SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir बा.रा.भू. मया वने वस्तव्यं किलेति सत्यं वचनं मया श्रुतम् ॥ ८॥ लक्षणिभ्य इति । लक्षणिभ्यः सामुद्रिकलक्षणशेभ्यः । लक्षणज्ञानमस्त्येषामिति इनिः॥९॥ टी.अ.का. आदेश इति । सःब्राह्मणोक्तः वनवासस्यादेशः आदिष्टो वनवास इत्यर्थः । मया प्राप्तव्यः किल, ललाटलिखितस्यापरित्याज्यत्वादितिभावः । सास. २९ लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं पुरा । वनवासकृतोत्साहा नित्यमेव महाबल १९॥ आदेशो वनवासस्य प्राप्तव्यस्स मया किल । सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा ॥१०॥ कृतादेशा भविष्यामि गमिष्यामि सह त्वया । कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः ॥ ॥ वनवासे हि जानामि दुःखानि बहुधा किल । प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ १२ ॥ कन्यया च पितुर्गेहे वनवासः श्रुतो मया । भिक्षिण्याः साधु वृत्ताया मम मातुरिहाग्रतः ॥ १३॥ एवमादिष्टाहं त्वया सह यास्यामि नान्यथा केवलं स्वेच्छया नयास्यामीत्यर्थः॥१० ॥ फलितमाह-कृतादेशेत्यादि । अयं कालः वनवासकालः द्विजः लक्षणवादी । जातावकवचनम् ॥११॥ वनवास इति । वनवासे दुःखानि जानामि, तानि अकृतात्मभिः अशिक्षितमनस्कैः।प्राप्यन्ते न तु माद्दशै जनारतिभावः ॥ १२॥ कन्ययेत्यादिश्चोकद्धयमेकान्वयम् । भिक्षिण्यास्तापस्याः। ब्रह्मादित्वादिनिः। वनवासः श्रुतः भावीति श्रुतः । इह गृहे अथेति वाक्यालङ्कारे, पुरा पितगृहे वने वस्तव्यं किलेति ब्राह्मणानां सत्यं सत्यवचनं मया श्रुतम् । अतो मे बन एवं वस्तव्यं खलु ॥८॥ लक्षणिभ्य इति । लक्षणिभ्यः सामुद्रिकलक्षणजेभ्यः ॥ ९॥ आदेश इति । सः वनवासस्य आदेशः, आदिष्टवनवास इत्यर्थः । प्राप्तव्यः अवश्यभोग्यः । स ब्राह्मणेराभिहितः बनवा IMसस्य आदेश: मया प्राप्तव्यः । यस्मात्तस्मादेव हि सा श्रुतादेशा सती अहं त्वया यास्यामि नान्यथा एवं सति ॥ १०॥ कृतादेशेति । कृतादेशा कृतब्राह्मणनियोगा| मविप्यामि, अतः त्वया सह गमिष्यामि काल इतिः समुत्पत्र:सन्माता, कनवामस्येति शेषः। दिन इति जात्येकवचनम ॥११॥ वनवासे अजेयानि दुःखानि सन्तीति जानाम्येव तथापि तदुःखानि अकृतात्मभिः अजितेन्द्रियैः विषयलोलुपैः, नत त्वादृवादशैर्जनरित्यर्थः ॥ १२ ॥ कन्ययेत्यादि श्लोकद्वयमेकं वाक्यम् । मम पितुर्गेहे मातुरप्रतः साधुवृत्तायाः भिक्षिण्या: तापस्यास्सकाशात् कन्यया मया बनवासः श्रुतः भावीति श्रुतः, इहास्मिन् गृहे त्वया सह वनवासस्य गमन का स समारमा परमादाम वक्तुं पोण्याऽभिमाह-नकारी काम प फलोत्सानि ।।॥ विक्षिणी अपष्टभाषया कोसली । साधुनाया इत्यनेन न प्रतारणार्थ तदुक्तिरिति सूचयति । इह ॥१०॥ मातुः एतजन्मनि अनन्याः । इहे पस्यास्मिन् गह इति राधा अवस्यमिहे ति उत्तानोमान्नयीति व व्याकरणं चिन्त्यम् । अस्मिन्गृह इती देशब्दवोपरामगृहस्य तदानीं सदीयत्वाभावात् उत्तरलोकान्वयित्वस्प चमतिकगतिवादिने ॥ १३॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy