________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
.
वा.रा.भ.
॥१०८॥
गामिनः॥२०॥पतङ्गा इति । पतङ्गाः शलभाः। दंशाः वनमाक्षिफाः "दंशस्तु वनमक्षिका" इत्यमरः॥२१॥ द्रुमा इति । कुशकाशयो शाखा कुशकाशपणो ।
टी. को जान्येव ॥ २२ ॥ कायक्केशा इति । कायक्लेशा व्रतोपवासादयः । अरण्यवासे अरण्यरूपवासस्थाने ॥२३॥ कोषलोभाविति । भेतव्ये भयहेतुविषयेस. २९ प्रायुक्तसदी न भेतव्यम्, भयं न कार्यम् ॥२४॥ तदिति । वनं गत्वाऽलमिति "अलंखल्लोः-" इतिनिषेधार्थालमुपपदे त्वा। नगन्तव्यमित्यर्थः ॥२६॥
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह ।बाधन्ते नित्यमबले सर्व दुःखमतो वनम् ॥२१॥ दुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि । वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् ॥ २२॥ कायक्लेशाश्च बहवो भयानि विविधानि च। अरण्यवासे वसतो दुःखमेव ततो वनम् ॥ २३॥ क्रोधलोभौ विमोक्तव्यो कर्तव्या तपसे मतिः। न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ २४ ॥ तदलं ते वनं गत्वा क्षमं न हि वनं तव । विमृशनिह पश्यामि बहुदोषतरं वनम् ॥२५॥ वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना । न तस्य सीता वचनं चकार तत् ततो ऽब्रवीद्राममिदं सुदुःखिता ॥२६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अष्टाविंशः सर्गः ॥२८॥ एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता । प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ १॥ ये त्वया कीर्तिता
दोषा वने वस्तव्यता प्रति । गुणानित्येव तान विद्धि तव स्नेहपुरस्कृतान् ॥२॥ वनमिति । रामेण वनं नेतुं मतिर्यदा न कृता बभूव तदा सीता तस्य वचनं न चकार नाङ्गीचकार । इदम् उत्तरसगें वक्ष्यमाणम्॥२६॥ इति श्रीगोविन्द राजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टाविंशः सर्गः॥२८॥ एतदिति । पूर्वसर्गान्ते इदमित्युक्तावपि पुनरिदमित्युक्ति विशेषणविशेषाभिधानार्था । प्रसक्ताश्रुमुखी ईषदश्रुमुखीत्यर्थः ॥३॥ य इति । वस्तव्यतां वासित्वम् । तान् दोषान् । तव स्नेहपुरस्कृतान् गुणानित्येव| गामिनः ॥ २० ॥ पतङ्गा इति । पतङ्गाः शलभाः। दंशा बनमक्षिकाः ॥२१॥ दुमा इति । व्याकुलशाखा: व्याकुलाप्राश्चेत्युभयत्र क्रमाद्रुमकुशविशेषणम् ॥२२॥२३॥ क्रोधलोभाविति । भेतव्ये भयहेतुत्वे भयं न कार्यम् ॥ २४ ॥ तदलमिति । अलं न गन्तव्यम् ॥ २६ ॥ वनं त्विति । रामेण वनं नेतुं मतिर्यदा न कृता तदा सीता ॥१०॥ तस्य वचनं न चकार ततो हेतोरिदमब्रवीदिति योजना ॥ २६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायाम् अष्टा विंशः सर्गः ॥२८॥१॥ ये त्वयेति । वने वस्तव्यता निवासं प्रति ये दोषाः कीर्तिताः। तान् दोषान् । तब स्नेहपुरस्कृतान् स्नेहसम्बन्धान गुणानेव विद्धि, दोषा अपि
स०-भवस्तब्यतामिति बछेदः । वस्तव्यं वासः | माजे राज्यप्रत्ययः । न विद्यते वस्तव्यं येषां ते अबस्तव्याः तेषां मावस्तत्ता ता पति, अवनवासमुदिश्येत्यर्थः । एतेन न तल आधिपशङ्कानवकाशः । गुणान्
For Private And Personal Use Only