________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
नित्यानां धर्मनिरतानां चित्तं कृतशोभि कृतेन परकृतमित्रभेदादिना शोभितं शीलमस्यास्तीति कृतशोभीति । अपरे त्वादुः सतां चित्तं कृतेन कार्येण शोभते नतु करिष्यमाणेन । कृतं कार्यमनुमोदते नतु करिष्यमाणमितिभाव इति ॥ २७ ॥ इतीति । अभिषेचने विषये इत्युक्तः स रामः व्रजेत्यनुज्ञात इति सम्बन्धः ॥ २८ ॥ प्रविश्य चेति । राज्ञोद्दिष्टेऽभिषेचने इति निमित्तसप्तमी । राज्ञोद्दिष्टमभिषेकं कथयितुमित्यर्थः ॥ २९ ॥ इत्युक्तः सोभ्यनुज्ञातः श्वोभाविन्यभिषेचने । व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥ २८ ॥ प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने । तत्क्षणेन च निर्गम्य मातुरन्तःपुरं ययौ ॥ २९ ॥ तत्र तां प्रवणामेव मातरं क्षौमवासि नीम् । वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥ ३० ॥ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तदा । सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ ३१ ॥ तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा । सुमित्रया Sवास्यमाना सीतया लक्ष्मणेन च ॥ ३२ ॥ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् । प्राणायामेन पुरुषं ध्याय माना जनार्दनम् ॥ ३३ ॥ तथा सन्नियमामेव सोऽभिगम्याभिवाद्य च। उवाच वचनं रामो हर्षयंस्तामिदं तदा ॥ ३४ ॥ तत्रेति । प्रवणां स्वासाधारणदेवतासक्तचित्ताम् । क्षौमवासिनीं व्रतोपयुक्तक्षौमवस्त्रधराम् । वाग्यतां यतवाचं, मौनवतीमित्यर्थः । श्रियं संपदम् । आयाचतीं प्रार्थयन्तीम् । रामायेतिशेषः ॥ ३० ॥ प्रागिति । प्राक् रामागमनात् पूर्वमेव सुमित्रा प्रियं रामाभिषेचनं श्रुत्वा आगता, लक्ष्मणश्च तदा सुमित्रागमन काले आगतः । सीता तु परतन्त्रत्वात्स्वयं नागता किन्तु दासीभिरानायिता ॥ ३१ ॥ तस्मिन्निति । तस्मिन् रामागमनकाले । पुत्रस्य पुष्येण यौव राज्याभिषेचनं श्रुत्वा सुमित्रादिभिरन्यास्यमाना । प्राणायामेन प्राणायामपूर्वकम् । पुरुषं पुरुषसूक्त प्रतिपाद्यपुरुषशब्दवाच्यं जनार्दनं नारायणं ध्याय माना ध्यायन्ती अमीलितेक्षणा तस्थौ ॥ ३२ ॥ ३३ ॥ तथेति । तथा पूर्वोक्तरीत्या । सन्नियमां समीचीननियमाम् ॥ ३४ ॥
हर्षो भवेत् यदि न क्रियते तदा राज्याशा भरतस्य भवेदिति अतस्त्वरितमात्मानमभिषिक्तं कुर्वित्यर्थः ॥ २७ ॥ इतीति । श्वोभाविन्यभिषेचने इत्युक्तः स रामः व्रजेत्यनुज्ञात इति सम्बन्धः ॥ २८ ॥ २९ ॥ तत्रेति । प्रवणां पुरुषोत्तमाराधनतत्पराम्। वाग्यतां बाइनियमवतीम् । रामाथै श्रियं राज्यलक्ष्मीम् । आयाचतीं प्रार्थय न्तीम् ॥ ३० ॥ ३१ ॥ तस्मिन्नित्यादि । ध्यायमाना तस्थाविति पूर्वेण सम्बन्धः । अन्वास्यमाना उपास्यमाना ।। ३२-३४ ॥
For Private And Personal Use Only