्तमिति । तन्निमित्तं त्वत्तो हेतोः । रक्षोभ्यः समागतम् इदं वक्ष्यमाणमुपद्रवजातम् । तापसान कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा । चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥ 9 ॥ त्वन्निमित्तमिदं तावत्तापसान प्रति वर्तते । रक्षोभ्यस्तेन संविनाः कथयन्ति मिथः क्थाः॥10॥राव्न्नाव्र्ज्ः कश्चित् खरो नामेह राक्षसः । उत्पाट्य तापसान सर्वान जनस्थाननिकेतनान् ॥ 11 ॥ धृष्टश्च जितकाशी च नृशंसः पुरुषादकः । अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ 12 ॥ त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ 13 ॥ दर्शयन्ति हि बीभ्त्स्ःक्रूरैभीस्स्न्न्कैर्पि। नानारूपैर्विरूपैश्च ruupaivikRtdrshnaiH||14|| प्रति वर्तते । तेन रक्षस्सातोपद्रवेण । संविनाः तापसाः मिथः रहसि कथाः रक्षोविषयिणीः तदुपद्रवविषयिणीश्च कथयन्ति ॥ 10॥ता एवाह-रावणा पावरज इत्यादिना । श्लोकद्वयमेकं वाक्यम् । उत्पाटय उत्खाप, निष्कास्येति यावत् । जितेन जयेन काशते प्रकाशत इति jitkaashii। यद्वा जिताह्व्ः। "जितकाशी जिताहवः" इति ह्लायुध्ः॥ 11 ॥ 12 ॥ त्वमिति । विप्रकुर्वन्ति अपकुर्वन्ति ॥ 13 ॥ दर्शयन्तीति । बीभत्सः जुगुप्सितैः। रैः भीषणकैः भयङ्करैः । नानारूपैः अनेक्प्र्कारैः। विरूपैः लोकविलक्षणसंस्थानः । विकृतदर्शनैः विकृत्दृस्स्त्तिभिः। रूपैः शरीरेः दर्शयन्ति भयमिति शेषः ॥ 14 ॥ कञ्चिदिति योजना ॥ 6-8 ॥ कुत इति । कल्याणसत्त्वायाः कल्याणस्वभावायाः ॥ 9 ॥ त्वनिमित्तं त्वत्तो हेतोः रक्षोभ्य इदं रक्षोभ्यस्समागतं वक्ष्यमाणमुप द्रवजातम् ॥ 10 ॥ रावणावरज इत्यादि श्लोकद्वयमेकं वाक्यम् । जितकाशी जितेन जयेन काशते प्रकाशत इति तथा । यद्वा जितकाशी जिताहवः ख्र्ः। तापसानुत्पादच तापसान्निष्कास्प त्वां च न मृष्यते अब तवावस्थानं न सहत इत्यर्थः ॥ 11 ॥ 12 ॥ विप्रकुर्वन्ति अपकुर्वन्तीत्यर्थः ॥ 13 ॥ बीभत्स जुगुप्सिते; विषम-स्खलनमितिपाठे- स्वभावविपर्यासः ॥ 9 ॥ sa0-अन्ते कयनात्सीताया बुद्धी परिवर्तनाचद्विषय एव । कल्याणसच्चायाः मङ्गलदेव्याः । कल्याणे त्वयि अभिरतिपस्यास्सा तपाश्चलनमिति वा । विशे त इत्यनेन साधारणस्थलेपि मङ्गलकार्याचलनं नास्तीति सूक्यति ॥ 9 ॥ For Private And Personal Use Only
Page #676
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir To.a.kA. घा.रा.भ. 1 अप्रशस्तैः ashubhaiH। अशुचिभिः अशुचिद्रव्यैः संप्रयोज्य ॥ 15 ॥ अबुद्धम् अविदितं यथा भवति तथा । अवलीय निलीय । ramante viharanti / // 335 // alpcetsHkssudrbuddhyH|| 16 // havane samupasthite होमकर्मणि प्रवृत्ते ॥ 17 ॥ prajihAsavaH"prakarSeNa हातुमिच्छवः ॥ 18 ॥ पुरादर्शयन्ति drshyi। अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान् । प्रतिघ्नन्त्यपरान् क्षिप्रमनार्2याः पुरतः स्थिताः ॥ 15 ॥ तेषु तेष्वा श्रमस्थानेष्वबुद्धमवलीय च । रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः ॥ 16 ॥ अपक्षिपन्ति स्रुग्भाण्डाननीन सिञ्चन्ति वारिन्ना। कलशांश्च प्रमृगन्ति हवने समुपस्थिते ॥ 17 ॥ तैर्दुरात्माभिरामृष्टानाश्रमान प्रजिहासवः । गमनायान्यदेशस्य codayantya'Sayo'dya माम् ॥ 18 ॥ तत्पुराराम शारीरीमुपहिंसां तपस्विषु । दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ 19 ॥ बहुमूलफलं चित्रमविदूरादितो वनम् । पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥ 20 ॥ खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते । सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते ॥ 21 ॥ सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव । समर्थस्यापि वसतो वासो दुःखमिहाद्य ते ॥ 22 ॥ इत्युक्तवन्तं रामस्तं राज पुत्रस्तपस्विनम् । न शशाकोत्तरेवोक्यैरवरोद्धं समुत्सुकः ॥ 23 ॥ ःष्यन्ति । " यावत्पुरानिपातयोर्लट् " इतिलट् ॥ 19 ॥ 20 ॥ खर इति । अयुक्तमिति क्रियाविशेषणम् । पुराप्रवर्तते प्रवर्तिष्यते ॥ 21 ॥ सकलन सस्येति । सन्देहः सन्देहजनकः । यत्तस्य सन्नद्धस्य । दुःखं दुःखहेतुः ॥ 22 ॥ उत्तरैवाक्यरवरोढुं न शशाक मयि वर्तमाने युष्माकं का भीतिः भीषणकै रूपैर्दर्शयन्ति भयमिति शेषः ॥ 14 ॥ अशुचिभिरशुचिद्रव्यैः । संप्रयुज्य संयोज्य । अपरान् प्रतिघ्नन्ति ॥ 15 ॥ अबुद्धम् अविदितं यथा तथा अवलीय रमन्ते विहरन्ति ॥ 16 ॥ सबने समथिते होमकर्मणि प्रवृत्ते सति ॥ 17 ॥ प्रजिहासवः प्रकर्षेण हातुमिच्छ्व्ः॥ 18 ॥ शारीरीं शरीरंसम्बन्धिनीम । परावर्ग पन्ति दर्शयिष्यन्तीत्यर्थः ॥ 19 ॥ 20 ॥ अयुक्तमिति क्रियाविशेषणम् । पुरा प्रवर्तते प्रवर्तिष्यते ॥ 21 ॥ सन्देहः सन्देहजनकः । यत्तस्य सन्नद्धस्य । दुःख दुःखहेतुः ॥ 22 ॥ उत्तरर्वाक्यैः अवबटुं न शशाक 'मयि वर्तमाने युष्माकं का भीतिः अहमेव परितो रक्षामि' इत्याद्युत्तरवाक्यनियोक्तुं न शशाकेत्यर्थः ॥ 23 ॥ ॥ 33 // For Private And Personal Use Only
Page #677
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra www.khatirth.org Acharya Shri Kalassagarsun Gyarmandie ahameva परितोरक्षामीत्युत्तरखाक्यनिरोढुं न शशाक ॥ 23 ॥ अभिनन्येति । कुलैः ऋस्सिस्कातेः|" कुलं सातवंशयोः" इति वैजयन्ती ॥ 24 ॥ रामः ऋषिगणं तस्माद्देशात् आश्रमप्रदेशात् । अनुगमनात् संसाध्य प्रस्थाप्य । कुलपतिमभिवाय तेरुपदिष्टार्थः उपदिष्टप्रयोजनस्सन् । वासाय अभिनन्द्य समाप्टच्छ्य समाधाय चराघवम् । स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिःसह ॥ 24 ॥ रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् । सम्यकप्रीतस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पदे ॥ 25 ॥ आश्रमं त्वृषिविरहितं प्रभुःक्षणमपि न विजही सराघवः । राघवं हि सततमनुगता स्तापसाश्चार्षचरितधृतगुणाः ॥ 26 ॥ इत्यार्षे श्रीरामायणे. श्रीमदयोध्याकाण्डे षोडशोत्तरशततमः सर्गः ॥ 116 ॥ राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न तत्रारोचयदासं कारणैर्बहुभिस्तदा ॥ 1 ॥ इह मे भरतो दृष्टो मातरश्च सनागराः । सा च मे स्मृतिरन्वेति taannitymnushoctH||2||skndhaavaarniveshen तेन तस्य महात्मनः । हयहस्तिकरीषैश्च उपमईः कृतो भृशम् ॥ 3 ॥ पुण्यं स्वनिलयम् उपसंपेदे इतिसम्बन्धः ॥ 25 ॥ आश्रममिति । राघवः ऋषिविरहितमप्याश्रमं क्षणं न विजही मुनिशून्यतया तदैव त्याज्यमप्याश्रम मुनिविषयप्रेम्णा क्षणं न त्य्क्त्वानित्य्र्थ्ः। आर्षचरितधृतगुणाः रामस्यापचरित्रेण स्न्य्चित्गुन्नाः। हि यस्मात्कारणात्तापसाः राममनुगतास्तस्मात् तत्प्रेम्णा क्षणं न झाविति। वृत्तं तु श्लोकद्वयस्यापि चिन्त्य्म्॥26॥इति श्रीगो श्रीरामा0 पीता अयोध्याकाण्ड0 पोडशोत्तरशततमः srgH॥11॥ atha रामस्याच्याश्रमप्रवेशः सप्तदशोत्तरशततमे-राघव इत्यादिना ॥ 1 ॥ बहुकारणान्येवाह-इह म इत्यादिना ॥ 2 ॥ स्कन्धावारनिवेशेन सेनानिवे की ऋषिसजातः । "कुलं सङ्घातवंशयोः" इति वैजयन्ती ॥ 24 ॥ ऋषिगणं तस्मादेशादाश्रमप्रदेशात् । अनुगमनात्संसाद्य प्रस्थाप्य कुलपतिमभिवाद्य तरुपदिष्टार्थः उपदिष्टप्रयोजनस्सन् वासाय पुण्यं स्वनिलयम् उपसम्पेद इति सम्बन्धः ॥ 25 ॥ ऋषिविरहितमप्याश्रमं क्षणान्न जहौ मुनिशून्यतया तदेव त्याज्यमप्याशी लश्रम मुनिविषयप्रेम्णा क्षणमात्र न त्यक्तवान् । मुनिकर्तृकरामविषयस्रहहेतुमाह-तापसाश्चार्षचरितधृतगुणाः रामस्पार्षचरित्रेणासचितगुणाः ॥ 26 ॥ इति श्रीमहे वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षोडशोत्तरशततमः सर्गः ॥ 116 ॥ 1 ॥ 2 // स्कन्धावारनिवेशेन स्कन्धावाराः For Private And Personal Use Only
Page #678
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vA.rA.bha. zena / करीपेश्च उपमर्द इत्यत्र वाक्यसंहिताया अनित्यत्वान्न सन्धिकार्यम् । "पदेषु संहिता नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ " इतिवचनात् ॥ 3 ॥ तस्मादिति । प्रातिष्ठत प्रस्थितः ॥ 4 ॥ 5 ॥ आतिथ्यमादिश्य आतिथ्यं कृत्वा ॥ 6 ॥ सत्कृतां सर्वेः सत्कृ sa0 117 तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः । प्रातिष्ठत स वैदेह्या लक्ष्मणेन ca snggtH॥4॥ सोऽत्रराश्रममासाद्य तं ववन्दे mhaayshaaH। तं चापि भगवानत्रिः putravat prtypdyt||5|| स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । सौमित्रिंच महाभागां सीतां च स्म्सान्त्व्य्त्॥6॥ पत्नी च समनुप्राप्तां धृद्धामामन्त्र्य सत्कृताम् । सान्त्वयामास धर्मज्ञः सर्वभूतहिते र्त्ः॥7॥अन्सूयां महाभागां तापसी धर्मचारिणीम् । प्रतिगृह्णीष्व वैदेहीम्ब्र्वीदृस्सिस्त्त्म्ः। रामाय चाचचक्षे तां तापसी धर्मचारिणीम् ॥ 8 ॥ दशवर्षाण्यनावृष्टया दग्धे लोके निरन्तरम् । यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ॥ 9 ॥ उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता । दशवर्षसहस्राणि यया tapta mhttpH॥ 10 // अनसूया वतैः स्नाता प्रत्यूहाश्च निव्र्तिताः। देवकार्यनिमित्तं च यया स्ण्त्व्र्मान्न्या। दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ॥ 11 ॥ ताम् ॥7॥प्र्तिगृह्न्नीस्स्व्त्य्त्र् इतिकरणं द्रष्टव्यम् ॥ 8 ॥ दशवर्षाणीत्यारभ्य सेयं मातेव तेनत्यन्तमेकं वाक्यम् । दशवर्षाण्यनावृष्टया लोके दुग्धे सति । यया स्वतपोमहिना निरन्तरं मूलफले सृष्टे । जाह्नवी च प्र्व्र्तिता। यया दशवर्षसहस्राणि महत्तपस्तप्तं कृतम् । यया वतैः कृच्छ्चान्द्रायणादिभिः प्रत्यूहा स्तपोविनाश्च निवर्तिताः निर्स्ताः। देवकार्यनिमित्तं सन्त्वरमाणया यया दशरात्रमेकारात्रिश्च कृता दशराबावधिकः कालः एकरात्रत्वेन कृत इत्य्र्थ्ः। शिबिराणि । तस्य भरतस्य ॥ 3 ॥ प्रातिष्ठत प्रस्थितः ॥ 4 ॥ सोऽब्रेरिति । बवन्दे वस्तुतस्तु ववन्दे अस्तौषीत् । पुत्रवत पुंसः पुरुषान भक्तान् बायत इति ॥ 336 ॥ पुत्रः तद्वत् । प्रत्यपात ईश्वरत्वेन प्राप्तवानित्यर्थः ॥ 5 ॥ आतिथ्यमादिश्य आतिध्यं कृत्वा ॥ 6 ॥ सत्कृता सधैरसत्कृतामित्यर्थः ॥ 7 ॥ प्रतिगृह्णीष्वेत्यत्र । इतिकरणं द्रष्टव्यम् ॥ 8 ॥ दशवर्षाणीत्यारभ्य सेयं मातेव ते सखेत्यन्तमेकान्वयम् । दश्वर्षाण्यनावृष्टया लोके दग्धे सति यया कृततपोमहिना निरन्तरं मूल फले सृष्टे जाह्नवी च प्रवर्तिता । यया दशवर्षसहस्राणि महत्तपस्तप्तं कृतम् ॥ 9 ॥ 10 ॥ यया व्रतेः कृच्छ्चान्द्रायणादिभिः प्रत्यूहा विघ्नाथ निवर्तिता nirasta For Private And Personal Use Only
Page #679
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatih.org Acharya Shri Kalassagarsun Gyarmandie * इयं कथा पुराणेषु द्र्स्स्त्त्व्या। उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता, सेयमनसूया ते मातेव मातृव्त्पूज्ञीयेत्य्र्थ्ः॥9-11॥ तामित्यादि । या कर्मभि रनन्यशक्यः परानुग्रहार्थतपोविशेषः अनसूया असूयारहितेति लोके ख्यातिमागता । यद्वा कर्मभिः पातिव्रत्यवर्द्धकैः अन्याभिः कर्तुमशक्यैः पतिरक्ष तामिमां सर्वभूतानां नमस्कार्य्या यशस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा । अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ 12 ॥ एवं ब्रुवाणं तमृर्षि तथेत्युक्त्वा स राघ्व्ः। सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ 13 ॥ राजपुत्रि श्रुतं वेतन्मुनेरस्य समीरितम् । श्रेयोर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् ॥ 14 ॥ सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः । तामतिपत्नी धर्मज्ञामभिचक्राम मैथिली ॥ 15 ॥ शिथिलां वलितां वृद्धा जरापाण्डरमूर्द्धजाम् । सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ 16 ॥ तां तु सीता महाभागामनसूर्या पतिव्रताम् । अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ 17 ॥ ंणादिकर्मभिः । अनसूया अस्पर्धनीयमाहात्म्ययुक्तत्वादसूयितुमशक्या इति लोके ख्यातिमागता तामिमां वैदेही अनुगच्छत्विति स्म्ब्न्ध्ः॥12-15॥ रामानुजीयम्-श्रेयोर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् । इत्यतःपरम्-सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः । तामधिपत्नी धर्मज्ञामभिचकाम मैथिली ॥ इत्ययं श्लोकः ॥ 15 ॥ पाशिथिलामित्यादिश्लोकद्वयमेकान्वयम् । शिथिलां श्वथसन्धिबन्धावयवसन्निवेशाम् । वलिता सातबलिकाम् ॥ 16 ॥ 17 ॥ देवकार्यनिमित्तं सन्त्वरमाणया यया दशरावं रात्रिश्च कृता दशरात्रावधिकालः एकरात्रत्वेन कृत इत्यर्थः । सेयं ते मातेव मातृवत्पूजनीयेत्यर्थः ॥ 11 ॥ यया कर्मभिः अनन्यशक्यैः परानुग्रहार्थतपोविशेषः । अनसूया असूयारहिता इति लोके ख्यातिमागता तामिमा वैदेही अनुगच्छत्विति सम्बन्धः ॥ 12-15 ॥ शिविलामिति । शिथिला यसन्धिवन्धाषयवसन्निवेशाम् । वलिता सञ्जातवलितानाम् ॥ 16 ॥ 17 ॥ .अत्रेयं कथा पौराणिकी-अनक्ष्यायाः काचन सखी पतिव्रताभूत् । सा च कावन वेश्यां दृष्ट्वा तत्सङ्गं कामयमानं स्वपति स्वस्कन्धे समारोप्य तद्गृहं गन्तुमारेभे । तासमरे माण्डव्याधियोरबुद्धया राजमंट: पशूळे समारोपितः । स च मागे पतिव्रतायाः पत्या पदा स्पृष्टोऽतीय व्यथितोऽभूत् । तव दशाहाभ्यन्तरे सूर्योदये सति त्रियस्वेति शशाप माण्डव्यः । ततस्तद्वार्या सूर्योदयानन्तरं किल मदर्तमरण स एव माभू दिल्यूचे । ततब तत्प्रभावापर्येऽनुदिते यज्ञादिलोपे प्राप्ते देवा ब्रह्माणमासाद्य प्रार्थयामासुः । स चावादीत्-तत्सस्त्रीमनस्यां प्रार्थयत, सा भवत्कार्य करोतीति । ततस्तेः प्रार्थिता सत्यनसूया दशरात्रामविकालमेक रात्रित्वेन कृत्वा सूर्योदयानन्तरं तद्भमिरगे सति पुनरजीवयिष्याम इति वरं ददतेत्युक्त्वा तेबरं गृहीत्वा देवकार्य कृत्व्तीति। For Private And Personal Use Only
Page #680
--------------------------------------------------------------------------
________________ Shri Maa Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.bha. TI.a.kAM. // 237 // 117 अनामयम् आरोग्यम् । "अनामयं स्यादारोग्यम्" इत्यमरः ॥ 18 ॥ दिष्टया माग्येन धर्ममवेक्षसे पातिव्रत्यधर्ममवधानेन समीक्षसे ॥ 19 ॥ ज्ञातिजन बन्धुजनम् |मान्म् अहङ्कारम् |व्ने अवरुद्धं चतुर्दशवर्षाणि वने वस्तव्यमिति पित्रा नियुक्तम् ॥ 20-22 ॥ सर्वत्रयोग्यं सर्वावस्थासु रक्षणसमर्थम् । अभिवाद्य च वैदेही तापसी तामनिन्दिताम् । बद्धाञ्जलिपुटा हृष्टा पर्यटच्छदनामयम् ॥ 18 ॥ ततः सीतां महा भागां दृष्ट्वा तां धर्मचारिणीम् । सान्त्वयन्त्यब्रवीद्धृष्टा दिष्टया धर्ममवेक्षसे ॥ 19 ॥ त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि । अवरुद्धं वने रामं दिष्टया त्वमनुगच्छसि ॥ 20 ॥ नगरस्थो वनस्थो वा पापो वा यदि वा shubhH|यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ 21 ॥ दुःशीलः कामवृत्तो वा धनवा परिवर्जितः । स्त्रीणामार्यस्वभावानां परमं दैवतं प्तिः॥ 22 ॥ नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् । सर्वत्रयोग्य वैदेहि तपःकृतमिवाव्ययम् ॥ 23 ॥ न त्वेनमवगच्छन्ति गुन्न्दोस्स्म्स्त्त्रिय्ः। कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति याः ॥ 24 ॥ प्राप्नुवन्त्ययशश्चैवधर्मभ्रंशं च मैथिलि । अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ 25 ॥ त्वद्विधास्तु गुणैर्युक्ता दृस्स्त्त्लोक्प्राव्राः। स्त्रियः स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ 26 ॥ | ॥ 23 // कामवक्तव्यहृदयाः कामविषयवक्तव्यहृदयाः, कामरूपाभिलापिण्य इति यावत् । यद्धा म्द्न्विधेय्हृद्याः। भर्तृनाथाःभर्तृणां नाथभूताः,भर्तु नियामिका इत्यर्थः । यद्वा भर्तारं नाथन्ते याचन्त इति तथा, परपुरुषकासिण्य इत्यर्थः ॥ 24-26 ॥ अनामयम् आरोग्यम् ॥ 18 ॥ धर्ममवेक्षसे पातिव्रत्यधर्म समीक्षसे । जातिजनं बन्धुजनम् । मानम् अहङ्कारम् । वने अवरुद्धं वस्तव्यतया पित्रा नियुक्तम् । 19-22 ॥ नात इति । सर्वत्रयोग्यं सर्वावस्थासु रक्षणसमर्थम् ॥ 23 ॥ कामवक्तव्यहृदयाः मदनविधेयहृदयाः । भर्तनाथाः भर्तृणां नाथभूताः भर्तृनिया मिका इत्यर्थः । यद्वा भर्तारं नाथन्ते याचन्त इति तथा, परपुरुषकाशिण्य इत्यर्थः ॥ .24-26 / / ॥ 337 For Private And Personal Use Only
Page #681
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir समयानुवर्तिनी आचारानुवर्तिनी । "समयाः शपथाचारकालसिद्धान्तसंविदः" इत्यमरः । भर्तुः सहधर्मचारिणी भवस्व भव । आर्षमात्मनेपदम् । ततः भर्तुः सहधर्मचारिणीत्वेन यशश्च धर्म च कालान्तरानुभाव्यसुखसाधनमदृष्टं च समाप्स्यसि । यद्वा भर्तुः सहधर्मचारिणी एवम्भूता त्वं ततः भर्तुः सहधर्मचारिणीत्वरूपहेतोः यशश्च भवस्व प्रामुहीत्यर्थः । धम च समाप्स्यसि भूप्राप्तावत्मनेपदीति गणपाठात् प्राप्त्यर्थस्य भवतेरात्मनेपदम् । पातिव्रत्यधर्मेण सर्वेः श्लाघां प्राप्य कालान्तरे तजन्यादृष्टद्वारा निरतिशयं श्रेयः समवाप्स्यसीत्यर्थः । इति धर्मचारिण्यनसूया सीतामत्रवीदिति । तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी । भवस्व भर्तुः सहधर्मचारिणी यशश्च धर्म च ततः समा प्य्सि॥27॥इत्यार्स्से श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततमः srgH॥17॥ sA त्वेवमुक्ता वैदेही त्व्न्सूयाऽन्सूय्या। प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ 1 ॥ नैतदाश्चर्यमाया यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः ॥ 2 ॥ यद्यप्येष भवेद्भर्ता ममार्ये वृत्त्व्र्जित्ः। अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ 3 ॥ किंपुनर्यों गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः । स्थिरानुरागो धर्मात्मा मातृव्त्पितृव्त्प्रिय्ः॥4॥ स्म्ब्न्ध्ः॥27 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तदशोत्तरशततमः सर्गः ॥ 117 ॥ अथ सीतानसूयासंवादोऽष्टादशोत्तरशततमे-सेति । अनसूया असूयारहिता । पातिव्रत्यधर्मोपदेशं गुणत्वेन गृहीतवतीत्यर्थः ॥ 1 ॥ 2 ॥ यद्यपीति । अद्वैधं द्वैधीभावरहितम् । उपचर्त्तव्यः गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थः । मातृवत्प्रियः प्रियपरत्वात, पितृवतप्रियः अत्यन्त तदेवमिति । एवं रामं पतिव्रतानां समयानुवर्तिनी पतिपुत्राणामाचारानुवर्तिनी ॥ 27 ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाम अयोध्याकाण्डव्याख्यायां सप्तदशोत्तरशततमः सर्गः ॥ 117 ॥ 1 ॥ 2 // यद्यपीति । एष मे भर्ता वृत्तिवर्जितो यद्यपि तथापि अद्वैधं द्वैधीभावरहितं यया तथा उपचर्तव्यः गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थः ॥ 3 ॥ मातृवर्ती पितृप्रियः इति पाठः । मातृवर्ती मातृशुश्रूषकः । पितृप्रियः पितुः kaca For Private And Personal Use Only
Page #682
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .rA.bha. hitaparatvena // 3 // 4 // यामिति । नृपनारीणां सप्तम्यर्थे षष्ठी ॥ 5 ॥ 6 ॥ आगच्छन्त्या इति । श्वश्वा कोसल्यया यत्पातिव्रत्यधर्माचरणं दी समाहितम् उपदिष्टमित्यर्थः ॥ 7-9 ॥ सावित्रीति । तथावृत्तिस्त्वं च दिवं यातेत्युक्तिः पातिव्रत्यतपोमाहात्म्येन स्वर्गस्य हस्तगतत्वात् ॥ 10 ॥ नेल् । स. 118 यां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः । तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ 5 ॥ सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृप्व्त्स्ल्ः। मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ 6 ॥ आगच्छन्त्याश्च विजनं वनमेवं भया वहम् । समाहितं मे श्वश्वा च हृदये तद्धृतं महत् ॥ 7 ॥ पाणिप्रदानकाले च यत्पुरा त्वाग्रिसन्निधौ । अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् ॥ 8 ॥ नवीकृतं च तत्सर्व वाक्यैस्ते धर्मचारिणि । पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते ॥ 9॥सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ 10 ॥ वरिष्ठा सर्वनारीणामेषा च दिवि देव्ता। रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ 11 ॥ एवंविधाश्च प्रवराः स्त्रियो भर्तृढव्रताः । देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ 12 ॥ ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः । शिरस्याघ्राय चोवाच मैथिली हर्षयन्त्युत ॥ 13 ॥ नियमविविधराप्तं तपो हि महदस्ति मे । तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ 14 ॥ उपपन्नं मनोज्ञं च वचनं तव मैथिलि। प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ 15 ॥ ॥ 11 // एवंविधा इति । भर्तृढवताः अतिसङ्कटदशायामपि भर्तृविषयदृढवतयुक्ताः ॥ 12 ॥ 13 ॥ नियमैरिति । छन्दये वरं वृणीष्वेति । प्रीतिविषय इत्यर्थः । तदेवाह-यामित्यादिश्लोकद्वयेन । नृपनारीणामित्यत्र सप्तम्यर्थे षष्ठी ॥ 4-6 / / आगच्छन्त्या इति । श्वब्वा कौसल्पया यत्पातिव्रत्यधर्माचरणं । समाहितं उप्दिस्स्त्त्मित्य्र्थ्ः॥7-9॥ तथा त्वं यातेल्युक्तिः पातिव्रत्यमहिम्रा स्वर्गस्य हस्तगतत्वादिति भावः ॥ 10-13 ॥ छन्दये बरं वृणीष्वेति प्रार्थये ॥ 14 ॥ 15 ॥ 'sa0 सावित्री सायबानाम कश्चिद्वाजा तस्य पानी । सा वने मृतं स्वभारं यमं प्रतोय तरादुज्जीवितवतीत्यादि कथा शेषा । यतिति सिद्धक्कायोक्तिः ॥ 10 ॥ pa. ॥ 338 // For Private And Personal Use Only
Page #683
--------------------------------------------------------------------------
________________ She Malavi Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir प्रार्थये ॥ 14 ॥ 15 ॥ मन्दविस्मया मन्दस्मितेत्यर्थः ॥ 16 ॥ प्रहर्षे ते तुभ्यं सफौं करोमि करिष्यामि । अङ्गरागः कुङ्कमहरिचन्दनादिः । अनुलेपनं कर्पू रागरुकस्तूरीप्रमुखपरिमलमिलितम् । अनुरूपं त्वद्गात्रानुरूपम् । असंक्किष्टम् अबाधितशोभमित्यर्थः । भर्तारं शोभयिष्यसीत्यन्ते इत्यत्रवीञ्चेत्य तस्यास्तद्वचनं श्रुत्वा विस्मिता म्न्द्विस्म्या। कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ 16 ॥ सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत् । सफलं च प्रहर्ष ते हन्त सति करोम्यहम् ॥ 17 ॥ इदं दिव्यं वरं माल्यं वस्त्रमाभर णानि च । अङ्गरागं च वैदेहि महाहै चानुलेपनम् ॥ 18 ॥ मया दत्तमिदं सीते तव गात्राणि शोभयेत् । अनुरूप मसंक्लिष्टं नित्यमेव भविष्यति ॥ 19 ॥ अङ्गरागेण दिव्येन लिप्ताङ्गी ज्ञ्कात्म्जे। शोभयिष्यसि भर्तारं यथा श्रीविष्णुमव्ययम् ॥ 20 ॥ सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ 21 ॥ प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ 22 ॥ तथा सीतामुपासीनामनसूया दृद्ध्व्ता। वचनं प्रष्टुमारेभे काश्चित् प्रियकथामनु ॥ 23 ॥ स्वयंवरे किल प्राप्ता त्वमनेन yshsvinaa। राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ 24 ॥ तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । यथानुभूतं कात्स्न्ये न तन्मे त्वं वक्तुमर्हसि ॥ 25 ॥ ध्याहार्ः। सा अनसूया प्रीततराभवत् शोभयिष्यसीत्यब्रवीच्चेति सबन्धः ॥ 17-22 ॥ प्रियकथामनु प्रिया कथामुद्दिश्य । सीता प्रष्टुं वचनमारेभेवचनं । वक्तुमारेभे इत्यर्थः ॥ 23 ॥ श्रुतिमुपागता श्रुतिपथं प्राप्ता ॥ 24-27 ॥ तस्या इति । मन्दविस्मया मन्दस्मितेत्यर्थः ॥ 16 ॥ 17 ॥ अनुलेपनं अङ्गरागम् । अनुलेपनसाधनमङ्गरागमित्यर्थः । यद्वा उद्वर्तनादिना अङ्गानि रञ्जयतीत्यङ्गरागः कुडामचन्दनादिः । अनुलेपनं तु " कर्परागरुकस्तूरीतक्कोलेयंक्षकर्दमम् । " इत्युक्तयक्षकर्दमवन्महापरिमलद्रव्यसहितमनुलेपनमित्यङ्गरागानुलेपनयोर्मेंदः ॥ 18 ॥ अनुरूपं त्वदात्रानुरूपम् । असंक्लिष्टम् अबाधितमित्यर्थः ॥ 19-22 ॥ तथेति । प्रियकथामनु प्रियकथामुद्दिश्य ॥ 23 ॥ श्रुतिमुपागता श्रवणपथं प्राप्ता ॥ 24-27 ॥ For Private And Personal Use Only
Page #684
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsun Gyarmande vA.rA.भू. तस्येति । कर्पतः "पगवेन कृपति " इति श्रुत्या शोधनं कुवर्तः । क्षेत्रमण्डलं यागोपयोगिक्षेत्रम्, चयनस्थानमित्यर्थः ॥ 28 ॥ मुस्स्त्तिविक्स्सेप्त्त्प्र्ः। TI.a.ko. "या जाता ओषधय इति चतुर्दशभिरोपधीर्वपति" इत्युक्तप्रकारेण ओषधिमुष्टिविकिरणतत्परः ॥ 29 ॥ अनपत्येन च तेन स्नेहान्मामङ्कमारोप्य इयं एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । श्रूयतामिति चोक्का वै कथयामास तां कथाम् ॥ 26 ॥ मिथिलाधि पतिवीरो जनको नाम धर्मवित् । क्षत्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ 27 ॥ तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ 28 ॥ स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । पांसुकुण्ठितसर्वाङ्गी जनको विस्मितोऽभ्व्त्॥29॥ अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित्ः॥30॥ अन्तरिक्षे च वागुक्ता प्रति माऽमानुषी किल । एवमेतन्नरपते धर्मेण तनया तव ॥ 31 ॥ ततःप्रहृष्टो धर्मात्मा पितामे मिथिलाधिप्ः। अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ 32 ॥ दत्ता चास्मीष्टव द्देव्यै ज्येष्ठायै पुण्यकर्मणा । तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ 33 ॥ पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ 34 ॥ मम तनयेति चोक्त्वा नेहो मयि निपातित्ः। अङ्कम् उत्सङ्गम् ॥ 30 ॥ मा प्रति मामुद्दिश्य 'एवमेतन्नरपते धर्मेण तनया तव' इति अन्तरिक्षे अमानुषी वागुक्ता। यद्वा वायुक्ताप्रतिमेत्यत्र अप्रतिमेति च्छित्वा वाग्विशेषणतया वा योज्यम् ॥ 31 ॥ 32 ॥ दत्तेति । इष्टवद्देव्यै इच्छावत्यै देव्यै । पुण्यकर्मणा अनवरतयज्ञादिकर्मयुक्तेन जनकेन । सम्भाविता स्ण्व्द्धितेत्य्र्थ्ः॥33॥ रामानु0-दत्तोत । पुण्यकर्मणेति तृतीयान्तः पाठः । केचिचतुर्यन्त पठित्वा देवीविशेषणं कुर्व्न्ति॥33॥ पतिसंयोगसुलभामिति । पतिसंयोगे सति सुलभम् अन्यथा दुर्लभमित्यर्थः । पतिसंयोगं विना स्थातुमशक्ययौवनावस्थावदित्यर्थः ॥ 34 ॥ क्षेत्रमण्डलं यागोषयोगिमण्डलाकारं क्षेत्रम् । कर्षतः शोधनार्थ कृषतः ॥ 28 ॥ मुष्टिविक्षेपतत्परः "या जाता ओषधयो देवेभ्यः" इत्यादिमन्त्रोक्तप्रकारेण औषधि मुष्टिविकिरणतत्पर इत्यर्थः ॥ 29 ॥ 3 ॥ अन्तरिक्षेति । अप्रतिमेतिच्छेदः ॥ 31 ॥ 32 ॥ इष्टवद्देव्यै पत्न्यै । सम्भाविता संवद्धितेत्यर्थः ॥ 33 ॥ पतिसंयोगसुलभ IAD ॥ 332 ॥ For Private And Personal Use Only
Page #685
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir प्रधर्षणां तिरस्क्रियाम् ॥ 35 ॥ अप्लवः नवरहितः ॥ 36 ॥ अयोनिजामिति । सदृशम् अभिजनवृतादिना तुल्यम् । अनुरूपं प्रादुर्भूतयौवना प्रतिमरूपलावण्यादिना योग्यम् ॥ 37 ॥ 38 ॥ वरुणेन दत्तं वरुणेनातिसहकारिणा दत्तम् ॥ 39-41 ॥ भविष्यति न संशय इत्यत्र इतिकरणं सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । प्रधर्षणमवाप्नोति शकेणापि समो भुवि ॥ 35 ॥ तां धर्षणामदूरस्था दृष्ट्वा चात्मनि पार्थिव्ः। चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ 36 ॥ अयोनिजां हि मां ज्ञात्वा नाध्यगच्छ द्विचिन्तयन् । सदृशं चानुरूपं च महीपालः पतिं मम ॥ 37 ॥ तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ 38 ॥ महायज्ञे तदा तस्य वरुणेन म्हात्म्ना। दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ 39 ॥ असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ 40 ॥ तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना । समवाये नरेन्द्राणां पूर्वमामन्य पार्थिवान् ॥ 41 ॥ इदं च धनुरुद्यम्य सज्यं यः कुरुते न्र्ः। तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ 42 ॥ तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवा द्विरिसन्निभम् । अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ 43 ॥ सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः । विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः । लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥ 44 ॥ द्रष्टव्यम् । / 42 ॥ तोलने चालने ॥ 43-50 ॥ वयः पाणिग्रहणोत्सवयोग्यं वयः ॥ 34 ॥ जनात कन्याग्रहीततत्सम्बन्धिजनात् । प्रवर्षणां तिरस्क्रिपाम् ॥ 35 ॥ अदूरस्थां तां धर्षणां समीपस्थां कन्यानिमित्त तिरस्क्रियामित्यर्थः । आत्मनि सन्दश्य ममापि कार्यनिमित्ततिरस्कारो भवेदित्यालोच्येत्यर्थः ॥ 36 ॥ सरशम् अभिजनविद्यावृतादिना तुल्यम् । अभिरूपं वय सौन्दर्यादिना योग्यम् ॥ 37 ॥ 38 ॥ महायज्ञ इति । वरुणेन दत्तं देवैः प्रेरितेन वरु गेन दत्तमित्यर्थः ॥ 39-41 ॥ इदमिति न संशप इति पित्रा व्याहृतमिति पूर्वेण सम्बन्धः ॥ 42 ॥ तोलने चालने ॥ 43 ॥ 44 ॥ // For Private And Personal Use Only
Page #686
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bA.rA.भू.. ॥ 34 ॥ TI.a.ko रामानुजीयम्-सुतौ दशरथस्यमी धनुर्दर्शनकालिणौ इत्यतः परम-धनुर्दर्शय रामाय राजपुत्राय दैविकम् । इत्युक्तस्तेन विप्रेण तदनुः समुपानयत् ॥ इति पाठक्रमः ॥ 16 ॥ विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित्ः। प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ 45 ॥ सुतौ दशरथस्येमौ dhnurdrshnkaaNkssinnau| धनुर्दर्शय रामाय राजपुत्राय दैविक्म्॥46॥ इत्युक्तस्तेन विप्रेण तद्धनुः स्मुपान्य्त्। निमेषा न्तरमात्रेण तदानम्य स वीर्यवान् ॥47॥ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ 48 ॥ तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः । तस्य शब्दोऽभवद्भीमः पतितस्याशनरिव ॥ 49 ॥ ततोऽहं तत्र रामाय पित्रा सत्या भिसन्धिना । निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ 50 ॥ दीयमानां न तु तदा प्रतिजग्राह राघ्व्ः। अवि ज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ 51 ॥ ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ 52 ॥ मम चैवानुजा साध्वी ऊर्मिला priydrshnaa। भाआर्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ 53 ॥ एवं दत्तास्मि रामाय तदा tasmin svymbre। अनुरक्तास्मि धर्मेण पति वीर्यवतां वरम् ॥ 54 ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः ॥ 18 ॥ दीयमानामिति । छन्दम् अभिप्रायम् । "वशाभिप्राययोश्छन्दः" इति वैजयन्ती ॥ 51-54 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टादशोत्तरशततमः सर्गः ॥ 118 ॥ इमो धनुर्दर्शनकादिणी । रामाय धनुर्दर्शयेति विश्वामित्रः पितरं प्रोवाचेति स्म्ब्न्ध्ः॥ 45-47 ॥ ज्यामिति । वीर्यवत् सारवत् ॥ 48 ॥ 49 ॥ उत्तम जलभाजनं। उद्यम्य पित्राहं रामाय दातुमुद्यतेति सम्बन्धः ॥ 50 ॥ छन्दम् अभिप्रायम् ॥ 51-54 ॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायाम् अष्टादशोत्तरशततमः srgH॥ 118 ॥ | sa0-सवीर्यवान् वीर्यवद्भिनिरीक्षकः क्षोणीरीः सहितः सवर्षिवान् । अनेन नैकान्तिकतास्य प्रमेयस्येति सूच्यते । विश्वासौ ईर्यः प्रेर्यश्च स गरुडोऽस्पास्तीति सवा ॥ 18 ॥ जलभाजन कमण्डङ्गम् उद्यम्य दातुमुद्यता ॥ 10 ॥ मम श्वशुरम् आमन्त्र्य आकारयित्वा ॥ 12 ॥ ॥Bam For Private And Personal Use Only
Page #687
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अथाच्याश्रमे रजनीमुषित्वा प्रातर्निर्गम एकोनविंशत्युत्तरशततमे-अनसूयेत्यादि ॥ 1 ॥ 2 ॥ रविरित्यादि । उपोह्य समीपं प्रापय्प स्वसंचाराद्ध विमुक्तं प्रदेशं प्रापय्येत्यर्थः ॥ 3 ॥ एत इति । कलशोद्यताः उद्यतकलशाः ॥ 4 ॥ कपोताङ्गारुणः क्पोत्क्न्ध्राव्द्व्य्क्त्राग्ः|" अव्यक्तराग अनसूया तु धर्मज्ञा श्रुत्वा तां महती कथाम् । पर्यष्वजन बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ 1 ॥ व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । यथा स्वयम्वरं वृत्तं तत्सर्व हि श्रुतं म्या। रमेऽहं कथया ते तु दृढं मधुरभाषिणि ॥ 2 ॥ रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् । दिवसं प्रतिकीर्णानामाहारार्थं पतत्त्रिणाम् । सन्ध्याकाले निलीनानां निद्रार्थ श्रूयते ध्वनिः ॥ 3 ॥ एते चाप्यभिषेकार्दा मुनयः कलशोद्यताः । सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥4॥ऋस्सीन्नाम्ग्निहोत्रेस्सु हुतेषु विधिपूर्वकम् । कपोताङ्गारुणो धूमो दृश्यते प्व्नोद्ध्त्ः॥5॥ अल्पपर्णाहितरवो घनीभूताः समन्ततः । विप्रकृष्टेपि देशेऽस्मिन्न प्रकाशन्ति वै dishH॥6॥र्ज्ञीच्र्स्त्त्वानि प्रचरन्ति स्म्न्त्त्ः। तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ 7 ॥ सम्प्रवृद्धा निशा सीते न्क्स्स्त्र्स्म्ल्ण्कृता। जोत्स्नाप्रावरणश्चन्द्रो दृश्यते भ्युदितोऽम्बरे ॥ 8 ॥ गम्यतामनुजानामि रामस्थानुचरी भव । कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ 9 ॥ स्त्वरुणः" इत्यमरः ॥5॥विप्र्कृस्स्त्तेपि देशे अल्पपर्णाः ये तरवस्तेपि समन्ततः घनीभूताहि अव्यक्तपर्णान्तरालत्वात् सान्द्रीभूता इव । तत्र हेतुमाह न प्रकाशन्ति वे दिश इति ॥ 6 ॥ रजनीचरेति । वेदितीर्थेषु वेद्यवतरणप्रदेशेषु । " तीर्थ मन्त्राथुपाध्यायशास्नेष्वम्भसि पावने । पात्रोपधावतरणेषु "थ इति वैजयन्ती ॥ 7 ॥ 8 ॥ अनुजानामि अनुमतिं करोमि । अनुचरी भवेति पाठः ॥ 9 ॥ N ॥ 1 // 2 // उपोह्य समीपं प्रापय्य । सन्ध्याकाले निद्रार्थ निलीनानां पतत्रिणां ध्वनिः श्रूयत इति सम्बन्धः ॥ 3 ॥ एते चेति । कलशोद्यताः उद्यतकलशाः ॥ 4 ॥ कपोताङ्गारुणः कपोताङ्गवदरुणः ॥ 5 ॥ अल्पपर्णा ये तरवः ते समन्ततः घनीभूताहि अव्यक्तपान्तरालत्वात्सान्द्रीभूता इव । तत्र हेतुःन प्रकाशन्ति वै दिश इति ॥ 6 ॥ वेदितीर्थेषु वेदिस्थानेषु ॥ 7-9 ॥ For Private And Personal Use Only
Page #688
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsuri Gyarmandie pATI.a.kA. सर 119 अलङ्कुर्विति । अलङ्कुरु आत्मानमिति shessH॥10-12॥ न्यवेदयदिति । प्रीत्या दीयत इति प्रीतिदानम् । कर्मणि ल्युट् । वसनाभरणम्रजां समाहारो वसनाभरणवजम् "द्वन्द्वाच्चुदपहान्तात्समाहारे" इति समासान्तटच् । वसनाभरणम्रजामितिपाठे प्रीतिदानमिति भावे ल्युट् ॥ 13-15 ॥ अलङ्करु च तावत्त्वं प्रत्यक्षं मम मैथिलि । प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ 10 ॥ सा तथा सम लंकृत्य सीता सुरसुतोपमा । प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ 11 ॥ तथा तु भूषितां सीतां ददर्श वदतां व्र्ः। राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ 12 ॥न्य्वेद्य्त्त्त्ःस्र्व् सीता रामाय मैथिली । प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ 13 ॥ प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च म्हार्थ्ः। मैथिल्याः सक्रियां दृष्ट्वा मानु षेपु सुदुर्लभाम् ॥ 14॥त्त्स्तां शर्वरीप्रीतः पुण्यां shshinibhaannH। अचितस्तापसैः सिद्धैरुवास र्घुन्न्द्न्ः॥15॥ तस्यां राज्यां व्यतीतायामभिषिच्य हुताग्निकान् । आप्पच्छेतां नरव्याघौ तापसान वनगोचरान् ॥ 16 ॥ तावूचु स्ते वनचरास्तापसा धर्मचारिणः । वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ॥ 17 ॥ रक्षांसि पुरुषादानि नाना रूपाणि राघव । वसन्त्यस्मिन् महारण्ये व्यालाश्च rudhiraashnaaH॥18|| उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारि णम् । अदन्त्यस्मिन् महारण्ये तानिवारय राघव ॥ 19 ॥ एष पन्था महर्षीणां फलान्याहरतां वने । अनेन तु वनं दुर्ग गन्तुं राघव ते क्षमम् ॥ 20 ॥ वस्यामिति । अभिपिच्य हुताग्निकान स्नात्वा कृतहोमान् ॥ 16 ॥ ताविति । वनस्य सञ्चारं कन्दमूलफलाद्याहरणार्थ सञ्चारम् । राक्षसैः समभिप्लुतं समाक् उपद्रुतमूचुः ॥ 17 ॥ रक्षासीति । व्याला हिंस्रपशवः । "सप्पहिलपशू व्याली" इत्य्म्र्ः॥ 18-20 ॥ रामा0-एष इति । शर्म युक्तम् ॥ 20 ॥ अलहरु आत्मानमिति शेषः ॥ 10-12 ॥ न्यवेदयदिति । प्रीतिदानं प्रीत्या दीयत इति प्रीतिदानम् । कर्मणि ल्युट । वसनाभरणम्रजा समाहारो वसनाभरण। जम् । वसनाभरणम्रजाम् इति वा पाठः ॥ 13-16 ॥ वनस्य सबारम् कन्दमूलकलाहरणार्थ सबारम् । राक्षसैस्समभिप्लुतं सम्यगुपद्रुतमित्यूचुआरीतिसम्बन्धः VIR17 ॥ प्यालाः पशवः । "सदिनपशू प्यालो" इति निघग्दुः ॥ 18 ॥ 19 ॥ एर इति । क्षम yuktam ॥ 20 ॥ // 31 // For Private And Personal Use Only
Page #689
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // itiiveti| तैःप्राञ्जलिभिःतपस्विभिः द्विजैः कृतस्वस्त्ययनः कृतमङ्गलाशीर्वचनः ॥ 21 ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरा ख्याने अयोध्याकाण्डव्याख्याने एकोनविंशत्युत्तरशततमः srgH॥ 119 ॥ इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतः स्वस्त्ययनः परं tpH। वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य्यमिवाभ्रमण्डलम् ॥ 21 ॥ इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये चतुर्विशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥ 119 ॥ इत्ययोध्याकाण्डः ॥ 2 ॥ इत्थं श्रीमच्छठारेश्वरणसरसिजद्वन्द्वनिर्द्वन्द्वसेवानि ताशेषमोहो निरुपमधिषणः कौशिकानां कुलेन्दुः । गोविन्दार्योऽनिवार्यप्रतिकथकगजस्तोम पञ्चास्यरूपष्टीका पीताम्बराख्यां व्यतनुत विपुलां साधुसाकेतकाण्डे ॥ 1 ॥ अयोध्याकाण्डः समाप्तः ॥ 2 ॥ इतीवेति इत्तीव पूर्वोक्तमार्गप्रकारेणैव द्विजैः कृतस्वस्त्ययनः कृतमङ्गलाशीर्वादः ॥ 21 ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यनारायणतीर्थशिष्य श्रीमहेश्वरतीर्थ विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम् एकोनविंशत्युत्तरशततमः सर्गः ॥ 119 ॥ महेशतीर्थरचिता रामपादसमर्पिता । टीकात्वयोध्याकाण्डस्य समाप्ता तत्त्वदीपिका ॥ अपाङ्गजनिताशेषसम्पदम्भोधिसम्भवा । लक्ष्मीः स्थितिमती भूयादस्माकं भवने सदा ॥ | sa0 अनमण्डलम् भाकाशमण्डलं मेघमण्डलं वा । " अभं नमः स्वावलाहकेषु " इति यादवः ॥ 21 ॥ श्रीमदयोध्याकाण्डपठनश्रवणयोः फलम्-जहाण्डपुराणे सप्त चत्वारिंशदुत्तरशततमे अध्यायेकाण्डं द्वितीयं शृण्वन यः प्रोक्तेन नियमेन तु । सोऽग्निसायुज्यमानोति पठनाद्वापि shaastrtH॥ अयोध्याकाण्डः smaaptH॥ For Private And Personal Use Only
Page #690
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir // iti श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डम् ॥ EN/RENNI श्री भूषणादिल्याख्याचतुष्टपालंकृतं मुनिभावप्रकाशिकादिव्याख्योदृतटिप्पणीसंवलित प समाप्तम् ॥ For Private And Personal Use Only
Page #691
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir For Private And Personal Use Only