________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू.
सेति । एवंगता एवविधपातिव्रत्यधर्म प्राप्ता । श्रेष्ठाश्रुतधर्मपरावरा श्रेष्ठाभ्यो मात्रादिपतिव्रताभ्यः सम्यक्श्रुतसामान्यविशेषरूपधर्मोत्कर्षा ।
किमवमन्ये भारमिति सिद्धम् ॥ ३१ ॥ सीताया इति । शुद्धसत्त्वा सत्त्वगुणाढ्या । दुःखहर्षजं रामारण्यगमनप्रयुक्तं दुःखम्, दृढपातिव्रत्ययुक्त टा.अको. ॥१३८॥ सीतावचःश्रवणजो हर्षः ॥ ३२ ॥ तामिति । अभिक्रम्य प्रदक्षिणीकृत्य ॥ ३३ ॥ अम्बेति। वनवासस्य वनवासकालस्य ॥३४॥ सुप्ताया इति। स० ३९
साहमेवंगता श्रेष्ठाश्रुतधर्मपरावरा । आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ॥३३॥ सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् । शुद्धसत्त्वामुमोचाश्रु सहसा दुःखहर्षजम् ॥ ३२॥ तां प्राञ्जलिरभिक्रम्य मातृ मध्येऽतिसत्कृताम् । रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ ३३ ॥ अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम । क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ ३४॥ सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पश्च च। सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥ ३५॥ एतावदभिनीतार्थमुक्त्वा स जननीं वचः । त्रयश्शतशता
द्धाश्च ददर्शावक्ष्य मातरः ॥ ३६॥ सुप्तायाः एकस्यां रात्रौ सम्प्राप्तस्वापाया इवेत्यर्थः । समग्रं निर्वर्तितपितृवचनं सम्पूर्णमनोरथं वा ॥ ३५ ॥ एतावदिति । अभिनीतार्थ कोडीकृतसर्वार्थ मित्यर्थः। त्रयश्शतशताद्धाश्च जयश्शतं त्रिशतं । त्रयसादेशः। शताई पञ्चाशत् त्रयश्शतशतार्दै प्रमाणं यास तास्तथोक्ताः । मातरः मातृ द्वितीयार्थे प्रथमा । अवेक्ष्य वक्तव्यमालोच्य ददशैति सम्बन्धः॥३६॥ मिति । अमितस्य ऐहिकामुष्मिकसकलसुखस्य । कर्मणि षष्ठी ॥ ३० ॥ साहमिति । एवंगता एवंविधपातिव्रत्यधर्म प्राप्ता । श्रेष्ठाश्रुतधर्मपरावरा श्रेष्ठाभ्यः पूज्याभ्यः dश्वभूमातृप्रमुखाभ्यः श्रतः परावरःसामान्यविशेषरूपोधों यया सातयाकिमवमन्ये कस्मादवमन्य॥३शासीतायाइति । शुद्धसत्वा सत्वगुणाढचा॥३२॥तामिति। मातृध
मध्ये मातॄणां मध्ये अतिसत्कृताम्, मातुभिरिति शेषः । अभिक्रम्य प्रदक्षिणीकृत्य ॥३३॥ अम्बेति । मां पश्य । वनवासस्य वनवासकालस्य ॥३४॥ सुप्ताया इति । एकस्याराच्या सुप्तायाश्चर्तुदशघाटका इव चतुर्दशवर्षाणि क्षिप्रमेव गमिष्यन्तीत्यर्थः। चक्षुर्निमील्य स्वल्पकालं दुःखमविगणय्य तिष्ठेत्यर्थः। सा त्वं समसमप्रमेयस्कम् सुहृद्धृतं भ्रातृभार्यादिसहितम्॥३५॥ एतावदिति। अभिनीतार्थ निर्णीतार्थम् । अयश्शतशतार्धात्रयश्शतं त्रिशतं शतार्ध सङ्ख्या यास ताः। त्रय इति छान्दसः । स
धा॥१३८॥ KI स०-१गता इत्यं ज्ञानवती, मतेव देवतमिति मानवतीतियावत । मावे क्तः । गत्यर्थानां ज्ञानार्थत्वात् एवं गत ज्ञानं यस्यास्सा तथा । श्रेष्ठा सकुलप्रसूता । श्रुती धर्माणां परावरी यया सा । श्रेष्ठे इति |
कचित्पाठः । तदा कौसल्यासम्बोधनम् ॥ ३१ ॥ अम्ब ! इतःपरं दुःखिता भूत्वा राजान मा पश्येः । कुतः वनवासस्य सकाशात् तस्य क्षयोपि शिव मविष्यतीति यतोऽत इत्यर्थः ॥ ३४॥
For Private And Personal Use Only