________________
Shri Maharan Aradhana Kendra
www.dbatirth.org
Acharya Shri Kalassagarsun Gyarmandie
विद्धि । प्रेयसा त्वया सह वर्तमानामाः मम कोकिलालापचन्दनमलयमारुतवत् सुखकरान् जानीहीत्यर्थः । अमुमर्थमुपरितनसमें कुशकाशेत्यादिश्लोक विवरिष्यति ॥२॥ मृगा इनदि । शरभाः अष्टपादमृगाः। सृमराः गवयाः। भये भयहेतौ । अस्मान् दृष्ट्वा अभिमुखमायास्यन्तीत्युक्तवान् रामः। इयं त्वपसयुरिति तत् परिजहार ॥३॥४॥ त्वयति । गुरुजनाज्ञया पित्रोराज्ञया त्वया च सह मया गन्तव्यम् । “अझै वा एष आत्मनो यत्पनी"
मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा । पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥ ३॥ अदृष्टपूर्वरूप त्वात् सर्वे ते तव राघव । रूपं दृष्ट्वापसपैयुर्भये सर्वे हि बिभ्यति ॥४॥ त्वया च सह गन्तव्यं मया गुरुजनाज्ञया । त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ ५॥ न च मां त्वत्समीपस्थामपि शक्नोति राघव । सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा॥६॥ पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् । काममेवंविधं राम त्वया मम विदर्शितम् ॥७॥ अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् । पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥८॥ इतिश्रुत्युक्तप्रक्रियया जायापत्योरेकात्मत्वात् त्वद्विषयादेश एव मद्विषयादेश इत्यर्थः । त्वद्वियोगेन हेतुना। मे मया ॥५॥न चेति । अपिशब्दो भिन्न कमः । सुराणामीश्वरोपीत्यर्थः ॥ ६॥ पतिहीनेति । या नारी पतिहीना पतिवियुक्ता सा जीवितुं न शक्ष्यतीत्येवंविधं त्वया मम कामम् अत्यर्थम् ।। विदर्शितम् उपदिष्टम् ॥७॥ अथेति । अथचापि अपिचेत्यर्थः । हे महाप्राज्ञ ! पुरा पितृगृहे वसन्त्या मया ब्राह्मणानां ब्राह्मणेभ्यः ज्योतिर्विद्भयः । मे| त्वत्सन्निधिषशाद् गुणता भजन्त इत्यर्थः ॥२॥ मृगा इति । समरः गवयः ॥३॥ अदृष्टपूर्वेति । ते सर्वे भयावहमृगाः, अहष्टपूर्वरूपत्वात् अनालोकितैतादृश रूपत्वात । अष्टपूर्व तावक रूपं येषां ते तथा, तेषां भावस्तत्वं तस्मादपसयुः॥४॥ त्वयेति । गुरुजनाज्ञया " इयं सीता मम सुता सहधर्मचरी तव । छाये वानुगता सदा" इत्येवंरूपया गुरुजनस्याज्ञया, त्वद्वियोगेन हेतुना ॥ ५॥६॥ पतिहीनेति । कामं यथेच्छम् । एवं मदागमननिवारणायुक्तेन पूर्वसगॉतं बहुदोष जातं त्वया विदर्शितम् । तथा हि पतिहीनाया नार्या जीवितुमशक्यत्वादहमपि जीविविरोधिनं त्वद्वियोगं सोढुं न शक्रोमीति भावः ॥७॥ अथ चापीति । विदि, मां प्रतीति शेषः । यतो तब स्नेहपुरस्कृता ॥ २ ॥ अपसर्पयुः पलापनपरा भवेयुः । कुतः । यस्मात् तव स्वतः सर्वे बिभ्यति । " भीषास्मात " इत्यादेः ॥४॥हे राम ! एवंविधं स्वया निदर्शित भरतमाश्रित्य वर्तस्वेत्यादि तत् कार्म पेण्डानुसारेणीवोक्तम् । पुतः। पतिहीना या नारी सा जीवितुं नहि शक्ष्यतीति । वा कामम् एवंविध जातं मरतत्वेन जातमाबित्येति पदुक्तं तत् अपमनिदर्शित ममतारहितेन निदर्शितम् ॥ ७ ॥ मारणानामिति कर्तरि षष्ठी। हे मे रमे ! अवने निमित्तसप्तमी रक्षणार्धम् । पुरा विवाहापूर्व पितृगृहे वस्तव्यम् । अनन्तरं पतिनिकटे बने बस्तव्यमिति सत्यं विनः श्रुतम् ॥८॥
For Private And Personal Use Only